________________
१८७
बब्भ-बब्भ-बभ्र । बभ्र गतौ । बब्भ शहने वाधरी मथ नेता बन्म ने पहले बद्ध ५४ वा नये પણ ઢ અને મને ભેદ ન સમજાયાથી વદ્ધ ને બદલે વન્મ શબ્દ ઉભો थयेस दागे छे. बध्यते इति बद्धः। बन्ध्नत । बन्धू बन्धने । अथवा वर्धे । वृध्+र । (७० ३८७) सं० वर्ध शहना अथ वाधरी छे. बप्प-चप्प-वप्र।
बलिअ-बलिअ-बलिक । गा० ५५१-बंधोल्ल-बंधोल्ल-बन्धुल ।
बन्धुर । बव्वाड-बवाड बाहापाट । ४० भाषामा बावडु। .
बाहुपाट । बहल-बहल-बहल । बक्कर-बक्कर-बर्कर । "बर्करः पशु-नर्मणोः"-मभ२०,अमि.यि०,अने०स०।
बद्धअ-बद्धअ-बद्धक । बद्ध+क । “त्रपुबन्धकः” अलि थि० शेष । गा० ५५२-बप्पीह-बप्पीह-बप्पीह । “चातकः बप्पीहः” अलि यि०
बंभणी-बंभणी-ब्राह्मणी । बमाल-बमाल-बुम्बाल । भाषायां प्रसिद्धस्य 'बूम' इति पदस्य 'बुम्बा' इति
संस्कृते अनुकरणम् बुम्बा+आलम्बुम्बाल-पृषी० -ori बूमाबूम यती
હોય તેવો કોલાહલ. बोल-बोल । बोल्ल । ८।४।२। बब्बरी-बब्बरी-बर्बरी । “बर्बरी कुञ्चिताः केशाः"-(. 3८७) अने.
स। विश्वप्रकाश । गा० ५५३- बरुअ-बरुअ-बरूक । बरूकः तृणजातिः' वृध्+ऊक । (SI. ११) ।
वृध्-वर्धने । बइल्ल-बइल्ल-बलीवर्द । बंभहर-बंभहर-ब्रह्मगृह । बलवट्टी-बलबट्टी-बलवर्ती । बहुराणा-बहुराणा-व्यवहाराणिका-व्यवहारस्य अणिका- तानी मी.
"असिस्तु सायकः....व्यवहारः" अमि०यि०शेष । “अणिः आणिवत्
अौ" अभ२०, अनि यि०, अने० सं०, विश्वप्रकाश । बहुरावा-बहुरावा-बहुरावा । बहुः रावः यस्याः सा-ना धणे। सवाल छ
ते. बहु+राव । रु+अ । रु शब्दे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org