________________
પ્રથમ વર્ગ
૫૯
इक्कण-इराव-इग्घिय-इरिया चौर-करि-भत्सित-कुटीषु । अवधाते इंघियं, इंदग्गि-इंदग्गिधूमं अपि तुहिने ॥८॥ इकण-चौर
इंघिय-सुंघेखें इराव-हाथी
इंदग्गि ) इग्घिय-भर्त्सना पामेल-वखोडेल इरिया-कोटडी
| इंदग्गिधूम
-हिम-वरफ
उहाहरथामनहक्कण ! बलइग्घियइराव ! प्रशाइरियास्थिता मुनयः । इंदग्गिनगे इंदग्गिधूमधवलं यशः तव जिघ्रन्ति ॥ (६२)
બળથી હાથીને ભેઠા પાડી દેનાર હે મનચોર ! હિમાલય ઊપર બુદ્ધિરૂપ ઓરડીમાં બેઠેલા મુનિએ તારા હિમ જેવા ધવલ યશને सुधे छे. कौमारे इंदमहो. इंदोवत्तो च इन्द्रगोपे । कीटेषु इंदगाई युतेषु, इरमंदिरो करभे ॥८१॥ इंदमह-कौमार-कार्तिकेय
इंदगाइ-बे जोडिया कीडा-जेओ इंदोवत्त-इंद्रगोप नामनो नानो कीडो ।
ऊपरराऊपर चडेला साथे भमे छे-रहे छे इरमंदिर-ऊंट.
इंदमह
अवन्तिसुन्दरी नामे २०४२ इंदमहो ने पहले इंदमहं नधेि छ અને તેમ કરી ફ્રેમ શબ્દની નાન્યતર જાતિ સૂચવે છે. તથા તેને अथ सतावतi मे २ इंदमहं कौमारम् मे म ४२ छे.
मम मावे कौमार श६ भारी संगधा मर्थात् कुमारीनु मेवा भाव सतावे छे. तात्पर्य से इंदमह मेट कुमारीनु अर्थात् कौमार-मारावस्था संधी-पाप-मराट-अनुभुत-यौवन. मा मथ ने स्पष्ट ४२१॥ मे अवन्तिसुन्दरी, नीयनी ॥ BIR२५३ બતાવે છેઃ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org