________________
३२६
દેશી શબ્દસંગ્રહ भिस्-भिसइ-भासते-भासे-छे-मा ALA अर्थ वाण भिस् धातु अभे व्याभा ८ । ४ । २०३] ila छे भाटे नव्या नथी. ઉદાહરણગાથા– भिंगारिसंकुलभित्तिरूवगुहभित्तरे वसताम् । भिसिआपरिग्रहाणां मुनीनां कुतः भिसंताई ? ॥४५२॥
તમરાંઓથી ભરેલી અને ટાંકણાથી દાયેલી ગુફાના બારણમાં રહેતા અને પરિગ્રહમાં માત્ર એક વૃષી-ધર્માસન-ને જ રાખતા એવા મુનિઓને ભય પમાડનાર-અનર્થો ક્યાંથી થાય ? ભય પમાડનાર શું डाय ?
भूर्जे भुअं, क्षुधायां भुक्खा, कोले मुंड-भुंडीरा ।
भुत्तूणो भृत्ये, भुरुहुडिअ उद्धूलिते चैव ॥५६८॥ भुभ-भोजपत्र
भुत्तूण-भोत्तूण-नोकर-मृत्य-चाकर-जोर्नु भुक्खा -भूख.
भरण पोषण करवू पडे एवो नोकरअँड रभुदरं-डुव्वर
भुरुहु डिम-खरडायेलु-उधूलित-धूळभुंडीर सुव्वर
. वालु थयेल. ओत् संयोगे [८॥१.११६] सूत्र वडे 'मोत्तण' शब्द पण 'मृत्य' अर्थना जाणवो. भुम्-भुमइ-भमे छे [८:४।१६१] भुल्लू-भुलइ-भ्रष्ट थाय छे-भुली जाश छे [८।४।१७७] भुक्कू-मुक्कइ-भुंके छे-भसे छे-[८।४।९८] आ धातुओने धात्वादेशना प्रकरणमा नौधेला छे माटे अहीं नोध्या नथी.
मी देशीशस । भुरुहुंडिअने पहले भुरुकुंडिअ शण् मता है. ઉદાહરણગાથા–
धूलिभुरुहुंडिआ ये भुक्खाए भुअकृशाः च भुत्तूण ! । किं जातेः बहुभिः अपि भुंडीरेहिं च तैश्च भुंडीए ! ॥४५३॥
નેકર હે! જેઓ ધૂળથી ખરડાયેલા–મેલા–રહે છે અને ભૂખને લીધે ભેજપત્ર જેવા કૃશ-દુબળાપાતળા–રહે છે તેવાં જન્મેલાં ઘણાં બધાં મુંદરાં હોય તે પણ તેએવડે સુંદરીને શું લાભ ? · भूओ च यन्त्रवाहे, भूअण्णो कृष्टखलयते ।
भूमिपिसाओ ताले भयालुके भेड-भेज्ज-भेज्जलया ॥५६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org