________________
ओलिप्प-ओलिप्प-अवलेप्य । अव+लिप्+य । लिप् उपदेहे । ओलुंकी-ओलुंकी-अपलोकि । अप+लोक्+इ । लोक् दर्शने (अपलोकि
ओलुक्कि-ओलंकि)-पृषो. ओलिंभा-ओलिंभा-उपलभ्या । (उपलभ्या ओलब्मा ओलिभा)-षो. या
जीवन-धारणार्थ काष्ठादीनि लभते सा । उप+लभ+य । लभ प्राप्तौ । अवलम्ब्या-ओलंबा--ओलिभा । अवलम्ब्या-या जीवनधारणार्थ काष्ठपुस्तकादीनि अवलम्वते-११। भाटे Biअने पुस्त। मान જે નભે તે. उपलेप्या-ओलिप्पा-ओलिभा । उपलेप्या-उप+लिप्य+आ । लिप्+
उपदेहे-'उपदेहिका' ५९५ ओलिभा ने पर्याय छे. ओचुल्ल-ओचुल्ल-अवचुल्लि । अव+चुल्ल+इ (उणा० ६०८)
अमर० अभि० चिं० । अवचुल्लति इति अवचुल्लिः । चुल्ल भावकरणे
अथवा चुद् संचोदने । गा० १५४-ओजल्ल-ओजल्ल-उज्ज्वल । आरोग्येण उज्ज्वलति दीप्यते । उत्+
ज्वल+अ । ज्वल दीप्तौ । ओअंक-ओअंक-अवतङ्क । अव+तक+अ । तत कृच्छजीवने । ओज्जाय-ओज्जाय-अवगर्जक(ओगज्जय-ओअज्जय-ओज्जाय)अव+गर्न+अ+
क | गजे शब्दे ।
अवजात-(ओजाय-ओज्जाय) अव+जन्+त । जन् प्रादुर्भावे । । ओरल्ली-ओरल्ली-मुरली (-मोरल्ली) शब्दकल्पद्रुम । मुश्ती नामनु
વાંસડાનું પોલું વાદ્ય, ભાષામાં–મોરલી અને મેરલીધર–કૃષ્ણ શબ્દો પ્રસિદ્ધ છે જ.
उरुकलिता-उरुकलिआ-उरुअलिया-उरुअल्लो-ओरल्लो-उरुः-विस्तारी, कलः कलध्वनिः-मधुरध्वनिः-उरुकलः यया वा यस्यां वा सा उरुकलिता । ओल्लणी-ओल्लणी-अवलेहनी (-अवलेहनी-ओलेहणी-ओल्लणी) अव+
लिह+अन+ई। लिह आस्वादने । अवलेहनो-मार्जिता । २॥ मार्जिता अथवा शिम मनाववानी प्रच्यिा समोशनी वृत्तिमा सविस्तर सावली छे. "जिह्वालेह्या हि अवलेहिका' शब्दकल्पद्रुम.
આ ખાદ્ય માત્ર જીભથી ચટાય છે. गा० १५५-ओसण-ओसण-अबसन्न । अव+सद् न । सद् विशरण-गति
अवशादनेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org