________________
સાતમે વર્ગ
૩૫૫
रेसणी-आंखने संकोचवी-अक्षिनिकोच रोडी-इच्छा तथा जेने घा थयो होय तथा करोटिका नामर्नु कांसानु वासण तेने लई जवानी डोळी-शिबिकाबे अर्थ.
बे अर्थ रोल-कलह-कजियो-रोळो-रोला तथा रोद्ध-आंख वांकी करवी-कूणिताक्ष अवाज करवो-बे अर्थ
तथा मेल-बे अर्थ रोहो प्रमाण-नमनेषु, रोक्कणी शृङ्गि-क्रूरकर्मसु । रोह-प्रमाण-माप तथा नमन करवु- रोकणी-शींगडांवालु प्राणी तथा क्रूर
बे अर्थ कर्मवाळो -निर्दय -वे अर्थ આદિવાળા સર્વ શબ્દો પુરા થયા
હવ કારથી ઢોકાર આદિવાળા એકાર્થક શબ્દો नवदम्पतानीम् अन्योऽन्यनामग्रहणोत्सवे लयं ॥६२६॥ लय-तान ५२dai पतीनां -भीना नाम देवा माटे
કરવામાં આવતા ઉત્સવ. उहा२१गाथातव कुमारपाल ! सैन्यम् आगच्छद् दृष्ट्वा निशि पलायमानाः । अन्योऽन्यनामग्रहणाद् रिपुदम्पतयः लयस्य स्मरन्ति ॥४९॥
હે કુમારપાલ ! તારું સિન્ય આવતું જોઈને રાતોરાત પલાયન કરતા તારાં રિપદંપતીઓ એક-બીજાનાં નામ ગ્રહણ કરવાથી તે અંગેના ઉત્સવને યાદ કરે છે.
लक्खं काये, लग्गं चिह्न, लन्चो च कुक्कुटके ।
गण्डुत्कतृणे लचयं, लट्टय-लडहा कुसुम्भ-रम्येषु ॥६२७।। लक्ख-काय-शरीर
लेचये-डुत् नामर्नु घास लग्ग-चिह्न--निशान
लट्टय-कसुबो-कुसुभ. लंच-कुकडो
लंडह-रम्य-सुदर-लटम. બીજા સંગ્રહકાર સ્ત્રીને અર્થ “અઘટમાન-અણધડતું અનુચિત્ર બતાવે છે.
'aiय' अथ न। 'लञ्चा' - संस्कृतसमछ टोसतमा ५ लजया शटु छे..
alon सारे लड़ह शहना ह त -अथ ता. छे. उहाडरगाथा
--
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org