________________
२४०
Wશબ્દસંગ્રહ तुंगी रेजनी, तुण्डी च सूकरे, तुच्छं अवशुन्के ।
तुलसी सुरसलतायाम्, "तुंडीरं मधुरबिम्बे ॥४१३॥ तुंगी-तुङ्गो-रात्री-रात
तुलसी-सुरसलता-सारा रसवाळी लतातुण्ही-~-तूष्णीक-नहीं वं लार-सुधर तुलसी-तुळशी-जो छोड। तुच्छ---तुच्छ-अवशुष्क-सुकायेल तुजर-तुण्डिोर-मोठं टीडोरं तुंद-उदर-दुद-मोटुं पेट । तुउ-पुख-तोड । तुंबो-तुंबडी-अलाबु-लउकी.
આ ત્રણે શબ્દ સંસ્કૃત અને પ્રાકૃતમાં સરખા છે-સંસ્કૃતસમ છે માટે અહીં નોંધ્યા નથી. _GPायातुंडोरओष्ठि ! त्वया अतुच्छतुलसीहिं अचिंता चण्डी। तुंगीपतिपूर्णकलं यद् आदितुण्होबलं बरं लभसे ॥३२८॥
મીઠા ટીંડારા જેવા લાલ હોઠવાળી હે! તે નહિ સુકાયેલ-લીલીતાજી-તુલસીએ દ્વારા ચંડીને અચી-પૂછ-છે જેથી તને ચંદ્રની પેઠે પૂર્ણ કલાવાળા અને આદિ વરાહ-વરાહ અવતારરૂપ ભગવાન-જેટલું બળ ધરાવનારા વરને લાભ મળે છે. ___ तुहिको मृदुअचले, तुलागं काकतालीये ।
तुच्छय-तुच्छइया रजिते, जरघटे तुंडूओ ॥४१४॥ तुहिक-मृदुनिश्चल-रम छतां दृढ । तुच्छय 5 तुलग-तुलाग्र-काकतालीय-अकस्मात् तु उइयो रंजित-रंगेल-खुशी
तुइम-जूनो बगे हरायाअस्मिन् तुलम्मरष्टे तुच्छच्या मुक्त्वा तुंडू। किम् अभिसर्रास सखि ! त्वम् न तुच्छयो एष भव तुहिका ॥३२९॥
१ रात्री तुझी भौती शताक्षी च"-[त्रिकाण्डशेष कालवर्ग श्लो. १०९] "तुझी देश्याम् संस्कृतेऽपि” [ हैममभिः कां० २ लो० ५६ वृत्ति य• पं०] "तुनीशः शशा"-हैमअनेकार्थ० को ३ लो० ७१३-(तुङ्गी+शः)
२ "तुण्डिकेरी रक्तफला बिल्लिका' [ भमर. वनौषधिव. कां० २ श्लो. १३९ तथा हैमअनेकार्थसं. कां. ४ लो० २५५ ]'' तुज्ड तुण्डिका" [हेमनि० शे. ]
३ सरसावो 'डुडुम' गा० ३५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org