________________
૨૧૮
गा० ६२८-लल्लक्क-लल्लक-लाटक । लाटक । लट बाल्ये
लाल्यक । लड विलासे । लसई-लसई-लसति । लस्+ति-लसति या५६ निथी पर नाम छे.
लस श्लेषण-क्रीडनयोः ।। लइअ-लइअ-लगित । लग+इत । लग संगे। लसुअ-लसुअ-रसुक । रस+उक । रसयुक्तं रसुकम्-2 २सवाय ते
रसुक । ( I. ५७) । रस शब्दे । लइणी-लइणी-लगिनी । लग+इन्+ई । लग संगे ।
लसक-लसक-रसक । रस+क । गा० ६२९-लंपिक्ख-लंपिक्ख-लम्पाक ।
लुम्पक । षो. लंबाली-लंबाली-लम्बाली ।
रम्याली । लक्कुड-लक्कुड-लकुट । लइअल्ल-लइअल्ल-लतिकल-पृषो० । लतया गलकम्बलेन कलित:-युक्तः । लाइल्ल-लाइल्ल-लातिक । ३५ सताथा युतीय ते लतिक अथवा लातिक लता+
___ इक । ल साथि । गा० ६३०-लयापुरिस-लयापुरिस-लतापुरुष । लता+पुरुष ।
लहुअवड-लहुअवड-लघुकवट । लडहक्खमिभ-लडहक्खमिअ-लटभक्रमित । लटभं क्रमितं लटभक्रमितम्
ચાલી ગયેલું સૌદર્ય गा० ६३१-लामा-लामा-रामा ।
लावंज-लावंज-लामज्जक । ० नि. शे० । लाहण-लाहण-लाभन । लभ-लाभ+अन । लभ प्राप्तौ । लालस-लालस-लालस । लस्-लालस्+अ । लस्-xलेषण-क्रोडनयोः । लासयविहय-लासयविहय-लासकविहग ।
लिक्खा लिक्खा-लिमा । ७० ५१७। रिष्+स+आ-रिष् हिंसायाम् । गा० ६३२-लिंक-लिंक-डिम्भक । पृषो
लीब-लीब-डिम्भ । लित्ति-लित्ति-लिप्ति । लिपति । लिए उपदेहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org