________________
૨૧૭
गा० ६२४-रायंबु-रायंबु-रागाम्बु । अम्बुनि जले रागः यस्यः सः रागाम्बुः ।
जना राग पा त२३ वधारे छे. ते रागाम्बु । वेतस् न पर्यायां "अम्बुजातः नदीकुलप्रियः" awal है. नि. शे०मा यापेक्षा छे. रिक्षण-रिक्खण-रिवन । रिड+अन । रिङ्घ गतौ । रंद-रुंद-रौद्र । रेंकिअ-रेकिअ-रेकित । पृषी०
रेखित । (पृष।०) गा० ६२५-रेसणी-रेसणी-रेषणी । रेष्+अनी । रेष् अव्यक्ते शब्दे ।
रोल-रोल-रोल हरु ल । रु शब्दे । रोडी-रोडी-लोली । षो.
लोली-दोलिका । रोद्ध-रोद्ध-रोद्ध । रुक्त (५०) । रुध् आवरणे । गा० ६२६-रोह-रोह-रोह । रोकणी-रोक्कणी-रोगनी । रोग व्याधि भङ्ग वा नयति इति रोगनीः । रुज
भङ्गे । रुज+अ-रोग। रोकनी । -छिद्र.
-लकारादिलय-लय-लय । लयः “संश्लेषण-विलासयोः" अने० स० । गा० ६२७-लक्ख-लक्ख-रक्ष्य । रक्ष+य । रक्ष पालने । लक्ष्य । लक्ष+य । लक्ष आलोचने । “कायः लक्ष्म-स्वभावयोः"
अने० सं० । लग्ग-लग्ग-लग्न । लस्+त । लज् व्रीडे । लंच-लंच-रुज । रञ्जयति इति रञ्जः-शन ७२ना२. रञ्ज+अ । लचय-लचय-लचक ।
रचक (पृषा) लट्टय-लट्टय-लट्वा । लट्वायां महारजनं कुसुम्भम्” अमि० यि.
(Gel० ५०५)। ६० लि . । लडह-लडह-लडह । "लडहं रम्यम्” अनि यि० शि० ।
लटह । “लटहः विलासवान्" (|० ५८८) । लटभ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org