________________
७४
દેશી શબ્દસંગ્રહ
उद्धरणं उच्छिष्टे, उवदीवं अन्यद्वीपे ।
उद्धवअ-उच्चड्डिअ-उत्ताहिअ-उब्वाहिआ च उत्क्षिप्ते ॥१०६॥ उद्धरण-उच्छिष्ट-एठंजूटुं-खातां वा उद्धव वापरतां वधेलु-नाखी देवा जेवू
-उत्क्षिप्त-ऊंचे फेंकेलउवदीव-उपद्वीप-अन्यद्वीप-चीजो बेट
उत्ताहिम ।।
उव्वाहिय ) ऊछाळेल ઉદાહરણગાથાउव्वाहियभुज ! उच्चड्डिअअसे ! उत्ताहिअउवदोवईश !। हरयः इव लिहन्ति वृकान् उद्धवयकराः नृपाः तव उद्धरणं ॥८८।।
હે ઊછાળેલ ભુજાવાળા ! ઊછાળેલ તરવારવાળા ! બીજા દ્વીપના ઈશને ઊછાળનારા ! તારાથી પરાજય પામેલા બીજા રાજાઓ તારું એઠું, સિંહે જેમ વરુઓને ચાટે છે તેમ ઊંચે હાથે ચાટે છે. उद्धवियं अपिते, उवलुअं सलज्जे, गृहे उत्थलियं ।
उलुखंडो च अलाते, उअक्किय-उच्छंगिया पुरःस्थापिते ॥१०७। उद्धविय-अघित-पूजवु, मूलवबु उलुखंड-अलात-उल्मुक-ऊमाडियु उवलुभ-लाजवाळु-शरमाळ
उअश्किय -आगळ स्थापेल-आगळ उत्थलिय- घर
उच्छंगिय । करेल-आगळ राखेल उत्थलिय
बीजा संग्रहकारो आन। म 'उन्मुमत'- 'ये भावु' अथवा 'पराभुम य ने -भुम ३२वीन पु-मतावे छे.
Gडरगाथाउत्थलियपतिः उच्छगियविनयः तस्मात् उअक्क सखि ! विनयम् । अलं उलुखडप्रहारैः उवलुया भूत्वा आत्मानं उद्धवसु ॥८॥
હે સખિ ! એ ગૃહપતિ છે અને વિનયને પુરસ્કર્તા છે–વિનયને આગળ કરનાર છે–તેથી તું વિનયને આગળ કર-નમ્ર થા. ઊમાડિયાના પ્રહારોથી સયું, શરમવાળી થઈને તું આત્માનું મૂલ કર.
उरुमिल्लं उरुसोल्लं च प्रेरिते, अपगते च उअचित्तो । उवउज्जो उपकारे, दोहनकारिण्यां उअहारी ॥१०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org