________________
गा०६५६-वकलय-वकलय-व्यग्रलक । वि-विशेषसूचक । वि+अग्र+ल+क । (पृषो०) वग्गंसिअ-वग्गंसिअ-विग्रसित । वि+ग्रस्+इत । ग्रस् अदने ।
वर्गाश्रित । वर्ग+आश्रित ।
वल्गाश्रित । वल्गा+आश्रित । वहुमास-वहुमास-वधूमास । वधू+मास । गा० ६५७-वढ्वास-बढवास-वृद्धवर्ष । वृद्ध+वर्ष । वृष्+अ । वृष् सेचने । वरउप्फ-वरउप्फ-वरपुष्प । वर+पुष्प । वरवत् पुष्पाणि यस्य-५२९गुनार
વરની પેઠે જેની ઉપર ફૂલો ચડે તે. અથવા જેની ઉપરનાં પુષ્પો
उत्तम छे. वाम-वाम-वाम । “वामः प्रतिकूले"- अने० स०, विश्वाश । वच्छीउत्त-वच्छीउत्त-वत्सीपुत्र । वत्स्याः पुत्रः-पसीना पुत्र-वत्सीपुत्र वारिअ-वारिअ-वारित ।
वरेइत्थ-बरेइत्थ- चरितार्थ । वृ वरणे । वरित+अर्थ-(पृष।०) गा० ६५८-वप्पीडिअ-चप्पीडिअ-वप्रेडित-वप्र+इला-इडा+इत । वप्र-क्षेत्र-मने १०
इडा-भीन. वपनीय वलविअवलमयवारुअवंसप्फाल-वंसप्फाल-वंशस्फार । वंश+स्फार-पांस 3५२ १२४७-०१२ થવું–ખુલ્લું પ્રકટ–થવું
वडिसरगा० ६५९-ववत्थंभ-ववत्थंभ-व्यवष्टम्भ । वि+अव+स्तम्भ । “अवष्टम्भः बलम्
ऊर्जः शक्तिः” २।३।४२। तथा अलि० । 'वसवुद्ध-वसवुद्ध-वसावृद्ध । वसा+वृद्ध । वसा-५२०ी. वृद्ध-पधेसो
यमी मान वधेसो-पुष्ट थी. १. भुद्रितना भूगमा 'वसभुद्ध' पा8 , तेने। 'वृषभोर्व' ५४ ४६५१य भरे,
५ तेन विशेष सथ ध्यानमा सावत। नथा तथा सही 'वसवुद्ध' मेव पातमा पासो श» सीरेख छ. पातमा 'वसमुद्ध' ५।४ ५] के तेनु सामु' ३५ थाय 'सामुग्ध' मेटले वसा-यमीमां, मुग्ध-मासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org