________________
૨૨૭
विरसमुह-विरसमुह-विरसमुख । वरइअ-वरइअ-वरकित । वरक+इत । वट्टणसाल-वणसाल-वर्धनशाल । वर्धन+शाल । शाला-शा. रेनी
शामानु- यवनु - वर्धन-छन-थये। छेते. वर्ध छेदन-पूरणयोः । गा० ६६०-वओवत्थ
वओवत्थयवओवउप्फवदकलिअ-वदकलिअ-ब्यतिकलित । वि+अति+कलित । वहुहाडिणी-बहुहाडिणी-वधूखाटिनी । वधूने क्षिनारी-नारी. वधू+ खाटिनी । खट् काले ।
वधूहाटिनी-वधू+हाटिनी । वधूप दीपनारी. हट दीप्तौ ।
वधूघातिनी-वधू+घातिनी । वधूने नारी. वहुघारिणी-बहुधारिणी-वधूग्राहिणी।। गा० ६६१-वइरोअण-वइरोअण-वैरोचन । “वैरोचनः रविसुते सुगते' मने.
स, विश्वप्राश वडणमिर-वट्टणमिर-वर्धनमिर । वर्ध+नमिर-वर्ध-qधयु, नमिर-नमनार,
વધવાને લિધે નમના वइवलय-वइवलय-वृतिवलय । वृति-वा. वलय-गण-वाउनी । -
ગોળાકારે રહેલ वक्कडबंध-वक्कडबध-मर्कटवन्ध । 'मक्कडवंध' ५६ नुमो.
विकटबन्ध । गा० ६६२-बलयबाहु-बलयबाहु-वलयबाहु ।
वणसवाई-वणसवाई-वनश्वपाकी । वग्गोरमय-बग्गोरमय-व्युद्गारमय ।
वणपक्कसावअ-बणपक्कसावअ-वनपक्कश्वापद । वन+पक्व+श्वापद । गा० ६६३-वाढी-बाढी-वर्षी । वर्धते यः सः वर्धिन्-qधना२. वृध् + इन् ।
__ वृध वर्धने । वाय-वाय-वात । वाऊ वाऊ-पायु । पोयते यः सः पायु:-रेनो २स पावाय ते. पा+यु
(Sel० ३१७) (षो०) । पा पाने ।। वाली-वाली-वातालि । वात+आलि । मा मु५ पवन मरे छ ते. वामी-वामी-वामा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org