________________
२३८
वेल्लहल-वेल्लहल-बिल्वफल । विल्वफल भृढ होय है.
विलसल । वि+लस्+अल । वोज्झर-चोज्झर-व्युझर । वि+उत्+अ+अ । स जरसि ।
-सकारादिगा० ७०७-सढि-सढि-सटिन् । सटा+इन् । ८।१।१९६। “सटा जटा-केसरयोः
सम२०, समि० यि०, विवश, अने० सं० । संफ-संप-शष्प । सह-सह-सह । “सह क्षमे बलेऽपि च'-अने० स० । संधारिय-संधारिय-संधारित । सं+ध-धार+इत । धृ धारणे । सत्ति-सत्ति-सत्रि । स+त्रि । त्रिभिः सहितं सत्रि- त्रय सहित ते
सत्रि । सत्थ-सत्थ-शस्त । शसू+त ।
सेहिय-सेहिय-सेधित । सिधू-से इत । सिध् गत्याम् । गा० ७०८-संगा-संगा-संगा ।
संडी-संडी-शण्डी । संपा-संपा-सप्ता) “कटिसूत्रं तु मेखला काञ्ची सप्तकी"-24भ२०,अमि०यि०।
सप्तकी सप्+त । "सपति समवैति सप्ता"-7 टि साथे पर समयमा २९ ते सप्ता । सप् समवाये--२५भ२०, अलि यि० । सरा-सरा-सरा ।
स्रज् । संख-संख-संख्य । संख्याति इति संख्यः- १मा या रे - १माणु
या ४२-ते संख्य । सं+ख्या+अ । ख्या प्रकथने । सरली-सरली-सरली । सरली-चीरिका । सरत्ति-सरत्ति-सरिति । सरत् इति सरिति ।७।२।१४६। म झटत् इति
झटिति । गा० ७०९-सज्जोक्क-सज्जोक्क-सद्यस्क । सद्यस+क ।
सउण-सउण-सगुण ।
सढय-सढय-सटक । सटा-केसर सललि-सललि-सललि । स+लड्-लल्+इ । लड्-लल् उपसेवायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org