________________
પ્રથમ વર્ગ ओहित्थं च विषादे रभसे विचारिते तथा च । चन्दन-शिलयोः ओहंसो, ओसन्धिअं अशोभ-सादेषु ॥१६८॥ ओहित्य-१ विषाद-खेद २ वेग-उतावळ ३ विचारित-विचारेलु. ओहंस-१ चंदन २ चंदन घसवानो ओरसियो. ओसव्विभ-१ शोभा विनानु २ अवसाद-खेद.
ओसिंघियम्मि चन्दनघर्षणशिलायां च ओहरिसो ।
ओत्थरिओ आक्रान्ते आक्रममाणे च ज्ञातव्यः ॥१६९॥ ओहरिस-१ सुंघेलु २ चंदन घसवानी शिला-ओरसियो. ओत्थरिअ -१ आक्रमायेल-दबायेल २ आक्रमण करतो-दबावतो.
ओसाअंतो जम्भालसे सीदत्-सवेदनयोश्च ।
ओघसरो च अनर्थे गृहाणां वारिप्रवाहे च ॥१७०॥ ओसाअंत'-१ वगासां खानार आळसु २ सोदतो ३ वेदनावाळो. ओघसर-१ अनर्थ-हानि २ घरोनो-घरोमांथी नीछळतो-पाणोनो प्रवाह.
अधोमुख-काणेक्षित-आकीर्णेषु च. ओसरियं ।
ओहंपियं च ओरंपियं च आक्रान्त-नष्टयोः ॥१७१॥ भोसरिय-१ नीचं मोलु २ आंख संकोचवो-आंखने काणी करोने-मों चीने-जो ३
आकोर्ण-सांकडं-भरेलु. भोइंपिय -१ आक्रान्त-आक्रमायेल, दवायेल-दबाववु २. नष्ट-नाश पामेल, ओरंपिय
नाश पामवो ओइंपिय-ओरंपिय
ओइंपिय शहना से अर्थ छतमा ओरंपिय शहना प मर्थ છે અને એ હકીકતને સ્પષ્ટ કરવા સારુ જ મૂળમાં બે ચકાર મુકેલા છે.
बोजा देशीसंग्रहकार ५९५ मा ीतनेट मा छे. तो ४छे -"ओइंपिय-ओरंपियशब्दो नष्टे तथा आक्रान्ते" अर्थात् "ओहंपिय भने ओरंपिय थे. २ शो नष्ट भने आक्रान्त से भन्ने अर्थ मा छे."
श-रेम शो मे छ तेम अर्था ५५ मे छे तेथी ओइंपिय शह आक्रान्त मा छे भने ओरंपिय ७६ नष्ट अ भा छ मेवा અનુકમ કેમ ન થાય ?
१ सरखावो वर्ग १ गा० १४१ ऊसायंत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org