________________
૧૨૧
चुल्ल-चल्ल-क्षुल्ल ।
चुणअ-चुणअ-चुणक । चुणति इति चुणः । चण+अ+क । चुण् छेदने । गा० ३०९ चुंचुलि-चुंचुलि-चुञ्चुलि-चञ्चुल-चञ्चु+ल (पृषो०)।
चुलुक । (पृषा) चुचुलिय-चुचुलिय-चुचुलित-चञ्चल+इत । चल गतौ । अथवा चुञ्चु
लित । चुचुल्+इत 1 चल्-चञ्चल+इत-चुञ्चुलित । (पृषो०)। चुंचुणिया चुञ्चुणिया-चञ्चुनिका । चञ्चन+इका-चुञ्चुनिका । चञ्च+
अन+इका | ७३२-चञ्च गतौ गा० ३१० छल्ली-छल्ली-छल्ली । “त्वचि छल्ली चोचम् ” मनि० यि० ।
___ "छाद्यने अनया छल्ली" (80 ४६४)। छद्+ल+ई । छद्
संवरणे ।-कल्पद्रुकोश ।” छल्ली वल्कले"-भसने० । भनि गा० । छद्दी-छद्दी-छदि । छाद्यते इति छर्दिः। छद्+इ, (थे।) छद् संवरणे अथ। छर्द दोपि-देवनयोः । अथवा छर्द वमने । छडा-छडा-छटा । छकुइ-छकुइ-छंकूजी । पवनेन प्रेरिता छं इति कुजति या सा छंकूजी-पवनना
हिसाणा मारताने 'छ' सेवे। सवा १२ ते. छ+क्जु+अ+ई ।
कज अव्यक्ते शब्दे । छुछुई-छंछुई-छुच्छुपी-छुछुपी । छुप-छुच्छुप्+अ+ई । छुप् स्पर्शे ।
अनुस्वार ने पधारे। (पृषो०) छलिअ-छलिअ-पडित-षड्+इत=षडित-यः षड् दर्शनशास्त्राणि इतः प्राप्तः
स षडितः-७ ६शन शाखाने। M२ । इति । इ गतौ । बने। छ
८।१।२६५। ड न ल ८।१।२०२। छइल्ल-छइल्ल- छेकिल । “छेकिलः छेके” अलि थि० शे० । छेकः
विदग्धे-अनि यि० । (२१)। "छयति-छिनत्ति मूर्ख-दुष्टचित्तानि इति छेकः" भूनां सने हुनायित्तोने ही नाते
छ-मलिक यि० । छा छेदने । छप्पण्ण-छप्पण्ण-षट्प्रज्ञ-षट् प्रजानाति इति षट्प्रज्ञः-७ ६शन शास्त्राने
तथा मी मी विद्यामाने नारे।. षट्+प्रज्ञा+अ । ज्ञा अवबोधने । गा० ३११-छवडी-छवडी-चर्मटी-चर्म+टी २वाय मा 'टी' छप्पंती-छप्पती-षट्पक्ति । षट् पङ्क्तयो यस्मिन् तत् षट्पङ्क्ति-मां ७
પંક્તિઓ દેરવાની હોય તે. छउय-छउय-छातित (षे०) । छातं जातं यस्मिन् तत् छातितम् । छात
वाणु-दुस्तापाणु-पातणु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org