________________
દેસીખેસિંગ્રહ
पात्र
पाव-पाप'-साप
पायल-प्रकट-पायड-नेण-नेत्र पाण
पाठय-हिम पाणाअअ -वाच - चांडाल
पारय-पारिका-दरिनु मांड-दारुनु पुण Bहागाथा
पारयहस्तः पाणो पाणाअयवाटके पुणइयुतः।। पाउय-पावयभीतः राज्यां रक्तपायलो गायति ॥४०५।।
ચંડાળના પાડામાં-વાડામાં–દાનું પાત્ર હાથમાં રાખીને ચંડાલણ સાથે જોડાએલે અને રાતી આંખવાળે ચંડાળ, હિમ અને સંપથી ભય પામેલે રાત્રીએ ગાય છે.
पाडुकी वणिशिबिकायाम्, पाइयं तुण्ड विस्तारे ।।
पाणद्धी रथ्यायाम् , पाडुच्ची तुरगमण्डनके ॥५०१॥ पाडु को-वणवाळाने-घायल थयेलाने- पाद्ध-रथ्या-शेरी __ बेसवानी डोळी-पालखी
पाडुच्चो-घोडानुं घरेणुं पाइय--मोढानो विस्तार-मों फाडवू
उहाडमाथा-- तव विरहे पाडंकीयोग्या सा पाइयं न प्राप्नोति ।। मानसे पाणद्धीसुं त्वं तु पाडुच्चियहयैः ॥४०६॥
તારો વિરહ થતાં ઘાયલની ઓળીમાં બેસવા ગ્ય થયેલી એવી તણી મુખવિસ્તારને પામતી નથી–મુખ ઉઘાડી શક્તી નથી–ત્યારે તું તે ઘોડાને ચગ્ય એવાં ઘરેણુંથી શણગારેલ ઘોડાઓ ઊપર બેસીને શેરીઓમાં भारी छ-२ आवे छे.
१ वि० सातमा सैकानी आसपास ययेला कुमारिलभट्ट पोताना तंत्रवार्तिकमां जणावे छे के-'सर्प' अर्थ माटे मूळ शब्द पकारांत 'पाप' छे अने ते शब्द द्रविडी छे. ए शब्दने ए ज अर्थमां आर्यो 'पाप' एम अकारांत करीने वापरे छः [“तथा 'पाप' शब्दं पकारान्तं सर्पवचनम् अकारान्तं कल्पयित्वा 'सत्यम् पापः एव असौ' इति वदन्ति"-तन्त्रवार्तिक पृ० २२७ ।] परवस्तु वेंकट रामानुजस्वामी कहे छे के वर्तमानमां द्रविडो भाषामा 'पामु' अने 'पावु' ए बे शब्दो 'सर्प' अर्थे वपराय छे.
२ 'हिम' अर्थ माटे संस्कृत 'प्रालेय' शब्द छे.
३ 'पारी स्यात् पानभाजनम्" । अभिधा० कां० ४ लो० ९० । पारी एटले हारु पीवानु पात्र. 'चषक' अने 'पारी' बन्ने शब्दो पर्यायरूप छे-अभिधान० । सरखावो •पारी' गा. ४९९.
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org