________________
ऊसविय-ऊसविय । अपशवित । अप+शव+इत । अपशवः अस्ति अस्मिन् ।
शु गतौ । अपशवः-अपगमनम् । गा० १४४-एल-एल-एड । यः ईडयते स्तूयते स एडः, ५।१।२। ई+अ ।
ईडू स्तुतौ । एक-एक-एक । एति अद्वितीयः एकः (उणा. २१) इ+क । इ गतौ । एक्कंग-एक्कंग-एकाङ्ग । “चन्दने पुनः एकाङ्गम्'- अभि० शेष०,
हारावली । एकं अङ्ग सुन्दरम् भवति अस्मात् एकाङ्गम् ने सीधे
मे मग सु४२ थाय ते. शब्दकल्पद्रुम । एत्तोप्प-एत्तोप्प (पृषो०)-एतत्प्रभृति ।
एमाण-एमाण-इ+माण=एमाण ८।५।१८१। अयन् । इ+अत् । इ गतौ । गा० १४५-एक्केक्कम-एक्केक्कम (एक्केक्कम्+अ)-'अ' धाराने छे.
८।३।१। पो० । एकैकम् । एक्कनड-एक्कनड-एकनट । एमिणिया-एमिणिया-एवंमिता । (एवम्-एम्+मिणिया) एवम्-एम्
८।१।२७१। मिणिया (मिण+इया) माटे संस्कृतमा नुमिनोंति ३५ थाय छे ते मिन्-मिण धातु सही सेवा. मि प्रक्षेपणे ।। एवं मा-मानम् अणति-या सा एमिणिया-पृषो० । मा माने। अण्
शब्दे । गा० १४६-एकघरिल्ल-एकघरिल्ल-एक्क+घर+इल्ल । एकगृहवान् ।
एकसाहिल्ल-एक्कसाहिल्ल-एक्क+साह+इल्ल । एकशाखावान् । एक्कसिंबली--एक्कसिंबली-एक्का+सिंबली । एकशिम्बावान् अथवा
एकशिम्बिक । गा० १४७-एकल्लपुडिंग-एकल्लपुडिंग-एकपुटङ्ग 'ल्ल' स्वार्थि छे.-एक+पुट
एकपुटं गच्छति एकपुटङ्ग । एक+पुट+गम्+अ । एणुवासिअ-एणुवासिअ-वेणुवाशित-ने। सवा पांसानी Al०४
। छे. वेणु-वासी, वाशित-2441. वाश+इत । वाशू' शब्दे । एराणी-इराणीआ-ईराणीता-ईडयते स्तूयते इड:-इल-इरः-इन्द्रः, इरेण
आनीता इराणीता-इराणीआ-इराणी-एराणी पृषी०
एराणी (खदिराणी-खइराणी-खेराणी-हेराणी-एराणो-खदिरेण आनीता खदिराणी "खदिरः इन्द्रः” अभिशेष । गा० १४८ एलविल-एलविल-एलविल-एडविल । एडविल । एडविडा माता
अस्य ऐडविडः ऐलविलोऽपि ड-लयोः एकत्वस्मरणात्-अमर०, अभि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org