________________
२८४
દેશીશબ્દસંગ્રહ पडिखंघ-पडिखंधि-बोजा देशीसंग्रहकारो ४९ छ , “ पमि' भने 'मिधि' थेटो raats-'पाणी न पडेना'-'पाशीनाना२'.
पवरंग-रेरीत 'उत्तमा शम 'भाथा' अथ भी प्रसिद्ध छ ते રીતે આ પવરંગ' શબ્દ માથા અર્થમાં કવિઓએ રૂઢ નથી કર્યો માટે તેને દેશ્ય શબ્દની સાથે સેંધી બતાવ્યું છે. (સંસ્કૃત–પ્રવર+અડ= 'प्र१' प्राकृत-५१२+4=५१२१. माहुरगाथा
अणपडियलि ! पविरइयं अपोणिए कुरु जलेन पडिहत्थे। पडिखंधे पडिखधोनियुक्त ! किं कण्डूयसे पवरंग ॥३९५॥
3 (१ः। विमाना-धी२१ !-ढlan ! मस-143-मेढ वगेरे पाणी વહેવાનાં અધૂરું ઠામેને પાણી વડે સત્વરે પૂરાં કર-પૂરાં ભર, હે પાણી વહેવાનાં કામમાં નિમાયેલા ! માથું શું ખંજવાળે છે ?
नगरे पइट्ठाणं, वृक्षे पमुहत्त-परसुहत्ता च ।
पानीयनिर्गमने च परिहालो परिहलाविओ चैव ॥४९१।। पइट्ठाण-प्रतिष्ठान-नगर-पैठण-पुर । परिहाल ) जलनिर्गमन-पाणी निकपसुहत्त-वृक्ष-पशुध्वस्त-पशु-फरसी-थी नाश | परिहलाविम ळवं, पाणी निकळवानो पामेल-हणायेल
मार्ग पर सुहत्त-वृक्ष-परशुध्वस्त-परशु-फरसी-थः। हायेल-नाश पामेल पंगुरण-प्रावरण-पागरण-ओढवा-पाथरवानुं साधन. सं० 'प्रावरण' ऊपरथी 'पंगुरण'
शब्दने लाववानो छे माटे अहीं नयी कह्यो. [ ८-१-१७५] पज्जर---पउजर इ-प्रोच्चरति-कथयति-कहे छे [ ८-४-२ ] पवाय - पव्वायइ-प्रवायति-म्लायति-म्लान थाय छे-करमाय छे [८-४-१८ ]. पल्हत्थ-पहथइ-पर्यस्तयति-विरेचयति-पलटे छे-जुदु करे छे [ ८-४-२६ ] पलाव-पलावइ-लायते-नाशयति-नासे छे-नष्ट करे छे [८-४-३१] पणाम-पणामइ-प्रणामयति-अर्पयति-आपे छे [८-४-३९ ] पयर-पयरइ-स्मरति-य द करे छे [८-१-७४ ] पम्हुह - पम्हुहइ-म्मर त-याद करे छे [८-४-७४ ] पयल्ल-पयललइ-प्रचलति-प्रसरति-फेले छे-फेलाय छ [ ८-४-७७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org