________________
१४ वर्ग
पहल्ल - पहल्लइ - घूणते-घूमे छे-पहोळे छे [ ८-४-११७ ] पण्णाड - पण्णाडइ - मृद्नाति मर्दे छे-मसळे छे [ ८-४-१२६ ] पड्डुहपड्डुहइ क्षुभ्यति-वळभळे छे [ ८-४-१५४ |
पच्चार -- पच्चारइ - उपालभते - उपालंमे छे उपको आपे छे [ ८-४-१५३ ] पच्चडु - पच्चडूइ - गच्छति -जाय छे [८-४-१६२ ] पच्छंद - पच्छंदइ- गच्छति - जाय ले [८-४-१६२] पदअ - पदभइ - पदयति-गच्छति- -जाय छे [ ८-४-१६२ ]
-ए
पल्लड – पल्लट्टइ - पर्यस्त्रयति - पर्यस्यति - पलटे छे [८-४-१०० ] पल्हत्थ— पल्हत्थइ-पर्यस्तयति पर्यस्यति पल्टे छे [ ८-४-२०० ] पडल - पडलइ - पचति-पाक करे छे रांधे छे [ ८ -४ - ९० ] पज्झर - पज्झरइ - ६ रति खरे छे [ ८-४-१७३ ] पच्चड - पच्चडइ - क्षरति खरे छे -पछड य छे [ ८-४-१७३ ]
આ બધા ધાતુએ, ધાવાદેશના પ્રકરણમાં કહેલા છે માટે હી
नथी ४ह्या.
ઉદાહરણગાથા—
महिकल्पपरसुहन्तय ! गुरुभुजपसुहत्त ! तव पठ्ठाणे | | गृहपरिलाविया करिमदपरिहालेहिं भवन्ति आपूर्णाः || ३९६ ||
પૃથ્વીમાં કલ્પવૃક્ષ જેવા અને વૃક્ષની પેઠે ભારે લાંખી ભુજાવાળા હે રાજા ! તારા નગરમાં-પે ગુપુરમાં-ઘરના પાણી નીકળવાના માર્ગો-ઘરની માળા, હાથીને મદ નીકળવાથી-હાથીને ભરાઈ રહેલ છે.
મદ ઝરવાથી
पण अत्तियं प्रकटिते, स्त्रीप्रणये परिवारिओ च घटिते, प्रलोकने
पण अत्तिय - प्रकटित-प्रगटेल, - प्रगटवु पणामणिया - प्रणामनिका - स्त्रीओ तरफ प्रणय-स्नेह-बताववानी रोते प्रणाम
पणामणिया । पसवडक्कं च ॥ ४९२ ॥
Jain Education International
२८५
करवा
उदाहरणुगाथा—
तस्या रतिसर्वस्व पणअन्तियपसवडक्कलीलायाः । कथं लभसे निष्ठुराक्षर ! अणपरिवारिपणामणिओ ||३९७ ॥
परिवारिअ - परिवारित-घटित-घटतु
उचित - योग्य
पसवडक्क—विलोकन – कटाक्षयुक्त जीवुं - कटाक्षवाली नजर करवी
For Private & Personal Use Only
www.jainelibrary.org