________________
ચતુર્થ વર્ગ
૨૧૭ णिहुणं व्यापारे, कामितायां णिहुया च, णिज्झरं जीणे ।
णिवहो समृद्धौ, णियडी दम्भे, णिहूयं अपि सुरते ॥३७४॥ णिहुण-व्यापार-क्रिया-प्रवृत्ति
णिवह-निवह-समृद्धि-संपत्ति णिहुया-निधूता-कामिता-इच्छेली
णियडि-निकृति-निकृति-दभ-कपट इच्छायेली
णिहय-निधूत -सुरत-कामक्रीडा णिज्झर-निर्झर-झरो गयेखें-जोर्णजूनु-वृद्ध-घरभु
णिझूर-बोजा संग्रह कारो ४ि२'ने महसे यू२' ५४ બતાવે છે.
णियडि-सत निति' २५४२ प्रत्याशिमा [८-1-२०६] ઉમેરીએ તો તેના ઉપરથી આ નિયડિ’ શબ્દ ઉતરી શકે. એ રીતે જોઈએ તે “ણિયડિ' શબ્દ દેશી નથી, ઉદાહરણગાથી— णिहुआणिहू अयाणं मा संस्मर, मुञ्च णियडिणिहुणाई। जं णिज्झरो असि इदानीं कुरु मनः पुण्यणिवहम्मि ॥२९४॥
કામિતા સ્ત્રીનાં સુરતને ન સંભાર, કપટની પ્રવૃત્તિઓને મુકી દે, કારણ કે હવે તું વૃદ્ધ થયે છે માટે પુણ્યની સમૃદ્ધિમાં મનને કર– सगा-.
तूष्णीके णिउक्को, णिरुली मकराकृतिग्राहे ।
णिहणं कूले, णिगढो घर्मे, णिसुयं णिसामियं च श्रुते ॥३०५॥ णिउक्क-तूष्णीक-मौन राखनार-चूप णिहण-कूल-कांठो रहेनार-नहि बोलनार
णिगढ -~घाम-गरमी णिरुलि-मगरनी जेवी आकृतिवाळो णिसुय । -निश्रुत -श्रुत - ग्राह-विशेष प्रकार- जलचर
गिसामिय) - निशामित- सांभळेळ ઉદાહરણગાથા– णिसुए णिरुलोरावे णिसामिए शकुनिकलकले च वधूः । नदीणिहणआगतजारं मत्वा णि उक्का अभिसरति णिगढे अपि ॥२९५।। મગરની જેવી આકૃતિવાળા જલચરને અવાજ સાંભળ્યા પછી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org