________________
દ્વિતીય વર્ગ
૧૩૭
कलिअ
सखी श६ श्रीसिंगा डाय त्यारे कलिअन महसे कलिआ अभ સ્ત્રીલિંગી શબ્દ સમજે.
જ્ઞાત-પ્રસિદ્ધ-કળાયેલ એવા અર્થવાળો સ્ટિમ શબ્દ સંસ્કૃત कलित अ५२थी तरे छे भाटे ज्ञातार्थ कलिअ २४ दृश्य नथी ५६५ વ્યુત્પન્ન છે. कम्म्-कम्मइ-हजामत करे छे । ८-४--७२] कम्म्-कम्मइ-भोजन करे छे [८-४-११०]
આ બન્ને અર્થવાળો ૧ ધાતુ ધાસ્વાદેશના પ્રકરણમાં કહે છે માટે અહીં નથી ધ્યા.
चन्चु-अवतंसेषु कण्णोल्ली, घण्टा-झषकेषु कडुयालो
आर्द्र-कृत-चित्रित-कणाकीर्णेषु कणइअं चैव ॥२३१॥ कृण्णोल्ली-१ चांच २ अवतंस-कलगी कणइअ--१ मालु २ करेलु ३ -छोगुं
चितरेलु ४ कणकित-कणथी भरेलु कडुयाल-१ घंट २ नानुं माछलु
घडियाल नामनुजलचर प्राणो झस
'मत्स्य-माछ-मथ पाण। झस-झस श६ ताछे ५Y नानु भाछ" અર્થ સૂચવવા માટે ફૂલ શબ્દને હસ્વતાસૂચક “ક” પ્રત્યય લગાડવામાં मावतो छ तेथी भूखमा झसने पहले झस+क-झसअ शहने मतावतो छ.
पाटलि-प्रसिद्धकेषु कलयंदी, काहलो मृदु ठकेषु ।
काय-कलान्तर-मेघेषु कालिआ, कायलो प्रिये काके ॥२३२॥ कलयदी-१ पाटलानुं वृक्ष २ प्रसिद्ध । कालिया-१ शरीर २ कला-विकला काहल-१ मृदु-नरम-कोमल २ ठग एम समयांतर ३ कालिका-मेघ
कायल-१ प्रिय २ काक-कागडो . कलयंदी
केटलाक देशीसंग्रहकारो “कलयंदी ने पहले पाटला अर्थ मां कणयंदी ४३ छ"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org