________________
૨૦૦
દેશીરાન્દસ મહ
उदाहरणुगाथा
यथा पण्हओ तथा एष्यति पम्हरभीते ! श्वश्च पम्हारो
क्रियताम् अद्य परसिणि ! सुरपलस् त्यक्त्वा पणियकर्माणि ॥ ३६७॥ અપમૃત્યુથી મીનારી હે ! જેમ પાનેા આવશે તેમ આવતી કાલે અપમૃત્યુ પણ આવશે તા હૈ પાડેસણુ ! કથરોટ સંબંધી બધાં કામકાજ છેાડી દઇને આજે દેવસેવા કરી.
कर्पासे च पलही, पविया खगपानपात्रे ।
पउढ - पऊढा गेहे, मृगविशेषे पसओ च ॥ ४६६ ॥
-कपास
पलहिपविया -- प्रपिका - प्रपा - परब - परबडीमां पक्षीओने पाणी पीवानुं टांगेल पात्र
{
गृह-घर
पसभ - पृषत- विशेष प्रकारना मृगचमरी गाय
पउढ
पऊढ
पउढ - केटलाक संग्रहकारो 'पढ' भेटखे 'धरनो पाछते। लाग मेवा અથ કરે છે.
परडा - पृदाकु - परडकुं- विशेष प्रकार नो साप पडल—पटल-पडाळ - छापरानो
ढोळाववाळो नेवांनो भाग
पच्चूह - प्रत्यूष' - रवि-सूरज
प्र+ऊढ -
ઉદાહરણગાથા—
कुत्र च गुणमणिपउढं लावण्यनिधिः कलापऊढं सा । पसयसमपलह्रिदशनः पवियापानश्च कुत्र त्वम् ? ॥३६८||
મણુિનું ઘર, લાવણ્યના ભંડાર અને કળાઓનું ઘર એવી તેણી કયાં ? અને ચમરી ગાયના જેવા તથા કપાસની જેવા દાંતવાળા અને પક્ષીએ જ્યાં પાણી પીએ છે ત્યાંથી પીનારા એવા તું કયાં ! परडा सर्पविशेषे, पडलं नीत्रे, खौ पच्चूहो ।
पहणं कुले, दिने पउओ, पहणी संमुखागतनिरोधे ॥ ४६७ ||
Jain Education International
पहण कुल
पउअ-प्र- उदय-पो फाटवी - दिवस उगवो पहणी - सामे आवेलाने अटकाव सामे आवेलाने रोकी राखबुं
ઉદાહરણગાથા—
त्वया पहणियरिपुवधुकाः परडाआकुलजीर्णपडलउटजेषु । अम्मलीयन्ते सदा दरिताः चालुक्यपहणपच्चूह ! ॥३६९॥
१ जुंओ ८-२-१४ " प्रत्यूषे षश्च हो वा " । " प्रत्यूष समयोपमम् - श्रीहेमचंद्र - सकलाई तस्तुति श्लो० २२ ।
For Private & Personal Use Only
www.jainelibrary.org