________________
ષક વગ'
336 मादलिभा-मंबा-माता-जमनी. । मालिश्रा-माशी-मानी बहेन. . माहिवाअ-शिशिर समयनो टाढो वा- मारिलग्गा-कुत्सिता-निंदनीय-न गमे माघ महिनानो वा-माघी वा
तेवी-जेणी ऊपर 'मारिनु निशान
छे एवी-डाकण ઉદાહરણગાથા–
सुंदर ! अमारिलग्गा तव कृते मदनअग्निज्वलिता सा। मादलियामाअलिया खेदकरी ज्वलति माहिवाए अपि ॥४७६॥
હે સુંદર ! કામના અગ્નિ વડે સળગેલી, તારા માટે ખેદ કરનારી અને અનિંદનવ એવી માતાની માશી શિયાળાના–માહ મહિનાનાકડકડતી ઠંડા પવનમાં પણ બન્યા કરે છે. .. मालाकुंकुम - माहारयगा वरघुसूण - वस्त्रेषु ।
मिरिया कुटी , धनगणे मिहिआ, ज्येष्ठे मित्तिवओ ॥५९४॥ मालाकुंकुम-उत्तम कुंकुम- उत्तम चंदन | मिरिआ–कोटडी-ओरडी. माहारयण-वस्त्र-कपडु
मिहिआ-मेघनो समूह-पाणी भरेलां ___वादळांनो जथ्थो.
मित्तिवअ-ज्येष्ठ-जेठ-वडोल. मी शासबारे। माहारयण शहने। अथ विशेष प्रार्नु १स्त्र'-'मास वस्त्र' नधि छे. हामाया--
मालाकुंकुम-माहारयणेहिं भूषिता अपि कुलस्नुषा । मिहिआच्यवमिरिआइ लीयते मित्तिवअदर्शनसलज्जा ॥४७७॥. ઉત્તમ ચંદન અને વસ્ત્રો વડે ભૂષિત થયેલી પણ કુલપુત્રવધૂ પિતાના જેઠનાં દર્શન થઈ જશે એવી શરમને લીધે જેમાં વરસાદનું પાણી ચૂએ છે એવી કેટલીમાં ભરાઈ રહેલ છે.
समकाले मी, गृहवलये मुब्भो, मृग्यां मुण्डा च ।
मुंडी णीरङ्गी, चुम्बने मुद्दी, मुणी अगस्तिद्रुमे ॥५९५॥ मीम-समकाळे-एक साथे .
मुंडी- बुरखो-लाज काढवानु मोने ढांकतुं मुब्भ-मोभ-घरना छापरा नीचेनु । कपडु-नोरंगी.
____ आधारभूत गोळ लांबु लाकडे मुद्दो--चुंबन मुंडा-हरणो-मृगो
मुणि--अगथियार्नु झाड -अगस्ति मुनिना
नामे प्रसिद्ध अगथियानु वृक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org