________________
દેશીશબ્દસંગ્રહ
तालष्फली च दासी, तित्ती सारे, दुस्सहे तिव्वं । तिरिडो तिमिरे, तिमिसं मधुपटले, तिमिण आर्द्रदारुणि ॥ ४१० ॥
૨૩૮
तालम्फली वासी- चाकरडी
तित्ति-पृप्ति- सार
तिव्वता तुम्हे सहन करतां कष्ट टपेड
प्रा
3
तिब्प - सातवाहन नामनो देशीसंग्रहकार भेट 'अत्यय' - धाणु- वधारेभां पधारे - अतिशय "
G
" तिरिङ - तिरीट - तिमिर नामनुं वृक्ष - तिरोटनुं झाड - लोधरनुं झड
हैं,
विभिन् नधुनु हुं भवपूडी "तिमिण विमित-आळु ल डुं-मीनु
- लकडु-कोले लाडुं
छे,
तालिअंट- तालिम टइ-भ्रामयति- समाड़े छे [८-४-३० ] मा धातु, ધાવાદેશમાં કહેલા છે માટે અહી કહ્યો નથી.
ઉદાહરણુગાથા
वचनानि तालफली अण्वती तितितितिमधुरानिः । तिव्वव्यलीकस्य पत्युः उत प्रहति तिरिडतिमिषेणं ॥ ३२५ ॥
મધપૂડાના સાર જેવાં મધુર વચનેાને નહિ સાંભળતી દાસી, જેનુ જીણુ અસહ્ય છે એવા પાતને લેાધરના લીલા લાકડાથી પ્રહાર કરે છે—
-भारे छे. ले-न४२ १२.
तिरिड्डि -- ऊनो पवन
ति ( कमलनी रज- कमल फूलनी तिंगिया खरी पडेली रज:
{
" 'तिव्व'
उष्णपवने तिरिड्डी, तिंगिच्छी तिंगिया च कमलरजसि । तिविडी पुटिका, गुरु तिजुयं च स्नानादिते तित्तिरियं ॥ ४११ ॥
Jain Education International
तिबिंडि-पडियो
तित्तय - गुह - भारे - मोड
: तित्तिरिय - तैत्तिरिक हावाने लीचे भानु
-तनुं
तिविडा - केटलाक संग्रहकारो 'तिविडि' ने पहले 'तिविडा' शब्द उडे भने तिविडा' भेटले 'सोय' नावे छे.
१ अमरकोशमां तिरीट एटले लोध्र-लोधर. "लोध्रः तिरोटः " अमर० बनौषधीव ० कां० २ श्लो० ३३ । हेमचन्द्रना गादिप्रकरणमां उगादि० सू० १५१ - 'तिरीट' एटले कूलवृक्ष - ( कूल- कांठो, वृक्ष झाड) २ 'तिमित' एटले भीनुं - पललेलं – “भाद्रं तिमितम्" अमर० तथा अभिधान० तथा अनेकार्थ० ।
For Private & Personal Use Only
www.jainelibrary.org