________________
સાતમે વગ
धानाः विलिंजराओ, विअंगिअ निन्दितार्थे । विक्केणुअं च विक्रेये, विकराले विडिच्चिरं चैव ॥ ६७९ ॥
विलिंजरा-घाणा
विक्केणुअ-वेचवा योग्य - विक्रेय विडिचि - विकरान-भयंकर
विभंगिअ - निदापात्र - निंदनीय
मील संग्रहारे। 'विडिच्चिर' ने महले 'विडिचिअ ' शहने
नांधे छे.
ઉદાહરણગાથા——
विरहविडिचिर ! अङ्गे तस्या विअंगिअलख्याः फुट्ठन्ति । मुक्ता विलिंजराउ व त्वं तु विक्केणुप अत्थि ऋतसत्त्वः
વિરહને લીધે વિકરાળ થયેલા હે ! જેની સખીએ નિંનીય છે જેની સખીઓ સારી નથી-એવી તેણીના અંગમાં ધાણાની પેઠે માતી ફૂટે છે-મેાતીજરા થઇ ગયા છે—છતાં તે તે વેચવાના પદાર્થોમાં तारं सत्त्व तु स छे अथवा तु रजः सक्तः - वेथवाना पहार्थोनी २०४- धूप थी भरडायेस छे.
बिनाना शरीर वाळी स्त्री-वलवलती खो विहरिअ - सुरत - रतिक्रीडा
३८१
कोमल बलाङ्गयाम् विलिच्चिली, विहरिअं च सुरते ।
विष्फाडिअं च विदंडिअ च विप्पिंडिअ च नाशितके ॥ ६८० ॥ विलिव्विली - कोमळताने लौधे शक्ति विप्फाडिअ विस्फाटित-विशेष फाटी गयेलुं - नाश पामेल - नाशित विडिअ - विदंडित- विशेष दंडित भयेल नाश पामेलु - नाशित
(रजः सक्तः) ॥ ४८॥
उदाहरणुगाथा-facफाडिभस्वहृदयं च विइंडिअपारापतैः कृतरावम् । विपिण्डि अभयलज्जं विलिव्विलीविहृतं स्मरामः ॥ ५४९ ॥
જેને આચરતાં-કરતાં-પેાતાનું હૃદય વિપાટિત થયેલ છે. જ્યાં ઊડી ગયેલા પારેવાંઓએ ભારે રાવ-અવાજ-કાલાહલ-કરી મૂકેલ છે અને જેને લીધે ભય વા લાજ કે શરમ નાશ પામેલ છે એવી એ કામલાંગી સ્ત્રીની સુરત ક્રીડા-રતિક્રીડા-ને અમે સંભારીએ છીએ.
Jain Education International
पूर्वाह्न भोजन- जलार्द्रेषु विआरिअ-विरल्लिआ चैव । भर्त्सित- जलधिषु विमइय-विसालया, तथा विहाडणं अन ||६८१||
For Private & Personal Use Only
www.jainelibrary.org