________________
१७८
पडिच्छअ-पडिच्छअ-(प्रतीच्छक-प्रति+इच्छकः । इच्छ+अका इष्-इच्छायाम् ।
प्रतीक्षक-प्रति+ईक्षकः । ईक्ष+अक । ईक्ष दर्शने । पलिहस्स-पलिहस्स-परिहस्त्र । हस्रम्-बलाधानम् (103८७) परितः हस्रं परिहस्रम् । परि+हस्+र । हस् हसने । पलिहाअ-पलिहाअ-परिभाग । प्ररि+भाग। भज्+अ । भज सेवायाम् ।
पयवई-पयवई-पदवती। गा० ४७९-पंचंगुली-पंचंगुली-पञ्चाङ्गुलिः । “एरण्डे पञ्चाङ्गुलो वर्धमानः"
पञ्च अङ्गलयो यस्य पञ्चाङ्गल:-अङ्गलीसदृशपञ्चपत्रावयवत्वात्"-.नि. શેજેનાં પાંદડાં પાંચ આંગળી જેવાં છે તે પંચાંગુલિ. पडिसाअ-पडिसाअ-प्रतिषाद । प्रति+षाद । षद् अ । षद् विशरणादिषु ।
प्रतिशब्द। प्रति+शब्द+ओशब्द भाषा-विकारयोः। पंफुल्लिय-पंफुल्लिय-प्रफुल्लित । प्रफुल्ल इ+त । (५षे.)। फुल्ल विकसने । पडियर-पडियर-प्रितिचर-प्रति+चर ।
प्रतिकर-प्रति+कर । गा० ४८०-पडिसुत्ति-पडिसुत्ति-प्रतिश्रोतः। प्रति+श्रोतः । पडिसूर-पडिसूर-प्रतिशूर । प्रतिशूर ।
प्रतिषूद । (१०) पडिसंत-पडिसंत-प्रतिशान्त । प्रति+शान्त । शम्+त । शम् उपशमे । परेवय-परेवयां पदेपात-पदे+पात (५१.)। पत्+अ । पत् गतौ
। परिपात-परिपात (,) ,, पावडण-पावडण-पादपतन । पादपतन-पाद+पतन ।८।१।२७०। . पहएल्ल-पहएल्ल-अपूपल । अपूप+ल । 'ल' स्वा४ि . (ष।०) गा० ४८१-पइहन्त-पइहन्त-प्रतिहन्त । प्रति+हन्तृ । हन्+तृ । हन हिंसा-गत्योः ।
पल्लविय-पल्लविय-पल्लवित । पल्लव+इत । पडिहत्थि-पडिहत्थि-प्रतिहस्ति । (१०) ८।१।२०६। पडिहत्थ-पडिहत्य-प्रतिहस्त । प्रति+हस्त ।
पडिक्य-पडिकय-प्रतिकृत । प्रति+कृ+त । कृ करणे । गा. ४८२-पंडविय-पंडविय-पाण्डवित । पाण्डुः सिते”-अभ२० अने० स०,
समि०यि०। पाण्डु-घाणु पांडविय-पांडविय-पाण्डवित । पाण्डु+इत । पाण्डवित । पत्थरिअ-पत्थरिअ-प्रस्तरित । प्रस्तर+इत । प्रस्तु+अ । स्तु आच्छादने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org