________________
કર
દેશીશબ્દસ”ગ્રહ
हवे आदिमां उकारवाळा शब्दोः उंडं गभीरे, उच्छू वाते, उकं च पादपतने । उच्छो अन्त्रावरणे, उड्डो कूपादिखनके || ८५ ॥
उंड -- ऊंड - गंभीर
उच्छु -वात-वा
ठक्क - पगे पडवुं - पायलागणुं
उद्याडुरणगाथा
उच्छू उष्णः खाताः उडेहिं कूपकाश्च अतिउंडा ।
उच्छं दहति च तृष्णा उक्कं इदं तव मरुस्थलि ! ए ! ॥ (६६) ઊના પવન અને એડ લેાકાએ ખાદેલા અતિ ઊંડા કૂવા તથા હાજરીને બાળી નાખે એવી તરસ (આ બધુ... જોતાં) હૈ ! મારવાડની धणी ! तने या (भारु) पायलागायें छे. अथवा (आ मधु नेत) [तव मरुस्थलूयाः ] तारी भारवाडनी थणीने सभा मा पायसागा छेનવ ગજના નમસ્કાર છે.
उच्छ--आंतरजांनुं आवरण- भोज्झरीहोझरो
उड्डु -- ओड कूवा वगेरेने खोदे छे ते जात-ओड लोको
उरं आरम्भे, उच्च नाभितले, बन्धने उंबा । तृणपरिवारणकं उडु, उंबी पुनः पक्वगोधूमे ॥ ८६ ॥
उर -- आरंभ - शरूआत उच्च--नाभितल-नाभिनी नीचेना भाग उबा -- बंधन - बांधवानुं -- पकडवानुं - साधन - फांसलो
Jain Education International
उड्डु -- घासनुं बनेलुं ढांकण - जेनाथी ढांकी शकाय एवं घासनुं ढांकन उंबि --- पाकवा आवेला घडं
ढाडुरगुगाथा -
कुन्तलउडुच्छन्नेन जननयनमृगाणां उंबखातम् इव । मदनेन उरे रचितं तव उच्च उबिगौरे ॥ (६७) પાકા ઘઉં જેવા
(हे युवती !) या घ नेवा और मेवा (तारी नालिना) આર્ભસ્થળમાં-જ્યાંથી નાભિની શરૂઆત થાય છે તે સ્થળ ઊપર-કામદેવે વાળરૂપ ઘાસના ઢાંકણા વડે ઢાંકીને મનુષ્યેાનાં નયનરૂપ મૃગેાને ફ્રાંસલા समान जोहेला माडा नेवु-ता नालितस स्थेयुं छे. अथवा गोरंगि ! એવા પાઠાંતર પ્રમાણે પાકેલા ઘઉં જેવા ગૌર અંગવાળી હું યુવતી એમ પણ અર્થ સમજવા.
For Private & Personal Use Only
www.jainelibrary.org