________________
૫૪
દેશીશબ્દસંગ્રહ आइग्थ्-माइग्घइ-आजिघ्रति-सूधे छे । भाउड-आउइ-मज्जति-बुडे छे. [८ । ४ । १३]
८ । ४ । १०१] आहोड्-आहोडइ-ताडयति-मारे छे. आरोल-आरोलइ-पुल्जयति-पुंज करे [८ । ४ । २७]
छे-ढगलो करे छे [८।४ । १०२] आसंघ-आसंघइ-संभावयति-संभावना
आयंबू-आयंबइ । वेपते-कंपे छेकरे छे [८ । ४ । ३५]
आयज्झ-आयज्झइ धीरे धीरे हले भाड-आअड्डइ-व्याप्रियते-वावरे छे
छे. [८ । ४ । १४७] प्रवृत्ति करे छे [८ । ४ । ८१]
आढ–आडबइ-आरभते-आरंभ करे
___ छे- शरू करे छे [८ । ४ । १५५] आलिह-आलिहइ-स्पृशति-स्पर्श करे । भारोअ-आरोअइ-उल्लसति-उल्लसे छे
छे-अड के छे [८।४ । १८२] | [८ । ४ । २०२ । आयंछ -- आयंछइ-कर्षति-खेंचे छे. आढप्प-आढप्पइ-आरभ्यते-आरंभ [८ । ४ । १८५]
करवो-शरू करवू [८।४। २५४] આ બધા ધાતુઓ, ધાત્વાદેશના પ્રકરણમાં નોંધેલા છે તેથી અહીં ફરી નોંધ્યા નથી.
आरालि
॥ शनी मथ रसोयो थाय छे से आरालिक श७४ अपरथी प्रा० आलिअ श६ त३ छ मेथी आलिअ शहने देशीस अंडमा ધ્યે નથી.
ઉદાહરણગાથાकस्य वा वियोगआलीवणे आरंभि ! त्वं पतिता । यद् मदिराविमुख्या आइसण आवरेइयाइ कृतम् ॥(५९)
અથવા હે માલણ ! તું કોના વિગરૂપ અગ્નિમાં પડી છે કે મદિરાથી વિમુખ થયેલી તે મદ્ય પીરસવાના વાસણને ફેંકી દેવાનું કર્યું છે. आयासलवो नोडे, आयासतलं च हर्म्यपृष्ठे । आणंदवडो प्रथमे वध्वा रुधिरारुणे वस्त्रे ॥७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org