________________
[ १११
चक्खुरक्खणी ]
तइओ वग्गो यथागणवइगज्जियणच्चंतचउक्करचंदइल्लसद्देहि । तहगलचक्कुलंडो णच्चइ रुद्दो सचडियारं ॥२२३॥(२९१) णामम्मि चरुल्लेवं, चक्खडियं जीवियव्वम्मि । चंदट्ठिया य खवए, उम्मीए चक्कणाहय चेव ॥२९२॥ चरुल्लेवं नाम ।
चंदट्ठिया मुजशिखरम् । चक्खडियं जीवितव्यम् ।
"स्तबकः" इत्यन्ये । यदाहुः-"स्तबकः चंदट्ठियासंज्ञः" []
इति ।
चक्कणाहयं ऊर्मिः । अत्र- 'चञ्चरीओ-भ्रमरः' । 'चंदसाला-जालकृता गृहोपरि कुटिका' इति 'चञ्चरीक-चन्द्रशाला' शब्दभवौ । चच्चुप्पइ अर्पयति । चमढइ भुङ्क्ते । चक्कमइ भ्रमति । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । यथाणीसासचक्कणाहयतावियचंदट्टियाइ तुह विरहे । कंठम्मि तीइ वट्टइ चक्खडियं तुह तहा चरुल्लेवं ॥२२४॥ (२९२) हालम्मि चउरचिंधो, णारङ्गफलम्मि चक्कणभयं च । चंदवडाया अद्धाऽऽवरियङ्गी, चक्खुरक्खणी लज्जा ॥२९३॥ चउरचिंधो सातवाहनः ।
चंदवडाया अर्धप्रावृतदेहा। चक्कणभयं नारङ्गफलम् ।
चक्खुरक्खणी लज्जा। यथादळूण तुमं चक्कणभयत्थणी अवरचउरचिंधं व । तम्मइ चंदवडाया मुद्धा वि हु मुक्कचक्खुरक्खणिया ॥२२५॥
अत्र-चलणाउहो 'कुक्कुटः' इति 'चरणायुध'शब्दभवः ॥ (२९३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org