________________
मराठी - मराठी - मराली ।
मक्कोडा - मक्कोडा - मङ्कोट । मङ्क + ओट (उ० १६ ) मङ्क गा० ६०५ - मम्मका - मम्मका - मामका । मामक-भार - ममत्व महल्ल-महल्ल - महत् ।
૨૧૨
गा० ६०६ - महुअ - महुअ - मधुक ।
मलअ-मलअ - मलय । " मलयो देशे आरामे शैलांशे पर्वतान्तरे " - ने० स० विश्वप्रकाश । मलिअ - मलिअ - मल्लिका । " मल्लिका पानभाजनम् - अलि० शि०, मल्ल + अक । मल्लू धारणे । ( पृ० ) मज्जिअ - मज्जिअ - मार्जित |
गा०-६०७ - मल्लय - मल्लय - मल्लक । " मल्लकः शराव:" (७९५०२७) मल्ल + अक । मल्ल धारणे ।
गा०
मंगुल-मंगुल - मङ्गला । “मङ्गुलं न्यायपेतम्” (@Q०४८५) न्यायपेत - अन्यायी. मंथर-मंथर-मन्थर । " मन्थरः वक्रे पृथौ मन्थरं कुसुम्भ्याम्" अने० सं० विश्वप्रकाश । मन्थर - वांडे, पृथु, विस्तारवाणु, सुंभी,
गा० ६०८ - महिअ - महिअ - मदतृहित । मदेन गृहितं मदतृहितस् भने सीधे
मण्डने ।
हिंसा ४२वी. मद+तृ + इ । तृह् हिंसायाम् ।
मडुवइअ - मडुवइच-मदोपवीत । " वीतम् अङ्कुशकर्मणि" - अने० स ं०, વિશ્વપ્રકાશ । माल - माल - माल । मलते - धारयति जनान् इति माल:- भाणुसोने धारणा रे ते भास-भाग | मल+अ । पृषे० मल धारणे
६०९ - माणंसी - माणंसी - मनस्विनी | ८ | १।२६।
माउआ - माउआ - मातृका ।
मुक्कल - मुक्कल-मुत्कल ।
मुम्मुर - मुम्मुर - मुर्मुर । “मुर्मुरः तुषपावके अने० सं० “मुर्मुरः ज्वलदङ्गारचूर्णम्" ( ३७० १० ) । मूर्यते अनेन इति मुर्मुरः । ने वडे हिंसा थाय ते.
Jain Education International
हिंसायाम् । गा० ६१०- मेहुणिआ- मेहुणिआ - मिथुनिका । मिथुन - - स्त्रीपुरुषनु लेडु, સ્ત્રીની અથવા પુરુષની સાથે સગાઈ ને સંબંધ રાખનાર. मोअ - मोअ-मोच ।
गा० ६११ - रंग-रंग-रङ्ग ।
-रकारादि
अमर०, अलि थि० ।
For Private & Personal Use Only
www.jainelibrary.org