________________
૨૧૩
रती-रती-रक्ति । रञ्ज+ति = रक्ति । रज्जू रागे । रफ-रप्फ-रफ्य । रफ्+य । रफ् गतौ ।
रंभ - रंभ-रम्भ । रभू+अ ।
रल्ल - रल्ल - रल्लक |
राल - राल - राल । 'राल' आदयः कङ्गुभेदाः कोद्रवः कोरदूषकः अन्यो द्वितीयो विख्यातो वनकोद्रवः”–बैभ० नि० शे० ।
राअल्य-राअलय - रालक ।
गा० ६१२ - रद्धी- रद्धी-ऋद्धि ।
रसाला - रसाला - रसाला । " रसाला तु मार्जिता " - अम२०, અભિ॰ ચિ॰ । रत्तीअ-रत्तीअ-रक्तिक । भाषामा 'रात' | 'लभ'ने 'रात' पशु हेवामां આવે છે
रसाउ - रसाउ-रसाद । रस+अ | अ+अ । अद् भक्षणे । रोलंब - रालंब - रोलम्ब । अभि० शि० । सि० ० ३।२।१५५।
रसहू - रसद्द - रसार्द्र । भोज्यपदार्थजन्यप्रवाहिरसेन आर्द्रम् | रस + आर्द्र - भाद्य પદાર્થાંમાંથી પ્રવાહિત થતા રસવડે ભીનું
गा० ६१३ - रत्तय-रत्तय- रक्तक । रज्+त+क ।
रग्गय - रग्गय- रक्तक | ८|२|१०|
""
रंजण - रंजण-रञ्जन । रज्+अन । रज् रागे ।
रवय-रवय-रवक । रु+अ+क । रौति - शब्दं करोति-रवः । रव एव रवकः । रु शब्दे | ? सवान उरे ते रवक । खायो रवैया-हीं भांथी भालु કે છાશ બનાવવાનું સાધન रंदुअ-रंदुअ-रुद्धक-रोध अनार - पांधी रामनार । रुधू+त+क । रुध् आवरणे । भाषामा ढवु । रज्जुक । रज्जु+क । (पृषो०)
रयवलि - रयवलि - रजोवलि । रजसा धूलिक्रीडया यः आत्मानं वलति - संवृणोति सः रजोवलिः धूणभां रभवाने सीधे ने पोतानी लतने २०४ वडे ढाड त रजोवलि । रजस् + वलि । वल्+इ । वल् संवरणे । रइगेल्ल-रइगेल्ल—रतिखेल । रति+खेल । खेल्+अ । खेल चलने । रति-रुथि रतिकेर । रतिका+ईर । ईर् +अ । ईर् गति - कम्पनयोः । रतिका-रुि रतिक्रीडा ।
गा० ६१४ - रच्छामअ-रच्छामअ-रथ्यामृग । रथ्या-शेरी, मृग- पशु । रथ्या+मृग । रत्तक्खर - रत्तक्खर - रक्तक्षर । रक्त+क्षर । अनार रातु प्रवाही. क्षर्
संचलने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org