________________
२०७
मृतवाह्या-मृत मेरले भ२९५ धवाले मर्यात मर्त-मर्त्य-पुरु५. पुरुष ५ रेवाय हाय ते मृतवाह्या । मत्तवाल-मत्तवाल-मत्तवाल । वलते इति वाल: । मत्तेन वालः मत्तवाल:म. पडे ढायला ते मतवाणी. वल्+अ । वल् संवरणे । महुमुह-महुमुह-मधुमुख । मधु+मुख-मात्र रेनु भु५ मधु-भी-छ. મુખે મીઠું બોલનાર અથવા મુખ સામે જ મીઠું બોલનાર અને પાછળથી વાડીયાનું કામ કરનાર मासिअ-मासिअ-माषिक । माषेण-मूर्खेण सह चरति यः सः माषिकः भूर्णी साथै २२ ते मासिअ । “माषो माने धान्यभेदे मूर्खे त्वग्दोषभिदि अपि"
અને સં૦ | વિશ્વપ્રકાશ ! गा० ५८५-मयरंद-मयरंद-मकरन्द । मम्मणिआ-मम्मणिआ-वर्वणिका | "वर्वणा मक्षिका नीला"--24भ२०, मलिक
यि० । मम्मणिका-भरम-समय ४२नारी मत्तालंब-मत्तालंब-मत्तालम्ब । मर्तः पुरुषः-यं मर्तः पुरुषः आलम्बते स मर्त+आलम्ब । आलम्ब्+अ=मत्तालंब-१२परेने से ते. "मत्तैः-प्रमादिभि:-आलम्ब्यते स मत्तालम्ब:-अभिधा यि १०-अमाहिये।
ती है। लेत. मह्यर-महयर-महत्तर । गा० ५८६-मझंतिअ-मज्झंतिअ-मध्यान्तिक । मज्झन्तिअ ने पहले मज्झण्हिअ
પાઠ હોય તો અર્થ વિશેષ સુસંગત બને. मग्गण्णिर-मग्गण्णिर-मार्गान्वयी। मग्ग+अनु+इ+इर । इ गतौ । 'इ' धातुने પ્રાકૃતમાં કર્તા સૂચક દુર પ્રત્યય લાગે છે. હૈમ વ્યા. ૮ રા૧૫ मलवटी-मलवट्टी-मलवी । मलस्य वर्ती या सा मलवर्ती भरनी वाट. वर्ती । वृत् +इ+ई । वृत वर्तने । “मलिनी पुष्पवती" अभ२० लिया। महिसक्क-महिसक्क-महिष्यैक्य । महिषीणाम् ऐक्यम् महिष्यैक्यम्-शानु જ ઐકય-ભેંશોની જ એક્તા-ભેંશોનું ટોળું–સમૂહ.
माहिषक । महिषीणां समूहः-माहिषकम्-महिषी+अक । भेशानु रेणु गा० ५८७-महत्थार-महत्थार-महास्थाल ।
मज्झिमगंड-मज्झिमगंड-मध्यमगण्ड। महुरालिअ-महुरालिअ-मधुरालिता। मधुर+आलि+ता-मधु२ सपामित्रता. ता मेटले 'प'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org