________________
દેશીબ્દસંગ્રહ उररी पशौ, कृसरायां उण्डिया, उण्णमो समुन्नतके ।
उलियं निणिताक्षे, उअ ऋजौ, उक्खली पिठरे ।।८८॥ उररि--पशु
। उलिय—निकूणित अक्ष-त्रांसी आंखउण्हिया--उष्णिका-खीचडी
___ वळेली आंख उण्णम--उन्नाम-समुन्नत-उन्नति पामेलु
उअअ--ऋजुक-सरळ--सीधुं -ऊंचु
उक्खलि--उखा-पिठर-स्थाली-थाळी गाथाउअअउण्णमदेहलीम् उल्लङ्घ्य बहिः उलियं निपश्यन्ती । उक्खलि उण्डियं उररो उत ! रोरगृहे उल्लेदि । (७०)
બહાર ત્રાંસી આંખે તું પશુ, સીધી ઊંચી ડેલીને ટપી જઈને રાંકના ઘરમાં પેસી જઈ થાળીમાં કાઢેલી ખીચડીને ચાટી જાય છે. જેદેખन४२ २.
उल्लुटुं मिथ्यायाम्, उवियं शीघ्रम्, दूषणे उसुओ ।
धत्तरे उम्मत्तो, उलितं उच्चस्थिते कूपे ॥८९॥ उल्लुट्ट-मिथ्या-ऊलटुं-विपरीत--खोटुं उम्मत्त--उन्मत्त-धत्तूरो-उन्माद करे -ऊंधु
ए धत्तरो उविय---शीघ्र-झट-चोपथी
उलित्त---ऊंचे रहेलो कूवो-ऊंचाणमां उसुअ--दूषण-दोष
आवेलो कूवो उम्मत्त बीजा संग्रहकारो 'उम्मत्त'नो मथ २-२81-मताव छे. ઉદાહરણગાથા— उल्लुटुं यत् कनकं प्रेक्षसे उम्मत्तउसुअविधुरोऽसि । तस्मात् रे ! पयःपानकृते व्रज उवियं उलित्तकण्ठदेशे ॥ (७१)
તું પત્તશના દોષથી વિધુર-વ્યાકુળ-થયેલે છે માટે સેનાને મિથ્યા -ઊલટું દેખે છે-માને છે તેથી પાણી પીવા માટે ઊંચાણમાં આવેલા पाने ४id यां५थी । ३.!
उग्घट्टि-उयालीओ अवतंसे, स्फाटिते उरत्तं च । बहुके उंबरं, उच्छुरं अविनश्वरे, खले उप्फालो ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org