Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
Catalog link: https://jainqq.org/explore/006151/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ वैयाकरणसिद्धान्तकौमुदी ( चतुर्थः भागः ) बालमनोरमा-तत्त्वबोधिनी-शेखर-सुबोधिनी-चन्द्रकला-समलङ्कृता ( कृदन्तप्रभृति समाप्तिपर्यन्ता ) ma0 ma0 paM0 गिरिधरशर्मा चतुर्वेदः ma0 ma0 paM0 परमेश्वरानन्दशर्मा भास्करः मोतीलाल बनारसीदास दिल्ली वाराणसी : पटना Page #2 -------------------------------------------------------------------------- ________________ श्रीभट्टोजिदीक्षितविरचिता वैयाकरण-सिद्धान्त-कौमुदी (कृदन्तप्रभृतिसमाप्तिपर्यन्ता) श्रीवासुदेवदीक्षितप्रणीतया बालमनोरमया श्रीज्ञानेन्द्रसरस्वतीविरचितया तत्त्वबोधिन्या च समलङ्कृता चतुर्वेदोपा महामहोपाध्याय श्रीगिरिधरशर्मणा महामहोपाध्याय श्रीपरमेश्वरानन्दशर्मणा च संशोध्य सम्पादिता मोतीलाल बनारसीदास दिल्ली वाराणसी पटना Page #3 -------------------------------------------------------------------------- ________________ (c) मोतीलाल बनारसी दास भारतीय संस्कृति ग्रन्थमाला के प्रमुख प्रकाशक एवं मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, शाखाएं : 1. चौक, वाराणसी - 1 2. अशोक राजपथ, पटना - 4 ( u0 pra0 ) ( बिहार ) पुनर्मुद्रण : दिल्ली, 1979 मूल्य : ru0 25.00 (सजिल्द) ru0 15.00 (अजिल्द) पुस्तक- - विक्रेता दिल्ली - 7 This book has been published on the paper supplied through the Govt. of India at concessional rate. 1 श्री नरेन्द्र प्रकाश जैन, मोतीलाल बनारसीदास, बंगलो रोड, जवाहर नगर, दिल्ली - 7 द्वारा प्रकाशित तथा श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, e-45 फेस 1, इंडस्ट्रियल एरिया, नारायणा, नई दिल्ली - 28 द्वारा मुद्रित / Page #4 -------------------------------------------------------------------------- ________________ वैयाकरणसिद्धान्तकौमुद्याः उत्तरार्धे कृदन्ते कृत्यप्रकरणम् // 65 // 2826 धातोः / (3-1-61) मा तृतीयसमातेरधिकारोऽयम् / अथ कृदन्तप्रक्रिया निरूप्यन्ते / तदेवं 'प्रत्यया अथ कथ्यन्ते तृतीयाध्याय. गोचराः' इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादे 'प्रत्ययः, परश्च' इत्या. रभ्य 'कुषिरोः प्राचां श्यन्-' इत्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः / अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते धातोः। प्रा तृतीयेति / श्रा समस्तजगतामोशौ जगदानन्दकारको / जगतीजनको वन्दे पार्वतीपरमेश्वरौ // 'कृदतिङ्' इति तिभिन्न प्रत्ययस्य कृत्संज्ञाकरणात् कृतां तिज्ञानाधीनज्ञानत्वात्तिनिरूपणानन्तरमेव कृता निरूपणमुचितमिति तिको निरूप्य कृतो निरूपयितुमाह धातोरिति / ननु तिनिरूपणात्प्रागेव 'स्पृशोऽनुदके किन' 'ऋत्विग्दधृग्-' इत्यादिना किन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसंगतिः संगच्छत इति चेत् / अत्राहुः-किनादिनिरूपणस्य तत्र प्रासङ्गिकत्वात् , प्राधान्येन च कृतामत्रैव निरूपणालोकशक्कावकाश इति / यद्यपि 'धातोरेकाचो हलादेः-' इति सूत्राद्धातोरित्यनुवर्तत एव तथापि आर्धधातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति प्रहणं कृत्म्। अन्यथा 'आर्धधातुकं शेषः' इत्यनेन तिशिद्भिन्नस्य धातोर्विहित. प्रत्ययमात्रस्यार्धधातुकसंज्ञायां लूभ्यो पूभ्यामित्यादाविड्गुणौ स्यातां धातोर्विहितत्वेन भ्यामादेरार्धधातुकत्वात् , पुनर्धातुग्रहणे कृते तु तव्यत्तव्यादय इव धातोरित्येवमविधानाद् भ्यामादेरार्धधातुकत्वं नेति दिक् / 'प्राग्लादेशाद्धात्वधिकारः' इति पक्षो'. युक्त इत्याशयेनाह आ तृतीयसमातेरिति / तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः / प्राग्लादेशादिति पक्षे तु तिशित्सार्वधातुकम्' इत्यत्र धातोरित्यधिकाराभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकल्ले 'सार्वधातुकमपित्' इति ब्त्वेइ च हरीनित्यादौ 'धेर्विति' इति गुणः स्यादिति ज्ञेयम् / स्यादेतत्-धातोर्लकारे सति Page #5 -------------------------------------------------------------------------- ________________ 2) सिद्धान्तकौमुदी [ कृदन्ते कृत्य 'तत्रोपपदं सप्तमीस्थम्' (2781) / 'कृदतिङ्' (व 374 ) / 283 वासरूपोऽस्त्रियाम् / (3-1-14) परिभाषेयम् / अस्मिन्धात्व तृतीयाध्यायपरिसमाप्तेरित्यर्थः / एतच्च भाष्ये स्पष्टम् / तत्रोपपदं सप्तमीस्थम इति / कृदतिङ् इति / व्याख्यातं प्राक् / वाऽसरूपोऽस्त्रियाम् / असरूप इति छेदः / परिभाषेयमिति / अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः / असरूप इति लिङ्गनिर्देशः / यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते / वेयतः प्राग् बाधक इति शेषः / असरूपो वा बाधको भवतीति यावत् / कस्य बाधको वेत्याकाङ्क्षायाम् उत्सर्गस्येत्याल्लभ्यते / फलितमाह तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्य प्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाभावाद्भवतीत्यादौ तिबाद यः स्युरिति चेत् / मैवम् , 'विकरणेभ्यो नियमो बलीयान्' इति स्वीकारात् / अथवा विहितविशेषणाश्रयणेन धातोविहितस्य लस्येति व्याख्यानादिष्टसिद्धिः / नन्वेवं विहितविशेषणाश्रयणे 'विद्ल लाभे' इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपि 'विदो लटो वा' इति.णलादयः स्युरिति चेत् / अत्र हरदत्तः-धातुनाऽत्र विहितं विशेष्यते विदिना त्वानन्तर्यमिति / तथा चायमर्थः संपद्यते-धातोविहितस्य विदोऽनन्तरस्य लटो णलादय इत्यन्युपगमाद् वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विन्दतेर्लट् इति दिक / विधेयानिर्देशात्स्वरितत्वाचाधिकारसूत्रमिदमित्याह अधिकारोऽयमिति / तत्रोपपदमित्यादि / एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम् / अयं भावः यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम् / इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेन 'च्लि लुङि' इत्यादौ लुबन्ते उपपदे च्लिरित्येवमनिष्टोऽर्थः प्रसज्येत / तिभिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्य प्रत्ययस्य कृत्त्वेन 'कृत्तद्धित-' इति प्रातिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसनाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोविधानार्थमयमधिकार इति / वासरूपोऽस्त्रियाम् / अपवादेन नित्यं बाधे प्राप्ते क्वचिदुत्सर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् / अतएव 'अचो यत्' 'ऋहलोर्ण्यत्' इत्याचपवादविषये तव्यदादयोऽपि प्रयुज्यन्ते-भव्यम, भवितव्यम् / कार्यम् , कर्तव्यम् , करणीयम् / वाच्यम्, वक्तव्यमित्यादि / परिभाषेति / अधिकारसूत्रमिति स्वीकृते तु स्यधिकारेण विच्छेदाद्वासरूपसूत्राप्रवृत्त्या आसित्वा भुक्ते, प्रास्यते भोक्तुमित्यादिरूपाणि न सिध्यन्ति / इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति Page #6 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बालमनोरमा-तत्त्वबोधितासहिता / सरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात्त्र्यधिकारोक्तं विना } "स्मिन् धात्वधिकारे इत्यादिना / स्त्रीशब्दः स्वर्यते, तदाह स्त्र्यधिकारोक्तं विनोति / 'त्रियां क्तिन्' इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः / स्त्र्यधिकारस्थस्तु ऋःसरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधकः इति भावः / 'रावल्तृचौ' इत्युत्सर्गः / 'इगुपधज्ञाप्रीकिरः कः' इत्यपवादः / तद्विषये रावुल्तृचावपि भवतः / विक्षिपः / विक्षेपकः / विक्षेप्ता / सरूप इति किम् 'कर्मण्यण' इत्युसर्ग: / 'श्रतोऽनुपसर्गे कः' इत्यपवादः / स तु सरूपत्वान्नित्यं बाधक एव / गोदः / कम्बलदः / 'नानुबन्धकृतमसारूप्यम्' इति वचनाद् अनुबन्धो न सारूप्य तिब न्धकः / अस्त्रियां विम्, 'स्त्रियो क्लिन्' इत्युत्सर्गः / ' प्रत्ययात्' इति प्रत्ययान्ताद्विहितः प्रकार प्रत्ययः तस्य अपवादः / स बाधक एव भवति / चिकीर्षा / व्यावकोशी व्याकुष्टिः इयत्र तु 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच् क्लिनो बाधको वा भवत्येव / स्त्रियामिति निषेधस्तु नास्ति, तस्य णचः 'स्त्रियाम्' इत्यधिकारोक्तत्वामालकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात् / किं च वर्णात्कार इत्युत्सर्गः, स च 'रादिफः' इत्यनन बाध्येत / न चेष्टापत्तिः, 'रकारादीनि नामानि शृण्वती मम पार्वति' इत्यादिप्रयोगविरोधात् / श्रमुमेवार्थे मनसि निधाय हरदत्ताशिभः परिभाषेयमित्युक्तम् / एतेन 'शकि लिङ् च' इति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारदुत्तरेषु क्वल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः संगच्छत इति दिक् / 'वासरूप-' इत्यत्राऽसरूप इति च्छेदः / अन्यथा लाघवे विशेषाभावे - नासंदेहाय सरूपो वैति ब्रूयादित्याशयेनाह असरूप इति / श्रसरूप इति किम् कर्मण्यण्' इत्युसर्गः / 'आतोऽनुपसर्गे कः' इत्यपवादः / स तूत्सर्गस्य नित्यं बाधको यथा स्यात् / गोदः / कम्बलदः / न च कृतेऽप्यसरूपग्रहणे श्रराकयोरप्यसरूपत्वाअष्टसिद्धिरिति वाच्यम्, 'नानुबन्धकृतमसारूप्यम्' इति सिद्धान्तात् / श्रस्त्रियामित्यत्र श्रीशब्दः स्वर्यते स्वरेतेन चाधिकारावगतिरित्याशयेनाह स्त्र्यधिकारोक्तं विनेति / तेन 'स्त्रियां क्तिन्' इत्युत्सर्गम् 'अप्रत्ययात्' इत्यपवादो नित्यं बाधते / चिकीर्षा / जिहीर्षा / नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामिति चेत् / अत्राहुः - स्त्रियां वाच्याया - मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचक - त्वात् / स्त्रियामिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावकुष्टिरिति कर्मव्यतिहारे चो विषये क्लिन्न स्यात् / द्वयोरपि स्त्रियामित्युच्चार्य विधानात् / ततश्च स्त्र्यधिकारोक्तं Page #7 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [कृदन्ते कृत्य2831 कृत्याः / (3-1-65) अधिकारोऽयं खुलः प्राक् / 2832 कर्तरि कृत् / (3-4-67) कृत्प्रत्ययः कर्तरि स्यादिति प्राले 2833 तयोरेव कृत्यक्तखलाः / (3-4-70) एते भावकर्मणो रेव स्युः / 2834 तव्यत्तव्यानीयरः / (3-1-66) धातो रेते प्रत्ययाः स्युः / तकाररेफौ स्वरायौ~ / एधितव्यम् एधनीयं स्वया / भावे प्रौत्सर्गिकमेकवचनं वात् / कृत्याः / कृत्यसंज्ञका इत्यर्थः / ततश्च 'प्रैषातिसर्गप्राप्तका लेषु कृत्याश्च, अः कृत्यतृचश्च, शकि लिङ् च' इत्यादिषु प्र्व्र्त्ते। एवुलः प्रागिति / 'एवुल्तृचौ' इत्यतः प्रागित्यर्थः / एतच्च भाष्ये स्पष्टम् / कर्तरि कृत् / अर्थनिर्देशोऽयम् / इति प्राप्ते इति / वक्ष्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञदत्वात्तेषां कर्तरि प्राप्तावित्यर्थः / तयोरेव कृत्यक्तखलाः / 'लः कर्मणि च भावे च-' इति सूत्रोपात्ते भावकर्मणी तच्छब्देन परामृश्येते, तदाह एते भावकर्मणोरेवेति / न तु कर्तरीति भावः / वैशेषिकत्वादेव सिद्धे एवकारस्तु तव्यदादीनां कृत्संजकतया प्राप्तकर्बर्थकत्वस्याभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संजाया अबाधं गमयति / तव्यत्तव्यानीयरः / तव्यत् तव्य अनीयर् एषां द्वन्द्वः / प्रत्ययाः स्युरिति / ते कृत्संज्ञकाः कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् / स्वरार्थाविति / 'तित्स्वरितम्' इति 'उपोत्तमं रिति' इति च खरावशेषार्थावित्यर्थः / निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण श्रायुदात्तत्वमेवेति बोध्यम् / भावे उदाहरति एधितव्यमिति / त्वत्कतका एधनक्रियेत्यर्थः / ननु 'लः कर्मणि च-' इत्यत्र असत्त्वभूतस्यैव भावस्य ग्रह णम् . तिवाच्यभावनाया असत्त्वरूपताया उक्तत्वात / ततश्च तस्य भावस्य असविनेति व्याख्यैव ज्यायसीति दिक् / कृत्याः। अत्र प्रत्यय इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्धबेहवचनमनुक्तप्रत्ययसमुच्चयार्थम् , तन केलिमरादयो ज्ञापकसिद्धा इति नोपसंख्येया इत्याहुः / एवुलः प्रागिति / एवुल्तृचौ' इत्यतः प्रागित्यर्थः / 'रोगाख्यायां रावुल बहुलम्' इति नावधिः, प्रत्यासत्तिन्यायात् / अवधिविशेष ज्ञापकं तु 'अर्हे कृत्यतृचश्च' इत्यत्र कृत्यात्पृथक् तृचो प्रहणमेव / न चैवं तृचोऽकृत्यत्वेपि एवुलः कृत्यत्वं दुर्वारं स्यात् , इष्टापत्तौ तु 'तयोरेव-' इति भावकर्मणोरेव एवुल् स्यान तु कर्तरीति वाच्यम् , भाष्ये एव एवुलः कृत्यत्वमाशङ्कय योगापेक्षं ज्ञापकमिति सिदान्तितत्वात् / वृत्तिकारस्तु सूत्रे प्राग एवुल इति प्रचिक्षेप / तयोरेव / तच्छुब्देन भावकर्मणी परामृश्यते एवकारस्तु कर्तयोगव्यवच्छेदार्थस्तदाह भावकर्मणोरेवेति / यद्यप्यतत्तक्रकौण्डिन्यन्यायेनेव लभ्यते, तथापि स्पष्टप्रतित्यर्थमेवकार इत्येके / तन्न्यायस्यानित्यत्वज्ञापनार्थमित्यन्ये / खरार्थाविति / तकारः 'तित्स्वरितम्' Page #8 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [5 क्रीवत्वं च चेतन्यश्चयनीयो वा धर्मस्वया / 'वसेस्तव्यस्कर्तरि णिच्च' (वा 1920) / वसतीति वास्तव्यः / 'केलिमर उपसंख्यानम्' ( वा 1616 ) / पचेलिमा माषाः, पम्याः / भिदेलिमाः सरलाः, भेत्तव्याः / कर्मणि प्रत्ययः / वृत्तिकारस्तु 'कर्मकरि चायमिष्यते' इत्याह / तद्भाष्यविरुद्धम् / 2835 कृत्यचः / (8-3-26) उपसर्गस्थानिमित्तात्परस्याच उत्तरस्य कृरस्थस्य नस्य णत्वं स्यात् / प्रयाणीयम् / अचः किम् -प्रमग्नः / 'निर्विरणस्योपसं. ख्यानम्' (वा 5004 ) / प्रचः परस्वाभावादप्राप्ते वचनम् / परस्य णत्वम् , पूर्वस्य ष्टुत्वम् , निर्विरणः / 2836 णेर्विभाषा / (8-4-30) उपसर्गस्थान्नित्वरूपस्यात्र 'तयोरेव कृत्य-' इति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसंख्यान्वयोऽनुपपन्न इत्यत आह भावे औत्सर्गिकमेकवचन मिति / 'एकवचनम् , द्विबहुए द्विबहुवचने' इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः / क्लीबत्वं चेति / 'एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसकम' इति 'दाण्डिनायन-' इति सूत्रस्थभाष्यादिति भावः / कर्मण्यु. दाहरति चेतव्य इति / 'वसेस्तव्यत् कर्तरि णिच्च' इति वार्तिकम् / वास्तव्य इति / वस्तेत्यर्थः / णित्त्वादुपधावृद्धिः / केलिमर इति / धातोरित्येव / भावकर्मणोरेवेदम् / केलिगरि ककारेफावितौ / भिदेलिमा इति / कित्त्वान्नोपधागुणः / सरला वृक्षविशेषाः / तद्भाष्येति / भाष्ये भिदेलिमा इत्युदाहृत्य भेत्तव्या इत्येव विवरणादिति भावः / कृत्य्च्ः। 'रषाभ्यां नो णः' इत्यनुवर्तते / 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च / उपसर्गस्थादिति विवक्षितम् / कृतीत्यनन्तरं विद्यमानस्येति shessH। अच इति पञ्चमी, तदाह उपसर्गस्थादिति / असमानपदत्वादप्राप्तौ वचनम् / 'अट्कुप्व नुम् व्यवायेऽपि' इत्यनुवर्तते. तदाह प्रयाणीयमिति / निर्विराणस्यति / मस्य ण इत्युपसंख्यानमित्यर्थः / अचः परत्वाभावादिति / विदेः क्तप्रत्यये ऽरदाभ्याम्-' इति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे निर्विन न इति स्थिते नकारस्ट अचः परत्वाभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः / नकारेण व्यवधानाच्च न्न्त्व्स्याप्राप्तिर्बोध्या। पूर्वस्येति / नस्य इति स्वरितत्वार्थः / फस्तु 'उपोत्तमं रिति' इति मध्योदात्तार्थः / कृत्य्च्ः। उपसर्गादित्यनुवर्तते पाभ्यामिति c। तत्र तात्स्थ्यात्ताच्छब्द्यमित्याह उपसर्गस्थादिति / कृत्स्थस्य नस्येति / अच उत्तरस्येत्यस्य कृतो विशेषणत्व तु प्रयापणमित्यादौ न स्यादिति भाव्ः। प्रमग्न इति / 'टुमस्जो शुद्धौ' 'श्रोदितश्च' इति निष्ठानत्वम् , तस्यासिद्ध वात् 'स्को:-' इति सलोपे 'चोः कुः' / निर्विराणस्येति / Page #9 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ कृदन्ने कृत्यमित्तात्परस्य एयन्ताद्विहितो यः कृत्सत्स्थस्य नस्य णो वा स्यात् / प्रयाप. णीयम्, प्रयापनीयम् / विहितविशेषणं किम्-यका व्यवधाने यथा स्थात् , प्रयाप्यमाणं पश्य / 'णस्वे दुर उपसर्गत्वं न' इत्युक्तम् , दुर्यानम् , दुर्यापनम् / 2837 हलश्चेजुपधात् / (8-4-31) हलादेरिजुपधा. णत्वे ष्टुत्वेन णत्वमित्यर्थः / तथा च द्विणकारकं रूपम् / गर्विभाषा / 'कृत्यचः' इत्यनुवर्तते / 'रषाभ्यां नो णः' इति च / णेरिति कृतो विहिनविशेषणम्, तदाह उपसर्गस्थादित्यादिना / प्र्याप्न्नीय्मिति। याधातोशी पकि, यपि इत्यस्माद् ण्यन्तादनीयरि गर्लोपे अनेन णत्वविकल्पः / य्ति। पानि त्यस्माद् ण्यन्तात् कर्मणि लटः शानचि 'आने मुक्' इति मुगागमे यकि गालोपे प्रयाप्यमाणशब्दे णत्वविकल्प इष्यते / णेः परो यः कृत् तत्स्थस्य गावविकल्प इत्युक्तौ तु कृतः शानचो यका व्यवहितत्वेन णिचः परत्वाभावात् तत्स्थस्य नस्य सत्वविकल्पो न स्यात् / तदर्थ णेरिति विहिलविशेषणमाश्रितमित्यर्थः / भाध्य तु रायन्तात्परो यः कृत् इत्यंशेऽप्यटकुम्वाङ्नुमित्याद्यनुवत्य यकारव्यवधानेऽपि णत्वविकल्पः सम. र्थितः / णत्व दुर इति / 'दुरः षत्वत्वयोरुपसवतिषधी वक्तव्यः' इत्यनेनेति भावः / ततश्च दुर उपसर्गत्वाभावात् ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति दुर्यानं दुर्यापनमिति / यातेण्यन्नाद् ल्युटि णिलोपे दुर्यापनमिति रूपम् / हलश्चेजुपधात् / हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाव्यभिचारात् / किंतु हलादेरिति विवक्षितम् , तदाह हलादरिजुपधादिति / परस्येति shessH। प्रोहणीयमित्यादिप्रत्युदाहरणे तु 'कृत्यचः' इति नित्यमेव णत्वम् / विदेः क्तस्य 'रदाभ्याम्-' इति नत्वं पूर्वस्य दस्य च / प्रयापणीयमिति / या प्रापणे / णिचि 'अतिही-' इति पुक् 'णेरनिटि' इति णिलोपः / प्रयाप्यमाणमिति / यातेणिचि पुकि एयन्तस्य धातुत्वेन वर्तमाने कर्मणि लाटे लटः शानच् तस्य शित्त्वेन 'तिङ्शित्-' इति सार्वधातुकत्वे 'सार्वधातुके यक्' इत्यनेन यकि कृते 'णेरनिटि' इति णिलोपे 'श्राने मुक्' इति मुगागमे गत्वे च सिध्यति रूपम् / विहितविशेषणाकरणे तु यका व्यवधानेन एयन्तात्परत्वाभावान सिध्यति / न चाडव्यवायेऽपीति भविष्यतीति वाच्यम् , रषाभ्यां परस्य नस्येत्यंशे तम्मादिति निर्दिष्टपरि.. भाषया प्रापितस्याव्यवधानस्य रामाणामित्यादिसिद्धये व्यवायेऽपीति योगविभागेन बाधे सति आदर्शेनेत्यादावतिप्रसङ्गे प्राप्ते अटकुप्वाङित्यंशो नियमार्थः / आमहणं तु पदव्यवायेऽपीति निषेधं बाधितुमिति स्थितम् / 'णेविभाषा' इत्यत्र तु ण्यन्तकृतोरव्यवधानस्यापेक्षा कथमडग्रहणेन निवार्येति भावः / हलश्च / इजुपधस्य हलन्तत्वा Page #10 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बालमनोरमा-तत्त्वबोधिनीसंहिता स्कृन्नस्याचः परस्य णो वा स्यात् / प्रकोपणीयम् , प्रकोपनीयम् / हलः किम्प्रोहणीयम् / इजुपधात् किम्-प्रवपणीयम् / 2838 इजादेः सनमः (8-4-32) सनुमश्चद्भवति तोहे इजादेईलन्ताद्विहितो यः कृत्तस्थस्यैव / प्रेक्षणीयम् / इजादेः किम्-'मगि सर्पणे' प्रमङ्गनीयम् / नुम्ग्रहणमनु तागे. पलक्षणम् / 'अटकुप्ताङ्-' (सू 297) इति सूत्रेऽप्येवम् / तेनेह न-प्रेन्व. नम् / इह तु स्यादेव / प्रोम्भणम् / 2836 वा निसनिक्षनिन्दाम् / इजादेः / 'णविभाषा' इति निवृत्तम् / 'कृत्यचः' इत्यनुवर्तते, 'हलचेजुपधात्' इत्यतो हल इति च / प्रकृतिविशेषणत्वात् तदन्तविधिः / तथा च सुनमो हलन्ताद् इजुपधात् परस्य कृमस्य णः स्यादिति लभ्यते / एवं च प्रेक्षणीयमित्यादौ 'कृत्यचः' इत्येत्र सिद्धेरिदं नियमार्थमित्याह सनुमश्चेदिति / कृत्स्थस्येवेत्यनन्तरं णत्वमिति shessH। प्रेखणीयमिति / इखधातुरिदित्त्वात्सनुभ् / ननु 'इवि प्रीणने' इति धातोर्युटि तस्याना देशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाचे यत आह मुंग्रहणमित्यादि / अनुस्वारश्च सर्व एव गृह्यते, न तु नुंस्थानिक एव, अवशेषात् / तदाह इह विति / प्रोम्भणमिति / इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुंस्थानिकानुस्वारवानिति भावः / वा जिंस / 'कृत्यचः' कृतीत्यनुवृत्तम् / श्रच इति च निवृत्तम् , तदाह व्यभिचाराद्धल इत्यन्न तदादित्वं लक्ष्यत इत्याह हलादेरिति / प्रकोपणीयमिति / कुप क्रोधे / प्रोहणीयमिति / ऊह वितर्के / अत्र 'कृत्यचः' इति नित्यमेव णत्वम् / एवं प्रवपणी यमित्यत्रापि / डुवप् बीजसंताने / इजादेः सनुमः / 'कृत्यचः' इत्येव सिद्ध नियमार्थमिदमित्याह सनुमश्चेदित्यादि / इह हल इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम् / इजादेहलादित्वासंभवात्तदाह हलन्तादिति / विहित इति। यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत, णिजन्ताद्विहितस्यापि कृत्स्थनकारस्य णिलोपे कृते हलन्तात्परत्वेन 'णर्विभाग' इति विकल्पं बाधितुं विधेः संभवात् / इष्टापत्तौ तु अणिजन्तप्रकृतिकानी प्रत्ययान्तं प्रेक्षणीयमित्याद्युदाहरणं न स्यात् , किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात् / किं च अस्य सूत्रस्य नियमार्थत्वाभावात्प्रमङ्गनीयमित्यत्र 'कृत्यचः' इत्यनेन णत्वं स्यात , अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिन् / नन्वेवमपि नियमार्थता न गज्यते, प्रेन्वनमित्यत्र विध्यर्थत्वसंभवात् , नुम्नकारेण व्यवधानात् 'कृत्यचः' इत्यस्या तरित्यत आह नुम्ग्रहणमिति / 'अटकुप्वाङ्-' इति सूत्र इवात्रापि नुमानुस्वारो लक्ष्यत एति विध्यर्थत्वमिह न शङ्कनीयमिति भाव्ः। प्रोम्भणमिति / उम्भ Page #11 -------------------------------------------------------------------------- ________________ =] सिद्धान्तकौमुदी / [ कृदन्ते कृत्य ( 8-4-33) एषां नस्य णो वा स्यारकृति परे / प्रिंसितव्यम्, प्रनिंसितव्यम् / 2840 न भाभूपूकमिगमिष्यायीवेपाम् / ( 8-4-34 ) एभ्यः कृन्नस्य यो न / प्रभानीयम् / प्रभवनीयम् / 'पूञ एवेह ग्रहणमिष्यते ' ( वा 5011 ) / पूङस्तु प्रपवणीयः सोमः / ' ण्यन्त भादीनामुपसंख्यानम्' ( वा 5012 ) / प्रभापनीयम् / 'ख्शाञः शस्य यो वा' ( वा 1584 ) इत्युकं स्वप्रकरणोपरि तद्बोध्यम् / यत्वस्यासिद्धत्वेन शकारव्यवधानाच्च णत्वम् / प्रख्यानीयम् / 2841 कृत्यल्युटो बहुलम् / ( 3-3-113 ) स्नान्यनेन स्नानीयं चूर्णम् / दीयतेऽस्मै दानीयो विप्रः / 2842 श्रचो यत् / ( 3-1-17) अजन्ताद्धातोर्यत्स्यात् / चेयम् / जेयम् / अज्ग्रहणं शक्यमकर्तुम् / योगविभागोऽप्येवम् / तन्यदादिष्वेव यतोऽपि सुपठत्वात् / 2843 एषां नस्येति / न भाभू / प्रभानीयमिति / इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः / णत्वप्रकरणोपरीति / इदं 'चक्षिङः ख्याञ्' इति सूत्रे भाष्ये स्पष्टम् / प्रख्यानीयमिति / इह यत्वस्यासिद्धतया शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं नेति भावः / कृत्यल्युटो / याभ्यः प्रकृतिभ्यो येष्वर्थेषु विहिताः ततोऽन्यत्रापि स्युरित्यर्थः / स्नानीयमिति / करणे अनीयर् / दानीय इति / संप्रदाने अनीयर् / भाष्ये तु 'कृतो बहुलमिति वक्तव्यम्' इत्युक्त्वा पादाभ्यां ह्रियते पादहारकः / कर्मणि वुल् / श्वोऽनीनाधास्यमानेन / श्रद्य भविष्यति ऌडित्युदाहृतम् / श्रचो यत् / शक्यमकर्तुमिति / 'ऋहलोर्यत्' पूरण इत्यस्माद्भावे ल्युट् / वा निंस / 'कृत्यचः' इत्यतोऽनुवर्तनादाह कृति पर इति / एयन्तभादीनामिति / रायन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम् / 'हेरचङि ' इति सूत्रे चङीति पर्युदासेन प्रकृतिग्रहणे रायधिकस्यापि ग्रहणमिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्तद्रभसात् ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात् / अचो यत् / धातोरिति वर्तते / अज्ग्रहणं च धातोर्विशेषणं विशेषणेन तदन्तविधिस्तदाह अजन्तादिति / शक्यमकर्तुमिति / अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमपेक्षितम् / तेन दित्स्यं धित्स्यमित्यत्र यति कृते ऽयतोऽनावः' इत्याद्युदात्तत्वं सिध्यति, ण्यति कृते तु 'तित्स्वरितम्' इति प्रसज्येत / न च दित्स्यं धित्स्यमित्यत्र 'ॠहलो:' इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, श्रार्धधातुकविवक्षायामेव श्रतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुः / तदापाततः, श्रार्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत्, लोपस्तु श्रार्धधातुके पर एवोचितः / अन्यथा परनिमित्तत्वाभावेन स्थानिवत्वाभावे गणपतीत्या " Page #12 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [. ईद्यति / (6-4-65) यति परे प्रात ईत्स्यात् / गुणः, देयम् / ग्लेयम् / 'तकिशसिचतियतिजनिभ्यो यद्वाच्यः' (वा 1922) तक्यम् / शस्यम् / चत्यम् / यत्यम् / जन्यम् / जनेर्यविधिः स्वरार्थः, एयतापि रूप्सिद्धेः। न च वद्धिप्रसङ्गः, 'अनिवध्योश्च' (सू 2512) इति निषेधात् / 'हनो वा यद्वधश्च वक्तव्यः' (पा 1923 ) / वध्यः / पक्षे वयमाणो ण्यत्, घात्यः / इति ऋहलन्ताद् विशेष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याप्रवृत्तिरित्यर्थः / वासरूपविधिस्तु सरूपत्वान्न भवति / योगविभागोऽप्येवमिति / कर्तुमशक्य इत्यर्थः / कुत इत्यत श्राह तव्यदादिष्वेवेति / तव्यत्तव्यानीयर्यत इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः / ईद्यति / आत इति / 'अआतो लोप इटि च' इत्यतस्तदनुवृत्तेरिति भावः / गुण इति / दाधातोः 'प्रचो यत्' इति यति आत ईत्त्वे 'सार्वधातुकार्धधातुकयोः' इति गुण इति भावः / ग्लेयमिति / 'ग्लै हर्षक्षये' इति धातोर्यति 'श्रादेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः / तकिशसीति / तकि, शसि, चति, यति, जनि एषां पञ्चानो द्व्न्द्व्ः। इका निर्देशः / 'ऋहलोर पत्' इत्यस्यापवादः / 'तक हसने, शसु हिंसायां, चते याचने, यती प्रयत्ने, जनी प्रादुर्भावे' इति धात्व्ः। अत्र सर्वत्र अकर्मकेभ्यो भावे प्र्त्य्य्ः। सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः / ननु 'अर्हे कृत्यतृचश्च' ityaha'pi जनेयंताऽपि जन्यमिति रूपसिद्धः जनिग्रहणं व्यर्थमित्यत आह स्वरार्थ इति / 'यतोऽनावः' इत्यायुदात्तार्थ इत्यर्थः / ननु रायति उपधावृद्धिः स्यात्, अतस्तदावुपधावृद्धिप्रसङ्गादिति भाव्ः। सुपठत्वादिति / द्वये धातवोऽर्जन्ता हलन्ताश्च / तत्र हलन्तारण्यतं वक्ष्यतीति परिशेषादजन्तादेव यद्भविष्यतीति भावः / तकिशसीति / तक हसने / शसु हिंसायाम् / चते याचने / यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपक्ष्यम् / ईडवन्दवृशंसदुहां ण्यतः' इति सूत्राविरोधेन शंसर्यत एव स्वीकर्तव्यत्वात् / हनो वा यदिति / हन्तेर्वा यत्स्यात् , यत्संनियोगेन वधादेशस्तु नित्य एव / यद्यपि वधमहतीति वध्य इति 'शीर्षच्छेदाद्यच्च' इत्यतो यदित्यनुवर्तमाने ऽदण्डादिभ्यः-' इति तद्धितेन यतापि सिध्यति तथाप्यसिवध्यो मुसलवध्य इति समासो न सिध्येत् / कृति पुनः 'कर्तृकरणे कृता-' इति सिध्यति / न चासिवधमईतीति विप्रहे कृतसमा पादेव तद्धितोऽस्त्विति वाच्यम् , दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविधेश्व प्रतिषेधात्स्वरे भेदाच्च / असिवधशब्दाद्यति हि सति 'तित्स्वरितम्' इति स्वरितः प्रसज्येत / कृदन्तेन समासे तु कृदुत्तरपदप्रकृति. स्वरेण वध्यशब्द आयुदात्त्ः। अतएव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास Page #13 -------------------------------------------------------------------------- ________________ 10] सिद्धान्त्कौमुदी। [ कृदन्ते कृत्य2844 पोरदुपधात् / (3-1-68) पवर्गान्ताददुपधाद्यरस्यात् / एयतोस्पवादः / शप्यम् / लभ्यम् / 'नानुबन्धकृतमसारूप्यम् / अतो न एयत् / तन्यदादयस्तु स्युरेव / 2845 आङो यि। (7-1-65) श्राः परस्य बभेर्नुम्स्याद्यादी प्रत्यये विवक्षिते / नुमि कृते अदुपधत्वाभावाद् ण्यदेव / दभावार्थमिह जनेद्विधिरस्त्वित्याशङ्कय निराकरोति न च वृद्धिप्रसङ्ग इति / कुत इत्यत आह जनिवध्योरिति / हनो वेति। हनधातोर्यद्वा स्यात् / प्रकृतेर्वधादेशश्चेत्यर्थः / पक्षे इति / यदभावपक्षे इत्यर्थः / घात्य इति / ण्यति 'हनस्तोऽचिराणलोः' iti nasya tH। kutvam / उपधावृद्धिः / वधादेशस्तु यत्संनियोगशिष्टत्वान्नति भाव्ः। पोरदुपधात् / ननु शप्यं लभ्यमित्यत्र 'ऋहलोर्यत्' इति कदाचिद् ण्यदपि स्यात / यत्रायतोरसारूपप्येण 'वाऽसरूप-' इत्यस्य प्रवृत्ते. रित्यत आह नानुबन्धकृतमसारूप्यमिति / वाऽसरूपसूत्रे भाष्ये स्थितमिदम् / अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विवक्षितमित्यर्थः / प्रकृते च यत्ण्यतोरनुबन्धरहितयोः सारूप्याद् वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ एयदपवादो यदेवेति भाव्ः। आङो यि / 'इदितो नुम् धातोः' इत्यतो नुमिति 'लभेश्च' इत्यतो लभेरिति चानुवर्तते, तदाह आङः परस्येति / विवक्षिते इति / यीति विषयसप्तमीति भाष्ये स्पष्टम् / विवक्षिते इत्यस्य प्रयोजनमाह नुमि कृते इति / यत्प्रत्यये इत्यपि न वाच्यम् / अन्तोदात्तत्वप्रसङ्गादिति दिक् / घात्य इति / 'हनस्तोस्. चिराणलोः' इति तत्वम् , 'हो हन्तेः-' इति कुत्वम् / पोरदुपधात् / पोः किम् , पाक्यम् / अदुपधादिकम् , कोप्यम् / तपरकरणं किम्, प्राप्लु व्याप्ती, प्राप्यम् / नानुबन्धेति / अनुबन्धानामनवयवत्वात् तत्कृतमसारूप्यं नाश्रीयते / एकान्तत्वपक्षेऽपि 'ददातिदधात्योर्विभाषा' इति विभाषाग्रहणाल्लिङ्गानाश्रीयते / अन्यथा अनु. वन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन / ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः / एतच्च ददातीत्यादिसूत्रे विभाषाप्रहणमनुबन्धानामनेकान्तत्वपक्षे शविषये णस्याप्राप्तौ विभाषा, एकान्तत्वपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायामकान्तत्वपक्ष एवोपन्यस्तमिति तदनुसारेणेहाप्युक्तम् / अनेकान्तत्वपक्षे त्वसाधारणं लिङ्गम् 'उदीचां माङ:-' इति सूत्रे माङो प्रहणम् / मेड इत्यत्र हि सत्यपि उकारानुबन्धे तस्यानवयवत्वाद् एजन्तत्वमविहतमिति 'श्रादेच उपदेशे-' इत्यात्वस्वीकारादिति दिक् / एयदेवेति / तेन 'तित्स्वरितम्' इति स्वरिते सति पालम्भ्य इत्यत्र समासान्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतित्वरेण स्वरितान्तत्वमिष्टं सिध्यति, यति तु 'यतोऽनावः' इत्यायुदा Page #14 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बालमनोरमा-तत्त्वबोधिनीसहिता / 11 श्रालम्भ्यो गौः / 2846 उपात्प्रशंसायाम् / ( 7-1-66 ) उपलम्भ्यः साधुः / स्तुतौ किम् - उपलब्धुं शक्य उपलभ्यः / 2847 शक्सिहोश्च / ( 3-1-66 ) शक्यम् / सह्यम् / 2848 गमदचरयमश्चानुपसर्गे / ( 3-1-100 ) गद्यम् / मद्यम् / चर्यम् / 'चरेराङि चागुरौ ' ( वा 1125 ) / श्राचर्यो देशः, गन्तव्य इत्यर्थः / अगुरौ किम् - आचार्यो गुरुः / यमेर्नियमार्थम्, सोपसर्गान्मा भूदिति / प्रयाम्यम् / निपूर्वात्स्यादेव, 'तेन तत्र न भवेद्विनिय 1 विवक्षिते तत्प्रवृत्तः प्रागेव नुमि कृते श्रदुपधत्वाभावाद्यत्प्रत्ययस्याप्रवृत्ते सूर्यदेवेत्यर्थः / यति परे नुमित्यर्थे तु ऋदुपधत्वाद् यदेव स्याद् न तु रायदिति भावः / श्रालम्भ्यो गौरिति / यद्यपि यत्ण्यतोनं रूपभेदः, तथापि यति कृते तित्स्वरितम् / इति खरितत्वम् / यति तु 'यतोऽनाव:' इत्यायुदात्तत्वमिति स्वरभेदः फलम् / उपात्प्रशंसायाम् / उपात्परस्य लभेर्नुम् स्याद् यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः उपलम्भ्यः साधुरिति / समीपे प्राप्य इत्यर्थः / साधुशब्दात् प्रशंसा गम्यते / इहापि नुमि कृते अदुपधत्वाभावाद् रयदेव स्वरे विशेषः पूर्ववत् / शकिसहोश्च / पञ्चम्यर्थे षष्ठी / आभ्यां यदित्यर्थः / रयतोऽपवादः / गदमद / गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः / अनुपसर्ग इति सप्तमी पञ्चम्यर्थे / एभ्यो ऽनुपसर्गेभ्यो यदित्यर्थः / ण्यतोऽपवादः / उपसर्गाद् यदेव / प्रगाद्यमित्यादि / चरेराङि चागुराविति / वार्तिकमिदम् / श्राङि उपसर्गे सत्यपि वरेर्यत्स्यादगुरौ इत्यर्थः / आचार्यो गुरुरिति / शुश्रूषणीय इत्यर्थः / ननु 'पोरदुपधात्' इत्येव सिद्धे यमेरिह प्रहणंत्र्यर्थमित्यत श्राह यमेर्नियमार्थमिति / अनुपसर्गादेव यमेदिति नियमार्थमित्यर्थः / तत्फलमाह सोपसर्गान्मा भूदिति / ' नायुक्तिः' इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादौ च निपूर्वाद्यमेः कथं तत्वेनोत्तरपदायुदात्तत्वं प्रसज्येत तच्चानिष्टमिति भावः / उपात्प्रशंसायाम् / यादौ प्रत्यये विवक्षित उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् / सा चेह गम्यमानतया विशेष - m / धात्वर्थस्तु प्राप्तिरेव तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् / विपरीतं तु प्रत्युदाहरणम् / इहापि यादौ प्रत्यये विवक्षित इत्यर्थान्नुमि कृते रायति सत्यन्तस्वरितत्वं भवति / यति तु सत्युत्तरपदायुदात्तत्वं स्यात् / प्राचा तु स्वरे विशेषमनालोच्य 'पोरदुपधात्' इति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं तदाकरविरोधादुपेच्यमित्याहुः / गदमद् / व्यत्ययेन पञ्चम्यर्थे सप्तमी / एभ्योऽनुपसर्गेभ्यो यत्स्याद् रयतोऽपवादः / अनुपसर्गे किम्, 'न नैषधे कार्यभिदं निगाद्यम' इति श्रीहर्षः / यमेरिति / 'पोरदुपधात्' इत्यनेनैव सिद्धेरिति भावः / Page #15 -------------------------------------------------------------------------- ________________ 12 ] सिद्धान्त्कौमुदी। [कृदन्ते कृत्यम्यम्' (वा 1930) इति वार्तिकप्रयोगात् / एतेन 'अनियम्यस्य नायुक्तिः 'स्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि ग्याख्यातम् / नियमे साधुरिति वा। 2846 अवधपण्यवर्या गर्हापणितव्यानिरोधेषु / (3-1-101) वदेनभ्युपपदे ऽवदः सुपि-' (सू 2854 ) इति यत्क्यपोः प्राप्तयोर्यदेव, सोऽपि गर्हायामेवेत्युभयार्थ निपातनम् / अवद्यं पापम् / गर्थे किम्-अनुयं गुरुनाम / तद्धि न गचं वचनानहं च / प्रात्मनाम गुरोनोम नामातिकृपणस्य च / श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयोः // इति स्मृतेः / पण्या गौः, व्यवहर्तव्येत्यर्थ / पाण्यमन्यत् / स्तुत्यहमित्यर्थः / यत् / अनुपसर्गादिति निषेधादित्यत आह निपूर्वात्स्यादेवेति / यदिति शेषः / कुत इत्यत आह तेन तत्रेति / प्रकारान्तरेण समाधत्ते नियमे साधुरिति वेति / 'यमः समुपनिविषु च' इति निपूर्वाद्यमे वे अप्प्रत्यये नियमशब्दः / नियमे साधुरित्यर्थे 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इन्यर्थः / अवधपण्य / श्रवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् / गर्य, पणितव्य, अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् / अवद्यादयस्त्रयः क्रमाद् गादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः / ननु 'वदः सुपि-' इत्येव सिद्ध आवद्यग्रहणं व्यर्थमित्यत प्राह नभ्युपपदे इति / यत्क्यपोः स्वरे विशेषः, संप्रसारणतदभावौ चेति भावः / अवधं पापमिति / गर्हितत्वादवाच्यमित्यर्थः / अनुद्यं गुरुनामेति / अत्र ननि उपपदे 'वदः सुपि' इति क्यपि 'वचिस्वपियजादीनां किति' इति संप्रसारण रूपम् / वचनानहमित्यर्थः / अत्र गर्हाया अप्रतीतेः यदेवेति न नियम इति भावः / ननु गुरुनान्नः अगद्यत्वात् कथं वचनानहेत्वमित्यत आह तद्धि न गर्यो वचनानहें चेति / कुत इत्यत आह आत्मनामेति / पण्या गौरिति / नियमे साधुरिति / 'यमः समुपनिविषु च' इति वैकल्पिकेऽप्रत्यये कृते 'तत्र साधुः' इति तद्धितो यदित्यर्थः / यद्यप्यस्मिन्पक्षे 'कृत्यानां कतार वा' इत्यस्याप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति तेनेति च करणत्वविवक्षया तृतीयेति स्थितस्य ग्तिर्बोध्या। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे / यद्वा 'यमोऽपरिवेषणे मित्' इति मतमाश्रित्य 'पर्यवसितं नियमयन्' इत्यादाविव मित्त्वं स्वीकृत्य एयन्ताद्यद् बोध्य्ः। अथ वा संज्ञापूर्वकविधेरनित्यत्वाद् ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक् / एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्वलेन निपूर्वाद्यदिति न कल्पनीयमिति भावः / अनुद्यमिति / अत्र वदेः क्यवेव भवति, यजादित्वात्संप्रसारणम् , 'नलोपो नमः', 'तस्मान्नुडचि' / व्यवहर्तव्येति / यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि Page #16 -------------------------------------------------------------------------- ________________ प्रकरणम् 65.] बाल्म्नोर्मा-tttvbodhiniishitaa| [13 अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृडो यत् / शतेन वया~ कन्या / वृत्यान्या। 2850 वा करणम् / (3-1-102) वहन्त्यनेनेति वह्यं शकटम् / करणं किम्-वाह्यम् , वोढव्यम् / 2851 अर्यः स्वामिवैश्ययोः / (3-1-103) ' गती' अस्मात् / एय्तोऽप्वाद्ः। अर्यः स्वामी वैश्यो वा / अनयोः किम्-पार्यो ब्राह्मणः, प्राप्तग्य इत्यर्थः / 2852 उपसर्या काल्या प्रजने / पणधातोर्व्यवहारार्थकाद् यन्निपात्यते इति भावः / यद्यपि 'पण व्यवहारे स्तुती च' इति धातोः अर्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते, तदाह व्यवहर्तव्येति / केतव्येत्यर्थः / पाण्यमन्यदिति / एयति उपधावृद्धिरिति भावः / व्यवहर्तव्यादन्यदित्यर्थः, तदाह स्तुत्यर्ह मिति / अप्रतिबन्ध इति / अनियम इत्यर्थः / वृङो यदिति / 'वृङ् संभक्तौ' इति यादिकस्यैवात्र ग्रहणम् , न तु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः / शतेन वर्या कन्येति / पुरुषशतेन पारग्रहीतुमर्हा, अनेनैव वरणीयेति नियमो नास्तीत्यर्थः / वृत्या अन्येति / अनुरूपेण वरणीयेत्यर्थः / 'एतिस्तुशास्त्रजुषः क्यप्' इति क्यपि तुक् / अत्र अनियमस्य अप्रतीतं ने यत् / अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः / वह्यं करणम् / वहेः करणे यद् निपात्यते / ण्यतोऽपवादः / अर्यः स्वामिवैश्ययोः / अस्माद्यदिति / निपात्यत इति निपातनस्येह रूढ्यर्थत्वाद्यवहर्तव्य एवायं निपात्य्ते। उक्तं च हरिणा-'धातुसाधनकालानां प्राप्यर्थ नियमस्य c। अनुबन्धविकाराणां रूढ्यर्थे च निपातनम्' इति / अनुबन्धविकाराणा नियमस्य च प्राप्त्यर्थीमाते पूर्व्न्नान्व्य्ः। शतेनेति / shtshbdo'niytprH| कन्याया वरणे वरयितां नियमो नास्तीत्यर्थः / वात / संभक्तव्येत्यर्थः / वृङ् संभकावित्यस्येदं निपातनम् , तत्रैवानिरोधरूपस्यार्थस्य संभवादिति भावः / अनिरोधेष्वित्यस्यानुक्को ओऽपि स्यादिति ध्वनयति वृत्येति / 'एतिस्तुशास्-' इत्यादिना वृक्षः क्यप् / इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि तत्र वयोशब्दष्टावन्तोऽनुक्रियते / न त्वयं द्वन्द्वेन जसन्तेन निर्देशः / तेन वर्षेति स्त्रियामेव निपात्य्ते। अस्त्रिया तु वृङः 'ऋहलोपर्यत्', वार्या ऋत्विजः / ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति रायदेव भवति / एतच्च वृत्तिकार्म्त्म्। न चात्र 'एतिस्तु- इति क्यप् शङ्कयः / तत्र वृञ एव ग्रहणं न तु धृङ इति सिद्धान्तात् / भट्टिस्तु द्वन्द्वाजसा निर्देश इति मत्वा पुंल्लिओऽपि यतं प्रायुक्त 'सुग्रीवो मम वर्योऽसौ' इति / वाह्यमिति / वहनकर्मेत्यर्थः / उपसर्या / उप Page #17 -------------------------------------------------------------------------- ________________ 14 ] सिद्धान्तकौमुदी / [ कृदन्ते कृत्य 1 आ ( 3-1-104 ) गर्भग्रहणे प्राप्तकाला चेदित्यर्थः / उपसर्या गौः / गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः / प्रजने काल्या इति किम् - उपसार्या काशी / प्राप्तव्येत्यर्थः / 2853 अजर्य संगतम् / ( 3-1-105 ) नव ज्जीर्यतेः कर्तरि यत्, संगतं चेद्विशेष्यम् / न जीर्यतीत्यजर्यम् / 'तेन संगतमार्येण रामाजर्यं कुरु द्रुतम्' इति भट्टिः / ' मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध, इत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् / संगतं किम् - श्रजरिता कम्बलः / भावे तु संगतकर्तृकेऽपि यदेव / प्रजार्थं संगतेन / 2854 वदः सुपि क्यप् च / ( 3-1-106 ) उत्तरसूत्रादिह भाव इत्यपकृष्यते / वदेर्भावे क्यप् स्याश्वाद्यद शेषः / रयतोऽपवाद इति / 'ऋहलो:--' इति प्राप्तस्य रयतोऽपवाद इत्यर्थः / यति ऋकारस्य गुणे रपरत्वम्, तदाह श्रर्यः स्वामीति / आर्यो ब्राह्मण इति / ण्यति वृद्धौ रपरत्वमिति भावः / उपसर्या / प्रजननं प्रजनो गर्भग्रहणम्, भावे घञ्, 'जनिवध्योश्च ' इति वृद्धिनिषेधः / कालः प्राप्तोऽस्याः काल्या, 'तदस्य प्राप्तम् -' इत्यनुवर्तमाने ऽकालाद्यत् ' इति यत् / चेदित्यध्याहार्यम्, तदाह गर्भग्रहणे प्राप्तकाला चेदिति / गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेद् उपसर्या इति निपात्यते / उपपूर्वात् सृधातोः यदिति फलितम् / ण्यतोऽपवादः / श्रजर्यम् / कर्तरि यदिति / 'कर्तरीति वक्तव्यम्' इति वार्तिकम् / निपातनात् कर्तरीति लभ्यत इति तदाशयः / संगतमिति / संगतं संगमः / न जीर्यतीत्यजर्यमिति / मित्रत्वमिति शेषः / जरितृ न भवतीत्यर्थः / अत्र भट्टिप्रयोगमाह तेनेति / हे राम तेन श्रार्येण जर्यम् अनश्वरं संगतं संगमं दुतं कुरु इत्यन्वयः / ननु 'मृगैरजर्यं जरसा' इत्यत्र संगतशब्दाभावात् कथं यदित्यत आह मृगैरित्यादि / कालिदासकाव्यमिदम् / जरितेति / तृजन्तम् / अत्र संगतशब्दाभावान्न यदिति भावः / भावे त्विति / भावस्य संगतकर्तृकत्वेपि संगतस्य प्रत्ययवाच्यत्वाभावाद् न यदित्यर्थः / वदः सुपि / पूर्वात्सरः सर्तेर्वा यन्निपात्यते / कालः प्राप्तोऽस्याः काल्या / ' तदस्य प्राप्तम्' इति वर्तमाने ऽकालाद्यत् इति यत् / प्रजननं प्रजनो गर्भग्रहणम् / भावे घञ् 'जनिव - ध्योश्च' इति वृद्धिनिषेधः / उपसार्येति / कर्मणि यत् / कर्तरि यदिति / 'तयोरेव -' इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः / संगतं चेदिति / नपुंसके भावे क्लः / विशेष्यमिति / इहाजर्यमिति समुदायस्य संगतं वाच्यमित्यर्थो न पर्यायाणां युगपत्प्रयोगासंभवेनाजर्यं सतां संगतमिति प्रयोगानापत्तः / तेन संगतमिति भट्टिप्रयोगानुपपत्तेश्च / वदः / सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः 'लः कर्मणि-' इति सूत्र इव 'तयोरेव -' इत्यत्रापि सकर्मकेभ्यः कर्मणि अकर्मकेभ्य एव ग्राह्यः. Page #18 -------------------------------------------------------------------------- ________________ प्रकरणम् 65] बाल्म्नोर्मा-tttvbodhiniishitaa| [15 नुपसर्गे सुप्युपपदे / ब्रह्मोद्यम् , ब्रह्मवद्यम् / ब्रह्म वेदः, तस्य वदनमित्यर्थः / कर्मणि प्रत्ययावित्येके / उपसर्गे तु ण्यदेव / अनुवाद्यम् / अपवाद्यम् / 2855 भुवो भावे / (3-1-107 ) क्यप्स्यात् / ब्रह्मणो भावो ब्रह्मभूयम् / सुपीत्येव, भव्यम् / अनुपसर्गे इत्येव, प्रभव्यम् / 2856 हनस्त च / (3-1-108) अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चन्तादेशः / ब्रह्मणो हननं ब्रह्महत्या / स्त्रीत्वं लोकात् / 2857 एतिस्तुशास्वृदृजुषः kyp। (3-1-106) एभ्यः क्यप्स्यात् / 2858 हस्वस्य पिति कृति तुक् / (6-1-71 ) इत्यः / स्तुत्यः / 'शास इदङ्हलोः' (सू 2486) / शिष्यः / वृ इति वृक्षो ग्रहणं न वृन्ग्ः। वृत्यः / वृङस्तु वार्या ऋत्विजः / उत्तरेति / 'भुवो भावे' इत्युत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः / भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयर्थ्यादिति भावः / अनुपसर्गे इति / 'वदः सुप्यनुपसर्गप्रहणम्' इति भाष्यादिति भावः / ब्रह्मोद्यमिति / वदेः क्यपि 'वचिस्वपि-' इति संप्रसारणम् / वस्तुतस्तु नेह भावग्रहणमपकृष्यते / तत्र भावग्रहणमुत्तरार्थमिति भाष्यादिति मतमनुसृत्याह कर्मणि प्रत्ययावित्येके इति। क्यब्यतावित्यर्थः / भुवो भावे / ब्रह्मभूयमिति / कित्त्वान्न गुणः / क्लीबत्वं लोकात् / भ्व्य्मिति। भाव इत्यर्थः / अत्र सुवुपपदत्वाभावाद् यदेव, गुणः, 'वान्तो यि-' ityvaadeshH। प्रभव्य. मिति। प्रभाव इत्यर्थः / हनस्त च / अन्तादेश इति / प्रकृतेरिति शेषः / भावे किम् ? घात्यो वृस्स्ल्ः। अनुपसर्गे किम् ? प्र्घात्ः। निरुपपदं हत्येति तु असाध्वेव / एतिस्तु / एति, स्तु, शास् , वृ, दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्पञ्चमी / सुप्यनुपसर्गे भाव इति निवृत्तम् , तदाह एभ्यः क्यप्स्यादिति / ह्रस्वस्य / स्पष्टमिति न व्याख्यातम् / इत्य इति / इणः क्यपि तुक् / उपेयमित्यत्र तु ईङो देवादिकाद्यत् / वृञो भावे इति सिद्धान्तात् / अत आह भाव इत्याकृष्यत इति / 'भुवो भावे' इत्यत्रानुपसर्ग इत्यनुवर्तनाद् निरुपसर्गस्य भवतेरकर्मकत्वात् 'तयोरेव कृत्य-' इति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयर्थ्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितं तद्भाष्यस्वारस्यग्राहिणां मतमाह कर्मणीति / अनुपसर्ग इति / सुपि किण, 'हनस्तो चिरणलोः' / घातः / अनुपसर्गे किम् , प्रघातः, भावे घ्न्य्। एतिस्तु / एभ्य इति सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः / एतीतीण एव प्रहणं नेङिकोः / तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः / तथा च रक्षार्थ वेदानामध्येयं व्याकरणमिति भाध्ये यदेव प्रयुक्तः / केचित्तु 'इण्वदिक इति वक्तव्यम्' इति वचनादिकोऽपि भवतीत्यधीत्यामातेत्युदाहरन्ति / इत्य इति / कथं तर्हि उपेयमिति Page #19 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [कृदन्ते कृत्यमाहत्यः / जुस्स्य्ः। पुनः क्यबुनिः परस्यापि ण्यतो बाधनार्था / अवश्यस्तुत्यः / 'शंसिदुहिगुहिम्यो वा' (वा 1835) इति काशिका / शस्यम्, शंस्यम् / दुह्यम् , दोयम् / गुह्यम् , गोह्यम् / 'प्रशस्वस्थ श्रः' (सू 2006) इंडवन्दवृशंसदुहां ण्यतः' (सू 3702) इति सूत्रद्वयबलाच्छुसेः सिद्धम् / इतरयोस्तु मूलं मृग्यम् । 'प्रापर्वादलेः संज्ञायामुपसंख्यानम्' (वो 1625) / अम्जू व्यक्तिम्रक्षणादिषु, बाहुलकास्करणे क्यप्, 'अनिदिताम्- (सू 415) इति नलोपः, प्राज्यम् / 2856 ऋदुपधाच्चाक्लपितेः (3-1-110) ग्रहणमिति / वार्तिकमिदम् / न वृद्ध इति / 'वृङ् संभक्तौ' इति ङितः कैयादिकस्य न . ग्रहणनित्यर्थः / वार्या ऋत्विज इति / अवश्यं भजनीया इत्यर्थः / अत्र 'वृङ् संभक्तौ' इत्यस्माद् ण्यदित्यर्थः / अवधपण्यवर्या इति निपातनसिद्धो यत्तु न, अत्र निरोधस्य नियमस्य विवक्षितत्वात् / ननु 'वदः सुपि-' इत्यतः अनुवृत्त्यैव सिद्ध क्यग्रहणमिह व्यर्थम् / न च चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यग्रहणमिति वाच्यम्, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृ. त्यभावादित्यत आह क्यवुक्तिः परस्यापीति / 'ओरावश्यके' इति विहितस्येत्यर्थः / वेति काशिकेति / वा क्यप / तदभावे हलन्तत्वाद् ण्यत् / भाष्ये वेतन दृश्यते इति भावः / शस्यम, शंस्यमिति / क्यप्पक्षे ऽअनिदिताम्-' iti nlopH। duhyamiti / क्यप्पक्षे कित्त्वान्न गुणः / अत्र शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शंसेण्यत्क्यपी प्रामाणिकावित्थाह प्रशस्यस्येति / 'प्रशस्यस्य श्रः' इति निर्देशबलात् शंसेः क्यप्सिद्धः / 'ईडवन्दवृशंसदुहां ण्यतः' इत्यायुदात्तत्वविधौ शंसेर्यदन्तत्वानुवादबलाद् ण्यत्सिद्धः / ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् / इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः / उपसंख्यानईङ् गताविति देवादिकाद्यत् / न वृङ इति / 'ईडवन्द-' इति ज्ञापकात् तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव प्रहणमिति भावः / परस्यापीति / 'ओरावश्यके' इति प्राप्तस्य ण्यस्थावकाशोऽवश्यलाव्यमिति अआवश्यकविवक्षायां स्तुत्य इत्यादी क्यपोऽवकाशः अवश्यस्तुत्य इत्यादावुभयप्राप्तौ 'विप्रतिषेधे परम्-' इति ण्यत्स्यात् तन्माभूदिति पुनः क्यबुक्तिरिति भाव्ः। आइपूर्वाद रिति / ननु ण्यत्येव नलोपः कस्मान्नोक्त इति चेन्न / कुत्वप्रसमात्तित्स्वरप्रसाच / तस्मात्क्यबन्त एवाज्यशब्दः / नन्वेवमवप्रहः प्राप्नोति / न चेष्टापत्तिः, 'आज्यं किमासीत्' इत्यादौ पदकारैस्तदकरणादिति चेत् / अत्र भाष्यम्-न लक्षणेन पदकारा अनुवाः पदकारैस्तु लक्षणमनुवर्त्यमिति / सत्यपि अवान्तरपदत्वे 'ऋत्विजम्', 'पूर्वेभिः' इत्या Page #20 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बालमनोरमा-तस्वबोधिनीसहिता / [ 17 C वृत् वृत्यम् / वृध् वृध्यम् / कॢपिचथ्योस्तु कल्प्यम् चर्यम् / तपरकरणं किम् - कृत् कीर्त्यम् / अनित्यययन्ताश्चुरादय इति णिजभावे ययत् / णिजन्तात्तु यदेव / 2860 I च खनः / ( 3-1-111 ) चात्क्यप् / चाद्रणः 66 / खेयम् / इ चेति ह्रस्वः सुपठः / 2861 भृञोऽसंज्ञायाम् / ( 3-1-112 ) मिति / क्यप इति शेषः / श्राज्यमिति / न चाङ्पूर्वकत्वे पदपाठे श्रवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः / पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव् / पदपाठम्याधुनिकत्वाद् इति भाष्ये ष्टम् / एवं च अस्मद्रियगित्यस्म दियगित्यवग्रहः अप्रामाणिक एव / श्रस्मद्रि अक् इत्येवावग्रहो युक्तः, अस्मच्छब्दस्य टेरद्र्यादेशविधानाद् इत्याद्यूत्यम् / ऋदुपधाच्चाक्लुपिचृतेः / क्लुप्ती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः / ननु तपरकरणमिह व्यर्थमित्यत आह अनित्यण्यन्ता इति / णिजन्तान्तु यदेवेति / 'अचो यत्' इत्यनेनेति भावः / I च खनः / चात् क्यबिति / खनेः क्यप् स्यात् प्रकृतेः ईकारोऽन्तादेशश्चेत्यर्थः / ह्रस्वः सुपठ इति / ह्रस्वस्य इकारस्य आद्गुणेन खेयमिति सिद्धेरिति भावः / दाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः / क्लुपिचुत्योस्विति । कृपू सामर्थ्ये / वृती हिंसाग्रन्थनयोः / कल्प्यमिति / कृपेर्लत्वस्यासिद्धत्वाद् ऋलुवर्णयोः सावर्ण्यविधानाच्च ऋदुपधत्वम् / ह्रस्वः सुपठ इति / दीर्घ पठतः सूत्रकृतस्त्वयमाशयः - दीर्घनिर्देश इ इ इति प्रार्थस्तत्र द्वितीय इकारो 'ये विभाषा' इत्यात्वबाधनार्थः / अन्यथा 'ये विभाषा' इत्यस्यावकाशः खायते / खन्यते / इत्वस्यावकाशो यस्मिन् पते त्वं नास्ति / त्वपक्षे तु उभयसने परत्वादन्तरङ्गत्वा चात्वं स्याद् 'ये विभाषा' इत्यत्र हि ये इति विषयसप्तमी / तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरम् / ईकारस्तु क्यपा सह विधानाद् बहिरङ्गः / तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति I चेति दीर्घोचारणं कृतमिति / दीर्घ प्रत्याचक्षाणस्य भाष्यकृतस्त्वयमाशयः / इत्वमन्तर परनिमित्तमनपेक्ष्य विधानात् क्यप्संनियोगशिष्टं हि तद् / श्रात्वं तु बहिरङ्गं ये इति परसप्तम्याश्रयणात् / एवं च इत्वेनात्वबाधो न्याय्य एवेति दीर्घो न पठनीयः / हखपाठे मात्रालाघवमस्तीति तदनुरोधेन ये इति परसप्तम्याश्रयणमपि युक्तमिति / स्यादेतत् - इ चेति हखादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह श्राद्गुणे तस्यासिद्धतया 'ह्रस्वस्य पिति-' इति तुक् स्यात्, 'षत्वतुकोरसिद्धः' इति षत्वे तुकि च कर्तव्ये एकादेशशास्त्रस्यासिद्धत्वस्वीकारात् / श्रतो दीर्घ एव विधेय इति चेत् / मैवम् / पदान्तपदाद्योरादेशो ऽसिद्धो न त्वन्योऽपीति सिद्धान्तात् / अन्यथा वृक्षे छत्रमित्यत्र वाद Page #21 -------------------------------------------------------------------------- ________________ 18] सिद्धान्त्कोमुदी। [कृदन्ते कृत्यभृत्याः क्र्म्क्राः। भर्तण्या इत्यर्थः / क्रियाशब्दोऽयं न तु संज्ञा / समश्च बहुलम् / संभृत्याः / संभार्याः / असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् / असंज्ञायां किम्भार्या नाम क्षत्रियाः / अथ कथं भार्या वधूरिति / इह हि 'संज्ञायां समज-' (सू 3276) इति क्यपा भाग्यम् / संज्ञापयुदासस्तु पुंसि चरितार्थः / सत्यम् / बिभर्ते, इति दीर्घान्तात् क्रयादेर्वा एयत् / क्यप् तु भरतेरेव / 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषया 2862 मृविभास्सा। (3-1-113) मृजेः क्यम्वा स्यात् / पक्षे एयत् / मृज्यः / 2863 चजोः कु घिन्न्य्तोः। भृतोऽसंज्ञायाम् / क्यबिति शेषः / भृत्याः कर्मकरा इति / भृत्यर्थ कर्म कुर्वाणा इत्यर्थः / 'कर्मणि भृतौ' इति kRassttH। भर्तव्या इति / वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः / ननु भृत्यशब्दस्य कर्मकरेषु रूढत्वात्संज्ञाशब्दत्वमेवेत्यत आह क्रियाशब्द इति / भार्या नाम क्षत्रिया इति / क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भाव्ः। अथ कथं भायेति / क्यपा भ्वित्व्य्मित्याक्स्सेप्ः। ननु वध्वां भार्याशब्दस्य संज्ञाशब्दत्वाद् 'bhRo'saMjJAyAm इत्यस्याप्रवृत्तेरयमाक्षेपोऽनुपपन्न इत्यत आह इह हीति / 'त्रियो क्लिन्' इत्यतः स्त्रियामित्यनुवृत्तौ 'वजयजो वे क्यप् / ' 'संज्ञायां समजनिषद-' इति सूत्रेण क्यप् स्यादित्यर्थः / ननु संज्ञायां भृञः क्यब्विधौ 'भृञोऽसंज्ञायाम्' इत्यत्र असंज्ञायामिति व्यर्थमित्यत आह संज्ञापयुदासस्त्विति / समाधत्ते सत्यमिति / 'डु भृञ् धारणपोषणयोः' इति जुहोत्यादौ ह्रस्वान्तो ड्वित् भिच्च / 'भृ भर्त्सने, भरणेऽपि' इति क्रयादौ दीर्घान्त्ः। आभ्याम् 'ऋहलो. येत्' इति न्न्य्देव्त्य्र्थ्ः। क्यप् तु भरतेरेवेति / 'भृञ् भरणे' इति भ्वादौ हस्वान्तो जित् / अस्यैव 'संज्ञायां समजनिषद-' इत्यत्र 'bhRo'saMjJAyAm' इत्यत्र च भृग्रहणेन प्रहणम् / न तु डुभृतो जौहोत्यादिकस्य / न च कैयादिकस्य निरनुबन्धकस्य दीप्तिस्येति भावः, कुत इत्यत आह तदनुबन्धकेति / 'तदनुबन्धकग्रहणे नीतदनुबन्धकस्य' इति परिभाषयेत्यर्थः / बिभर्तेः क्यबभावे बीजमिदम् / कैयादिकस्य दीर्घान्तत्वाद् न क्यब् इति बोध्यम् / मृजेर्विभाषा / गुणस्यासिद्धतया छे चेति ह्रस्वाश्रयो नित्यस्तुक् स्यात् / इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक् / 'bhRo'saMjJAyAm' इत्यसंज्ञाग्रहणसामर्थ्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब् न भविष्यतीत्यत आह पुंसि चरितार्थ इति / भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः / तदनुबन्धेति / इभृञ् इत्यनेकानुबन्धत्वाद् बिभर्तेः क्यपोऽप्रसन्न इति भावः / मृजेर्विभाषा / ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽय्मार्म्भ्ः। चजोः / Page #22 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [16 (7-3-52) चस्य जस्य च कुरवं स्याद् घिति एयति च प्रत्यये परे / [ 'निष्ठायामनिट इति वक्तव्यम्' (वा 4551) / तेनेह v। gaya'm ] / 'मृजेर्वृद्धिः' (सू 2473) / मार्यः / 2864 न्य झ्वादीनां च / (7-3-53) कुत्वं स्यात् / न्य्कुः। 'नावाचेः' (u सू 17) इत्युप्रत्ययः / 2865 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः / (3-1-114) एते सप्त क्यबन्ता निपात्यन्ते / राज्ञा सोतन्योऽभिषवद्वारा निष्पादयितव्यः / यद्वा लतारमकः सोमो राजा स सूयते करड्यतेऽत्यधिकरणे क्यन्निपातनादीर्घः / राजसूयः, राजसूयम् / अर्धचादिः सरस्याकाशे सूर्य्ः। कर्तरि क्यन्निपातनादुस्वम् / यद्वा 'पू प्रेरणे' तुदादिः / सुवति कर्मणि लोकं प्रेरयति क्यपो रुट् / मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् / मृषोद्यम् / विशेष्यानिनोऽयम् / 'उच्छ्राय. सौन्दर्यगुणा मृषोद्याः' / रोचतेः रुच्यः / गुपेरादेः कत्वं च संज्ञायाम् / क्यप्पक्षे उदाहरति मृज्य इति। कित्त्वान्न गुणः / चजो कु घिएण्यतोः / कु इत्यविभक्तिको निर्देशः / चजोघिराण्यतोश्च यथासंख्यं तु न, 'तेन रक्तं रागात्' इति घनि जस्य कुत्वनिर्देशात् / राजसूय / राति / क्षत्रियेणेत्यर्थः / अभिषवेति / ग्रावभी रसनिष्पत्त्यर्थ सोमलताना कुट्टनमभिषवः, तत्प्रणाडिकया निष्पाद, यितव्यो यज्ञविशेषो राजसूय इत्यन्वयः / यद्वेति / लताविशेषात्मकः सोमः राजशब्देन विवक्षितः, राजानं कोणातीत्यादौ तथा प्रसिद्धेः / स राजा सूयते अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय इत्यन्वयः / 'कर्तरि कृत्' इत्यधिकारात् कथमधिकरणव्युत्पत्तिरित्यत आह अधिकरण क्यबिति / कुत इत्यत आह निपातनादिति / ननु षुधातोः क्यपि कथं दीर्घः / अकृत्सार्वधातुकयो:-' इत्यस्य कृत्यप्रवृत्तेरित्यत आह निपातनाद्दीर्घ इति / निपातनादित्युभयत्रान्वेति / उत्वमिति / तस्य रपरत्वे 'हलि च' इति दीर्घ इत्यपि बोध्यम् / मृषोद्यमिति / क्यपि 'वचिस्वपि-' इति संप्रसारणम् / रोचतेरिति / रुचधातोः क्यपि रुच्य यथासंख्यं नेह विवक्षितं 'तेन रक्तं रागात्' इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं तदालोच्याह चस्य जस्य चेत्यादि / घिति एयति च चस्य कुत्वं घिति रायति च जस्य कुत्वमिति विवेकः / न्य्न्ग्कुरिति। 'कृष्णसाररुरुन्यकुरङ्कुशम्बररोहिषाः' इत्यमरः / राजसूय / यद्वेति / राजानं क्रीणन्ति इत्यादौ तथादर्शनादिति भावः / षुञ् अभिषव इत्यस्य ह्रस्वान्तत्वादाह निपातनादीर्घ इति / निपातनं च रूढ्यर्थमपि / तेनाद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्र्स्न्ः। उत्वमिति / तस्य र परत्वाद् 'हलि च' इति दीर्घ इति भावः / नित्यं क्यबिति / Page #23 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी / [कृदन्ते कृत्य सुवर्णरजतभिन्नं धनं कुप्यम् / गोप्यमन्यत् / कृष्ठे स्वयमेव पच्यन्ते कृष्टपच्याः कर्मकर्तरि / शुद्धे तु कर्मणि कृष्टपाक्याः / न व्यथतेऽग्यथ्यः / 2866 भिद्यो - धौ नदे / ( 3-1-115) भिदेरुश्च क्यप् / उज्झेर्धस्वं च / भिनत्ति कूलं भिचः / उज्झत्युदकमुद्धयः / नदे किम् - भेत्ता / उज्झिता / 2867 पुष्यसिध्यौ नक्षत्रे / ( 3-1-116) अधिकरणे क्यनिपात्यते / पुष्यन्त्यस्मिवर्थाः पुष्यः / सिध्यन्त्यस्मिन्सिध्यः / 2868 विपूयविनीयजित्या मुञ्जकल्कहलिषु / ( 3-1-117 ) पूनीञ्जिभ्यः क्यप् / विपूयो मुञ्जः / रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः / विनीयः एकः / पिष्ट श्रोषधिविशेष इत्यर्थः / पापमिति वा / जित्यो हलिः / बलेन क्रष्टव्य इत्यर्थः / कृष्टसमीकरणार्थ स्थूलकाष्ठं हलिः / अन्यत्तु विपव्यम् विनेयम् जेयम् / 2866 प्रत्यपिभ्यां प्रहेः / ( 3-1-118) 'छन्दसीति वक्तव्यम्' ( वा 1344 ) / प्रतिगृह्यम् / इति रूप्मित्य्र्थ्ः। गुपेरिति / गुप्धातोः क्यप् प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः / सुवर्णरजतभिन्न धनं कुप्यमिति ज्ञेयम् / तथा च 'हेमरूपे कृताकृते' इत्युक्त्वा अमर श्राह ' ताभ्यां यदन्यत्तत्कुप्यम्' इति / कृष्ट इति / कृष्टप्रदेशे ये स्वयं पच्यन्ते फलन्ति ते कृष्टपच्या इत्यर्थः / कर्मकतरीति / अत्र कर्मकर्तरि क्यबित्यर्थः / निपातनादिति भावः / शुद्धे त्विति / मुख्यकर्मणि तु यति उपधावृद्धौ 'चजो:' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः / न व्यथते अव्यय इति / अत्र निपातनात् कर्तरि क्यविति भावः / भिद्येओध्यौ नदे / क्यविति / नदविशेषे कर्तरि निपात्यते इति शेषः / पुष्यसिध्यौ / निपात्येते इति शेषः, नक्षत्रविशेष गम्ये इत्यर्थः / विपूय / विपूय, विनीय, जित्य एते यथाक्रमं मुजकल्कहलिषु क्यबन्ता निपात्यन्ते / तदाह पूङित्यादिना / न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोर्प्रहणमिति भावः / कल्कः शोधकद्रव्यम् / पापमिति वेति / कल्कशब्दस्य शोधनीये पापे - 1 20] तेन 'वदः सुपि क्यप् च' इति यत्प्रत्ययो नेति भावः / भिद्योज्यौ / क्याबिति / कर्तरीति शेषः / उद्ध्य इति / ' तोयदागम इवोष्यभिययोर्नामधेयसदृशं विचेष्टितम्' इति रघुः / पुष्यासध्यौ / नक्षत्रे किम्, पोषणं सेधनम् / श्रधिकरणे ल्युट् / पुण्य सिध्ययोः पर्यायत्वेऽपि खरूपपरत्वात्सूत्रे द्वन्द्वः / ' पुष्ये तु सिध्यतिष्यौ' इत्यमरः / पापमिति वेति / 'तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य 'तान्येव भावोपहतानि कल्कः' इति भारते दर्शनात् 'कल्कः पापाशये पापे दम्भे विकीट्टयो - रपि' इति कोशाच्चेति भावः / वक्तव्यमिति / वृत्तिकृता तु सूत्रे प्रक्षिप्तम् / क्यप Page #24 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [21 अपिगृह्यम् / लोके तु प्रतिप्रायम् अपिग्रामम् / 2870 पदास्वैरिबाह्यापक्ष्येषु च (3-1-116) अवगृह्यं प्रगृह्यं वा पदम् / अस्वैरी परतन्त्रः / गृह्यकाः शुकाः / पारादिबन्धनेन परतन्त्रीकृता इत्य र्थः / बाह्यायाम्-ग्रामगृह्या सेना / प्रामबहिर्भूतेत्यर्थः / स्त्रीलिङ्गनिर्देशात्पुंनपुंसकयो / पक्ष भवः पच्यः / दिगा. दित्वायत् / आयेंगुरते मार्यगृह्यः / तत्पक्षाश्रित इत्यर्थः / 2871 विभाषा कृवृस्सोः। (3-1-120) क्यप्स्यात् / कृत्यम् : वृष्यम् / पने-2872 Rhaloya't / (3-1-124) वर्णान्तावलन्ताच धातोर्यस्स्यात् / कार्यम् / वयम् / 2873 युग्यं च पत्रे / (3-1-121) पत्रं वाहनम् / युग्यो गौः / अत्र क्यप्कुस्वं च निपात्यते / 2874 अमावस्यदन्यतरस्याम् / 'पि प्रसिद्धत्वादिति भाव्ः। हलिशब्दस्य विवरणम् कृष्टसमीकरणार्थमिति / प्रत्यपिभ्यां grhH। छन्दसीति / वार्तिकमिदम् / वृत्तिकृता तु सूत्रे प्रक्षिप्तम् / ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह लोके त्विति / पदास्वैरिबाह्यापयेषु च / पद, अस्वैरि, बाह्या, पक्ष्य एश्वर्थेषु ग्रहः kybityrthH। अवगृह्यं प्रगृह्यं वा पदमिति / समस्तपदस्य अवान्तरपदविच्छेदः अवप्रहः / 'अप्रावेत्यादिपदमितिशिरस्कं प्रप्रहः' इति प्रातिशाख्ये प्रसिद्धम् / 'ईदूदेद्. द्विवचनं प्रगृह्यम्' इति सूत्रोदाहरणं च प्रगृह्यम् / विभाषा कृवृषोः / पञ्चम्यर्थे स्स्स्स्त्थी। कृत्रः ऋदन्तत्वाद् नित्यं एयति प्राप्ते, वृषेः ऋदुपधत्वाद् नित्यं क्यपि प्राप्ते च, क्य्चिक्ल्पोऽय्म्। पक्षे इति / क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः / ऋहलोर्यत / परमय षष्टी / तदाह ऋवर्णान्तादिति / युग्यं च उदाहरणं तु छन्दस्येव / मत्तस्य न प्रतिगृह्यं तस्मानापि गृह्यम् लोके त्विति / एयदेवेति भाव्ः। पदास्वैरि / एष्वयषु आहे. क्यप् स्यात् / अवगृह्यमिति / यस्य पदस्थावग्रहः क्रियते तत्पदम् / अवग्रह विच्छेदः / अवान्तरपदसंज्ञा सूचयितुं पदपाठकाले किंचित्कालमवसानम् / प्रगृह्यमिति / यस्य प्रग्रहस्तत्पदम् / प्रग्रहस्तु प्रकृ. तिभावाधणायभावे परस्परमचोरसन्निकर्षः / यस्य प्रगृह्यसंज्ञा विहिता तत्प्रगृह्यमिति वृत्तिः / यद्यपि पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा नतु पदस्य तथाप्यवयवधर्मस्य समुदाये उपचारो बोध्य्ः। अवगृह्यप्रगृह्यशब्दौ प्रातिशाख्यादिषु पदविशेषपरतया निरूढौ / अस्वैरीति / खेन ईरितुं शीलमस्य खैरी खतन्त्र / 'खादीरेरिणोः' इति वृद्धिः / नम्पूर्वस्तु अस्वैरी। गृहाका इति / 'अनुकम्पायम्' इति कन् / 'गृहासक्काः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते' इत्यमरः / विभाषा के। करोतेः क्यप्य. प्राप्ते वृषेस्तु ऋदुपधत्वामित्यं प्राप्तेऽय्मार्म्भ्ः। पत्त्रं वाहनमिति / पतत्यनेनेत्यर्थे Page #25 -------------------------------------------------------------------------- ________________ 22] सिद्धान्त्कौमुदी। [कृदन्ते कृत्य(3-1-122 ) अमोपपदाद्वसेरधिकरणे ण्यत् / वृद्धौ सस्यां पाक्षिको हस्वश्च निपात्यते / अमा सह वसतोऽस्यां चन्द्राविमावास्या, अमावस्या / 'हलो. येत्' (सू 2872) / 'चजो:-' (सू 2803) इति कुत्वम् / पाक्यम् / पाणी सृजेण्यद्वाच्यः' (वा 1146) ऋदुपधलक्षणस्थ क्यपोऽपवादः / पाणिभ्यां सृज्यते पाणिसा र्ज्जुः। 'समवपूर्वाच्च' (वा 1947) समवसर्यो / 2875 न्क्कादेः। (7-3-56) कादेर्धातोश्वजोः कुरवं n। गर्व्यम् / वार्तिककारस्तु पत्त्रे / क्यबन्तं निपात्यते / रायतोऽपवादः / युग्यो गौरिति / शकटादिना योक्तव्य इत्यर्थः / क्यपि कुत्वं निपातनात् / पत्त्रं वाहनमिति / पतन्ति गच्छन्त्यनेनेत्यर्थे ऽदाम्नीशस-' इत्यादिना करण ष्ट्रन् / ण्यति तु योग्यमिति स्यात् / अमावस्यद / अधिकरणे इति / निपातनलभ्यमिदम् / अमत्यस्य विवरणम् सहेति / 'ऋहलो. रयत्' इत्यनुपदमेव प्राक् प्रसङ्गाद् व्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् / कुत्व्मिति। पचेर्यति 'चजोः-' इति कुत्वमिति भावः / ननु पाणौ सृजेण्र्यदिति व्यर्थम् , 'ऋहलोः' इत्येव सिद्धेरित्यत आह ऋदुपधलक्षणस्येति / 'ऋदुपधच्चाक्लुपितेः' इति एयदपवादस्य क्यपो बाधनाथमित्यर्थः पाणिसा रज्जुरिति / एयति 'चजोः' इति कुत्वम् / समवपूर्वाञ्चेति / वार्तिकमिदम् / सृजेर्यदिति शेषः / न क्वाद्ः। कुः श्रादिर्यस्येति विग्रहः / चजोः कु इत्यनुवर्तते, तदाह क्कादेरिति / कवर्गादे. रित्य्र्थ्ः। वार्तिककारस्त्विति / 'चजोः कु घिएण्यतोः' इति सूत्रे 'niSThAyAma'dAnIzasa-' इत्यादिना करणे ष्ट्रन् / युग्यो गौरिति / यद्यपि 'तद्वहति रथयुगप्रासङ्गम्' इति तद्धितयतापि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् / अन्यथा हि योग्यो गौरिति स्यात् / अन्ये त्वाहुः-युग्यो हस्तीति हि वृत्तावुदाहृतं तत्तु तद्धितेन न सिध्यति / न हि हस्ती युगं वहति / कृता तु सिध्यति / युज्यते संबध्यते ह्यसौ कुथादिनेति, ततश्चात्र वैयर्थ्यशळेव नास्तीति दिक् / वृद्धौ सत्या. मिति / तेन 'अमावास्याया वा' इति विहितस्तद्धितो हवपक्षेऽपि सिध्यति एकदेशविकृतस्यानन्यत्वात् / यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद् दुर्ल्भ्ः। अयापि बाहुल काल्लभ्येत / एवमपि एयदन्तमनूय विहितस्तद्धितो यदन्तान स्यादिति दिक् / ऋह्लोः। पञ्चम्यर्थे षष्ठी / ऋ इति ऋधातोर्न ग्रहणं किं तु ऋवर्णस्य, हला साहचर्यात्परं कार्यमिति निर्देशाद् 'ईडवन्द-' इत्यादिलिशाच्च / 'ऋहलो:-' इत्यतदनुवर्तमानस्य धातोविशेषणं विशेषणेन तदन्तविधिस्तदेतदाह ऋवर्णान्तादित्यादि / अत्रेदवमधेयम्-मूलपुस्तकेषु सर्वत्र विभाषा कृवृषोः' इत्यत्र पक्षे एयद् भवतीति वक्तुम् 'Riloryat' इति सूत्रं Page #26 -------------------------------------------------------------------------- ________________ प्रकरणम् 65 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 23 'चजो:-' ( सू 2863 ) इति सूत्रे ऽनिष्ठायामनिट:' इति पूरयित्वा 'न वादेः' इत्यादि प्रत्याचख्यौ / तेन श्रर्जितर्जिप्रभृतीनां न कुत्वम् / निष्ठायां सेवात् / प्रचुग्लुचुप्रभृतीनां तु क्कादिस्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तम् / तथापि 'यथोत्तरं मुनीनां प्रामाण्यम्' / 2876 अजिव्रज्योश्च / (7-3-60 ) न कुध्वम् / समाजः / परिव्राजः / 2877 भुजन्युब्जौ पाण्युपतापयोः / ( 7-3-61 ) एतयोरेतौ निपातौ / भुज्यते अनेनेति भुजः पान्निः। 'हलश्च' ( सू 3300 ) इति घञ् / न्युब्जन्स्यस्मिन्निति न्युब्जः / उपतापो रोगः / पाय्युपतापयोः किम्-भोगः समुद्रः / 2878 प्रयाजानुयाजी यज्ञाङ्गे / ( 7-3 - 62 ) एतौ निपात्यो यज्ञ!ङ्गे / पञ्च प्रयाजाः / निटः' इति पूरितम् / तथा च निष्ठायां य: अनिट् तद्धात्ववयवयोः चजोः कु स्याद् घिति यति चेत्यर्थः फलति / तथा 'न क्वादेः' इति सूत्रम् 'अजिव्रज्योश्च' इति सूत्रं 'यजयाच रुचप्रवचर्चश्च' इत्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः / किं तत इत्यत आह तेनेति / सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, 'न कादेः' इति निषेधस्य तत्राप्रवृत्तेरिति भावः / तदेवं सूत्रमते निव्याप्तिमुक्तत्वा अव्याप्तिमाह ग्रुचुग्लुञ्चुप्रभृतीनामिति / तेषां कवर्गादित्वेऽपि यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव वार्तिकमते 'न क्वादेः' इति निषेधस्य प्रत्याख्यातत्वात् / सूत्रमते तु 'न क्वादेः' इति निषेधात् प्रोक्यमित्यादौ कुवमिष्टं न स्यादित्यव्याप्तिरिति भावः / नन्विदं वार्तिकं विपरीत फलमपि संमतत्वाद् ग्राह्यमेव / विरोधे विकल्पस्य वक्तुं शक्यत्वादिति शङ्कते सूत्रमते तु यद्यपीति / परिहरति तथापीति / यथोत्तरमिति / अयं वैयाकरणसमयः । अजिब पठित्वा पश्चाद् 'युग्यं च पत्रे' 'अमावस्यदन्यतरस्याम्' इति पठितम् / मनोरमायां तु सूत्रपाठ क्रमेण 'युग्यं च पत्रे', 'अमावस्यदन्यतरस्याम्' इति व्याख्याय पश्चाद् 'ऋहलोः-' इति सूत्रं व्याख्यातं तथवात्रापि व्याख्यातमिति / गर्ज्यमिति / गर्ज शब्दे ऽऋहलोः-' इति रायति 'चजो:-' इति कुत्वे प्राप्तेऽयं निषेधः / कुत्वं स्यादेवेति / 'उदितो वा' इति क्वायामिविकल्पाद् 'यस्य विभाषा' इति निष्ठायामनित्वादिति भावः / विपरीतमिति / सूत्रकारमते ग्रचुग्लुञ्चुप्रभृतीनां 'न क्वादेः' इति कुत्वं न भवति, वार्तिककारमते तु निष्ठायामनित्वात् 'चजो:-' इति कुत्वं भवतीति परस्परविरुद्धमित्यर्थः / यथोत्तरमिति / तथा च वार्तिफानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः / समाज इति / श्रज गतिक्षेपणयोरित्यस्माद्धनि 'चजोः-' इति कुत्वे प्राप्तेऽयं निषेधः / एवं व्रजेरपि / न्युब्ज इति / उब्ज आर्जवे / 1 Page #27 -------------------------------------------------------------------------- ________________ 24 ] सिद्धान्त्कौमुदी। [कृदन्ते कृत्य. त्रयोऽनुयाजाः / यज्ञाने किम्-प्रयागः अनुयागः / 2876 वञ्चेर्गतौ / (7-3-63) कुत्वं न / वम्च्यम् / गतो किम्-वयं काष्ठम् / कुटिलीकृतमित्यर्थः / 2880 अओक उचः के। (7-3-64) उचेर्गुणकुरवे निपात्येते के परे / प्रोकः शकुन्तवृषलौ / इगुपधलक्षणः क्ः। घना सिद्धे अन्तोदात्तार्थमिदम् / 2881 ण्य आवश्यके / (7-3-65) कुत्वं न अवश्यपाच्यम् / 2882 यजयाचरुचप्रवचचंश्च / (7-3-66) रये कुत्वं n। याज्यम् / याच्यम् / रोच्यम् / प्रवाच्यं ग्रन्थविशेषः / 'च' aya'm / ऋदुपधस्वेऽप्यत एव ज्ञापकाएण्यत् / 'त्यजेश्च' त्याज्यम् / 'त्यजिपूज्योश्च' इति काशिका / तत्र पूजेग्रहणं चिन्त्यम् / भाष्यानुक्रत्वात् / 'एयरप्रकरणे त्यजेरुपसंख्यानम् / इति ज्योश्च / इत्यादि स्पष्टम् / वञ्चेर्गतौ / कुत्वं नेति / शेषपूरणमिदम् / 'चजोः कु घिराण्यतोः' इत्यतः कुग्रहणस्य 'न क्कादेः' इत्यतो नेत्यस्य चानुवृत्तरिति भावः / ण्य aavshyke। कुत्वं नेति / शेषपूरणमिदम् / आवश्यकेऽर्थे यो एयः तस्मिन् परे 'चजोः कु घिएण्यतोः' इति कुत्वं नेत्यर्थः / यजयाच / ण्ये कुत्वं नेति / शेषपूरणमिदम् / यज, याच, रुच, प्रवच, ऋच् एषा द्वन्द्वात् षष्ठी / एषां राये परे 'चजोः कु घिराण्यतोः' इति कुत्वं नेत्यर्थः / ननु अर्यमित्यत्र कथं एयत् / 'ऋदुपधाचाक्लुपिचतेः' इति ऋदुपधत्वलक्षणस्य क्यपो एयदपवादत्वा दित्यत आह ऋदुपधत्वेऽपीति / त्यजिपूज्योश्चेति / रये कुत्वं नेति शेषः / निपूर्वस्यास्य जस्य कुत्वाभावो दस्य च वकारो निपात्य्ते। घना सिद्ध इति / उच समवाय इत्यस्माद्धनि 'चजो:-' इति कुत्वे लघूपधगुणे च श्रोक इति रूपं सिध्यति, परं तु 'नित्यादिनित्यम्' इत्यायुदात्तत्वमनिष्टं स्यादिति भाव्ः। ण्य आवश्यके / अवश्यंभाव आवश्यकम् / मनोज्ञादित्वाद् वुञ् / अव्ययानां भमात्रे टिलोपः / avshypaacymiti| 'श्रावश्यकाधमर्थयोणिनिः' 'कृत्याश्च' इति राय्त्। श्रावश्यकशब्दोऽर्थद्योतनार्थो न तु प्रयोगार्थः / तेनार्थप्रकरणादिगम्येऽपि तस्मिन् रयत्कत्वाभावश्च भवाते / यथा 'अशोच्यानन्वशोचस्त्वम्' इति / केचित्तु शोचितुमर्हाः शोच्याः, न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते तच्चिन्त्यम् / 'अहें कृत्यतृचश्च' इति एयति 'चजो:-' कुवप्रसझात् / 'चजो:-' इति कुत्वं 'निष्ठायामनिटः' इति वार्तिकमते तु सम्यगेवेति दिक् / यज / यज देवपूजादौ / टुयाच याञ्चायाम् / रुच दीप्तौ। प्रपूर्वो वच प्रिभास्स्न्ने। ऋच स्तुतौ / ग्रन्थविशेष इति / तथा च संज्ञेयमिति 'वचोऽशब्दसंज्ञायाम्' इत्यस्याप्रसङ्गानिषधोऽयमिति भावः / सापकादिति / सरूपत्वाद्वासरूपविधिना एयद्भवेदिति न शहनीयमिति भावः / Page #28 -------------------------------------------------------------------------- ________________ प्रकरणम् 65] बाल्म्नोर्मा-ttvbodhiniishitaa| [25 हि भाष्यम् / 2883 vco'shbdsNjnyaayaam| (7-3-67) वाच्यम् / शब्दाख्यायो तु वाक्यम् / 2854 प्रयोज्यनियोज्यौ शक्यार्थे / (7-3-68) प्रयोक्तुं शक्यः प्रयोज्यः नियोक्तुं शक्यो नियोज्यो भृत्यः / 2885 भोज्यं भक्ष्ये / (7-3-66) भोग्यमन्यत् / 'एयत्प्रकरणे अपिदभिभ्यां चेति वक्रव्यम्' / लाप्यम् / दभिर्धातुध्वपठितोऽपि वार्तिक्ब्लार्स्वीकार्य्ः। दाभ्यः / 2886 अओरावश्यके / (3-1-125) उवर्णान्ताद्धातोपर्यत्स्यादवश्यम्भावे पोलो / लाग्यम् / पाव्यम् / 2857 पासुयुवपिरपित्रपिचमश्च / वचोऽशब्दसंज्ञायाम् / वचधातोर्ये कुत्वं न शब्दसंज्ञां वर्जयित्वेत्यर्थः / वाच्यमिति / वस्त्विति शेषः / अशब्दसंज्ञायामित्यस्य प्रयोजनमाह शब्दाख्यायां तु वाक्यमिति / "एकतिङ् वाक्यम्' इति संज्ञाशब्दोऽयमिति भावः / प्रवाच्यमित्यत्र तु प्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः, 'यजयाच-' इत्यत्र प्रवचेति विशिष्योपादानाद् असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् / एतदभिप्रायेणैव प्रवाच्यं प्रन्थविशेष इत्युक्तं प्राक् / प्रयोज्यनियोज्यौ / शक्यार्थे रये कुत्वाभावो निपात्यते / 'शकि लिङ च' इति कृत्यानां शक्यार्थेऽपि विहितत्वाद् ण्यदन्तस्य शक्यार्थकत्वमपि / भोज्यं भक्ष्ये / भक्ष्ये गम्ये गये भुजेः कुत्वाभावो निपात्य्ते। इति प्रासनिकम् / अथ प्रकृतम् / लपिदभिभ्यां चेति / वार्तिकमिदम् 'ऋहलोपर्यत' इति सूत्रस्थम् / 'पोरदुपधात्' इति प्राप्तस्य एयद. पवादस्य यतोऽपवादः / aoraavshyke। लाव्यं पाव्यमिति / 'अचो णिति' इति वृद्धौ 'वान्तो थि-' इत्यवादेशः / आसुयुवपि / आसु, यु, वपि, रपि, वाक्यमिति / तिङ्सुबन्तचयो वाक्यम्' / भोज्यम् / भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं न तु खरविशदमभ्यवहार्यम् / तेन भोज्या यवागूरित्यपि भवतीत्याहुः / भोग्यमन्यदिति / पालनीयमुपभोग्यं चेत्यथैः / लपिदभिभ्यां चेति / 'पोरदुपधात्' इति प्राप्तस्य यतोऽपवादः / जयादित्यस्तु 'आसुयुवपिरपि-' इति सूत्रे लपि प्रक्षिप्य रपिलपिचपीति पठित्वाऽनुक्तसमुच्चयाथन चकारेण दर्भः संग्रह इत्युक्तवान् तत्र वैषम्येण व्याख्यान निर्बीजं माध्यविरोधश्च स्पष्ट एवेति बोध्यम / स्वीकार्य इति / 'कास्यनेकाच श्राम्वकव्यश्चुलुम्पाद्यथम्' इति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् खोकियते तद्वदिति भाव्ः। तथा च प्रयुज्यते-'न ता नशन्ति न दभाति तस्करः' 'विष्णुर्गोपा अदाभ्यः' इत्यादि / लाव्यमिति / आवश्यके उपपदे इति व्याख्याने तु नेदं सिध्यतीति भावः / क्वचित्तु लाघवं प्रत्यनादराद् व्यतिसे इत्यादौ व्यतिशब्दबद द्योतितार्थस्यापि प्रयोगो दृश्यते / अवश्यलाव्यम् / अत्रोपपदसमासासंभवेऽपि Page #29 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ कृदन्ते कृत्य(3-1-126) 'पु' प्रासाव्यम् / 'यु मिश्रणे' याव्यम् / वाप्यम् / राप्यम् / त्राप्यम् / प्राचाम्यम् / 2888 आनाय्योऽनित्ये / (3-1-127 ) प्राङ्पूर्वाञ्च यतेयंदायादेशश्च निपात्यते / दक्षिणाग्निविशेष एवेदम् / स हि गार्हपत्या. दानीयतेऽनित्यश्च सततमप्रज्वलनात् / पानेयोऽन्यः घटादिः, वैश्यकुलादानीतो दक्षिणाग्निश्च / 2886 प्र्न्नाय्योऽस्ण्म्तौ। (3-1-128) संमतिः प्रीति. विषयीभवनं कर्मव्यापारः / तथा भोगेष्वादरोऽपि संमतिः / प्रणाय्यश्चोरः / त्रपि, चम् एषां स्माहार्द्व्न्द्व्ः। रायदिति shessH। पासाव्यमिति / आपूर्वस्य सुओ ग्रहणमिति भावः / आनाय्योऽनित्ये / अनित्ये इति छेदः / दक्षिणाग्निविशेष एवेति / वार्तिकमिदम् / स हीति / दक्षिणाग्निर्हि अग्निहोत्रार्थमहरहः गार्हपत्यादेः प्रणीयत इत्यर्थः, एतेन श्रापर्वकस्य नयतेरर्थ उक्तः / anityshceti। गार्हपत्यवमित्यधारणाभावादिति भावः / तदाह सततमप्रज्वलनादिति / सततं धारणाभावादित्यर्थः / प्रणीतस्य दक्षिणाग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्प. सूत्रेषु 'अप्रवृत्त कर्मणि लौकिकं संपद्यते' इति / ततश्च पुनः पुनः प्रणयनाद् भनित्यत्वं दक्षिणानेरिति बोध्यम् / यद्यप्याहवनीयस्यापि पुनः पुनः प्रणयनमस्ति. तथापि 'दक्षिणाग्निविशेष एव' इति वार्तिकान्नाहवनायस्य प्रहणामत्यर्थः / विशषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्यते इति सूचितम् , गतश्रियां दक्षिणामेरपि नित्यधार्यत्वात् / 'गतश्रियो नित्यधार्या अग्नयः' इति वचनादित्यलं पल्लवितेन / वैश्यकुलादानीत इति / दक्षिणाग्निं प्रकृत्य हि श्रूयते-'अहरहरेवैनं वैश्यकुलादाहरन्' इति / तथाविधदक्षिणानौ वाच्ये आनेयशब्द एवेति भावः / प्र्न्नाय्योऽस्ण्म्तौ। असंमतौ गम्यायां प्रणाय्य इति निपात्य्ते। तत्र असंमतिशब्दैकदेशं संमतिशब्दं विवृणोति संमतिः प्रीतिविषयीभवनमिति / तच्च कर्मनिष्ठमित्याह कर्ममयूरव्यंसकादेराकृतिगणत्वात्समासः / आसु / पुन्य्। आसाव्यमिति / घुञ् अभिषव इत्ययं गृह्यते न तु षु प्रसवैश्वर्ययोरिति / 'कृत्यल्युटो बहुलम्' इति बहुलप्रहणादिति भावः / यु मिश्रण इति / युञ् बन्धन इति तु न गृह्यते सानुबन्धक त्वादिति भावः / अत्र युप्रभृतीनां द्वन्द्वं कृत्वा पश्चादासुशब्देन द्वन्द्वः / तेन 'अल्पाचतरम्' इति युशब्दस्य न पूर्वनिपातः शङ्कयः / इहाद्ययोः 'अचो यत्' इत्यनेन रपित्रपिचमां तु 'पोरदुपधात्' इत्यनेन यत्प्रत्यये प्राप्तेऽयमारम्भः / अनित्यमात्रे यदि प्रयोगस्तहि घटादावतिप्रसा इत्यत आह दक्षिणाग्निविशेष इत्यादि / वैश्यकुलादेरिति / दक्षिणामेहि योनिर्विकल्प्यते वेश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वेति / कर्मव्यापार इति तथा चायमर्थः-लोकानां या प्रीतिस्तद्विषयीभवनं Page #30 -------------------------------------------------------------------------- ________________ प्रकरणम् 65] बालमनोरम tttvbodhiniishitaa| [27 प्रीत्यनह इत्यर्थः / प्रणाय्योऽन्तेवासी / विरक्त इत्यर्थः / प्रणेयोऽन्यः / 2860 पाय्यसान्नायनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु / (3-1126) मीयतेऽनेन पाय्यं मानम् / एयत् धात्वादेः पत्वं च / 'श्रातो युक्-' (सू 2761) इति युक् / सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः / एयदायादेशः समो दीर्घश्च निपात्य्ते। निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवास्ः। अधिकरणे एयत् श्राय धात्वादेः कुत्वं च निपात्यते / धीयतेऽनया समिदिति धाय्या ऋक् / 2861 कती कुन्न्द्द्पाय्य्स्न्य्चाय्यौ। व्यापार इति / त्थेति। भोगेषु सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः / एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् / प्रणाय्यश्चोर इति / यति वृद्धौ पायादेशः / पाय्यसांनाय्य / पाय्य, सांनाय्य, निकाय्य, धाय्य एषां द्वन्द्वात्प्रथमाबहुवचनम् / मान, हविः, निवास, सामिधेनी एषां द्व्न्द्वात्स्प्त्मी। मानादिषु गम्येषु क्रमात पाय्यादयो निपात्य्न्ते। मीयते अनेनेति / माधातोः करणे ण्यत् , धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः / आत इति / ण्यति 'मीनाति-' इत्यात्त्वे कृते, आतो युगिति भावः / ण्यदिति / संपूर्वाद् नीधातोः कर्मणि निपात्यत इत्यर्थः / आयादेश इति / सन्नी य इति स्थिते आयादेशो निपात्यते इत्यन्वयः / निवास इति / कुसूलादिरित्यर्थः / अधिकरणे इति / चिधातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः / आय् इति / अच्परकत्वाभावाद् आयादेशोऽप्राप्तो निपा. त्यते इत्यन्वयः / धाय्या ऋगिति / धाधातोः करणे ण्यति आयादेशो निपात्यते यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति / वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवा. स्त्रीतिरेव संमतिः सा यस्मिन् चोरादौ नास्ति लोकानां सोऽस्ण्म्तिः। यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्तोऽसंमतिः / तन्त्रेणार्थद्वयमपि गृह्यते / पाय्य्सानाय्य्। चतुर्षु अर्थेषु चत्वारो निपात्य्न्ते। पीयतेऽनेनेति माङः करणे ण्यत् / मेयमन्यत् / हविर्विशेष इति / 'ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायाम' इति विहितो दधिपयोरूपः / धीयते अनयेति / अत्र सर्वा सामिधेनी न प्राया किंतु समिध्यमानवती समिद्धवती चान्तरेण विकृतिषु प्रक्षिप्यमाणा 'पृथुपाजा अमर्त्यः' इत्यादिकैव / अयं च विशेषो निपातनस्य रूढ्यर्थत्वाल्लभ्यते / नन्वेवं निपातनात्सामिधेनीविशेषवाचकत्वे सामिधेनीग्रहणं व्यथमिति चेत् / अत्राहुः-सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपलक्षणार्थम् / तथा चासामिधेन्यामपि दृश्यते 'धाय्यां शंसति' इति / न हि शस्त्रेण समित् प्रक्षिप्यते / ती कुण्डपाय्य / कुण्ड. शब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्य्ते। नन्वत्र Page #31 -------------------------------------------------------------------------- ________________ 28] सिद्धान्त्कौमुदी। [कृदन्ते कृत्य(3-1-130) कुरडेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः / समीयतेऽसौ सम्बाय्यः / 2862 अग्नौ परिचाय्योपचाय्यसमूह्याः / (3-1-131) अग्निधारणार्थे स्थलविशेष एते साधवः / अन्यत्र तु परिचेयम् उपचेयम् 'संवाह्यम् / 2863 चित्याग्निचित्ये च / (3-1-132) चीयतेऽसौ इति भावः / सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः / तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्या 'पृथुपाजा अमर्त्यः' इत्याद्या ऋक्प्रसिद्धा / क्रती कुण्डपाय्य / ऋतुविशेषे गम्ये एतौ निपात्यते / कुण्डेनेति / अत्सरुकैः चमसैरित्यर्थः / सामान्यनैकवचनम् / 'यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्डम्' इति श्रुतिः / कुण्डपाय्य इति। सत्रविशेषात्मकः क्रतुः / कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् / श्रातो युक् / संचाय्य इति / संपूर्वात् चित्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः / संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः / अग्नी प्रिचाय्य्। अनौ गम्ये परिचाय्य उपचाय्य, समूद्य एते निपात्यन्ते / अग्निशब्द इष्टकारचितस्थण्डिलविशेष वर्तते, 'इष्टकाभिरग्नि चिनोति' इति श्रुतेः / इष्टकाकृतचयनेन अग्न्याख्यं स्थण्डिलं निष्पादयेदित्यर्थः / 'ब्रह्मवादिनो वदन्ति यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यमयो वै छन्दांसि तस्मादग्निरुच्यतेऽथो इयं वा अग्निर्वैश्वानरो यम्मृदा चिनोति तस्मादग्निरुच्यते' इति वाक्यशेषाच्च, तदाह अग्निधारणेति / तत्र परिपूर्वादुपपूर्वाच्च चिमः कर्मणि ण्यत् आयादेशश्च निपात्य्ते। संपूर्वस्य वहेस्तु कर्मणि एयति संप्रसारणम् , दीर्घश्च निपात्य्ते। 'समूयं चिन्वीत पशुकामः परिचाय्यं चिन्वीत प्रामकामः' इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्यौ प्र्सिद्धौ। उपचाय्यस्त्वग्निः क्यचि. च्छाखायामन्वेषणीयः / चित्याग्निचित्ये च / चित्यश्च अग्निचित्या चेति द्वन्द्वः / ण्यदेव निपात्यतां प्रकृतत्वात् / एवं च 'आतो युक् चिकृतोः' इति सिद्धत्वाद् युक् च न निपातनीय इति लाघवमस्तीति चेत् / मैवम् / तित्वरप्रसङ्गात् / इष्यते तु 'यतोऽनावः' इत्यायुदात्तः कृदुत्त्र्प्द्प्र्कृतिस्व्र्ः। तथा च प्रयुज्यते / प्रणाय्यात् कुराडपाय्य इति / संपूर्वाचिनोतेस्तु ण्यदायौ निपात्य्ते। कतौ किम् , कुण्डपानम् / संचेयम् / अग्नौ प्रि। अग्निरिह न ज्वलनः किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं तदाह स्थलविशेष इति / एते साधव इति / स्थलविशेषेऽभिधेये परिपूर्वाचिनोतेः एयदायादेशयोः संपूर्वस्य वदेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भाव्ः। चित्योऽग्निरिति / चिनोतेः कर्मणि क्यप् / यतोऽपवादः / इह सूत्रे अमावित्यनुवर्तते तच्च चित्यशब्दस्यैव विशेषणं न द्वितीयस्य / तस्य भावार्थकत्वे Page #32 -------------------------------------------------------------------------- ________________ प्रकरणम 65 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 26 चित्योऽग्निः / श्रग्नेश्चयनमग्निचित्या / 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (सू 2817) स्वया गन्तव्यम् गमनीयम् गम्यम् / इह लोटा बाधा मा भूदिति पुनः कृत्यविधिः 'स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्न' इति ज्ञापयति / तेन 'कल्युट्तुमुन्खल - र्थेषु न -' इति सिद्धम् / 'श्रर्हे कृत्यतृवश्व' ( सू 2822 ) / स्तोतुमर्हः स्तुत्यः स्तुतिकर्म / स्तोता स्तुतिकर्ता / लिङा नाधा मा भूदिति कृत्यतृचोर्विधिः / अन निपात्येते / चित्योऽग्निरिति / कर्मणि रायत् तुक् च निपात्यते / श्रग्नेश्चयनमिति / श्रग्निशब्दे षष्ठयन्ते उपपदे चिणो रायत् तुक् च स्त्रीत्वं लोकात् / 'प्रैषातिसर्ग -' इति व्याख्यातमपि स्मार्यते / गम्यमिति / 'पोरदुपधात्' इति राय - दपवादः ba'ryav / ननु सामान्येन भावकर्मणोर्विहितानां कृत्यानां प्रेषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिर्व्यर्थ इत्यत श्राह लोटा बाधा इति / इह त्रैषादिषु कृत्यविध्यभावे लोट् चेति प्रैषादिषु लोटा विशेषविहितेन कृत्यानां बाधः स्यात्, कृत्यानां प्रैषाद्यभावे भावकर्मणोश्चरितार्थत्वात् / श्रतः प्रेषादिषु कृत्यानां लोटा बाधनिवृत्तये पुनः कृत्यविधिरित्यर्थः / ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह स्त्र्यधिकारादूर्ध्वमिति 'स्त्रियां क्तिन्' इत्यत ऊर्ध्वमित्यर्थः / 'प्राक् स्त्रियाः वासरूपविधिः' इति भाष्यम् / ननु स्त्र्यधिकारादूर्ध्वं वासरूपविधेरप्रवृत्तौ 'स्त्रियां क्लिन्' इति सामान्यविहितस्य क्तिनः 'षिद्भिदादिभ्योऽङ्' इति विशेषविहितस्य नित्यबाधः स्यात्, ततः क्षमा क्षान्तिः, मिदा भित्तिरित्यादि न स्यादित्यत आह क्वचिन्नेति / क्वचिदित्यस्यानिर्धारणादाह तेन कल्युट्तुमुन्खलर्थेषु नेति / सिद्धमिति / एषु वासरूपविधिर्नास्तीत्यर्थः / ' स्त्र्यधिकारात् प्राग् वासरूपविधिः, न तु' तत ऊर्ध्वम्' इति भाष्यस्य क्वल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र संकोच इति भावः / श्रत्र व्याख्यानमेव शरणम् / श्रर्हे कृत्यतृचेचेति / प्राग्व्याख्यातेति विशेषविवक्षया स्मार्यते / 'लिङ्यदि' इत्यतो लिङनुकर्षार्थश्वकार इत्युक्तं प्राक् / ननु र्हे अनर्हेच सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः नाग्निवाचकत्वासंभवात् / अग्नेरन्यत्र चेयमित्येव / शब्दकौस्तुभादौ तु श्रग्निचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते नतु क्यप् / तेनान्तोदात्तत्वं भवति / क्यपि तु कृते क्यपः पित्त्वादनुदात्तत्वे धातुखरेण चित्य इवाद्युदात्तः स्यादिति स्थितम् / ननु वासरूपविधिना कृत्या अपि भविष्यन्तीत्यत आह स्त्र्यधिकारादूर्ध्वमि त्यादि / क्ल्युडिति / हसितं हसनं छात्रस्य / 'नपुंसके भावे क्तः' 'ल्युट् च' इत्यनयोर्विषये भावे इति घञ्न / इच्छति भोक्तुम् / अत्र 'इच्छार्थेषु लिङ्लोटौ' इति लोएन / लिङ् तु भवत्येव / 'समानकर्तृकेषु तुमुन् ' 'लिङ् च' इति वचनात् / ईष Page #33 -------------------------------------------------------------------------- ________________ 30] सिद्धान्त्कौमुदी। [कृदन्ते कृत्यः 2854 भव्यगेयप्रवचनीयोपस्थानीयजन्यालाव्यापात्या वा / (3-4-68) एते कृत्यान्ताः कर्तरि वा निपात्यन्ते / पक्ष तयोरेवेति सकर्मकारकर्मणि, अकर्म. कात्तु भावे ज्ञेयाः / भवतीति भव्यः / भव्यमनेन वा / गायतीति गेयः सानामयम् / गेयं सामानेन वा इत्यादि / 'शकि लिङ् च' (सू 2823) / सिद्धयोः पुनस्तद्विधियर्थः, इत्यत आह लिङा बाधेति / अहें चेत्येतावत्येव उक्त चकारानुकृष्टस्य लिङ एवाहे विधिः स्यात् / तथा च अहे कृत्यतृचोविधिर्न स्यात्, अहे विशेषविहितेन लिला बाधात् , अनहें कृत्यतृचोश्चरितार्थत्वात् / वासरूपविधिस्तु स्यधिकारादूर्ध्व न प्रवर्तते इत्युक्तमेव / अतो लिङा बाधा मा भूदिति कृत्यतृचोविधिरित्यर्थः / भव्यगेय / कर्तरि वेति / 'कर्तरि कृत्' इत्यतः कर्तरीत्यनुवृत्तं vetyanena sNbdhyte| तथा च कर्तरि वा एते निपात्यन्ते / अन्यत्र नेति फ्ल्ति। तत्र अन्यत्रेत्यस्यानिर्धारणादाह पक्षे इति / अन्यत्रापि न सर्वत्र, किंतु 'तयोरेव कृत्यक्तखलाः ' इति सूत्रेण सकर्मकात् कर्मणि अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः / 'तयोरेव कृत्य-' इति सूत्रे 'लः कर्मणि च' इत्यस्मात्सक केभ्यः कर्मणि अकर्मकेभ्यो भावे इत्यनुवर्तते इति भावः / भवताति भव्य इति / कर्तरि अचो यत् / भव्यमनेन वेति / भावे यत् / गेयः साम्नामयामिति / गाधातोः कर्तरि यत् / 'ईद्यति' इति प्रकृतेः ईत्त्वम् / गुन्न्ः। साम्नां कर्मणामनभिहितत्वात् कृयोगे स्स्स्स्त्थी। कर्तुरभिहितत्वात् प्र्थ्मा। गेयं सामानेनेति। कर्मणि यत् सकर्मकत्वात् / न तु भावे / कर्तुरनमिहितत्वात्तृतीया / कृयोगषष्ठी तु कृत्ययोगे कर्तरि वैकल्पिकी, 'कृत्यानां कर्तरि वा' इत्युक्तेः / इत्यादीति / प्रवचनीयो गुरुर्वेदस्य / प्रवक्तेत्यर्थः / कर्तरि अनीयर् / प्रवचनीयो वेदो गुरुणेति वा / उपस्थानीयः शिष्यो गुरोः, उपस्थानीयो गुरुः शिष्येणेति वा / जन्योऽसौ / जायते इत्यर्थः / जन्यमनेनेति वा / प्राप्तवतेऽसौ प्राप्लाव्यः / 'ओरावश्यके' इति कर्तरि ण्यत् / श्राप्लाव्यमनेनेति वा / आपतत्यसौ श्रापात्यः / 'ऋहलो:-' इति कर्तरि ण्यत् / आपात्यमनेन वा / शकि लिङ् च' इत्यपि व्याख्यातं प्राक् / विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् / त्पानः / 'आतो युच्' इति युच् / अत्र 'ईषदुःसुषु-' इति खल् n। लिङा बाधेति / चकारेण 'लिङ् यदि' इत्यतो लिङनुकृष्यत इति भावः / भव्य / 'तयोरेव-' इति नियमाकर्तर्यप्राप्ते वचनम् / सानामिति / कर्मणि स्स्स्स्त्थी। इत्यादीति / प्रवक्तीति प्रवचनीयो गुरुः स्वाध्यायस्य / प्रवचनीयो गुरुणा स्वाध्यायः / उपस्थानीयः शिष्यो गुरोः। उपस्थानीयो गुरुः shissyenn। जायते जन्यः जन्यमनेन वा। Page #34 -------------------------------------------------------------------------- ________________ प्रकरणम् 65] बालमनोरमा-तत्त्वबोधिनीसहिता [31 चास्कृत्याः / वोढुं शक्यो वोढव्यः / वहनीयो वाझः / लिका बाधा मा भूदिति कृत्योक्तिः / लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे 'कृत्याश्च' इति सुत्यजम् / अर्हे कृत्यतृचोर्ग्रहणं c। इति कृत्यप्रकरणम् / अथ पूर्वकृदन्तप्रकरणम् // 66 // 2865 एबुल्त्चौ। (3-1-133) वातोरेती स्तः / 'कर्तरि कृत्' (स 2832 ) इति कर्थे / 'यवोरनाको (सू 1247 ) / कारकः / कर्ता / वोढुमर्हो वोढा / कारिका / की / 'गाङ्कुटा-' (सू 2461) इति ङित्वम् / नन्विह चकारानुकृष्ट कृत्यविधियर्थः / शक्ती अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविधित एव शक्तावपि सिद्धरित्यत आह लिङा बाधेति / 'शकि लिङ्' इत्येतावस्येवोक्ते शक्ती विशेषविहितेन लिङा कृत्यानां बाधः स्यात् , अशक्ती कृत्यानां चरितार्थत्वाद् वासरूपविधिस्तु स्यधिकारादूर्ध्व नेत्युक्तमेवेति भावः / लाघवादिति / इह चकारमात्रेण वासरूपविधेः स्यधिकारादूर्ध्वम् अनित्यताज्ञापनं संभवति / अतः 'प्रेषातिसग.' इति सूत्रे कृयग्रहणेन 'अर्हे कृत्यतृचश्च' इत्यत्र कृत्यतृग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः / इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कृत्यप्रकरणं समाप्तम् / अथ कृदन्तप्रकरणम् / रावुल्तृचौ / अनयोर्वर्तमानकालादन्यत्र न प्रयोग श्राप्लवते आप्लाव्यः / ण्यत् प्राप्ताव्यमनेन वा। शकि लिङ् चेति / वोढव्य इति / वह प्रापणे इत्यस्मात्तव्यः / हस्य 'हो ढः' इति ढत्वे ऽझषस्तथो:-' इति धत्वे 'ष्टुना ष्टुः' इति ष्टुत्वे 'ढो ढे लोपः' 'सहिवहोः -' इत्यवर्णस्यउत्वम् / अत्र ढलोपे कर्तव्ये ष्टुत्वमसिद्धमिति न शङ्कथम् , अआश्रयासिद्धत्वात् / बाधा माभू. दिति / कृत्यानामिति shessH। कृत्योक्तिरिति / कृत्यानुकर्षकचकारोक्तिरित्यर्थः / लाघवादिति / इह हि चकारमात्रेण / इति तत्त्वबोधिन्या कृत्यप्रकरणं समाप्तम् / ___ खुलतची / णकारो वृद्ध्यर्थः / लकारो 'लिति' इति स्वरार्थः / तृचश्चकारस्तु 'तुरिष्ठेमेयस्सु', 'तुश्छन्दसि' इत्यादी सामान्यग्रहणविघातार्थः / 'चितः' इत्यन्तोदात्तार्थस्तु न भवति, 'आद्युदात्तश्च' इत्यनेनैव सिद्धः / एवं च 'अप्तृन्-' इति सूत्रे तृन्तृचोः पृथगप्रहणं विहाय अप्तृस्वस इत्येव सुवचमियेके / अन्ये तु सामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवतीति ज्ञापनार्थम् 'अप्तृन्-' इति सूत्रे तृन् Page #35 -------------------------------------------------------------------------- ________________ 32 ] सिद्धान्तकौमुदी । [ पूर्वकृदन्त कुटिता / श्रदित्युक्रेन डिस्वम् / कोटकः / 'विज इट्' ( सू 2136 ) / विजिता / ' इनस्तोऽचियणलो:' ( सू 2574 ) | घातकः 'तो युक् - ' ( सू 2761 ) दायक: / 'नोदात्तोपदेशस्य -' ( सू 1763 ) इति न वृद्धिः / शमकः / दमकः / श्रनिटस्तु नियामकः 'जनिवध्योश्च ( सू 2512 ) / जनकः / 'वध हिंसायाम्' वधकः / 'रधिजभोरचि' ( सू 2302 ) / रन्धकः / जम्भकः / 'नेव्यलिटि रधेः ( सू 2516 ) / रधिता, रद्वा / ' मस्जिनशोः -' ( सू 2217) इति नुम् / मङ्का / नंष्टा, नशिता / ' रमेरशब्लिटो. ' ( सू 2581) इति भाष्यम् / वोढुमर्ह' इति / 'अर्हे कृत्यतृचश्च' इत्युक्तेरिति भावः / वोढेति / वहेः तृच्यनुदात्तत्वादेइडभावे ढत्वधत्वष्टुत्वढलोपेषु ' सहिवहो: -' इत्योत्त्वम् / कुटि तेत्यत्र लघूपधगुणम|शङ्कयाह गाङिति / तर्हि रावुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह णिदित्युक्तेरिति / विजितेत्यत्र लघूपधगुणमाशङ्कयाह विज इडिति / इति ङित्त्वमिति शेषः / विजितेति / ङित्त्वान्न गुणः / अनिस्त्विति / तस्यानुदात्तोपदेशत्वादिति भावः / जनक इत्यलोपधावृद्धिमाशङ्कय वृद्धिनिंषधं स्मारयति जनिवध्योश्चेति / वध हिंसायामिति / धात्वन्तरं भौवादिकम्, भ्वादेराकृतिगणत्वात् / नत्वयं हन्तेर्वधादेशः / तथा सति 'जनिवध्योश्च ' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयर्थ्याद् वधादेशस्यादन्ततया श्रल्लोपस्य स्थानिवत्त्वादेव वृद्धयभावसिद्धेः / वधक इति / 'जनिवध्योश्च' इति वृद्धिनिषेधः / रन्धकः जम्भक इत्यत्र इदित्त्वाभावादप्राप्ते नुमि तद्विधिं स्मारयति रधिजभोरचीति / रधितेत्यत्र 'रधिजमो :-' इति नुममाशङ्कयाद नेट्यलिटि रधेरिति / रधिता रद्धेति / 'रधादिभ्यश्च' इति वेद् / मस्ज् तृ इति स्थिते आह मस्जिनशोरिति / नुम्बिधिरयम् / मङ्केति / मस्ज् तृ इति स्थिते 'मस्जेरन्त्यात् पूर्वो नुम् वाच्यः' इति सकारादुपरिजकारात् / प्राङ् नुम् / मस्नूज् तृ इति स्थिते ऽस्को:-' इति सलोपः, जस्य कुत्वेन गः, तस्य चर्चेन कः, अनुखारः, तृचोरुभयोर्ग्रहणम् / तेन कोपधग्रहणेन तद्धितयुग् ग्रहणमित्येतत्सिद्धमित्याहुः / वोढेति / 'अ कृत्यतृचश्च' इति सृच्, ढत्वादयस्तु वोढव्य इत्यत्रैवात्राप्यह्याः / रधितेति / 'रधादिभ्यश्च' इति वेद् / रद्धेति / इह 'नेव्यलिटि -' इति निषेधाप्रवृत्तावपि 'रधि- ' इत्यनेन अच्परत्वाभावान्नुम्न । मङ्केति / टुम जो शुद्धौ / श्रस्मात् तृच् 'मस्जि-' इति नुम् अन्त्यात्पूर्वः / 'स्को:-' इति सलोपः / जस्य कुत्वे चर्त्वम् / अनुस्वारपरप्रवण । 'बहूनां समवाये द्वयोर्द्वयोः संयोगः' इति पक्षे तु नुमागमस्याच्परत्वेऽपि 'स्को:-' इति सलोपो भवत्येवेति ज्ञेयम् / नंष्टेति / रधादित्वादिडभावपचे num / Page #36 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता [33 रम्भकः / रब्धा / 'लभेश्च' (सू 2582 ) / लम्भकः / लब्धा / 'तीषसह-' (सू 2340) / एषिता, एष्टा / सहिता, सोढा / दरिद्रातरालोपः / दरिद्रिता / 'एखुलि न' / दरिद्रायकः / 'कृत्यल्युटः-' (सू 2841) इत्येव सूत्रमस्तु / यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् / एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् / पादाभ्यां हियते पादहारकः / कर्मणि एखुल् / कमेः कर्तर्यात्मनेपदविषयात्कृत इनिषेधो वाच्यः' ( वा 4422-4423) / प्रक्रन्ता / कर्तरि इति किम्-प्रक्रमितव्यम् / प्रात्मनेपद इति किम् -स्ण्क्र्मिता। अनन्यभावे विषयशब्दः / तेन 'अनुपसर्गाद्वा' (सू 2716) इति विकल्पार्हस्य परसवर्णेन ङ इति भावः / नंष्टा, नशितेति / रधादित्वाद्वेट् / इडभावपक्ष 'मस्जिनशोः-' इति नुमि नन्श् तृ इति स्थिते ऽव्रश्च -' इति शस्य षः / नस्यानुस्वारः / ष्टुत्वम् / रभेरशब्लिटोरिति / नुम्बिधिरयम् / लब्धेति / 'झषस्तथो-' इति तस्य धः, जश्त्वेन भस्य बः, तीषसहेति / इड्विकल्पोऽयम् / सोढेति / द्ध्त्व्ध्त्व्स्स्त्तुत्व्द्ध्लोपाः। 'सहिवहोः-' इत्योत्त्वम् / दरिद्रातरालोप इति / 'दरिद्रातेरालोपो वक्तव्यः-' इत्यनेनेति भावः / एवुलि नेति / 'दरिद्रातेवुलि आल्लोपो नेत्यर्थः / 'न दरिद्रायके लोपः' इति वार्तिकादिति भाव्ः। दरिद्रायक इति / 'आतो युक्' इति भावः / पादाभ्यां ह्रियते पादहारक इत्यत्र कर्मणि एवुलं साधयितुमाह कृत्यल्युट इत्येवेति / 'कृत्यल्युटः' इत्येतावतैव पुनर्वचनबलाद् येष्वर्थेषु ते कृत्यल्युटो विहिताः, ततोऽन्येष्वप्यर्थेषु भवन्तीत्यर्थलाभाद् बहुलग्रहणं योगविभागार्थम् , कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि क्वचिद् भवन्तीति / एवं च कर्मएयपि ण्वुल सिध्यतीत्यर्थः / 'कृतो बहुलम्' इति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः / क्मेरिति। आत्मनेपदविषयात् कमेः परस्य कर्तरि कृतो नेडित्यर्थः / 'स्नुकमो:-' इति सूत्रस्थमिदं वार्तिकम् प्रक्रन्तेति / 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदविषयोऽयम् / नन्वेवं सति ऋमितत्यत्र कथमिडित्यत आह-अनन्यभावे विषयशब्द इति / वर्तते इति shessH। आत्मनेपदाविनाभाव इति यावत् / क्रमेः कर्तर्यात्मनेपदिन इति फलितम् / तेनेति / क्रमितेत्यत्र क्रमेः 'अनुपसर्गादा' इत्यात्मनेपदविकल्पविधानाद् नित्यमात्मनेपदित्वाभावाद् इरिनषेधो नेत्यर्थः / मतालब्धेति / 'झषस्तथो:-' इति धः, भकारस्य जश्त्वम् / 'लभेश्च' इति नुम् तु न भवति, अचीत्यनुवर्तनात् / एओलि नेति / 'सनि एलि ल्युटि च न' इति वचनात् / योगविभागेनेति / 'कृत्यल्युटो बहुलम्' इति सूत्रे कृतो बहुलमित्येवाकरे स्थितम् / तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः / प्रक्रन्तेति / 'प्रोपाभ्यां Page #37 -------------------------------------------------------------------------- ________________ 34 ] सिद्धान्त्कौमुदी। [ पूर्वकृदन्तन निषेधः / ऋमिता / तदहत्वमेव तद्विषयत्वम् / तेन क्रन्तेत्यपीति केचित् / 'गमेरिट-' (सू 2401) इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति / संजिगमिषिता / एवं 'न वृद्भ्यश्चतुर्व्यः' (2348 ) / विवृत्सिता। यङन्ताएण्वुल / अल्लोपस्य स्थानिवत्वास वृद्धिः / पापचकः / यङ्लुगन्तात्तु पापाचकः / 2866 नन्दिग्रहिपचादिभ्यो ल्युन्निन्य्च्ः। (3-1-134) नन्द्यादेयुः न्तरमाह-तदर्हत्वमेवेति / आत्मनेपदार्हत्वमेनात्मनेपदविषयत्वम् / ततश्च आत्मनेपदपते इणनिषेधे सति क्रन्तेति रूपम् / आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः / अत्र पक्षे विषयपदस्य न प्र्योज्ञ्मित्य्स्व्र्स्ः। ननु संजिगमिषितेत्यत्र सनः कथमिट , गमेरनिट्सु पाठात् सनः परस्मैपदपरत्वाभावेन 'गमेरिट परस्मैपदेषु' इत्यस्याप्रवृत्तरित्यत आह गमेरिडित्यत्रेति / एवमिति / 'न वृद्भयश्चतुर्थ्यः' इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तडानयोरभावं लक्षयतीत्यर्थः / विवृत्सितेति / वृतेः सनि रूपम् / 'हलन्ताच्च' इति कित्त्वान्न गुणः / यङन्तादिति / पचिधातोर्यङन्तात् पापच्येत्यस्माद् रावुलित्यर्थः / तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्कयाह स्थानिवत्त्वान्न वृद्धिरिति / यङ्लुगन्तात्त्विति / यकः संघातस्य लुकः अजादेशत्वाभावेन स्थानिव्त्त्वास्ण्भ्वादुप्धावृद्धिर्निर्बाधा। 'न धातुलोप-'इति निषेधस्तु न, यङ्लुकः अनैमित्तिकत्वाद् उपधावृद्धेरिग्लक्षणत्वाभावाच्च / नन्दिग्रहि / नन्दि, ग्रहि, पच एषां द्वन्द्वः / नन्दिप्रहिपचाः श्रादिर्येषामिति विग्रहः / श्रादिशब्दस्य प्रत्येकमन्वयः फलति / ल्यु, णिनि, अच् एषां द्वन्द्वात् प्रथमा / यथासंख्यमन्वयः / तदाह नन्द्यादेरित्यादि / नन्दि इति रायन्तग्रहणाम् / समर्थाभ्याम्' इति क्र्म्रात्म्न्प्द्विस्स्य्ता। अनन्यभावे विषयशब्द इति / तदन्याविषयत्वे सति तद्विषयत्वमनन्यभावः / तथा च विकल्पाहस्य क्रमः परस्मैपदात्मनेपदोभयप्राप्तिविषयस्वान्निषेधो नेति भावः / संजिगमिषितेति / संपूर्वाद्गमः सन् 'सन्योः ' इति द्वित्वे हलादिःशेषे 'सन्यतः' इत्यभ्यासस्येत्वम् / 'आर्धधातुकस्य-' इति सन इट् , षत्वम् , सन्नन्तात्तृच् पुनरिट / अल्लोपस्यति / प्राचा तु 'न धातुलोप-' इति सूत्रे इक इत्यनुत्तेढेरनिषेधः पापाचक इत्युक्तम् , तन्न / यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धेः प्राप्त्यभावात् / ननु यङ्लुकि पापाचकरूपाभिप्रायेण तथोकम् / तत्र हि आकारविशिष्ट स्यैव यो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाभावादिति चेत् / मैवम् / एवं तर्हि आर्धधातुकस्य धात्ववयवलोपनिमित्तत्वाभावेन यङ्लुगन्ते ऽन धातुलोप-' इति निषेधस्य प्रसक्त्यभावात् / नन्दिग्रहि / द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं Page #38 -------------------------------------------------------------------------- ________________ IHHHHHHHHHHHI प्रकरणम् 66 ] वाल्म्नोर्मा-tttvbodhiniishitaa| [35 ग्रंह्यादेणिनिः पचादेरच् स्यात् / नन्दयतीति नन्दनः / जनमर्दयतीति जनार्दनः / मधुं सूदयतीति म्धुसूद्न्ः। विशेषेण भीषयते इति विभीषणः / ल्व्न्न्ः। नन्यादिगणे निपातनाएण्णत्वम् / ग्राही स्थायी / म्न्त्री। विशयी / वृद्धय. भावो निपातनात् / विस्स्यी। इह षत्वमपि / परिभावी, प्रिभ्वी। पाक्षिको वृद्धय भावो निपात्यते / पचादिराकृतिगणः / 'शिवशमरिष्टस्य करें' (सू 3486) 'कर्मणि घटोऽरच' (सू 1836) इति सूत्रयोः करोतेर्घटेश्वाच्प्रयोगात् / अच्प्रत्यये परे यङलुम्विधानाच / केषांचित्पाठस्स्वनुबन्धासञ्जनार्थः / केषां. तदाह नन्दयती ते नन्दन इति / ल्पोरनादेशः, 'णेरनिटि' इति णिलोपः / मधु सूदयतीति / mdhursurvishessH| तं सूदयति हन्तीति मधुसूदनः / ल्युः अनादेशः णिलोपः / 'सात्पलाद्योः' इति न षत्वम् / नन्द्यादयो वृत्तौ पठिताः / तत्र केचिद् ण्यन्ताः केचिद्न्न्य्न्ताः। सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः / सौत्रत्वाद् 'अहिज्या-' इति संप्रसारणं न / ग्राहीति / प्रहधातोरदुपधारिणनिः / नकारादिकार उच्चार्न्नार्थ्ः। उप्धावृद्धिः। विशयीति / विपूर्वात् 'शीङ् स्वप्ने' इति धातोन्निनिः। गुणायादेशौ / 'अचोऽणिति' इति वृद्धिमाशङ्कयाह--वृद्धयभाव इति / विषयीति / 'षिञ् बन्धने' अम्मात्कृत्स्स्त्वारिन्न्निः। gunnaayaadeshau| नन्विह कथं न वृद्धिः, कथं च षत्वं पददित्वादित्यत पाह-षत्वमपीति । निपातनाद् वृद्धयभावः षत्वं चेत्यर्थः / परिभावी परिभवी इत्यत्र णित्वान्नित्यवृद्धिमाशङ्कयाह-पाक्षिक इति / ग्रह्यादयो वृत्तौ पठिताः / पचादिराकृतिगण इति / पच वप इत्यादिकतिपयधातून् पठित्वा प्राकृतिगण इति गणपाठे वचनादिति भावः / गणपाठे प्राकृतिगणत्ववचनाभावेऽप्याहशिवश म्ति। सूत्रे करशब्दस्य पचादिगणोऽपठितस्य कृतः अच्प्रत्ययान्तस्य 'कर्मणि घटः' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः / अच्प्रत्यय इति / यङन्तादत् प्रत्यये परे ऽयकोऽचि च' इति यो लुग्विधीयते / नहि पचादिगणे यङन्तं पठितमस्ति / अतोऽपि पचादेराकृतिगणवं विज्ञायते इत्यर्थः / पचासंबव्यते, तदाह नन्द्यादेयुरित्यादि / मधुसूदन इति / मधुं दैत्यं सूदयतीति विग्रहः / षूद क्स्स्र्न्ने। इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाद् ल्युः / विभीषण इति / 'भियो हेतुभये षुक्' / ग्राहीति / णिनेणित्त्वादुपधावृद्धिः / स्थायीति / अआतो युक् / मन्त्रीति / मत्रीति चुरादाविदित्पाठान्नुम् , 'णेरनिटि' इति लोपः / विषयीति / पिन् बन्धने ऽधात्वादेः-' इति षस्य षत्वे 'आदेशप्रत्यययोः' इति प्राप्तस्य षत्वस्य 'सात्पदाद्योः' इति निषेधादाह इह षत्वमपीति / निपात्नादित्य्नुस्स्ज्य्ते। 'परिनिविभ्यः-' इति सूत्रे सितसयेति वान्ताजन्तसिनो HHAH Page #39 -------------------------------------------------------------------------- ________________ 36 ] सिद्धान्त्कौमुदी। [ पूर्व्कृद्न्त्चिर्प्र्प्न्य्चार्थ्ः। केषांचिद्धाधकबाधनार्थः / पचतीति pcH। nadaT coraT devaTa ityaadyssttitH| ndii| corii| देवी, दीग्यतेः 'इगुपध--' (सू 2897) इति कः प्राप्त्ः। जारभरा / श्वपचा / अनयोः 'कर्मण्यण' (सू 2113) प्राप्तः / न्यकादिषु पाठाच्छ्वपाकोऽपि 'यडोऽचि च' (2650) इति गुणवृ. द्धिनिस्सेध्ः। चेक्रिय्ः। नेन्यः / लोलुवः पोपुवः / म्रीमृज्ः। 'चरिचलिपतिवदीनां वा द्विस्वमग्याक्चाभ्यासस्येति वक्तव्यम्' ( वा 3430) / आगागमस्य दीर्घस्वप्सामर्थ्यादभ्यासहस्वो 'हलादिः शेषः' (सू 2176 ) च न / देराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह केस्साण्चिदिति। टकारानुबन्धासञ्जनार्थ इत्यर्थः / नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह केषांचित्प्रपञ्चार्थ इति / बाधकेति / जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठ इति भाष्यम् / देवः सेव इत्यादौ 'इगुपधज्ञाप्रीकिरः कः' इति विशिष्य विहितस्य कस्य बाधनार्थ च / त्देत्दुप्पाद्य्ति-न्द्द्दित्यादि। ननु पचांदिगण श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह न्यङ्कवादिषु पाठाच्छपाको. उपीति / कदाचिदण्प्रत्ययः कुत्वं चेत्यर्थः / चेकियः, मरीज इत्यादौ प्रक्रियां दर्शयति योऽचि चेति। क्रीआदिधातोरचि यङो लुगित्य्र्थ्ः। द्वित्वादौ चेकी श्र इत्यादिस्थिती पाह-न धातुलोप इति / चेकिय इति / गुणाभावे संयोग. पूर्वत्वान्न यण / नेन्य इति / 'एरनेकाचः-' इति यण / लोलुव इति / उवङ् / यण्तु न, 'ओः सुपि' इत्युक्तेः। मरीमृज इति / अत्र 'न धातुलोपे-' इति निषेधाद् मृजेईद्विः। च्रिच्लीति। एषाम् अच्चत्यये परे द्वित्वम्,अभ्यासस्य bhaagaagmshctyrthH| ननु चराचर इत्यत्राभ्यासे रफादाकारस्य ह्रस्वः स्यात् , हलादिशेषेण तत्र रेफस्यापि निवातेः स्यादित्यत आह आगागमस्येति / ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम् , अगागमस्यैव विधातुं शक्यत्वात् / तथा हलादिशेषेण रेफस्य निवृत्ती ह्रख. त्वेऽपि सवर्णदीर्पण चाचर इति सिद्धेः दीर्घोचारणं हलादिशेषाभावं गमयतीत्यर्थः / तेस्रहणारिणन्यन्तसिनोतेनिपातनं विना षत्वं दुर्लभमिति भावः / जारभरेत्यादि / जारं विभर्ति, श्वानं पचतीति विग्रहः / श्वपाकोऽपीति / कर्मण्यणपि पक्षे भवतीति भावः / चेकिय इति / संयोगपूर्वत्वाद् 'एरने काचः-' इति न यस् / लोलुव इति / इह सुबभावाद् 'श्रोः सुपि' इति यरनेति 'अचि श्नुधातु-' इत्युवङ् / मरीमृज इति / 'रीगृदुपधस्य च' इति रीगागमो हलादिःशेषश्च नेति / सति तु हलादिःशेष आगमस्य आदेशस्य वा विशेषो नास्तीत्यचा चाभ्यासस्येत्येव ब्रूयादिति भावः / Page #40 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 37 चराचरः / चलाचलः / पतापतः / वदावदः / ' हन्तेर्घत्वं च ' ( वा 3431 ) / घत्वमभ्यासस्य, उत्तरस्य तु 'अभ्यासाच्च' ( सू 2430 ) इति कुत्वम् / घनाघनः / 'पाटे इलुक्चोक्च दीर्घश्वाभ्यासस्य' / पाटूपटः / पत्ते चरः / चलः / पतः / वदः / हनः / पाटः / ' रात्रेः कृति - -' ( सू 1004 ) इति वा मुम् / रात्रिचरो रात्रिचरः / 2867 इगुपधज्ञाप्रीकिरः कः / ( 3-1-135 ) एभ्यः कः स्यात् / क्षिपेः / लिखः / बुधः / कृशः / ज्ञः / प्रीणातीति प्रियः / किरतीति किरः / वासरूपविधिना वुल्तृचावपि / क्षेपकः, क्षेप्ता / 2868 श्रतश्चोपसर्गे / ( 3-1-136 ) कः स्यात् / 'श्याद्व्यध -' ( सू 2103 ) इति णस्यापवादः / सुग्लः / प्रज्ञः / 2866 पाघ्राध्माधेदृशः शः / इन्तेरिति / वार्तिकमिदम् / हनधातोरचि घत्वं द्वित्वम् आक् चेत्यर्थः / ननु उत्तरखण्डे 'अभ्यासाच' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत श्राह घत्वमभ्यासस्येति / इह विधीयत इति शेषः / पारिति / वार्तिकमिदम् / पाटे पाटि इत्यस्माद् अचि गर्लुक्, द्वित्वम् / श्रभ्यासस्य ऊगागमः / अभ्यासस्य आका रस्य ह्रस्वे तस्य दीर्घश्चेत्यर्थः / वृद्धिनिवृत्तये लुग्विधिः / श्रागागमे दीर्घोच्चारगाद् इलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः / इगुपधज्ञा / 'कृ विक्षेप' इत्यस्य इत्त्वे रपरत्वे च किर् इति रेफान्तम् / इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी / कित्त्वं गुणनिषेधार्थम् / ज्ञ इति / श्रतो लोपः / प्रिय इति / प्रीज् के इयङ् / किर इति / कृधातोः के इत्त्वे रपरत्वम् / श्रतश्चोपसर्गे / कः स्यादिति / शेषपूरणम् / उपसर्गे उपपदे श्रादन्ताद्धातोः कः स्यादिति फलति / णस्यापवाद इति / तस्य upasarge'nupasa~gai च आदन्तसामान्यविहितत्वाद् इति भावः / सुग्ल इति / ग्लैधातोः 'आदेचः-' इत्यात्वे कृते कप्रत्यये तो लोप इति भावः / प्रज्ञ इति / ज्ञाधातोरातो लोपः / 1 पाटेलुइगिति / 'रनिटि' इति लोपे हि प्रत्ययलक्षणन्यायेन पाटूपट इत्यत्रोपधावृद्धिः स्यादिति भावः / इहापि पूर्ववद्धस्वहलादिः शेषयोरभावः / इगुपध / इक् उपधा यस्य सः / ज्ञ। अवबोधने, प्रीज् तर्पणे, कृ विक्षेपे / एषामितरेतरयोग द्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कृशब्दस्य धात्वनुकरणत्वेन प्रकृतिवदनुकरणमित्यतिदेशाद् 'ऋत इद्धातो:' इति इत्वम् / समाहारद्वन्द्वे तु नपुंसकहस्वत्वे सति इत्वं न स्यात् / शैति / जानातीति ज्ञः, 'आतो लोप इटि च' इत्यालोपः / पाघ्राध्मा / पापाने / पा रक्षणे इत्ययं तु न गृह्यते लुग्विकरणत्वात् / इह सूत्रे उपसर्ग इति केचिदनुवर्तयन्ति तद्बहूनामसंमतम् / तथा च श्रीहर्षः 'फलानि धूमस्य ध्यानधोमुखान्' इति / Page #41 -------------------------------------------------------------------------- ________________ 38] सिद्धान्त्कौमुदी। [पूर्वकृदन्त(3-1-137) पिवतीति पिवः / जिघ्र्ः। ध्म्ः। ध्य्ः। धया क्न्या। धेटष्टिस्वात् 'स्खनन्धयी' इति खशीव डीप्राप्तः / 'खशोऽन्यत्र नेष्यते' इति हरदत्तः / पश्यतीति pshyH। 'घ्रः संज्ञायां न' (वा 1967 ) / 'ग्याघ्रा. दिभिः-' (सू 735 ) इति निर्देशात् / 2600 अनुपसर्गाल्लिम्पविन्दधारिपारिवधुदेजिचेतिसातिसाहिभ्यश्च / (3-1-138) शः स्यात् / limpH। विन्द्ः। धारयः / पार्य्ः। वेद्य्ः। उदेज्य्ः। चेतयः / सातिः पाघ्रा। पत्र 'लुम्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति मत्वाह पिबतीति पिब इति / पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् 'पाघ्राध्मा-' इति पिबादेशः / स चादन्त इत्युक्तम् / शप् पररूपम् / जिघ्र इति / 'पाघ्रा-' इति घ्राधातोर्जिघ्रादेशः / धम इति / ध्माधातोर्धमादेशः / धय इति / धेटः शः, शप्, अयादेशः, पररूपमिति भावः / धया कन्येति / अत्र धेटधातुष्टित् स अदन्तो न भवति / यस्त्वदन्तो धयशब्दः, स न टित् / अतोऽत्र 'टिड्ढाणञ्-' इति न डीबिति भावः / धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् / स्तनंधयीतीति / स्तनशब्दे उपपदे धेट्धातोः 'नासिकास्तनयोः-' इति खशि कृते 'खित्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः / तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथा 'टिड्ढाण' इति डीप, तथा धया कन्येत्यत्रापि डीप् प्राप्तः / स डीप खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः / वस्तुतस्तु 'टिड्ढाणञ्-' इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् / न च टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दाद् डीबिति वाच्यम्, धया कन्येत्यत्रापि डीप्रसङ्गात् खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् / तस्मात् स्तनन्धयीत्यप्रामाणिकमेव / तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम् , ङीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावाद् इति शब्देन्दुशेखरे स्थितम् / दृश श्रूयते च 'यदा पश्यः पश्यते रुक्मवर्णम्' इति / अनुपसर्गालिम्पविन्द / इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिस्स्त्तौ। तेन लाभार्थस्यैव विन्देर्ग्रहणं न तु सत्ताद्यर्थकानाम् / धारय इति / धृञ् धारणे, धृङ् अवस्थाने / ण्यन्तयोयोरपि प्रहणम् / अथ कथं 'न मधमत्रोत्तरधारयस्य ते' इति shriihrssH। परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम् / तथा च वार्तिकम् 'अकारादनुपपदाकर्मोपपदो विप्रतिषेधेन' इति / सत्यम् / कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेष. षष्ठपन्तेन समासो भविष्यति / एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः / पारय इति / पार कर्मसमाप्तौ चुरादिण्यन्तः / पृ पालनपूरणयोरिति वा हेतुमएण्यन्तः / वेदय इति / विद चेतनाख्यानादिषु चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतु Page #42 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बालमनोरमा-तत्त्वबोधिनीसहिता [36 सुखार्थः / सौत्रौ हेतुमेन्न्य्न्त्ः। सात्य्ः। वासरूपन्यायेन क्विपि सात्पर. मात्मा / सास्वन्तो भक्ताः / षह मर्षणे, चुरादिः / हेतुमएएयन्तो वा / साहयः / अनुपसर्गात् किम्-प्र्लिप्ः। 'नौ लिम्पेवाच्यः' (वा 1968) / निलिम्पा देवाः / 'गवादिषु विन्देः संज्ञायाम्' (वा 1966) / गोविन्द्ः। अरवि न्दम् / 2601 ददातिदधात्योर्विभाषा / (3-1-136) शः स्यात् / ददः / उदाहरति पश्य इति / 'पाघ्रा-' इति पश्यादेशः / घ्रः संज्ञायां नेति / घ्राधातोः संज्ञायां शो नेत्यर्थः / कुत इत्यत आह व्याघ्रादिभिरिति / अन्यथा व्याजिघ्रादिभिरिति निर्दिशदिति भावः / अनुपसर्गात् / शः स्यादिति / शेषपूरणम् / लिम्पः विन्द इति / 'लिप उपदेहे' 'विद्लु लाभे' इति तुदादौ, ताभ्यां शः, 'शे मुचादीनाम्' इति नुम् / सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिस्स्त्तौ। अतस्तौदादिकयोरेव ग्रहणम् / धारय इति / 'धृञ् धारणे' 'धृङ अवस्थाने' आभ्यां हेतुमराण्यन्ताभ्यां शः, शप् , गुणायादेशौ / पारय इति / पृधातोः एयन्ताच्छः, शप् , गुणायादेशौ / विद वेदनाख्यादिषु / चुरादिण्यन्ताच्छः, शप् गुणायादेशौ / उदेजय इति / उत्पूर्वादेजधातोः ण्यन्ताच्छः, शप् , gunnaayaadshau| चेतय इति / "चिती संज्ञाने' एयन्ताच्छः, शप् , gunnaayaadeshau| एवं सातयः / सादिति रूपं साधयितुमाह वासरूपन्यायेन / किबिति / सातयति सुखयतीत्यर्थे कि , णिलोपः / यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः / तथापि वासरूपविधिना किबपि भवतीत्यर्थः / सात्परमात्मेति / 'एष ह्येवानन्दयति' इति श्रुतेः / तस्य सुखयितृत्वावगमादिति भावः / सात्वन्त इति / सात् परमात्मा भजनीय एषामित्यर्थे मतुप / 'मादुपधायाः-' इति मस्य वः / 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान्न जश्त्वम् / साहय इति / साहेः शः शप् , गुणायादेशौ / प्रलिप इति / इगुपधलक्षणः कः / नौ लिम्पेरिति / वार्तिकमिदम् / नि इत्युपसर्गे उपपद लिम्पेः शो वाच्य इत्यर्थः / अनुपसर्गादित्युक्तेः पूर्वेणाप्राप्तौ वचनम् / गवादिष्विति / वार्तिकमिदम् / गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः / संज्ञायामेवेति नियमार्थमिदम् / गोविन्द इति / गा उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः / अर. विन्दमिति / चक्रे नाभिनेम्योरन्तरालपोतानि काष्ठानि अराणि तत्सदृशानि दलानि विन्दतीत्यर्थः / कर्मण्यणोऽपवादः shH। ददातिदधात्योर्विभाषा / मराण्यन्तः / इहोदाहरणेषु लिपिविदिभ्यां 'तुदादिभ्यः शः' 'शे मुचादीनाम्' इति नुम् / धार्यादिभ्यस्तु शब्गुणायादेशाः / अरविन्दमिति / चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अराः तदाकाराणि दलानि तत्सादृश्यादरास्तान् विन्दति लभते Page #43 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [पूर्व्कृद्न्त्द्ध्ः। पचे पचयमाणो न्न्ः। अनुपसर्गादित्येव / प्र्द्ः। प्रधः / 2602 ज्वलितिकसन्तभ्यो न्न्ः। (3-1-140) इतिशब्द प्राद्यर्थः / ज्वलादिभ्यः कसन्तेभ्यो वा णः स्यात् / पक्षेऽच् / ज्वालः, ज्वलः / चालः, चलः / अनुपसौदित्येव / उज्ज्वलः / 'तनोतेरुपसंख्यानम्' (वा 1970) / इहानुपसर्गादिति विभाषेति च न संबध्यते / अवतनोतीत्यवतानः / 2603 श्याव्यधासुसंस्वतीणवसावहलिहश्लिषश्वसश्च / (3-1-141) श्यैङ्प्रभृतिभ्या नित्य णः स्यात् / श्यैङोऽवस्थतेश्चाऽऽदन्तस्वात्सिद्धे पृथग्ग्रहणदाञ् , धाञ् श्राभ्यां शो वा स्यात् / ददः दध इति / शः, शप् 'श्लुः' 'lau' iti dvitvam , Ato lopH| वक्ष्यमाण इति / 'श्याद्यध-' इत्यनेनेति भावः / प्रदः प्रध इति / 'पातश्चोपसर्गे' इति कः / ज्वलिति / आद्यर्थ इति / तथा च ज्वल इति श्रादिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताः, तेभ्य इति विग्रहः, तदाह ज्वलादिभ्य इति / 'ज्वल दीप्तौ' इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः / वा णः स्यादिति / विभाषेत्यनुवर्तते इति भावः / पतेऽजिति / इगुपधेभ्यः क; इत्यपि बोध्यम् / उप्स्ण्ख्यान्मिति। णस्यति शेषः / न संबध्यते इति / अवतान इत्येव भाष्ये उदाहरणादिति भावः / श्याद्वयधान / श्या, आत् , व्यध, आनु, संस्र, अतीण, अवसा, अवहृ, लिह, श्लिष, श्वस् एषामेकादशानां समाहारद्वन्द्वात्पञ्चमी / अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् / एवं च तत्संबद्धं विभाषाग्रहणं च नानुवर्तते, तदाह नित्यमिति / श्यैङ इति / श्यैधातोः अवपूर्वकस्य षोधातोश्च कृतात्त्वयोः इत्यर्थे कर्मण्यणो बाधनायेदम् / ददातिदधात्योविभाषा / ददः दध इति / श परे ऽजुहोत्यादिभ्यः-' इति श्लुः 'श्लौ' इति द्वित्व्म्। अपित्सार्वधातुकस्य शस्य ङित्त्वाद् 'आतो लोपः-' इत्यालोपः / वक्ष्यमाणो ण इति / 'श्यायधा-' इति ण प्रत्यये आतो युकि / दायः / धाय्ः। प्रदः प्रध इति / 'पातश्चोपसर्गे' इति कः / स्यादेतत्-दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम् / दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत् / सत्यम् / खरार्थमिदं सूत्रम् / अददः / अदधः / इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते / अजन्तत्वे तु अजकावशक्तावित्यन्तोदात्तत्वं स्यात् / इतिशब्द आद्यर्थ इति / निपातानामनेकार्थत्वादिति भाव्ः। श्यायधा / अनुपसर्गादिति निवृत्तम् / उत्तरसूत्रे पुनरनुपसर्गग्रहणात् / एवं च तत्संबद्धं विभाषाग्रहणमपि निवृत्तं तदाह नित्यमिति / इह सत्रे श्यैङ् गतावित्यस्य आत्वे श्या प्रात् इति प्रश्लेषो न तु शीडो Page #44 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 41 19 मुपसर्गेकं बाधितुम् / अवश्यायः / प्रतिश्यायः / श्रात्-दायः / धायः / व्याधः / 'ख गतौ' श्राङ्पूर्वः संपूर्वश्च / प्रस्तावः / संस्रावः / अत्यायः / अवसायः / अवहारः / लेहः / श्लेषः / श्वासः / 2604 दुन्योरनुपसर्गे / ( 3-1-142 ) णः स्यात् / दुनोतीति दावः / नीसाहचर्यात्सानुबन्धकादुनोतेरेत्र णः / दवतेस्तु पचाद्यच् दवः / नयतीति नायः / उपसर्गे तु प्रदवः / प्रणयः / 2605 विभाषा ग्रहः ( 3-1-143 ) णो वा / पतेऽच् / व्यव स्थितविभाषेयम् / तेन जलचरे ग्राहः / ज्योतिषि ग्रहः / 'भवतेश्व' इति सूत्रे निर्देशः / तयोरादन्तत्वादेव सिद्धे पुनर्ग्रहणम् 'श्रतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः / अवश्यायः प्रतिश्याय इति / श्यैङ: आत्वे कृते णः, युक् / श्रदिति / श्रादन्तस्योदाहरणसूचनम् / दायः धाय इति / तो युक् / व्याध इति / व्यधेर्णे उपधावृद्धिः / श्रस्रावः, संस्राव इति / णे ऽअचोऽञ्णिति' इति वृद्धिः, श्रावादेशः / अत्याय इति / अतिपूर्वादिण्धातोर्णे वृद्धयायादेशौ / अवसाय इति / अवपूर्वात् ' षोऽन्तकर्मणि' इत्यस्माद् ये त्व 8 तो युक् / लेहः श्लेष इति / णे लघूपधगुणः / श्वास इति / ये उपधावृद्धिः / दुम्योरनुपसर्गे / दुनोतेः नयतेश्चेत्यर्थः / दवशब्दं साधयितुमाह नीसाहचर्यादिति / नीग्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति खादिगणस्थादेव णप्रत्यय इत्यर्थः / दवतेस्त्विति / 'दुद्रु गतौ' इति भौवादिकाद् निरनुबन्धकालचाद्यजित्यर्थः / विभाषा ग्रहः / व्यवस्थितविभाषेयमिति / इदं 'शाच्छो:' इति सूत्रे भाष्ये स्पष्टम् / तेनेति / जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ ग्राह इत्येव भवति / ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये यणादेशेन, नाप्यततेः अच्छब्दान्तानां वायतिप्रभृतीनां नाप्यकारान्तानां वा प्रश्लेषण ग्रहणं व्याख्यानादिति भावः / कं बाधितुमिति / अन्यथा 'आतश्वोपसर्गे' इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः / त्रु गतौ / प्राचा तु सूत्रे अश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाहृतस्तदनाकरम् / तथा च प्रयुअते- 'अनाश्रवावः किमहं कदापि वक्तुं विशेषात्परमस्ति शेषः' इति नैषधादौ / अमरोऽप्याह 'वचने स्थित श्रवः' इति / यदि तु सूत्रे अस्मिन् शृणोतेर्ग्रहणं स्यात्तर्हि 'ऋदोरप्' इति सामान्यविहितमपं बाधित्वा श्राङ्पूर्वकाच्छृणोतेर्विशेषविहित ण एव स्यात्, तथा च श्रव इति रूपं न स्यात्कित्वाभाव इति स्यादिति दिक् / लेहः श्लेष इति / 'इगुपधज्ञा-' इति कप्रत्यये गुणो न स्यादिति भावः / दुनोतेरिति / टुदु उपतापे इत्यस्मात् / दवतेरिति / दु गतावित्यस्मात् / दव इति / Page #45 -------------------------------------------------------------------------- ________________ 42 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त काशिका । भवो देवः संसारश्च / भावाः पदार्थाः / भाष्यमते तु प्राप्त्यथास्तुस्मदिण्यन्तादच् / भावः / 2606 गेहे कः / ( 3-1-144 ) गेहे कर्तरि ग्रहः कः स्यात् / गृह्णाति धान्यादिकमिति गृहम् / तास्स्थाद् गृहा दाराः / 2607 शिल्पिनि वुन् / ( 3-1-145 ) क्रियाकौशलं शिल्पं तद्वस्कर्तरि स्वस्यात् / 'नृतिखनिरञ्जिभ्य एव' ( वा 1371 ) नर्तकः - नर्तकी / खनकः - खनकी / असि के धने च रर्नलोपो वाच्यः' ( वा 4067 ) / रजकः - रजकी / भाष्यमते तु नृतिखनिभ्यामेव वुन् / रञ्जेस्तु 'क्वुन्शिहिप ग्रह इत्येव भवतीत्यर्थः / भवतश्चेति / गो वेति शेषः / पते अच् / काशिकेति / भाष्ये तु न दृश्यते इति भावः / इयमपि व्यवस्थितविभाषैव, तदाह भावो देव इति / महादेव इत्यर्थः / अत्र अजेवेति भावः / भावाः पदार्था इति / अत्रण एवेति भावः / ननु भवतेवेति णविकल्पस्य भाष्ये प्रदर्शनात् कथं भाष्यमते भावशब्द इत्यत श्राह भाष्यमते त्विति / भावयति प्रापयति स्वकार्यमित्यर्थे 'भू प्राप्तौ' इति चुरादिण्यन्ताद् भावि इत्यस्माद् अच्प्रत्यये णिलोपे भावशब्द इत्यर्थः / गेहे कः / 'विभाषा ग्रहः' इत्यस्यापवादः / गृहमिति / 'हिज्या--' इति संप्रसारणं पूर्वरूपं च / ननु ग्रहा दारा इति कथम् / गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह तात्स्थ्यादिति / गृहशब्दो गेहस्थे लाक्षणिक इति भावः / गृहा दारा इति / 'दारेष्वपि गृहाः' इत्यमरः / शिल्पिनि वुन् / नृतिखनिरञ्जिभ्य एवेति / वार्तिकमिदम् / नर्तकीति / षित्त्वाद् वाषिति भावः / 'दंशसञ्जख शपि' इति सूत्रे 'रजकर जनरजस्सूपसंख्यानम्' इति वार्तिकम् / तद् 'दवदावौ वनारण्यवह्री' इत्यमरः / काशिकेति / भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दो माधुरित्यत आह भाष्यमते त्विति / गेहे कः / गेह इति प्रत्ययार्थस्य कर्तुर्विशेषण नोपपदम् / 'गृहपातना संयुक्तं व्यः' इति निर्देशादित्यभिप्रत्याह हे कर्तरीति / एतत्सूत्रं तु शक्यमकर्तुम् / गृह ग्रहणे इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृतं गृहशब्दस्य सिद्धेः / तात्स्थ्यादिति / भवति हि तात्स्य्यात्ताच्छब्यम् / मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन पुरुषा श्रपि व्यपदिश्यन्ते, एवं च गृहशब्दो वेश्मनि मुख्य दारेषु त्वौपचारिक इत्यर्थः अत्रेदमवधेयम् ---- गृहशब्दोऽयमधेर्चादित्वादुभयलिङ्गः / तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुंल्लिङ्गस्तु बहुवचनान्त एव / 'गृहाः पुंसि च भूम्न्येव' इत्यमरोक्तेरिति / शिल्पिनि ष्वन् / पूर्वेण साह - चर्याच्छिल्पनीयपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह तद्वति कर्तरीति / भाष्यमते त्विति / तथा च षष्ठे 'रजकरजनरजः सूपसंख्यानम्' इति वार्तिकं प्रत्या 1 Page #46 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 43 संज्ञयो:' ( उ सू 110 ) इति क्वुन् / टाप् / रजिका / पुंयोगे तु रजकी / 2608 गस्थकन् / ( 3-1-146 ) गायतेस्थ कन्स्यात्, शिल्पिनि कर्तरि / गाथकः / 2606 राघुट् च / ( 3-1-147 ) गायनः / दिवाद्वायनी / 2610 हश्च व्रीहिकालयोः / ( 3-1-148 ) हाको हाङश्च ययुट् स्यात् व्रीहौ काले च कर्तरि / जहात्युदकमिति हायनो व्रीहिः / जहाति भावानिति हायनो वर्षम् / जिहीते प्राप्नोतीति वा / 2611 प्रसृल्वः समभिहारे वुन् / ( 3-1-146 ) समभिहारग्रहणेन साधुकारित्वं लक्ष्यते / प्रवकः / सरकः / लवकः / 2612 आशिषि च / ( 3-1-150 ) आशीर्विषयाअतः संगृह्णाति स के अने चेति / रजक इति / रजेः शिल्पिनि निकादेशे नलोपः / रजकीति / षित्त्वाद् ङीप् / नृतिखनिरञ्जिभ्य एवेति परिगणनाद् 'वेञ् तन्तुसन्ताने' इत्यस्मात् कृतात्त्वात् 'श्याद्वयध-' इति णप्रत्यये तो किवा इति सिध्यति / भाष्यमते तु नृतिखनिभ्यामेवेति / इदं च 'दंशसञ्जव शपि' इति सूत्रे भाष्ये स्पष्टम् / ननु भाष्यमते क्वुनि रजकीति कथमित्यत श्राह पुंयोगे तु रजकीति / गस्थकन् / गः थकन्निति च्छेदः / गैधातोः कृतात्वस्य ग इति पञ्चम्यन्तम्, तदाह गायतेरिति / एयुट् च / चकार उक्तसमुश्च्चये / गायतेर्युट् थकन् च शिल्पिनि कर्तरि / गायन इति / त्वे युक् / 'आदेचः-' इत्यात्वस्य अनैमित्तिकत्वेन वृद्धयपेक्षया अन्तरङ्गत्वात् / यद्यपि 'गस्थकन् युट् च' इत्येकमेव सूत्रमुचितम् / तथापि रायुट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः / हश्च / 'श्रो हाक् त्यागे' इत्यस्य 'ओ हाङ् गतौ' इत्यस्य च हः इति पञ्चम्यन्तम्, तदाह हाको हाङश्चेति / प्रसृल्वः / लक्ष्यत इति / एतच्च ख्यातुं भाष्यकृतोक्तम् / रजकरजनरजः सु कित्वात् सिद्धं कित एवैते श्रणादिका इति कैट ह रजक इति / 'शिल्पिनि ष्वन्' इति ष्वन / रजनमिति 'रजेः क्युन्' इति क्युन् / रज इति 'भूरञ्जिभ्यां कित्' इत्यसुन प्रत्यय इत्यादि / गस्थकन् / गामादाग्रहणेष्वविशेषेऽपि गइ शब्द इत्ययमेवेह गृह्यते न तु गाङ् गताविति / थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थ इत्याशयेनाह गायतेरिति / युद् च / योगविभाग उत्तरत्र अस्यैवानुवृत्त्यर्थः / गायन इति / श्रतो युक् / जहात्युदकमिति / उदकादधिकं वर्धनात् / भावानिति / भावा: पदार्थाः, तान् जिहीते इति श्रहाङ् गतौ 'भृञामित्' इत्यभ्यासस्येत्वम् / सृल्वः / पञ्चमीस्थाने व्यत्ययेन जस् / 'श्रोः सुपि' इति यण् / लक्ष्यत इति / भूयः सहचाराद्, यो हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते तेन सकृदपि यः सुष्ठु Page #47 -------------------------------------------------------------------------- ________________ 44 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त वृत्तेन्स्यात्कर्तरि / जीवतात्- जीवकः / नन्दतात्-नन्दकः / श्राशीः प्रयोक्तुधर्मः / प्रशासितुः पित्रादे रिय मुक्तिः / इति तृतीयाध्यायस्य प्रथमः पादः / 2613 कर्मण्यण् / ( 3-2- 1 ) कर्मण्युपपदे धातोरणप्रत्ययः स्यात् / उपपदसमासः / कुम्भं करोतीति कुम्भकारः / श्रादित्यं पश्यतीत्यादावनभिधानाच / / शीलिकामिभच्याचरिभ्यो णः ' ( वा 1680 ) / अणोऽपवादार्थ वार्तिकम् / मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा । 'ईक्षितमि भाष्ये स्पष्टम् / प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी / श्राशिषि च / जीवक इति / श्राशास्यमानजीवन क्रियाश्रय इत्यर्थः / एवं नन्दकः / श्राशीरिति / आशासनम् श्रयमित्थं भूयादिति प्रार्थनं शब्दप्रयोक्तृकर्तृकमिति यावत् / तत आशासितुः पित्रादेरियमुक्तिः / इत्थं नन्दकशब्दप्रयोगः / श्रचित्यादिति भावः / इति तृतीयाध्यायस्य प्रथमः पादः / अथ तृतीयाध्यायस्य द्वितीयः पादः / कर्मण्यण् / कर्मण्युपपदे इति / 'तत्रोपपदं सप्तमोस्थम्' इत्यत्र तवेत्यनेनेदं लभ्यत इति तत्रैवोक्तम् / प्रत्ययस्तु कर्तव / उपपदसमास इति / 'उपपदमतिङ्' इत्यनेनेति भावः / कुम्भं करोतीति / श्रखाद लौकिकविमोऽयम् / कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठयन्तस्य समास इति प्रागेवोक्तम् / ननु श्रादित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति प्रामगाम इत्यादि स्यादित्यत आह आदित्यं पश्यतीत्यादावूनभिधानान्नेति / एतच्च भाष्ये स्पष्टम् / शीलीति / शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः / ननु 'कर्मण्यण्' इत्यणैव सिद्धे किमर्थमिदमित्यत श्राह श्रणोऽपवादार्थमिति / श्रणन्तत्वे तु ङीप् स्यानू / तन्निवृत्त्यर्थं विधानमिति भावः, तदाह मांसशीलेति / 'शील समाधौ ' इति त्रादिः / इह तु करोति तत्र वुन् / यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः / श्राशिषि च / अप्राप्त प्रार्थनमाशी' / सा च प्रयोक्तृधर्मो न प्रत्ययार्थः, 'कर्तीरे कृत्' इति कर्त्रर्थे विधानादित्याशयेनाह श्राशीर्विषयार्थेत्यादिना / जीवतादिति / जीवनं तव भूयादित्यर्थः / जीवक इति / स्त्रियां तु टापि 'आशिषि वुनश्च न' इति निषेधात् 'प्रत्ययस्थात्-' इति इत्वाभावः / जीवको / कर्मण्यण् / उपपदसमास इति / 'तत्रोपपदम् -' इति कर्मादिवाच्य कुम्भादिवाचकपदस्योपपदसंज्ञायाम् 'उपपदमतिङ्' इति समास इत्यर्थः / कुम्भकार इति / अणि कृते ऽकर्तृकर्मणोः कृति ' Page #48 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [45 भ्यां च' (वा 1981 ) सुखप्रतीक्षा / बहुक्षमा / कथं तर्हि ग्न्ग्गाध्र्भूध्राद्य्ः। कर्मणः शेषत्वविवक्षायां भविष्यन्ति / 2614 हावामश्च / (3-2-2) एभ्यः अण् स्यात् / कापवादः / स्वर्गवायः / तन्तुवायः / धान्यमायः / 2615 आतोऽनुपसर्गे क्ः। (3-2-3) श्रादन्ताद्धातोरनुपसर्गास्कर्मएयुपपदे कः स्यानां / 'पातो लोपः' / गोदः / पाणित्रम् / अनुपसर्ग किम्गोसन्दायः / 'कविधौ सर्वत्र संप्रसारणिभ्यो डः' (वा 1984) / ब्रह्म खभावतः सेवने वर्तते / मांस व भावतः सेवमाने यर्थः / मांसकामेति / मांसं कामयते इति विग्रहः / मांसभक्षेति / मांस भक्षयते इति विग्रहः / कल्याणाचारेति / कल्याणमाचरतीति विग्रहः / सर्वत्र टाप् / ईक्षिक्षमिभ्यामिति / वार्तिकमिदम् / ण इति शेषः / कथमिति / कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः / कर्मणः शेषत्वेति / तथा च कर्मोपपदाभावान्नाणिति भावः / हावामश्च / 'हृञ् स्पर्धायाम्' 'वेञ् तन्तुसन्ताने' अनयो' कृतात्वयोनिर्देशः 'माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम् / एभ्य इति / कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः / ननु 'कर्मण्यण' इत्येव सिद्धे किमर्थमिदभित्यत आह कापवाद इति / 'पातोऽनुपसर्गे कः' इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः / मामेडोरिह ग्रहणम् , नतु 'मा माने' इत्यस्य, अकर्मकत्वात् / स्वर्गद्वाय इति / यद्यपि पराभिभवेच्छायां स्पर्धायां पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसंग्रहादकर्मक इत्युक्तम् / तथापि इहाभिभवेच्छा धात्वर्थः / स्वर्गमभिभवितुं, वाञ्छतीत्यर्थः / अन्तरमत्वादात्वे कृते आतो युक् / एवमप्रेऽपि / आतोऽनुपसर्गे कः / पाणित्रमिति / पाणिः इति षष्टयन्तस्य कुम्भशब्दस्य कारशब्देन समासः / शेषत्वविवक्षायामिति / पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तंदन्तेन समास इति सुवचम् ' स्यादेतत्-धातोविधीयमानस्याणादेः पदविधित्वाभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भ, करोति कटमित्यादावसमर्यादपि धातोरणादयः स्युरिति चेत् / अत्राहुः-कुम्भायुपपदे विधीयमानस्याणादेरपि पदाश्रितविधित्वा. समर्थपरिभाषोपस्थानानोक्नदोषः / उपोच्चारितं पदं धुपपदं पदं च सुप्तिङन्तमिति प्रागेवोक्वत्वादिति / हावामश्च / कापवाद इति / 'आतोऽनुपसर्गे-' इति प्राप्ति ध्या। स्वर्गद्वाय इत्यादि / 'हेवेनोः श्रादेच-' इत्यात्वे ऽआतो युक-' इति युक् / माल् माने / मेङ् प्रणिदाने / अनयोरिह प्रहणं न तु मा माने इत्यस्य अकर्मकत्वात् / कविधानस्य फलमाह आतो लोप इति / पाणित्रमिति / पाणिं त्रायत इति त्रैङ् पालने / गोसंदाय इति / अण् , युक् / प्रसारणिभ्य इति / Page #49 -------------------------------------------------------------------------- ________________ 46 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्तजिनाति ब्रह्मज्यः / सर्वत्रग्रहणादातश्चोपसर्गे / अआह्वः / प्र्ह्व्ः। 2616 सुपि स्थः / (3-2-4) सुपीति योगो विभज्यते / सुप्युपपदे आदन्तात्कः स्यात् / द्वाभ्यां पिबतीति द्विप्ः। समस्थः / vissmsthH। ततः 'स्थ' / सुपि तिष्ठतेः 'कः स्यात् / प्रारम्भसामर्थ्याद् भावे। श्राखूनामुत्थानमाखूत्थः / 2617 पादमूलभागः / तं त्रायते इति विग्रहः / 'त्रैङ् पालने' प्रात्वे कृते कः / गोसंदाय इति / अण्यातो युक् / कविधौ सर्वत्रेति / वार्तिकमिदम् / सर्वत्र कात्ययविधौ संप्रसारणाहेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः / ब्रह्मज्य इति / 'ज्या वयो. हानौ' अस्माङः / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः अत्र कप्रत्यये सति कित्त्वाद् 'अहिज्या-' इति संप्रसारणं प्रसक्तम् / अतो ड एव, न तु कः / सर्वत्रेति / उपसर्गे उपपदे आतोऽपि ड एव / न तु 'आतश्रोपसर्गे' इति कः / सर्वत्रग्रहणादित्यन्वयः / अन्यथा अनन्तरस्य विधिरिति न्यायाद् 'आतोऽनुपसर्गे कः' इत्येव बाध्येत न तु 'पातश्वोपसर्गे' इति कप्रत्यय इति भाव्ः। आह्वः प्रब इति / अत्र 'आतश्चोपसर्ग' इति कं बाधित्वा ड एव / तस्य अकित्त्वाद्य जादिलक्षणं संप्रसारणं n। सुपि स्थः / योगो विभज्यते इति / इदं भाष्ये स्पष्टम् / तत्र सुपीयशं व्याचष्टे सुप्युपपद इति / इदं केवलोपसर्ग व्यर्थम् , 'आतश्वोपसर्गे' इत्येव सिद्धेः / कर्मण्यु. पपदेऽप्येतद्वयर्थमेव, आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति द्वाभ्यामिति / तत इति / सुपीत्यंशस्य व्याख्यानानन्तरं स्थ इत्यंशो व्याख्यायत इत्य्र्थ्ः। ननु सुपि इलशेनैव सिद्धे किमर्थमिदमित्यत आह आरम्भसामर्थ्यादिति / प्रसारणमिति स्ण्प्र्सार्न्न्प्र्याय्ः। जिनातीति / ज्या व्योहानौ। क्यादिभ्य इति श्वाप्रत्यये ऽअहिज्या-' इति संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घ च कृते ऽप्वादीनाम्-' इति ह्र्स्व्ः। ब्रह्मज्य इति / ठित्त्वसामर्थ्यादभस्यापि tterlopH। पूर्वेण के हि सति कित्त्वात्संप्रसारणादौ च ब्रह्मजिय इति स्यात् / आह्वः प्रत इति। के हि सति 'वचिखपि-' इत्यादिना द्वेञः संप्रसारणे सति पाहुव: प्रहुव इति स्यादिति बोध्यम् / सुपि स्थः / सुबिति प्रत्याहारो गृह्यते न तु सप्तमीबहुवचनम् / कृत्रिमाकृत्रिमयोः कृत्रिमयैव ग्रहणात् / प्रारम्भसामर्थ्यादिति / कर्तरि पूर्वेणैव सिद्धत्वादिह 'कर्तरि कृत्' इति न संबध्यते, अनिर्दिष्टार्थश्च स्वार्थे धातोः स्वार्थ भाव एव / नन्वेवं 'घर्ये कविधानम्' इत्यनेन गतार्थतेति चेत् , न, वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः / किं च षष्ठी' इति सूत्रेण पाक्षिकसमासे प्रसक्ते 'उपपदमति' इति नित्यसमासार्थमिदम् / अत एव ल्युडन्तेनाखपदविप्रहमाह आखूनामुत्थानमिति / नन्वेवं वार्थ कविधाने 'स्थानापाव्यधिहनियुध्यर्थम्' इति वार्तिक स्थाग्रहणं व्यर्थमिति चेत् , Page #50 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] baalmnormaattttvbodhiniishitaa| [47 प्रष्ठोऽग्रगामिनि / (8-3-12) प्रतिष्ठत इति प्रष्ठो गौः, / अग्रतो गच्छतीत्यर्थः / 'अन' इति किम् -प्र्स्थ्ः। 2618 अम्बाम्बगोभूमिसव्योपद्वित्रिकुशकुशवङ्गमञ्जिपुञ्जिपरमेबहिदिव्यग्निभ्यः स्थ्ः। (8-3-67) स्यै ति .कप्रत्ययान्तस्यानुकरणम् / षष्ठ्यर्थे प्रथमा / एभ्यः स्थस्य सस्य षः स्यात् / द्विष्ठः / विष्ठः / इत ऊर्ध्व कर्मणि सुपीति द्वयमप्यनुवर्तते / तत्रा. कतीरे 'सुपि' इति पूर्वेण सिद्धरिह 'कर्तरि कृत्' इति नानुवर्तते / आनर्दिष्टार्थत्वाद् 'गुप्तिज्किद्भयः सन्' इत्यादिवत् स्वार्थिकोऽयम् / स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् , नित्योपपदसमासार्थत्वात् / अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह प्राखूनामुत्थानम् आखूत्थ इति / प्रष्ठोऽग्रगामिनि / प्रपूर्वात् स्थाधातोः 'आतश्वोपसर्गे' इति कप्रत्यये अआतो लोपे प्रस्थशब्दः / सः अग्रगामिनि वाच्ये कृतषत्वः निपात्य्ते। इणकवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः / प्रतिष्ठत इति / अग्रे गच्छतीत्यर्थः, उपसर्गवशात् / प्रष्ठो गौरिति / अग्रगामीत्यर्थः / एवं प्रष्टोऽश्वो इत्यादि / अम्बाम्ब / अम्ब, आम्ब, गो, भूमि, सव्य, अप, द्वि, त्रि, कुशे, कु, शकु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस् , दिवि, अग्नि एषामष्टादशानां द्वन्द्वः / अम्बष्ठः, अआम्बष्ठः, गोष्ठः, भूमिष्ठः / सव्येष्ठः, निपातनादलुक् / 'हलदन्तात्सप्तम्या:-' इति वा / अपष्ठः / एषु कतिपयेषु इणकवर्गाभ्यां परत्वाभावात् / षत्वस्य न प्राप्तिः / कतिपयेषु 'सात्पदाद्योः' इति निषेधः प्राप्त्ः। एवमग्रेऽपि द्विष्ठ इति। द्वाभ्यां तिष्ठतीति विग्रहः / एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शकुष्ठः अगुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः / परमेष्ठः, निपातनादलुक् 'हलदन्तात्-' इति वा / बर्हिष्ठः / दिविष्टः पूर्ववदलुक् / अत्राहुः-अकर्तरि कारके विधानार्थ तत्र स्थाग्रहणमिति / आखूत्थ इति / स्था इत्यस्य के परे 'आतो लोपः' इत्यालोपः, 'उदः स्थास्तम्भोः-' इति उदः परस्य सस्य थः, उदो दस्य च्र्व्म्। अत्र प्राचा आखूत्थं वर्तत इति नपुंसके पठितं तदुपेक्ष्यमिति मनोरमायामुक्तम् / माण्यादौ सर्वत्र पुल्लिङ्गस्यैवोदाहृतत्वात् / 'ल्युः कर्तरीमनिज भावे को घोः किः प्रादितोऽन्यतः' इत्यमरकोशे भाव कस्य पुंस्त्वविधानाद् 'भावे नणकचिन्योऽज्ये' इति नपुंसकविधाने कस्य पर्युदासाचेति नणकचिङ्ग्य इत्यत्र चकार इद्यस्य स चित् नश्च णश्च कश्च चिश्च नणकचितस्तेभ्योऽन्य इति विग्रहः / अम्बाम्ब / अप्रत्ययान्तस्येति / तेन भूमिस्थितं गोस्थानमित्यादौ नेति भावः / प्राचा तु स्थस्य सस्यति व्याख्यातव्ये स्थ सस्येति व्याख्यातं तदाकरविरोधेन कप्रत्य: यान्तस्येत्यध्याहृत्य व्याख्येयम् / द्विष्ठः / त्रिष्ठ इति। द्वयोस्तिष्ठतीत्यादिविग्रहः / एवमम्बन्धः अम्बत्रः गोष्ठः भूमिष्ठः सव्यष्ठः अपष्ठः कुशेष्ठः कुष्ठः शङकुष्ठः अगुष्ठः 1 'सव्येऽप' इति क्वचित्पाठः / Page #51 -------------------------------------------------------------------------- ________________ 48] सिद्धान्त्कौमुदी। [पूर्वकृदन्तकर्मकेषु सुपीत्यस्य संबन्धः 2616 तुन्दशोकयोः परिमृजापनुदोः / (3-2-5) तुन्मशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् / 'पालस्य सुखाहरणयोरिति वक्रव्यम्' ( वा 1988) तुन्दं परिमार्टीति तुन्दपरिमृजोऽलसः / शोकापनुदः सुखस्याहर्ता / अलसादन्यत्र तुन्दपरिमार्ज एव / यश्च संसारासारस्वोपदेशेन शोकमपनुदति स शोकापनोदः / 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' (वा 1986) / मूलानि विभुजति मूलविभुजो रथः / प्राकृतिगणोऽयम् / महीध्रः / कुध्रः / गिलतीति गिलः / 2620 प्रे दाज्ञः / (3-2-6) दारूपाजानातेश्च प्रोपसृष्टास्कर्मण्युपपदे कः स्यादणोऽपवादः / सर्वप्रदः / प्थिप्र्ज्ञ्य्ः। अनुपसर्ग इत्युक्तः प्रादन्यस्मिन्सुपि न कः / गोसंप्रदायः / 2621 समि ख्यः / (3-2-7) गोसंख्यः / 2622 अग्निष्ठः / कप्रत्ययान्तस्येति किम् , भूमिस्थितम् / इत ऊवीमति / 'तुन्दशोकयो:-' इत्यारभ्येत्यर्थः / सुपीत्य्स्येति। न तु कर्मणीत्यस्य, असंभवादिति भावः / tundshokyoH। तुन्दशोकयोरिति स्प्त्मी। परिमृज, अपनुद, अनयोर्द्वन्द्वात्पञ्चम्यर्थे षष्ठी, तदाह उपपदयोराभ्यामिति / तुन्दपरिमृज इति / तुन्दम् उदरम् / अत्र 'मृजेरजादौ' इति पाक्षिकद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः / मूलानि विभुजतीति / विमर्दयती व्यर्थः / 'भुजो कौटिल्ये' तुदादिः / इहोपसर्गबलान्मदने वृत्तिः। महीध्र इति। महों धरतीति विग्रहः / कित्त्वान्न गुणः / ऋकारस्य यण् रेफः / अणि तु महीधार इति स्यात् / कुध्र इति / कुः पृथ्वी, तां धरतीति विग्रहः / गिल इति / 'ग निगरणे' अन्मात् कः, कित्त्वान्न गुणः, इत्त्वं रपरत्वम् / 'अचि विभाषा' इति लत्वम् / प्रे दाज्ञ्य्ः। प्रे इति सप्तमी पञ्चम्यर्थे / दा, ज्ञा अनयोर्द्वन्द्वात् पञ्चम्ये कवचनम् / प्रोपसृष्टादिति / प्रेत्युप्स्र्ग्पूर्व्कादित्य्र्थ्ः। सोपसर्गार्थ प्रार्म्भ्ः। समि ख्यः / समीति पञ्चम्यर्थे स्प्त्मी। गोसंख्य इति / गाः संचष्ट इति विग्रहः / संपून चक्षिङः ख्यानि मनिष्ठः पुञ्जिष्ठः परमेष्ठः बहिष्ठः दिविष्ठः अग्निष्टः / श्राभ्यामिति / परिमृजापनु. दोरित्यत्र पञ्चम्य) षष्ठीति भाव्ः। तुन्दपरिमृज इति / अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्व्यवस्थितविभाषया नेत्येक / स्यादवेत्यन्ये / मूलविभुजादिभ्य इति / तादयें एषा चतुर्थी / मूलविभुजादिसिद्धयर्थमित्यर्थः / प्रेदाशः / गामादाप्रहणेष्वविशेषादाह दारूपादिति / पथिप्रज्ञ इति / पन्थानं प्रकर्षण जानातीत्यर्थः / प्रादन्यस्मिन्निति / प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसगी. न्तरे सति 'पातोऽनुपसर्ग-' इसनेनापि न भवतीति भाव्ः। गोसंख्य इति / Page #52 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [46 गापोष्टक् / (3-2-8) अनुपसृष्टाभ्यामाभ्यां टक्स्यात्कर्मण्युपपदे / साम्ग्ःसाम्गी। उपसर्गे तु सामसंगायः / 'पिबतेः सुराशीचोरिति वाच्यम्' (वा 1660) / सुरापी / shiidhupii। अन्यत्र क्षीरपा ब्राह्मणी / सुरां पाति रक्षतीति सुरापा 2623 हरतेरनुद्यमनेऽन् / (3-2-6) अंशहरः / अनुगमने किम्-भारहाः / शकिलागलाङ्कशतोमरयष्टिघटघटीधनुःषु ग्रहेरुपसंख्यानम्' (वा 1992) शावग्रहः / लाङ्गलग्रहः / 'सूत्रे च धार्येऽर्थे' (वा 1913) सूत्रग्रहः / यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव, सूत्रमाहः / रूपम् / 'ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाभावात , सार्वधातुकमात्रविषयत्वाच्च नेह संबध्यते / गापोष्टक् / 'गइ शब्दे' 'पा पाने' इत्यनयोः टक् स्यात् क्र्म्न्न्युप्प्र्दै। सामग इति / टकि आतो लोपः / सामगीति / टित्त्वान्गबिति भावः / सामसंगाय इति / सोपसर्गाद् गैधातोः कर्मण्यणि आतो युकि रूपम् / पिबतेरिति / वार्तिकमिदम् / पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्य्र्थ्ः। क्षीरपेति / क्षीरं पिबतीत्यर्थे सुराशीध्वोरन्यतरत्वाभावाद् 'तोड नुपसर्गे कः' इति कप्रत्यये टाप् / पाति रक्षतीति / 'पा रक्षणे' इति लुग्विकरणस्य पिबतिग्रहणेन अग्रहणमिति भावः / हरतेरनुद्यमनेऽन् / अनुद्यमने विद्यमानाकर्भरायुपपदे अजित्यर्थः / उद्यमनम् उद्ग्रहणम / अंशहर इति / अशस्य स्वीकर्तेत्यर्थः / भारहार इति / भारम् उद्गृह्णातीत्यर्थः / ग्रहेरुपसंख्यानमिति / अच्प्रत्ययस्येति शेषः / 'ग्रह उपादाने' अदुपधः / क्वचिद् गृहेरिति तु कृतसंप्रसारणस्य इका निर्देशः / शक्तिग्रह इति / अकित्त्वान्न संप्रसारणम् / लाङ्गलग्रह इति / अंकुशग्रह इत्याद्यप्युदाहार्यम् / सुत्रे चेति / गाः संचष्टे इति विग्रहः / चक्षिङः ख्याञ्ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रयोगो नास्तीति न्याप्कार्ः। सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम् / गापोष्टक् / इह गामादाग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं न तु गाङ् गतौ गा स्तुतौ इत्यनयोः, अनभिधानात् / saamgH। सामगीति / एतेन टकः कित्त्वमालोपार्थ टित्त्वं तु डीबर्थमिति ध्वनितम् / प्रत्ययाधिकाराट्टकः प्रत्ययत्वेन 'प्रत्ययः' 'परश्च' इति धातोः पर एव स्यादिति 'आद्यन्तौ टकितौ' इत्यस्यात्र आशङ्कव नास्तीति बोध्यम् / सामसंगाय इति / कर्मण्यणि सति 'आतो युक्-' इति युक् / पिबतेरिति / 'लुम्विकरणालुग्विकरणयोः-' इति परिभाषालब्धार्थकथनम् , उपपदपरि. गणनं तु वाचनिकमेव / क्षीरपेति / क्षीरं पिबतीत्यातोऽनुपसर्गे कः / शक्तीति / घरग्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम् / तेन मद्र Page #53 -------------------------------------------------------------------------- ________________ 50 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त 2624 वयसि च / ( 3-2- 10 ) उद्यमनार्थं सूत्रम् / कवचहरः कुमारः / 2625 श्रङि ताच्छील्ये / ( 3-2-11 ) पुष्पाण्याहरति तच्छीलः पुष्पाहरः / ताच्छील्ये किम् - भारहारः / 2626 अर्हः / ( 3-2-12 ) अर्हतैरच्स्यात्कर्मण्युपपदे श्रणोऽपवादः / पूजाह ब्राह्मणी / 2627 स्तम्ब कर्णयो रमिजपोः / ( 3-2-13 ) 'हस्तिसूचकयोरिति वक्रव्यम्' ( वा 14 ) स्तम्बे रमते स्तम्बेरमो हस्ती / ' तत्पुरुषे कृति -' ( सू 172 ) इति 'हलदन्तात् -' ( 366 ) इति वा ढेरलुक् / कर्णे जपः सूचकः / 2628 शमि धातोः स्ण्ज्ञ्यायामु। ( 3-2-14 ) शम्भवः / शंवदः / पुनर्धातुग्रहणं बाधकविषयेविवृत्यर्थम् / कृत्रो हेत्वादिषु टो मा भूत् / शंकरा नाम वार्तिकमिदम् / सूत्रे कर्मण्युपपदे धारणार्थकाद् ग्रहधातोरजित्यर्थः / वयसि च / कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः / ननु 'हरतेरनुद्यमनेऽच्' इत्येव सिद्धे किमर्थमित्यत आह उद्यमनार्थमिति / श्राङि ताच्छील्ये / आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये / ताच्छील्यं तत्स्वभावता / पुष्पाहर इति / पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः / अर्हः / श्रणो' 'पवाद इति / यद्यपि णिचि च पूजार्हरूपे न विशेषः, श्रदुपधत्वाभावेन वृद्धेरप्रसक्तेः / तथापि स्त्रियामण्णन्तत्वे ङीप्यात् / तन्निवृत्तये प्रविधिः, तदाह पूजार्हेति / स्तम्बकर्णयोः / रम जप अनयोरकर्मकत्वात् कर्मणीति न संबध्यते / जपेः शब्दोच्चारणार्थकस्य धात्वर्थोपसंग्रहादकर्मकत्वं बोध्यम् / दर्भादितृणनिचयः स्तम्बः / सूचकः / पिशुनः / हस्तिसूचकयोः किम् ? स्तम्बे रन्ता गौः / कर्णे जपिता गुरुः मशको वा / शमि धातोः / शमि इति सप्तम्यन्तम् / शमिति सुखार्थकमव्ययम् / तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् / ननु धातुग्रहणं व्यर्थम् / न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत पुनर्धातुग्रहणमिति / 'कृञो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः * राज्ञीत्यत्र टच् द्विषतीताप इत्यत्र 'द्विषत्परयोः -' इति खच् नेति दिक् / कवचहर इति / कवचोद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति / तेनासत्यपि कवच - प्रहणे कवचहर इति भवत्येव / हस्तिसूचकयोरिति / अन्यत्र तु स्तम्बे रन्ता / क जपिता / शमि धातोः / शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात् / पुन धतुग्रहणमिति / असति धातुग्रहणे शमि संज्ञायामित्यस्यावकाशः / शंभवः / शंवदः / 'कृमो हेतुताच्छील्य-' इत्यस्यावकाशः / श्राद्धकरः शंकर इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात् / धातुग्रहणे कृते तु तत्सामर्थ्यादजेन भवति, तदाह शंकरा 1 Page #54 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 . बाल्म्नोर्मा-tttvbodhiniishitaa| [51 परिवाजिका त्च्छीला। 2926 अधिकरणे शेतेः / (3-2-15) खे शेते खशयः / पार्थादिपूपसंख्यानम् (1966) / पार्धाभ्यां शेते पावंशयः / pRsstthshyH। उदरेण शेते udrshyH। उत्तानादिषु कर्तृषु (1968) / उत्तानः शेते uttaanshyH। अवमूर्धशयः / अपनतो मूर्धा यस्य सः अवमूर्धा अधोमुखः शेते इत्यर्थः / गिरी ddshchndsi(1966)girishH| लोके गिरिशयः / कथं तर्हि 'गिरिशमुपचचार प्रत्यहंसा सकेशी' इति / गिरिरस्यास्तीति विग्रहे लोमादिस्वाच्छ्ः|2630 चरेष्टः (3-216) अधिकरणे उपपदे / कुरुचरः / कुरुचरी / 2631 भिक्षासेनादायेषु च / (3-2-17) भिक्षां चरतीति भिक्षाचरः / सेनाच्र्ः। श्रादायेति ल्यबन्तम् / मादायचरः / कथम् / 'प्रेक्ष्य स्थितां सहचरीम्' इति / पचादिषु चरडिति अच्प्रत्ययबाधको वक्ष्यते, त्द्वाध्नार्थ्मित्य्र्थ्ः। अधिक्र्न्ने। सुबन्तेऽधिकरण. वाचिन्युपपदे शीवातोरच् स्यादित्यर्थः / पाआदिष्विति / अत्राधिकरणवाचिनीति न संबट ते / तद् ध्वनयन्नुदाहरति पार्वाभ्यामिति / उत्तानादिषु कर्तृष्विति / वार्तिकमिदम् / उत्तानादिशब्देषु कर्तृवाचिषूपपदेषु शीलोऽजित्यर्थः / गिराविति। वार्तिकमिदम् / गिरावुपपदे शीडो डप्रत्यय इत्यर्थः / 'अधिकरणे शेते' इत्यचोऽपवादः / "नमो गिरिशाय च शिपिविष्टाय च" इति / शीडो डप्रत्यये डि त्वसामर्थ्यादभस्यापि टेर्लोपः / यद्यपि वैदिकप्रक्रियायामेवेदं व्याख्येयम् / तथापि लोके डप्रत्ययस्य न प्रवृत्तिः किं त्वजेवेति प्रदर्शनार्थमिह तद्वथाख्यानमित्यभिपेत्य नोके अच्प्रत्ययमुदाहरति गिरिशय इति / कथमिति / लोके डप्रत्ययासंभवादिति भावः / समाधत्ते गिरिरस्यास्तीत्यादि / चरेष्टः / ट इति च्छेदः / अधिकरणे उपपदे इति shessH। 'अधिकरणे शेतेः' इत्यतः तदनुवृत्तेरिति भावः / कुरुचर इति / कुरुषु चरतीति विप्रहः / न च 'अकर्मकधातुभिर्योगे-' इति कर्मत्वं शङ्कयम , तस्य वैकल्पिकतायाः तत्रैव प्रपञ्चितत्वात् / तत्र अत्रत्यमपि भाष्यं प्रमाणम् / भिक्स्सासेना। भिक्षा, सेना, प्रादाय एषु चोपपदेषु चरेष्टः स्यादित्यर्थः / भितां चरतीति / चरतिरत्र चरणापूर्वक आर्जने व्र्त्ते। चरणेन मिक्षा. मार्जयतीत्यर्थः / सेनाचर इति / सेनां प्रापयतीत्यर्थः / ल्यबन्तमिति / अत्र व्याख्यानमेव शरणम् / आदाय चरतीति / लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः / नामेत्यादि / अनधिकरणार्थमुपसंख्यानमिति दर्शयति पाभ्यिआमित्यादिना / कुरुचर इति / कुरुषु देशेषु चरत्यटतीत्यर्थः / भिक्षासेना / अनधिकरणार्थ प्रार्म्भ्ः। भिक्षां चरतीति / चरतिरत्र चरणपूर्वके अर्जने वर्तते / चरणेन भिक्षामर्जयतीयर्थः / सेनाचर इति / सेनां चरति प्रविशतीत्यर्थः / पचादि. Page #55 -------------------------------------------------------------------------- ________________ 52] सिद्धान्त्कौमुदी। [पूर्वकृदन्तपाठात् / 2632 पुरोऽग्रतोऽग्रेषु स्र्तेः। (3-2-18) पुरःसरः / अग्रतः सरः / अग्रमणाने वा सरतीत्यप्रेसरः / सूत्रेऽग्रे इत्येदन्तस्वमपि निपात्यते / कथं तर्हि 'यूथं तदग्रसरगर्वितकृष्णसारम्' इति / बाहुल कादिति हरदत्तः / 2633 पूर्वे कर्तरि / (3-2-16) कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् / पूर्वः सरतीति पूर्वसरः / कर्तरि किम्-पूर्व देशं सरतीति पूर्वसारः / 2634 कृमओ हेतुताच्छील्यानुलोम्येषु / (3-2-20) एषु चोत्येषु करोतेष्टः स्यात् / 'प्रतः कृकमि-' (सू 160) इति स्ः। यशस्करी विद्या / श्राद्धकरः / व्च्न्क्र्ः। 2635 दिवाविभानिशाप्रभाभास्करान्तानन्ताकथमिति / अधिकरणे भिक्षासेनादायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाञ्चरेरसंभवादिति भाव्ः। समाधत्ते पचादिष्विति / यद्यपि भिक्षाचर इत्यादी पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः / पुरोऽग्र्त्ः। पुरस् , अग्रतस् , अंग्रे एखूपपदेषु सर्तेः टः स्यादित्यर्थे / अग्रेसर इति / ननु समासावयवत्वात्सुपो लुकि अग्रसर इति स्याद् इत्यत आह सूत्र इति / कथमिति / एदन्तत्वनिपातनात् कथमग्रसरशब्द इत्यर्थः / समाधत्ते बाहुलकादिति / पूर्वे कर्तरि / कर्तृशब्दः कर्तृवाचिनि गौणः, तदाह कर्तृवाचिनीति / कृतो हेतु / हेतुः कारणम् / श्रानुलोम्यम् आराध्यचित्तानुवर्तनम् / द्योत्येष्विति / कर्तुरेव प्रत्ययवाव्यत्वादिति भावः / हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात् / कर्मण्युपपदे इत्यपि द्रष्टव्यम् / 'कुप्वोः' इति जिह्वामूलीयमाशङ्कयाह अतः कृकमीति / हेतावुदाहरति यशस्करी विद्येति / विद्या yshohetuH। श्राद्धकर इति / श्राद्ध. क्रियाशील इत्यर्थः / वचनकर इति / गुर्वादिवचनानुवर्तीत्यर्थः / दिवाविभा। दिवा, विभा, निशा, प्रभा, भास् , कार, अन्त, अनन्त, आदि, बहु, नान्दी, किम्, विति / टविधानं तु 'उपपदमति' इति नित्यसमासार्थम् / सहचरः / सहचरीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः / कृयो / हेतुरिह लौकिको न तु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः, केवले कृषि तदसंभवात् / द्योत्येष्विति / न तु वाच्ये 'कर्तरि कृत्' इत्यस्य बाधापत्तेरिति भावः / हेत्वादिषु क्रमेणोदाहरति यशस्करीत्यादि / एषु किम्, कुम्भकारः / इह प्रसिद्धतरत्वाद् धनुबन्धोऽपि करोतिरेव गृह्यते न तु कृञ् हिंसायामिति / हेतुः कारणम् / आनुलोम्यमाराध्यचित्तानुवर्तनम् / दिवाविभा / ननु अन्तशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे त्वन्तशब्दात्पृथगनन्तप्रहणं व्यर्थमिति चेत् / अत्राहुः-खरे तु विशेषोऽस्ति / नसमासे हि अव्ययपूर्वपदप्रकृतिखरेणाद्युदात्तः स्यात्, अनन्तशब्दस्योपपदत्वे तु 'गतिकारकोपपदात्कृत्-' इति Page #56 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [53 दिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्नहर्यत्तद्धनुररुष्षु / (3-2-21) एषु कृषष्टः स्यादहेस्वादावपि / दिवाकरः / विभा. क्र्ः। निशाकरः / कस्कादित्वात्सः / भास्करः / बहुकरः / बहुशब्दस्य वैपु. क्याथ संख्यापेक्षय पृथग्ग्रहणम् / लिपिलिबिशब्दौ पर्यायो / 'स्ण्ख्या-एक्क्र्ः। द्विक्र्ः। क्स्कादित्वाध्स्क्र्ः। 'नित्यं समासेऽनुत्तरपदस्थस्य' (स 156) इति षस्वम् / धनुष्करः / अरुष्करः "किंयत्तबहुषु कृतोऽविधानम् / ' लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, संख्या, जङ्घा, बाहु, अहर्, यद्, तद्, धनुस्, अरुस् एषां sptviNshtdvndvaatsptmii| एष्विति / उपपदेष्विति shessH। अहे. त्वादिष्वपीति / हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः / हेत्वादिग्रहणस्य अन. नुवृत्तेरिति भावः / एतेन अहेत्वायर्थमिदं सूत्रमुक्त भवति / अत्र कर्मणीति सुपीति चानुवृत्तं यथायोगमन्वेति / दिवाकर इति / दिवेत्यकारान्तमव्ययमहीत्यर्थे / तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् / दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः / विभाकर इति / विभां करोतीति विग्रहः / निशाकर इति / निशां करोतीति विप्रहः / एवं प्र्भाक्र्ः। भासः करोति इति विग्रहे ऽअतः कृकमि-' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तेः 'कुप्वोः-' इति जिह्वा. मूलौयविसर्गावाशङ्कयाह कस्कादित्वादिति / कारकरः, अन्तकरः, आदिकरः इति सिद्धवत्कृत्याह बहुकर इति / ननु संख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह बहुशब्दस्येति / वैपुल्यवाचिनस्तस्य न संख्याशब्दत्वमिति 'बहुगणवतुडति संरत्या' इत्यत्रोक्तम् / नान्दीकरः किंकर इति सिद्धवत्कृत्याह लिपिलिविशब्दस्येति / तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवस्कृत्याह संख्येति / उदाह्रियते इति शेषः / जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्द 'कुप्वोः-' इति जिह्वामूलीयविसर्गावाशङ्कयाह कस्कादित्वादिति / नजि जहारुत्पन्ने अहनशब्दे हनशब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वाद् 'अतः ककमि-' इत्यस्य न प्राप्तिरिति भावः / धनुष्करशब्दे श्राह नित्यं समास इति / प्रत्ययावयवत्वाद् इदुदुपधस्य च' इत्यस्य न प्राप्तिरिति भाव्ः। कृतोऽविधानमिति / त्त्स्याप्वाद्ः। किंकरेति / टप्रत्यये तु कृदुत्तरपदप्रकृतिवरेणान्तोदात्तत्वमिति / दिवाकर इति / दिवा दिवसं करोतीति विग्रहः / दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परत्वात् / मूलेऽनुक्कान्यपि काआनेचिदुदाहरणानि ऊत्यानि / कर एव कार्ः। प्रज्ञादित्वादण / कारं करोतीति कारकरः आदिकरः नान्दीकरः किंकरः बलिकरः भक्तिकरः कर्तृकरः Page #57 -------------------------------------------------------------------------- ________________ 54) सिद्धान्त्कौमुदी। [पूर्वकृदन्त(वा 2002) इति वार्तिकम् / किंकरा / य्स्क्रा। तस्करा । हेत्वादी टं बाधित्वा परत्वादच / पुयोगे की / किण्क्री। 2636 कर्मणि भृतौ। (32-22) कर्मशब्द उपपदे करोतेष्टः स्याद् भृतौ। कर्मकरो भृतकः / कर्मकारो. 'न्य्ः। 2637 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु / (32-23) एषु kRaSTo न / हेस्वादिषु प्राप्तः प्रतिषिध्यते / शब्दकार इत्यादि / 2638 स्तम्बशकृतोरिन् / (3-2-24) 'नीहिवत्सयोरिति वक्तव्यम्' टित्त्वाद् ङीप्स्यादिति भावः / हेत्वादिषु पूर्वावप्रतिषेधमाश्रिय 'कृषओ हेतु-' इति किङ्क. रादिषु ट एव / किङ्करीति न्यासकारमतं दूषयितुमाह हेत्वादाविति / पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भाव्ः। तर्हि किङ्करीति कथमित्यत आह पुंयोगे डीषिति / कर्मणि भृतौ। कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणार्थम् / कर्मकरो भृतक इति / वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक i-युच्यते / न shbdshlok। शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद, एषां नवाना द्वन्द्वः / हेत्वादिग्विति / 'ओ हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः / स्तम्बशकृतोरिन् / चित्रकरः क्षेत्रकरः जङ्घाकरः बाहुकर इति / वार्तिकमिति / कैयटहरदत्तादिरीत्योक्तम् / माधवस्तु इष्टिरियमित्याह / पुंयोगे ङीषिति / यत्तु nyAsakRtoktam'hetvAdiSu पूर्वसूत्रेण ट एव भवति तेन किंकरणशीला किंकरीत्युपपन्नं भवति' इति तन्नादर्तव्यम् / परत्वादचा टचो बाधितत्वात्पूर्वविप्रतिषेधस्य निर्मूलत्वाचेति भावः / वृत्तौ तु पक्षान्तरमप्युक्तम् , अथवा पचादिषु पाठः करिष्यत इति 'दिवाविभा-' इत्यस्मिन् सूत्रे किमादिग्रहणमपनीय पचादिष्वेव 'किंयत्तद्बहुषु कृत्रः' इति पठितव्यं वार्तिकमपीत्थमेव नेयमिति tsyaaymaashyH। अस्मिन्पक्षे कर्मण्यणं बाधित्वा चरितार्थमिदं वचनं हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते तेन पुंयोगं विनापि किंकरी स्यादेव, पुंयोगविवक्षायां तु निर्विवादो IS , किंयत्तद्बहुष्वज्वेति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धत्वात्कर्मण्यणाऽपि पक्षे प्रसङ्गाच्चायुक्कैव / न चाजभावे ऽदिवाविभा-' इति टः स्यादिति वाच्यम् , सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुतत्वात् / अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रगृह्य इति स्वीक्रियते / तथा च हेत्वाद्यविवक्षायां किंयत्तदिति वर्तिकेनाच, तद्विवक्षायां तु परत्वाट्ट इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया कर्मणि भृतौ / मृतिवेतनम् / ' कर्मानुवृत्तौ पुनः कर्मः ग्रहणात्स्वरूपपरतत्याह कर्मशब्द इति / स्तम्बकरिरित्यादि / इनो नित्त्वात् Page #58 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [ 55 (वा 2003) खम्बकरिईहिः / शकृत्करिवरसः / ब्रीहिवरसयोः किम्-स्तम्बकारः / shkRskaarH। 2636 हरतेईतिनाथयोः पशौ / (3-2-25 / इतिनाथयोरुपपदयोहूंज इन्स्यात् पशी कर्तरि / दृति हरतात हाथ्रिः। नार्थ नासारज्जु हरतीति नाथहरिः / पशो किम्-दृतिहरः, नाथ्ह्र्ः। 2640 फले अहिरात्मम्भरिश्च / (3-2-26) फलानि गृह्णाति फलेग्रहिः / उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्व निपात्यते / प्रारमानं बिभर्तीति प्रात्मम्भरिः / प्रारमनो मुमागमः / भृत इन् / चारकुक्षिम्भरिः / चान्द्रास्तु प्रारमोदरकुक्षिष्विति पेत्तुः। 'ज्योत्स्नाकरम्भमुदरम्भरयश्वकोराः' इति मुरारिः / 2641 एजेः खश् / (3-2-28) एयन्तादेजेः खश स्यात् / 2642 अरुषिदजन्तस्य मुम् / (6-3-67 ) भरुषो द्विषतोऽजन्तस्य च मुमागमः स्यारिखदन्त उत्तरपदे, न स्तम्बे शकृति च कर्मण्युपपदे कृत्र इन् स्यात् / नकार इत् / व्रीहिवत्सयोरिति / वीही वत्से च कर्तरीत्यर्थः / स्तम्बशकृतोर्यथासंख्यमन्वयः / स्तम्बकरिवींहिरिति / स्तम्बं तृणनिचयं करोतीति vigrhH। ह्र्तेतिनाथ्योः। दृतिः चर्मभस्त्रिका दृतिहारः श्वा इति वृत्तिः / नाथशब्दस्य विवरणम्-नासारज्जुमिति / नासिकाप्रोतरज्जुमित्यर्थः / नाथहरिरिति / नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् / फ्ल्ग्र्हिः। ग्रहेरिन्निति / न तु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः / मुमागम इति / आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः / चकारोऽनुक्तसमुच्चयार्थ इति मत्वाह चाकुक्षिम्भरिरिति / भाष्ये तु 'मृतः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम्' इति स्थितम् / 'स्यादवन्ध्यः फलेपहिः' इति वृक्ष. पर्याये अमरः / 'उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके' इति vishessyninnvrg| उदरम्भरिशब्दं समर्थयितुमाह चान्द्रास्त्विति / एजेः खश् / एजेरिति एयन्तस्य एजधातोर्ग्रहणम् / न स्विका निर्देशः, व्याख्यानादिति भावः / khkaarshkaaraavitau| कर्मण्युपपदे इत्यपि ज्ञेयम् / अरुद्विषत् / अरुस् , द्विषत् , अजन्त एषां समाहारद्वन्द्वात् षष्ठी / 'अलुगुत्तरपदे' इत्यधिकाराद् उत्तरपदे इति लभ्यते / 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् / खितः प्रत्ययत्वात्तदन्तविधिः / तदाह कृदुत्तरप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम् / कुक्षिम्भरिरिति / एवं च 'गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः किटिस्तु धरणीधरः कति न सन्ति भूदार्काः। मरुत्तु मलयानिलः कति न सन्ति झझानिलाः प्रभस्तु विबुधाश्रयः कति न सन्ति कुतिम्भराः // ' इति केषांचित्प्रयोगः प्रामादिक एव / एजेःखश् / एज कम्पने / एजेरिति ण्यन्तस्य निर्देशो न तु शुद्धस्त्रेका निर्देशः, खशः शित्करणालि Page #59 -------------------------------------------------------------------------- ________________ 56 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्त. स्वव्ययस्य / shitvaacchvaadiH| जनमेजयतीति जनमेजयः / 'वातशुनीतिलशधैवजधेट्तदजहातिभ्यः खश उपसंख्यानम् (वा 2005) / वातमजा मृगाः। 2643 खित्यनव्ययस्य / (6-3-66 ) खीन्ते परे पूर्वपदस्य हस्वः स्यात् ततो मुम् / शुनिन्धयः / तिबन्नदः / शर्धाहा माषाः / शर्धोऽपानशब्दस्तं जहतीति विग्रहः / जहातिरन्तर्भावितण्यर्थः / 2644 नासिकास्तनयोर्माधेटोः / (3-2-26 ) अत्र वार्तिकम्-'स्तनधेटो नासिकायां मश्चेति वाच्यम्' खिदन्ते उत्तरपदे इति / जनमेजय इति / जनान् एजयतीति विग्रहः / खशः शित्त्वात्सार्वधातुकत्वं शप् , गुणायादेशौ, पररूपम् , सुपो लुकि, मुम् / वातशुनीति / वार्तिकमिदम् / वात, शुनी, तिल, शर्ध एषां द्व्न्द्वात्स्प्त्मी। अज, धेट, तुद, जहाति एषां द्वन्द्वात्पञ्चमी / ythaasNkhymnvyH| वातमजा इति / वातमजन्तीति विप्रहः / सुपो लुकि मुम्। अथ शुनीं धयतीति विग्रह शुनीशब्दे उपपदे धेटः खशि अयादेशे पररूपे शुनी धय इति स्थिते आह खित्यनव्ययस्य / ह्रखः स्यादिति / 'इको ह्रखोऽयो गालवस्य' इत्यतः तदनुत्तरिति भावः / अत्र हखश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् / ततो मुमिति / पूर्व ह्रस्वे कृते ततो मुमित्यर्थः / पूर्व मुमि कृते तु अजन्तत्वभावास्वो न स्यादिति भाव्ः। शर्धाहा माषा इति / भाष्ये तु मृगा इति पाठः / शधेः अपानद्वारे स्थितः शब्द इति माधवादयः / अन्तर्भावितेति / तथा च शध हापयन्तीति विग्रहः फ्लित्ः। भाष्ये तु 'वातशुनी-' इति वार्तिके गर्धेवि ति पठितम् / नासिका। नासिका, स्तन अनयोः द्व्न्द्वात्स्प्त्मी। ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे स्स्स्स्त्थी। खशिति shessH। यथासंख्यमन्वये प्राप्ते आह अन वार्तिझात् / तद्धि सार्वधातुकत्वे सति शप् यथा स्यादिति। न च शुद्धस्य शब्दस्य शपि सत्यसति वा विशेषोऽस्ति / न चोत्तरार्थ शित्त्वमिति वाच्यम् , इहार्थवत्त्वे संभवति केवलोत्तरार्थत्वस्यान्याय्यत्वात्तदेतदाह ण्यन्तादेजेरिति / अरुर्विषत् / वर्णप्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिधय इत्यादौ हखे कृते मुम्प्रवृत्त्यर्थम् / तथा हि अन्तःशब्दः समीपपरः अचासावन्तश्चेति विग्रहः / निपातनाद्विशेषणस्य परनिपातः / समीपः 'खित्यनव्ययस्य' इति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्याय्ते। एवं च जनमेजय इत्यादौ खतो हखेऽपि मुसिद्धये प्रथमं खितीति ह्रखः प्रवर्तनीय इत्यवधेयम् / शर्धजहा इति / शर्धनं शर्धः / शृधु कुत्सायाम् / घन् / तं जहति इति / ननु माषाः शर्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह अन्तर्भावितण्यर्थ इति / यथासंख्यं वारयितुमाह अत्रेति / धेटष्टित्त्वादिति / Page #60 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बाल्म्नोर्मा-tttvbodhiniishitaa| [57 ( वा 2006-7 ) / स्वनं धयतीति स्तनन्धयः / धेटष्टिस्वारस्तनन्धयी / नासिकन्धमः, नासिकन्धयः / 2645 नाडीमुष्टयोश्च / (3-2-30) एतयोरुपपदयोः कर्मणोधेइटोः खश् स्यात् / 'यथासंख्यं नेष्यते' / नाडिन्धमः नाद्दिन्ध्य्ः। मुष्टिन्धमः, मुष्टिन्धयः / 'घटीखारीखरीषूपसंख्यानम्' (वा 2008) / -घटिन्धमः, घटिन्धय इत्यादि / खारी परिमाणविशेषः / खरी ग्र्द्भी। 2646 उदि कूले रुजिवहोः / (3-2-31) उत्पूर्वाभ्यां रुजिवहिम्यां कूले कर्मण्युपपदे खश् स्यात् कूल मुद्रुजतीति कूलमुद्रुजः / कूलमुद्वहः / 2647 वहाभ्रे कमिति / धेटष्टित्त्वादिति / यद्यपि 'टिड्ढ-' इत्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम् तथापि टित्त्वस्यावयवे अचरितार्थत्वाद् गेबिति हरदत्तः / अत्र यद्वक्तव्यं तत् 'पाघ्रामाधेदृशः शः' इत्यत्रोक्तम् / नासिकन्धम इति / ह्रस्वे कृते मुम् / नासिकायाः ध्मश्चेति चकाराद्धेटश्चेति लभ्यते / तस्योदाहरति नासिकन्धय इति / नाडीमुष्टयोश्च / यथासंख्यं नेष्यत इति / इदं तु भाष्ये स्पष्टम् / घटीखारीति / इत्यादि स्पष्टम् / उदि कूले / उदीति दिग्योगपञ्चम्यर्थे स्प्त्मी। रुजिवहोरिति पञ्चम्यर्थे स्स्स्स्त्थी। 'रुजो भने तुदादिः। अत्र रुजेः सकर्मकत्वात् कर्मण्युपपद इति लब्धम् / तेन कूलं vishessyte। न तु उच्छब्दः, तस्य असत्त्ववाचित्वात् , तदाह उत्पूर्वाभ्यामित्यादि। कूलमु. दुज इति / सुपो लुकि मुमिति भावः / वहाभ्रे लिहः / वहे अभ्रे च कर्मण्युपावयवे अचरितार्थत्वादिति भावः / खश्प्रत्ययान्तादेव धेटो डोबिष्टो नान्यत इति वर्धमानक्षीरस्वामिहरदत्तादयः / तेन 'पाघ्राध्माधेट्-' इति शप्रत्यये 'Ato'nupasa~gai कः' इति कप्रत्यये च टाबेव / धया क्न्या। गां धयतीति गोधा / अत्र च संप्रदाय एव शरणम् / नासिकंधम इति / 'पाघ्राध्मा-' इति धमादेशः / नाडीमु. ष्टयोश्च / यथासंख्यं नेति / एतच्चेहैव सूत्रे भाष्ये वृत्तौ च स्थितम् / यत्तु 'यथासंख्यम्' इति सूत्रे नाडीमुष्टयोरित्युदाहृतं भाष्ये तत्प्राप्तिमात्राभिप्रायेणेत्येके / शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम् / घटीखारीखरीष्विति / जयादित्यस्तु वातशब्दमप्युदाजहार / वातंधमः, वातंधय इति / तत्तु भाष्यादौ न दृश्यत इति मूले एवोपक्षितम् / उदि कूले / ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्तत्वादुपपदत्वं स्यात्त. तश्च रुजिवहिभ्यां सह यथासंख्यं स्यादिति चेत् / अत्राहुः-नाडीमुष्टयोरितिव. लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोचारणामोपपदम् / एवं चोदीति पञ्चम्या: स्थाने सप्तमी, रुजिवहोरिति तु पञ्चम्याः स्थाने षष्ठीति / एतच्च यथासंख्यसूत्रे कैयटे स्पष्टम् / किं च रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते तेन कूलं विशेष्यते नोच्छन्दः, Page #61 -------------------------------------------------------------------------- ________________ 58 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त लिहः / ( 3-2-32 ) वहः स्कन्धस्तं लेढीति वहंलिहो गौः / श्रदादिस्वाच्छ पो लुक् / खशो डिस्वाच गुणः / श्रभ्रंलिहो वायुः / 2648 परिमाणे पचः / ( 3-2-33 ) प्रस्थम्पचा स्थाली / खारिम्पचः कटाहः / 2646 मितनखे च / ( 3-2-34 ) मितम्पचा ब्राह्मणी / नखम्पचा यवागूः / पचिरत्र ताप - वाची / 2650 विष्वरुषोस्तुदः / ( 3-2-35 ) विधुन्तुदः मुमि कृते संयोगान्तस्य लोपः / श्ररुन्तुदः / 2651 सूर्यललाटयोईशितपोः / ( 3-2-36) सूर्यमित्य समर्थसमासः / दृशिना नञः संबन्धात् / सूर्य न पश्यन्तीत्य सूर्यम्पश्या राजदाराः / ललाटन्तपः सूर्यः / 2652 उग्रम्पश्येरम्मदपाणिन्धमाश्च / ( 3-2-37 ) एते निपात्यन्ते / उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् / उग्रं पश्यतीत्युग्रम्पश्यः / इरोदकं तेन 1 पदे लिहः खशित्यर्थः / वहशब्दस्य विवरणम् -स्कन्ध इति / शपो लुगिति / खशः शित्त्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः / परिमाणे पचः / परिमाणं प्रस्थादि / तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः / खारिम्पच इति / 'खित्यनव्ययस्य' इति ह्रस्वः / मुम् / मितनखे च / मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः / नखानां विक्लित्त्यसंभवादाह पचिरत्रेति / विध्वरुषोस्तुदः / विधु, अरुस्, अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः / विधुंतुद इति / विधुचंन्द्रः तं तुदतीति विग्रहः / राहुरित्यर्थः / अरुशब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः / श्ररुन्तुद इति / श्रम तत्तुदतीति विग्रहः / 1 सूर्यललाट / दृशितपोरिति पञ्चम्यर्थे षष्ठी / असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः / असूर्यमितीति / असूर्यपश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः / कुतोऽसामर्थ्यामित्यत आह दृशिनेति / सूर्य न पश्यन्तीत्यर्थं नञो दृशिनान्वितत्वेन सूर्यशब्देनान्वयाभावादित्यर्थः / ललाटन्तपः सूर्य इति / ललाटं तपतीति विग्रहः / सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः / उग्रम्पश्य / उग्रम्पश्य, इरम्मद, पाणिन्धम एष द्वन्द्वः / उग्रम्पश्य इति / खशि शप्, पश्यादेशः / इराशब्दस्य विवरणम् उदकमिति / इरम्मद , असत्त्ववाचित्वेनासंभवात् स्देतदाह उत्पूर्वाभ्यामित्यादिना / विधुन्तुद इति / 'प्ररुर्द्विषदजन्तस्य ' इत्यु रात्रो मुम् / तमस्तु राहुः स्वर्भानुः सइंहिकयो विधुन्तुदः' इत्यमरः / अरुन्तु इति / 'अरुन्तुदं तु मर्मस्पृक्' इत्यमरः / ' व्रणोऽस्त्रियामीमरुः' इति च / असूर्यपश्या इति / 'पाघ्राध्मा -' इति पश्यादेशः / गुप्तिपरं चेदम् / एवं नाम राजदारा गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति किं पुनः Page #62 -------------------------------------------------------------------------- ________________ प्रकरणम् 66]. बाल्म्नोर्मा-tttvbodhiniishitaa| [56 माघति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः / इह निपातनाच्छयन / पाणयो मायन्तेऽस्मिमिति पाणिन्धमोऽध्वा / अन्धकाराद्यावृत इत्यर्थः / तत्र हि सर्पाद्यपनोदनाय पाणयः शब्द्यन्ते / 2653 प्रियवशे वदः खच् / (3-2-38) प्रियंवदः / वशंवदः / 'गमेः सुपि वाच्यः' (वा 2006) / अस्ण्ज्ञ्यार्थ्मिद्म्। मितङ्गमो हस्ती / 'विहायसो विह इति वाच्यम् (वा 2010) खच डिद्वा वाच्यः' (वा 2011) / विहङ्गः, विहङ्गमः / भुजङ्गः, भुजङ्गमः / 2654 द्विषत्परयोस्तापेः / (3-2-36) खच् स्यात् / इति / खित्यनव्ययस्य' इति ह्रस्वः / मदर्दैवादिकत्वात् श्यनमाशङ्कयाह निपातनाच्छयन्नेति / पाणिन्धम इति / शपि 'पाघ्रा-' इति धमादेशः / प्रियवशे / प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः / खशि प्रकृते खज्विघेरुत्तरसूत्रे प्रयोजनं वक्ष्यते / गमेः सुपि वाच्य इति / खजिति शेषः / ननु संज्ञायामित्यनुवृत्तौ 'गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्ध किमर्थमिदं वार्तिकमित्यत आह असंज्ञार्थमिदमिति / विहायस इति / विहायश्शब्दः आकाशे वर्तते / तस्मिन्नुपपदे गमेः खच् / 'गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खच् 'च' इत्यनूद्यते / प्रकृतेविहायश्शब्दस्य विहादेशो वाच्यः, स च खच् डिद्वा वाच्य इत्यर्थः / विहङ्ग इति / डित्त्वपक्षे तत्सामर्थ्यादभस्यापि tterlopH। विहङ्गम इति / विहायसा गच्छतीति विग्रहः / भुजङ्गम इति / भुजैर्गच्छतीति विप्रहः / द्विषत्परयो / 'तप दाहे' चुरादिः, 'तप सन्तापे' भ्वादिः / परपुरुषमिति / तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते / यदा तु सूर्याभावदर्शनमात्रं सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश न भवत्यनभिधानादिति न्यास्काराद्य्ः। प्रियवशे वदः खच् / खकारो मुमर्थश्वकारस्तु 'खचि ह्रस्वः' इति विशेषणार्थ इति वृत्तिः। खे हख इत्युच्यमाने एजेः खश् जनमेजय इत्यत्रापि स्यादिति तदाशयः / 'एकानुबन्धग्रहणे द्यनुबन्धस्य न ग्रहणम्' इति खशि न भविष्यतीत्यादिना वृत्तिग्र्न्थ्स्यायुक्त्त्व्माहुः। खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम् / द्विषन्तप इत्यत्र ह्रखणिलोपौ यथा स्याता शप् च माभूदिति / नन्वेवमुत्तरत्रैव क्रियतामिति चेत् / सत्यम् / इह करणमन्यतोऽपि क्वचिद् भवतीति ज्ञापनार्थम् , तेन 'गमेः सुपि-' इति नापूर्व वार्तिकं किं तु ज्ञापकसिद्धमेव / असंज्ञार्थमिति / संज्ञायां तु वक्ष्यमाणेन 'गमश्च' इति सूत्रेणैव सिद्धमिति भावः / विहंगम इति / विहायसा आकाशेन गच्छतीति विग्रहः / पूर्ववार्तिकेनैक्यमकृत्वा 'खच्च डिद्वा' इति पृथक्करणसामर्थ्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति भुजंगः, भुजंगम इति / इह 'गमेः Page #63 -------------------------------------------------------------------------- ________________ 60] सिद्धान्त्कौमुदी। [पूर्वकृदन्त2655 खचि ह्व्ः। (6-4-64) खच्परे गौ उपधाया हस्वः स्यात् / द्विषन्तं परं वा तापयतीति द्विषन्तपः परन्तपः / घटघटीग्रहणाङ्गिवि. शिष्टपरिभाषा अनित्या। तेनेह न / द्विषतीं तापयतीति द्विस्स्तीताप्ः। 2656 वाचि यमो व्रते / (3-2-40) वाक्छन्द उपपदे यमेः खस्याव्रते गम्ये / 2657 वाचंयमपुरन्दरौ च / (6-3-66) वाक्पुरोरमन्तत्वं निपात्यते / वाचंयमो मौनव्रती / व्रते किम्-अशक्त्यादिना वाचं यच्छतीति वाग्यामः / 2658 पू:सर्वयोर्दारिसहोः / (3-2-41) पुरं दारयतीति पुरन्दरः / द्वयोरपि एयन्तयोस्तापेरिति निर्देशः / खच् स्यादिति / द्विषत्, पर अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः / द्विषत् तापि अ इति स्थिते आह खचि हवः / 'दोषो णौ' इत्यतो णाविति 'ऊदुपधाया:-' इत्यत उपधाया इति चानुवर्तते, तदाह खच्परे णाविति / खशि प्रकृते खचो विधिरिह इस्वार्थः णिलोपार्थश्च / खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपासंभवात् / न च इहैव सूत्रे खज्विधीयतम्, पूर्वसूत्रे खशेवानुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् / एवं च 'गमेः सुपि-' इति वार्तिकम् एतल्लब्धार्थकथनपरमेवे याहुः। द्विषन्तप इति / 'अरुर्द्विषत्-' इति तकारात्प्राग मुम् / परन्तप इति / परः शत्रुः / ननु लिङ्गविशिष्टपरिभाषया द्विषतीशन्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् / द्विषतीताप इत्यराणन्तं न स्यादित्यत आह घटघटीति / 'शक्तिलाङ्गलाकुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्' इत्यत्र घटप्रहणेनैव लिविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाद् लिङ्गविशिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः / उपपदविधी लिङ्गविशिष्टपरिभाषा नेति व्याप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् / वाचि यमो व्र्ते। इत्यादि वक्तव्यम् / वाचंयमपुरन्दरौ च / वाक्पु. रोरिति / वाचं यच्छतीति, पुरं दारयतीति च विग्रहे यमेरिश्च खच् / सुपो लुकि वाच् यम, पुर् दार, इति स्थिते वाक्पुरोरमन्सत्वं निपात्यते इत्यर्थः / 'अरुदिषदजन्तस्य-' इति मुमस्तु न प्रसक्तिः / puuHsrvyordaarishoH| दारिसहोरिति पञ्चम्यर्थे षष्ठी / पुरशन्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः / ythaasNkhymnvyH| दारीति ण्यन्तस्य ग्रहणम् / पुरन्दर इति / पुरं दारयतीति सुपि-' इति खच् / द्विषंतप इति / 'अरुर्दिषत्-' इति मुमि कृते संयोगान्तलोपः / वाचि यमो व्र्ते। निपात्यत इति / न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यम् , व्रतादन्यत्रापि प्रसङ्गात् / यदि तु निपातनबलादेव व्रतविषयता आश्रीयते तत्रैव वा व्रताहणं क्रियते वाचंयमो व्रते पुरंदरश्चेति तदा इह 'वाचि Page #64 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बालमनोरमा तत्त्वबोधिनीसहिता [61 सर्वसहः / सहिग्रहणमसंज्ञार्थम् / 'भगे च दारेः' (वा 2013) इति काशिका / बाहुलकेन लन्धमिदमित्याहुः / भगं दारयतीति भगन्दरः / 2656 सर्वकूलाभ्रकरीषेषु क्स्स्ः। (3-2-42) सर्वङ्कषः ख्ल्ः। कूलङ्कषा न्दी। अभ्रकषो वायुः / करीषङ्कषा वात्या। 2660 मेघर्तिभयेषु कृन्य्ः। (3-2-- 43) मेघङ्करः / ऋतिङ्करः / bhyngkrH। bhayazabdena तदन्तविधिः / अभयङ्करः / 2661 क्षेमप्रियमद्रेऽण च / (3-2-44) एषु कृतोऽरस्यात् / चाखच् / क्षेमङ्करः, क्षेमकारः / प्रियङ्करः, प्रिय्कार्ः। मद्रङ्करः, मद्रकारः / वेति वाच्ये. 'रग्रहणं हेस्वादिषु टो मा भूदिति / कथं तर्हि 'अल्पारम्भः क्षेमकरः' इति / कर्मणः शेषत्वविवक्षायां पचायच् / 2662 आशिते भुवः क्र्न्न्भाव्योः। (3-2-45) पाशितशब्द उपपदे भवतेः खच् / पाशितो भवत्यनेनाशितम्भव विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपो लुकि 'वाचंयमपुरन्दरौ च' इति निपातनादमन्तत्वम् / ननु 'संज्ञायां भृतृजिधारिसंहितपिदमः' इत्येव सिद्ध सहधातोरिह ग्रहणं व्यर्थमित्यत आह असंज्ञार्थमिति / भगे चेति / इत्यादि स्पष्टम् ऋतिङ्कर इति। ऋतिर्गमनम् / अभयङ्करशब्दं साधयितुमाह भयशब्देन तदन्तविधिरिति / इदं च 'येन विधिः-' इत्यत्र भाष्ये स्पष्टम् / क्षेमप्रिय / ननु 'क्षेमप्रियमद्रे वा' इति खचो विकल्पविधौ खजभावे 'कर्मण्यण' इत्यस्य सिद्धत्वादरग्रहणं व्यर्थमित्यत आह वेति वाच्ये इति / हेत्वादिष्विति / 'kRo हेतुताच्छील्यानुलोम्येषु' इति विहित इत्यर्थः / कथं तीति / 'kRo हेतु-' इत्यस्य प्रणा बाधात् क्षमकार इति भवितव्यम् / खचि तु मुम् स्यादित्याक्षेपः / समाधत्ते कर्मणः शेषत्वेति / तथा च कर्मोपपदाभावाद् अणभावे चाजिति भावः / क्षेमकरीति तु गौरादित्वाद् ङीषत्याहुः / आशिते / करणे उदाहरति आशितो भवत्यनेनेति / भावे उदाहरति यमो व्रते' इति सूत्रम्, 'पूःसर्वयोः-' इत्यत्र पुरिदारेरित्यंशश्च शक्यमकर्तुम् / पू:स्र्व्योः। दृ विदारणे अयमेव गृयते न तु दृ भये दृङ् श्रादर इत्येताविति स्ण्प्र्दाय्ः। असंज्ञार्थमिदम् / संज्ञायां तु 'संज्ञायां मृतृवृजि-' इति वक्ष्यमाणेन सिध्यतीति भावः / आशितंभव इति / यावता ओदनेन अतिथ्यादि जितो भवति स एवमुच्यते / इह वासरूपविधिना ल्युडपि / आशितभवनम् , घञ् तु बाध्यत एव स्रूप्त्वादित्याहुः। न चात्र क्लल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नति ल्युटो निषेधः शङ्कयः / यत्र हि घनादेर्बाधकत्वेन कल्युडादयः प्रसकास्तत्र नित्यं बाधो न तु विकल्पेनेति तस्यार्थः / इह तु ल्युटोऽप्यपवादः खच् / अत्र वासरूपन्यायो निर्बाध एव / एतच्च अआशित Page #65 -------------------------------------------------------------------------- ________________ 62] सिद्धान्त्कौमुदी। [पूर्वकृदन्तप्रोदनः / प्राशितस्य भवनमाशितम्भवः / 2663 संज्ञायां भृतवृजिधारि. सहितपिदमः / (3-2-46) विश्वं बिभर्तीति विश्वम्भरः / vishvmbhraa। 'रथन्तरं साम / इह रथेन तरतीति व्युत्पत्तिमात्रम्, न स्ववयवार्थानुगमः / पतिवरा कन्या / शत्रुञ्जयो ह्स्ती। युगन्धरः प्र्व्त्ः। शत्रुसहः / शत्रुन्तपः / अरिन्द्म्ः। दमिः शमनायाम् , तेन सकर्मक इत्युक्रम् / मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः / 2664 गमश्च / (3-2-47) सुतङ्गमः 2635 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु द्द्ः। (3-2-48) संज्ञायामिति निवृ. त्तम् / एषु गमेर्डः स्यात् / डिस्वसामर्थ्यादभस्यापि tterlopH। अन्तं गच्छतीस्यन्तग इत्यादि / 'सर्वत्रपन्नयोरुपसंख्यानम्' (vA 2014) / srvtrgH| पचं आशितस्य भवनमिति / संज्ञायाम् / खजिति शेषः भृ, तु, वृ, जि, धारि, सहि, तपि, दमि एषामष्टानां स्माहार्द्व्न्द्वात्प्न्य्च्मी। विश्वम्भर इति / विष्णोरियं संज्ञा / विश्वम्भरेति / पृथिव्याः संज्ञा इयम् / रथन्तरमिति / तृधातो खच् / रथेन तरितृत्वस्य सामविशेषे असंभवादाह इहेति / वृधातोरुदाहरति पतिवरेति / शत्रुञ्जय इति / जिधातोः खच् / धारीति ण्यन्तग्रहणम् , तस्योदाहरति युगन्धर इति / युगं धारयतीति विग्रहः / 'खचि ह्रस्वः' इत्युपधाह्रस्वः, nnilopH। zasaha iti / शत्रून् सहते इति विग्रहः / ह्रस्वादि पूर्ववत् / एवमग्रेऽपि / शत्रुन्तप इति / शत्रून् तपतीति विग्रहः / अरिन्दम इति / अरिषु निग्रहविषये शमयती य्र्थ्ः। दमिः शमनायामिति / 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमर्यन्ताद् घञ् / तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थश्रयणात् सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः / मतान्तरे विति। 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्भकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः / गमश्च / संज्ञायां खजिति शेषः / अन्तात्यन्त / इत्यादि भवनमित्युदाहरतो जयादित्यस्यापि समतमेवेति दिक् / संज्ञायां भृत् / 'विश्वंभरः कैटभजित्' / 'रसा विश्वंभरा स्थिरा' इत्यमरः / व्युत्पत्तिमात्रमिति / तत्फलं तु स्वरावरही 'रथंतरमाजभारा वसिष्ठः' इत्यत्र हि रथमित्यवगृह्णन्ति / कृदुत्तरपदप्रकृ. तिस्वरेणान्तोदात्तत्वं चाधीयते / अखण्डत्वे त्ववग्रहो न स्यानविषयस्येत्यायुदात्तश्च_ स्यात् / इत्युक्तमिति / माधवाद्यनुरोधेनेत्यर्थः / मतान्तरे त्विति / हरदत्तादिमत इत्यर्थः / चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम इत्यादि वेदान्तप्रन्थाश्चेहानुकूलाः / संज्ञायां किम् , कुटुम्बं बिभर्तीति कुटुम्बंभारः / गमश्च / पूर्वसूत्र एव गमि!तः उत्तरसूत्रे गमेरेवानुत्तिर्यथा स्यात् / भृतृप्रभृतीनां माभूदिति / Page #66 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बाल्म्नोर्मा-त्त्त्व्बोधिनीसाह्ता। [63 पतितं गच्छतीति पन्नगः / पञ्चमिति पद्यतेः कान्तं क्रियाविशेषणम् / 'उरसो लोपश्च' ( वा 2015) / उरसा गच्छती युरगः / 'सुदुरोरधिकरणे' (वा 2016) / सुखेन गच्छत्यत्र सुगः / दुर्गः / 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा 2018 ) / ग्रामगः / 'डे च विहायसो विहादेशो वक्तव्यः' (वा 2012) / विहगः / 2666 आशिषि हनः / (3-2-46) शत्रु वध्याच्छत्रुहः / / आशिषि किम्-शत्रुघातः / 'दारावाहनोऽणन्तस्य च टः संज्ञायाम्' (वा 2016 ) / दारुशब्दे उपपदे श्रापूर्वाद्धन्तेरण टकारश्चान्तादेशो वक्तव्य इत्यर्थः / दाघाटः / 'चारी वा' (वा 2020) चार्वाघाटा, चार्वाधातः / 'कर्मणि समि च' (वा 2.21) / कर्मण्युपपदे संपूर्वाद्धन्तेरुनं वेत्यर्थः / वर्णान्संहन्तीति वर्णसंघाटः / पदसंघाटः / vrnnsNghaatH। पदसंघातः / 2667 अपे kleshtmsoH। (3-2-50) अपपूर्वाद्धन्तेर्डः स्यात् / अनाशीरर्थमिदम् / व्यक्तम् / सर्वत्रपन्नयोरिति / सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसंख्यानमित्यर्थः / उरस इति। उरसि उपपदे गमेर्ड उरश्शब्दान्त्यस्य लोपश्चेति व्क्त्व्य्मित्य्र्थ्ः। सुदुरोरिति / सु, दुर् अनयोरुपपदयोर्गमेर्डः स्याद् अधिकरणे वाच्ये इत्य्र्थ्ः। अन्यत्रापि दृश्यत इति / अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः / अनेनैव सिद्ध 'सर्वत्रपन्नयोः' इत्यादि प्रपञ्चार्थमेव / एवं च 'सप्तम्यां जनेर्डः' इत्यत्रापि 'अन्येष्वपि दृश्यते' इति प्रपञ्चार्थमेव / डे चेति / विहायसो विह इत्युक्तस्य खज्विषयत्वादिदं वचनम् / विहग इति / खचि तु मुमि विहङ्गम इति रूपम् / आशिषि ह्न्ः। कर्मण्युपपदे हन्तेर्ड: स्याद् आशिषि ग्म्यायामित्य्र्थ्ः। शत्रुघात इति / आशीरभावाड्डाभावे अण् / 'हनस्त-' इति तत्वम् / दारावाहन इति / वार्तिकमिदम् / दारी आहनः अण अन्तस्येति च्छेदः / श्ररासंनियोगेन टत्वविधानार्थमिदम् / चारौ वेति / वार्तिकमिदम् / चारुशब्दे उपपदे श्रापद्धिन्तेः अण, अन्तस्य टः वा स्यादित्य्र्थ्ः। कर्मणि समि चेति / वार्तिकमिदम् / उक्तं वेति / अण् अन्तस्य ट इत्यर्थः / चारावित्यस्यानुवृत्तिनिवृत्तये क्र्म्न्नीत्युक्तिः। अपे kleshtmsoH। 'आशिषि हनः' इत्येव सिद्धे किमर्थमिदमित्यत आह अनाशीरर्थमिति / सुदुरोरिति / कर्मणि तु 'ईषद्दुःसुषु-' इति खलेव / सुखेन गम्यत इति सुगमः पन्थाः / दुर्गमः / दाराविति / शब्दापेक्षया पुल्लिङ्गता, तदाह दारुशब्दे इति / 'काष्ठं दाविन्धनं त्वेधः' इत्य्म्र्ः। टविधानार्थमिदम् / अण तु 'कर्मण्यण' इत्येव सिद्ध्ः। 'अलोऽन्त्यस्य' इत्येव सिद्धेऽन्तग्रहणं स्पष्टार्थम् / अन्यथा हि टप्रत्ययः संभा Page #67 -------------------------------------------------------------------------- ________________ 64 सिद्धान्त्कौमुदी। [पूर्वकृदन्तवेशापहः पुत्रः / तमोऽपहः सूर्यः / 2668 कुमारशीर्षयोणिनिः / (3-251) कुमार्घाती। शिरसः शीर्षभावो निपात्यते / शीर्षघाती 2666 लसणे जायापत्योष्टक् / (3-2-52) हन्तेष्टक्स्यालक्षणवति कर्तरि / जायानो ना। पतिनी स्त्री / 2670 अमनुष्यकर्तृके च / (3-2-53) जायानस्तिनका. लकः / पतिघ्नी पाणिरेखा / पित्तनं घृतम् / अमनुष्य इति किम्-पाखुधातः shuudrH। अथ कथं बलभद्रः प्रलम्बन्नः, शत्रुघ्नः कृतघ्न इत्यादि / मूलविभुजादि. स्वास्सिद्धम् / चोरघातो नगरघातो हस्तीति तु बाहुलकादणि / 2671 शक्ती ह्स्तिक्वात्त्योः। (3-2.54) हन्तेष्टक्स्याच्छको योस्यायाम् / मनुष्यक. कुमारशीर्षयोणिनिः / अनयोरुपपदयोः हन्तेणिनिः स्यादित्यर्थः / नकारादिकार उच्चारणार्थः / लक्षणे / लक्षणवतीति / सूत्रे लक्षणशब्दः अर्शश्राद्यजन्त इति भावः / जायाघ्नो नेति / जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः / 'गमहन-' इत्युप्धालोप्ः। पतिघ्नी स्त्रीति / पतिहननसूचनलक्षणवतीत्यर्थः / टित्त्वाद् डोम् / अमनुष्य / अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः / जायाघ्नस्तिलकालक इति / तिलाकृतिकृस्स्न्न्विन्दुरित्य्र्थ्ः। पूर्वसूत्रस्य लक्ष. णवति कर्तरि प्रवृत्तिरिति भावः / अथ कथमिति / प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृ. कतया ttko'sNbhvaadityaakssepH| समाधत्ते मूलविभजादित्वात्सिद्धमिति / कप्रत्ययेनेति भावः / ननु चोरघातो हस्तीत्यादि कथम् , अमनुष्यकर्तृकत्वेन हन्तेष्टको दुरित्वादित्यत आह चोरघात इत्यादीति / बाहुलकादणीति / 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणादणि समाधेयमिति भावः / शक्ती हस्तिकवा. व्येत / दाहिन्तीति दार्वाघाटः / गोधाकालकादाघाटस्ते वनस्पतीनाम् / kumaarshiirssyonniniH| एतयोः कर्मणोरुपपदयोर्हन्तेणिनिः स्यात् / 'सुप्यजाती-' इत्यादिभिः सिद्ध ताच्छील्यावश्यकाधमयविरहेऽपि णिन्यर्थ शिरसः शीर्षभावार्थ वच. नम् / लक्षणवतीति / सूत्रे लक्षणशब्दोऽर्शश्राद्यजन्त इति भावः / जायान इति / जायामरणसूचकं पाणिरेखाविशेषादिकं यस्यास्ति स तां हन्तीति गौणो व्यव. हारः / एवं पतिघ्नीत्यत्रापि बोध्यम् / अमनुष्यकर्तृ के च / मनुष्यभिन्नकर्तृकेऽर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे उक् स्यात् / यद्यप्यमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाहेति प्रागुतं तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह तिलकालक इत्यादि / नानुबन्धकृतमसारूप्यमिति ठगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह बाहुलकादिति / शक्ती हस्ति / शक्ती किम् , विषेण हस्तिनं हन्तीति हस्तिघातः / यद्यपीह शक्विरस्त्रि अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्विग्रहणसामर्थ्यात्प्रकर्षो विज्ञा Page #68 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [65 र्तृकार्थमिदम् / हसिनो ना। कवाटप्नश्चोरः / कपाटेति पाठान्तरम् / 2672 पाणिघताडघौ पिल्पिनि / (3-2-55) हन्तेष्टक्टिलोपो घत्वं च निपास्यते पाणिताडयोरुपपदयो / पाणिघः / ताडघः / शिल्पिनि किम्-पाणिघातः ताद्द्धात्ः। 'राजघ उपसंख्यानम्' (वा 2022) / राजानं हन्ति राज्घ्ः। 2673 अआढयसुभास्थूलपलितनमान्धप्रियेषु च्यर्थे वच्ची कृत्रः करणे ख्युन् / (3-2-56) एषु व्यर्थेष्वच्च्यन्तेषु कर्मसूपपदेषु कृतः ख्युन्स्यात् / अनाढयमाढयं कुर्वन्त्यनेन प्राढयंकरणम् / अच्वौ किम्-पाढयीकुर्वन्त्यनेन / इह प्रतिषेधसामा ल्युडपि नेति kaashikaa। भाष्यमते तु ल्युट् स्यादेव / त्त्योः। हस्तिन इते / हस्तिनं हन्तुं शक्त इत्यर्थः / एवं कवाटनः / पाणिघताडघौ / पाणिना हन्तीति पान्निघ्ः। ताडः ताडनं तेन हन्तीति ताडघः / मल्लादिः / राजघ उपसंख्यानमिति / राजघशब्दे उक्तनिपातनस्य उपसंख्यानमित्यर्थः / प्रायसुभग / आढय, सुभग, स्थूल, पलित, नन्न, अन्ध, प्रिय एषां सप्तानां द्व्न्द्वात्स्प्त्मी। ख्युन् स्यादिति / करणे वाच्ये इति शेषः / 'करणाधिकरणयोश्च' इति ल्युडपवादोऽयम् / कर्तरीति तु अत्र न संबध्यते / पाढयङ्करणमिति / सजाद्यनुवर्त समिति शेषः / कृतः ख्युन् अनादेशः, 'अरुषिदजन्तस्य-' इति मुम् / सुभगङ्करणमित्याद्यप्युदाहार्यम् / पाढयोकुर्वन्त्यनेनेति / अत्र चिप्रत्यय. सत्त्वाद् न ख्युन्निति सावः / ननु ल्युङपवादभूतख्युनभावपक्षे उत्सर्गभूतो ल्युट् कुतो नेत्यत आह इहति / यदि ल्युडपवादग्युनभावे उत्सर्गभूतो ल्युट् स्यात् , तदा ख्युन्विधिरनर्थकः स्यात् / च्यन्ते उपपदे ख्युन्ल्युटोः रूपे विशेषाभावात् / न च ख्युनि मुम्, ल्युटि तदभाव इत्यस्ति विशेष इति वाच्यम्, विप्रत्ययान्तस्याव्यय. त्वेन ख्युनि सत्यपि मुभावाद् 'अरुर्दिषदजन्तस्य-' इत्य्त्रान्व्य्य्स्येत्य्नुवृत्तेः। एवं च 'अच्चौ' इति व्यन्ते उपपदे ख्युनः प्रतिषेधसामर्थ्यात् ख्युनभावे ल्युडपि नेति विज्ञायत इति काशिका मतमित्यर्थः / एवं च 'अच्चो' इति च्च्यन्ते उपपदे ख्यन्प्रतियते तेन स्वबलेनैव हातुं या शक्तिः सा गृह्यते / कपाटन इति / कं शिरः पाटयति प्रविशत इति कपाटम् / पाठान्तरे तु अटतेः पचाद्यच् / 'कवं चोष्ण' इत्यत्र योग. विभागात्कोः कवादेश इति ह्र्द्त्त्ः। अव्यसुभग / च्व्यर्थेविति / अभूत्त्द्भाव्विस्स्येस्स्वित्य्र्थ्ः। आढ्यंकरणमिति / लिङ्गविशिष्टपरिभाषया आल्याशब्देऽप्युपपदे यदा ख्युन् तदापि 'खित्यनव्ययस्य' इति ह्रस्वेन एतदेव रूपम् / आयी. कुर्वन्त्यनेनेति / न वह ख्युनोऽभावेऽपि 'करणाधिकरणयोश्च' इति ल्युटा भवि. तव्यमित्यत आइ प्रतेषेधसामर्थ्यादिति / तथाहि ब्यीकरणमिति रूपं Page #69 -------------------------------------------------------------------------- ________________ 66 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्ताच्वाविस्युत्तरार्थम् / 2674 कर्तरि भुवः खिस्स्न्नुच्खुको। (3-2-57) प्रात्यादिषु व्यर्थेष्वन्यन्तेषु भवतेरेती स्त्ः। अनाढयः प्राढयो भवतीति आढयम्भविष्णुः पाढ्यम्भावुकः / 'स्पृशोऽनुदके क्विन्' (सू 432) / घृतषेधः ख्युनभावपक्षे त्युडभावार्थ इति स्थितम् / भाष्यमते त्विति / भाष्ये ऽख्युनि विप्रतिषेधानर्थक्यम् / ल्युटख्युनोरविशेषात् / मुमर्थमिति चेन्न, अव्ययत्वात् , इत्यादिसंदर्भेण अविग्रहणं ख्युन्विधौ प्रत्याख्याय 'अच्वौ' इत्युत्तरार्थमित्युक्तम् / तन्मते तु व्यन्ते उपपदे ख्युना मुक्ते ल्युट् स्यादेवेत्यर्थः / कर्तरि भुवः / खिष्णुचि खचावितौ / खुकनि खनाविती / प्राढ्यम्भविष्णुरिति / भनाढ्य अआन्यो भवतीति विग्रहः / आढ्यम्भावुक इति / नित्त्वाद्वद्धिः / करणग्रहणानुवृत्तिनिवत्तये कर्तृप्रहणम् / खिष्णुचि इकारस्तु व्यर्थ एव इटा सिद्धेः / अच्वौ किम् ? आढ्योल्युट्युनोस्तुल्यम् / न च ख्युनि मुम्हखौ स्यातामिति वाच्यम् , अनव्ययस्येति पर्यु. दासात् / 'ऊर्यादिच्चिडाचश्च' इति निपातसंज्ञकत्वेन च्यन्तस्य श्रव्ययत्वात् / न च ख्युनि सति 'उपपदमतिङ्' इति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यम् , ल्युट्यपि गतिसमासस्य संभवात् / तस्यापि नित्यरामासत्वात् / न च स्त्रीप्रत्यये विशेषः, ल्युटि 'टिड्ढा-' इति सूत्रेण ख्युनि तत्रत्येन ख्युन उपसंख्यानेन च डीपस्तुल्यत्वात् / नापि स्वरे विशेषः, ल्युटि लिस्वरेण ख्युनि नित्स्वरेण कृन उदात्तत्वाविशेषात् / न चोत्तरार्थमच्चावित्युक्तमिति वाच्यम् , केवलोत्तरार्थत्वे हि तत्रैव ब्रूयात् / तदेतदुक्तम् इह ल्युडपि नेति / भाष्यमते त्विति / भाष्यवार्तिकस्वरसेन व्यडिष्ट इति केवलोत्तरार्थत्वं लभ्यते / अतस्तद्विरोधाद् इत्तिकन्मतमयुक्तमिति कैयटः / कर्तरि भुवः / अच्च्यन्तेष्विति / अच्वावित्यनुवर्तते / अन्यथा आन्योभविष्णुः आयीभावुक इति स्यादिति भावः / कर्तृप्रहणं करणानुवृत्तिभ्रमनिरासार्थमुत्तरार्थ चेति प्रान्य्च्ः। वस्ततस्तु व्यर्थमेव अस्वरितत्वादेवाननुवृत्तिसिद्धेः, उत्तरत्राप्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च / खकारो मुमर्थः / चकारः 'चितः' इत्यन्तोदात्तार्थः / अकारो वृद्ध्यर्थः / स्यादेतत्-खिष्णुच इकारो मास्तु खष्णुरित्येवोच्यताम् , एवं चकारोऽपि न कर्तव्यः प्रत्ययस्वरेणैवाभिमतसिद्धः, इकारादित्वसिद्धये इडागमे कृतेऽपि 'भागमा अनुदात्ताः' इति तस्यानुदात्तत्वात् / न च 'कृत्योकेष्णुच्चार्वादयश्च' इति स्वरसूत्रे अस्य ग्रहणं न स्यात् / चकारानुबन्धाभावादिकारस्य लाक्षणिकत्वात्षत्वणत्वयोरसिद्धत्वेनेष्णु इति रूपभावाच्चेति वाच्यम् / कृतेऽपि इकारे 'तदनुबन्धकप्रहणे नातदनुबन्धकस्य' इति परिभाषया alaMkRAdISNuca एव ग्रहणं स्यान्न त्वेतस्य / इकारोच्चारणसामर्थ्यादस्या ग्रहणमिति चेद्धन्तैवं खष्णुजयमस्तु तत्रेटि कृते चकारानु Page #70 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बाल्म्नोर्मा-tttvbodhiniishitaa| [67 स्पृक् / कर्मणीति निवृत्तम् / मन्त्रेण स्पृशतीति मन्त्रस्पृक् / 'ऋविग्दधक्स्त्र. ग्दिगुष्णिगन्चुयुजिकच्चां च' (सू 373 ) व्याख्यातम् / 'त्यदादिषु दृशोऽना. लोचने कञ्च' (सू 426) / 'समानान्ययोश्चेति वाच्यम्' (वा 2026) सदृक् , सदृशः / न्याहा , अन्यादृशः / 'क्सोऽपि वाच्यः' (वा 2030) / तादृक्षः / सदृक्षः / अन्यादृक्षः / 2675 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिभविता / स्पृशोऽनुदके किन्निति / व्याख्यातं हलन्ताधिकारे / निवृत्तमिति / अत्र व्याख्यानमेव शरणम् / समानान्ययोश्चेति / अनयोरुपपदयोः दृशः क्विन्काविय्र्थ्ः। सहक, सदृश इति / समानो दृश्यते इति न विप्रहः, कर्तर्येव विविधानात् / किन्तु कर्मकर्तरि क्विन्कौ / समानः पश्यतीति विप्रहः / समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् / 'दृग्दशवतुषु' इति समानस्य सभाव. विकल्पः / तत्र 'विसषोदरे' इत्यतो विभाषानुवृत्तेः समानदृक् सदृक् समानदृशः सदृश इति भाष्याच अन्यादगिति / 'पा सर्वनाम्नः' इत्यात्वम् / क्सोऽपीति / त्यदादिषु समानान्ययश्च दृशेः क्सोऽपि वाच्य इत्यर्थः / सत्सूद्विष / सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज् एषा द्वन्द्वात्पञ्चम्यर्थे स्स्स्स्त्थी। अनुपसर्गे इत्यस्य निवृत्त्यैव सिद्धे उपसर्गेऽपीति वचनम् 'अन्यत्र सुग्रहणे उपसर्गग्रहणं नेति' ज्ञापनारम् / तेन 'वदः सुपि क्यप च' इति विधिरुपसर्गे न भवतीति वन्धसामर्थ्यादस्यापि ग्रहणमस्त्विति किमिकारेणेति चिन्त्यमेतत् / न चेह लाघवाभावादिकारोस्तु चकार एव मास्त्विति शङ्कयम् , एकमात्रो ह्रस्वो व्यञ्जनं त्वर्धमात्रकमिति सर्वसंमतत्वात् यत्तु हरदत्तेनोक्तं षत्वणत्वयोः सामर्थ्यादस्य ग्रहणमिति तदापाततः स्नुजपेक्षया 'गुजुक्ती प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्यायोगादिति दिक् / निवृत्तमिति / ननु स्पृशः सकर्मकत्वात्कर्मण्युपपद इत्येव प्राप्येत इति नेत्। अत्र प्राञ्चः-पूर्वसूत्रात्कर्तरि इत्यनुवर्तते सा चानुवृत्तिः 'कर्तरि कृत्' इत्यनेनै / कर्तरि क्विनः सिद्धत्वाद्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता करणादौ चापर इत्येवं कर्तृप्रचयस्तथा च सुबन्ते उपपदे इति फलितं भवतीति मन्त्रस्पृगित्यापि सिद्धमिति / वस्तुतस्तु कर्तृप्रहणं व्यर्थमिति पूर्वसूत्र एवोक्तम् / न चेह कर्तृप्रचयार्थ तदावश्यकमिति शङ्कयम् , मन्त्रस्पृगित्यादेः किपापि सिद्धेः / न च विपि कुत्वं न स्यादिति वाच्यम् / किन्प्रत्ययो यस्मादिति बहुव्रीहिबलादेव कुत्वसंभवादिति दिक् / सगिति / तमिवमं पश्यन्ति जनाः स इवायं पश्यति ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तरि प्रत्ययो रूढ्यर्थानुगुणत्वात् / सत्सूद्विष / षद्ल विशरणादौ / सू इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न Page #71 -------------------------------------------------------------------------- ________________ 68] सिद्धान्त्कौमुदी। [पूर्वकृदन्तदजिनीराजामुपसर्गेऽपि विप / (3-2-61) एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे / घुसत् / उपनिषत् / अण्डसूः / प्र्सूः। मित्रद्विट् / प्रद्विद् । मित्रध्रुक् / प्रधृक् / गोधुक् / प्रधुक् / अश्वयुक् / प्रयुक् / वेदवित् / निविदित्यादि । 'अग्रग्रामाभ्यां नयतेओ वाच्यः' (वा 5064 ) / अग्रणीः / मामणीः / 2676 भजो shivH। (3-2-62) सुप्युपसर्ग चोपपदे भजेरिवः स्यात् / अंशभाक् / प्रभाक् / 2677 अदोऽनन्ने / (3-2-68) विट् स्यात् / श्राममत्ति प्रामात् / सस्यात् / अनो किम्-अनादः / 2678 क्रव्ये च / (3-2-66) अदेविट् / पूर्वेण सिद्धे वचनमण्बाधनार्थम् / ऋग्यात् / भाममांसभक्षकः / कथं तर्हि 'क्रव्यादोऽस्रप प्राशरः' इति / पकमांसभाष्ये स्पष्टम् / धुसदिति / दिवि सीदतीति विग्रहः / 'सात्पदायोः' इति न षत्वम् / पूर्वपदात्' इति षत्वं तु न भवति, तस्य च्छान्दसत्वाद् 'आदितैया दिविषदः' इत्यत्र सुषामादित्वात् स्स्त्व्मित्याहुः। उपनिषदिति / 'सदिरप्रतेः' इति षत्वम् / इत्यादीति / काष्ठभित्, रज्जुच्छित् / शत्रुजित् , 'हवस्य पिति-' इति तुक् / सेनानीः, विराट् / अग्रग्रामाभ्यामिति / असमानपदत्वादप्राप्ते णत्वे वचनम् / भजो शिवः / सुपि उपसर्गे चोपपदे भजेरिवरित्यर्थः / अंशभागिति / न्नित्त्वादुप्धावृद्धिः। अदोऽनन्ने / विद स्यादिति / shesspuurnnmidm| अनशब्दभिन्ने सुप्युपपदे अदेविट स्यादिति फलितम् 'जनसनखनकमगमो वि' इति छान्दससूत्राद्विडित्यनुवर्तते / सस्यादिति / सस्यमत्तीति विग्रहः / अन्नाद इति / कर्मण्यण् / कन्ये च / अदेविडिति / शेषपूरणमिदम् / अएबाधनार्थमिति / क्रव्ये अदेविडेव न त्वणित्यर्थलाभादिति भावः / कथं तीति / क्रव्ये तु सुवतिसूयत्योः / युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम् / विद ज्ञाने, विद विचारणे, विद सत्तायाम् , त्रयाणामपि ग्रहणम् / विद्ल लाभे इत्यस्य तु न ग्रहणम् / विदेत्यकारस्य विवक्षितत्वात् / धुसदिति / 'पूर्वपदात्-' इति षत्वं तु न भवति छन्दसीत्यनुवृत्तेः / तथा च माघः-'मनस्सु येन आसदां न्यधीयत' इति / 'आदि. तेया दिविषदः' इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः / उपनिषदित्यवत 'सदिरप्रतेः' इति षः / अग्रग्रामाभ्यामिति / स एषां प्रामणीः' इति निर्देशन ज्ञापितमेतत् / नीरूपंप्रत्ययविषयत्वे चेदम् , तेन कर्मण्यणि णत्वं न भ्व्ति। प्राम्नाय्ः। ज्ञापकस्य सामान्यविषयत्वाद् अपशब्दोपपदादपि णत्वं तेनाप्रणीरित्यपि सिद्ध्मित्याहुः। अदोऽनन्ने / विद् स्यादिति / 'जनसनखनक्रमगमो विट्' इति पूर्वसूत्रानुवृत्तेः पूर्वसूत्रं त्विह नोपन्यस्तम् / तत्र हि 'छन्दसि सहः' इत्यतश्छन्दसत्य Page #72 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 66 शब्दे उपपदेऽय् / उपपदस्य क्रव्यादेशः, पृषोदरादिस्वात् / 2676 दुहः कब्धश्च / ( 3-2-70 ) कामदुधा / 2680 अन्येभ्योऽपि दृश्यन्ते / ( 3-2-75 ) छन्दसीति निवृत्तम् / manin, kvanip vanip vic ete प्रत्ययाः धातोः स्युः / 2681 नेड्वशि कृति / ( 7-2-8 ) वशादेः कृत इग्न स्यात् / शृ, सुशर्मा / प्रातरिखा / 2682 विनोरनुनासिकस्याष्ष्त् / ( 6-4-41 ) अनुनासिकस्य श्रारस्यात् / विजायत इति विजावा / घोण, अवावा / vic, roT / reT / sugay / 2683 kvip ca / ( 3-2-76) ayamapi दृश्यते / 'सत्सूद्विष - ' ( सू 2375 ) इति स्वस्यैव प्रपञ्चः / उखाउपपदे विडेवेति नियमादणोऽसंभवादित्याक्षेपः / समाधत्ते पक्वमांसशब्द इति / तर्हि पक्तमांसाद इति स्यादित्यत श्राह उपपदस्य क्रव्यादेश इति / कुत इत्यत आह पृषोदरादित्वादिति / दुहः कन्धश्च / सुप्युपपदे दुहः कप्स्यात् प्रकृतेर्घश्चान्तादेश इत्यर्थः / कामदुघेति / धेनुरिति शेषः / काममपेक्षितं दुग्धे इति विग्रहः / अन्येभ्योऽपि दृश्यन्ते / 'विजुपे छन्दसि' 'आतो मनिन्क्वनिब्वनिपश्च' इत्यधिकारे इदं सूत्रम् / निवृत्तमिति / व्याख्यानादिति भावः / मनिनि अन्यो नकार इत्, इकार उच्चारणार्थः / क्वनिपि वनिपि च पकार इत्, इकार उच्चारणार्थः / नेड्वशि कृति / षष्ठयर्थे सप्तम्यौ / वशा कृद्विशेष्यते / तदादिविधिः, तदाह वशादेरिति / सुशर्मेति / शुधातोर्भनिन् / प्रातरि - त्वेति / इण्धातोः kvanip / viDvanoranunAsikasyASSt / vivanoriti सप्तमी / अनुनासिकस्य आदिति छेदः / विजावेति / जनेर्वनिप् / जनेर्नकारस्य आकारः / सवर्णदीर्घः / श्रवावेति / वनिप् / णकारस्य आकारः श्रवादेशः / विजिति / उदाह्रियते इति शेषः / रोट् रेडिति / 'रुष, रिष हिंसायाम्' विच् / 'वेरपृक्तस्य' इति वलोपः / सुगरिणति / गर्विच् / क्विप् च / श्रयमपीति / सर्वधातुभ्यः सोपपदेभ्यः निरुपपदेभ्यश्च छन्दसि लोके च क्विब् दृश्यते इत्यर्थः / 1 नुवर्तनात् / कामदुघेति / धेनुरिति शेषः / कामं दोग्धीत विग्रहः / अन्येभ्योऽपि दृश्यन्ते / इह 'विजुपे छन्दसि' इत्यतो विच् प्रत्ययः / ' to manin- ' iti सूत्रान्मनिनादयश्चानुवर्तन्ते, तदाह मनिन्क्वनिवित्यादि / सुशर्मेति / सुष्ठु शृणातीति विग्रहः / प्रातः एतीति प्रातरित्वा / इणः क्वनिपि ' ह्रस्वस्य पिति - ' इति तुक् / श्रवावेति / अनुनासिकस्य श्रात्वे श्रवादेशः / सौ दीर्घनलोपौ / रोद् डिति / रुष रिष हिंसायाम् / उपधागुणः / जश्त्वच / वाहभ्रडिति पाठः / वाहादश्वाद् भ्रश्यतीति विग्रहः / वृत्तौ तु वाहभ्रडिति पाठः / वहः स्कन्धः 'अन्येषा Page #73 -------------------------------------------------------------------------- ________________ 70 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्तसत् / पर्णध्वत् / वाहभ्रट / 2684 अन्त्ः। (8.4-20) पदान्तस्यानितेनस्य णत्वं स्यादुपसर्गस्थानिमित्तात्परश्चेत् / हे प्राण / 'शास इत्-' (सू 2486 ) इतीखम् / मित्राणि शास्ति मित्रशीः / 'श्राशासः को उपधाया इत्त्वं वाध्यम् / (वा 4070) प्राशीः / इत्वोवे / गीः / पूः। 2685 इस्मन्त्रनन्वनेनैव सिद्धे ऽसत्सूद्विष-' इति सूत्रे व्यर्थमित्यत आह सत्सूद्विषेति / 'सत्सूद्विष-' इति सूत्रं तु 'विप् च' इत्यस्येव प्रपञ्च इत्यर्थः / उखादिति / उखायाः स्रसत इति विग्रहः / स्रसेः विप् , 'अनिदिताम्-' इति नलोपः, 'वस्त्रंसु-' इति दत्वम् / एवं पर्णव्वत् / पर्णाद् ध्वंसत iti vigrhH। vAhabhraDiti / vAhAd bhrazyati iti vigrhH| व्रश्चादिना स्स्ः। अन्तः / 'अनितेः' इति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च / अन्त इति षष्ठ्यर्थे प्र्थ्मा। पदस्यान्तो विवक्षितः / उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवर्तते / तदाह पदान्तस्येत्यादिना / हे प्राणिति / प्रपूर्वादनेः क्विबन्तात् संबोधनकवचनस्य हल्ङयादिलोपः, नस्य णः / नलोपस्तु न, 'न सिंबुद्धयोः' इति निषेधात् / मित्रशीरिति / मित्राणि शास्तीति विग्रहः / शासेः विप् 'शास इदद्दलोः' इत्युपधाया इत्त्वम् , 'र्वोरुपधायाः-' इति दीर्घः / मित्रशिषावित्यादौ अपदान्तत्वान्न दीर्घः / प्राशासःक्वाविति / 'आठः शासु इच्छायाम्' इत्यात्मनेपदी / तस्य 'शास इदहलोः' इति इत्त्वं तु न भवति, अत्र परस्मैपदिन एव शासेग्रहणात् / अन्यथा श्राशास्ते इत्यादावपि इत्त्वापत्तेः / अत आशासः क्वाविति विधिः / इत्त्वोत्त्वे इति / गृधातोः क्विपि, ऋत इत्त्वे, रपरत्वे, सोर्लोपे, 'रुपधाया:-' इति दीर्घ गीरिति रूपम् / पधातोः विपि, 'उदोष्ठ्यपूर्वस्य' इति ऋतः उत्त्वे, रपरत्वे, सुलोपे, उपधादीर्घ पू: इति रूपमित्यर्थः / इस्म. मपि दृश्यते' इति पूर्वपदान्तस्य दीर्ध इति ह्र्द्त्त्ः। अन्त्ः। अनितेरिति वर्तते अन्तश्चोत्तरपदापेक्षो गृह्यते नानितेरपेक्षयाऽव्यभिचारादत आह पदान्तस्येति / है प्राणिति / अन प्राणने विप् 'अनुनासिकस्य-' इति दीर्घः , 'न विसंबुद्ध्योः' इति नलोपनिषेधः / अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम् / मित्रशीरिति / लुप्तेऽपि किप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, वर्णाश्रये नास्ति प्रत्ययलक्षणमित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भाव्ः। आशास इति / शासु अनुशिष्टौ, आङः शासु इच्छायाम् , आत्मनेपदे ऽशास इत्-' इत्यादिना सिद्धे कावेव उपधाया इत्वमिति नियमार्थमिदम् / तेन आशास्ते इति सिद्धमित्येके / अन्ये तु विध्यर्थमेवेदं न नियमार्थ प्राप्त्यभावात् / न च 'शास इदङ्हलोः' इति इत्वस्य प्राप्तिरस्तीति वाच्यम् , तत्राङ्साहचर्यात्परस्मैपदिन एव शासेर्ग्रहणात् / यद्यपि 'सर्ति Page #74 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 71 किषु च / ( 6-4-67 ) एषु छादेई स्वः स्यात् / तनुच्छत् । 'अनुनासिकस्य कि-' ( सू 2666 ) इति दीर्घः / 'मो नो धातो:' ( सू 341 ) / प्रतान् / प्रशान् । 'उछ्वोः -' ( सू 2561 ) इत्यू । अक्षयू: / ' वरवर -' ( सू 2654 ) इत्यूट् / जूः जूरौ जूरः / तुः / खूः 1 ऊठ् वृद्धिः, जनानवतीति जनौः ! जनावी जनावः मूः मुवौ मुवः / सुमूः सुम्बौ सुम्वः / 'रालोपः ' ( सू 2655 ) / मुर्छा - मूः मुरी मुरः / धुर्वी धूः / 2686 गमः कौ / ( 3-4-40 ) अनुनासिकलोपः स्यात् / श्रङ्गगत् / 'गमादीनामिति vaktavyam' 9 ntran / is, man, tran, kvi एषां चतुर्णा द्वन्द्वः / 'छादेर्घेऽद्वयुपसर्गस्य' इत्यतः छादेरिति 'खचि ह्रखः-' इत्यतो ह्रस्व इति चानुवर्तते, तदाह एषु छादेरिति / अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविधौ प्रयोजनाभावान् / एवं च 'ऊदुपधायाः-' इत्यत उपधाया इति नानुवर्तनीयम्, रायन्तस्य छादेर्दकारोपधत्वात् / is छदिः, मन् छद्म त्रन् छत्त्रम् / क्वौ उदाहरति तनुच्छदिति / तनुं छादयतीति विग्रहः / अथ तनेः शमेश्व क्विपि विशेषमाह अनुनासिकस्येति / अक्षद्यूरित्यत आह च्लोरिति / अक्षैर्दीव्यतीति विप्रहे दिव्धातोः क्विपि वकारस्य ऊठि इकारस्य यणिति भावः / ज्वरेति / ज्वरधातोः विपि प्रकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् / त्रिवः क्विपि इकारवकारयोरुठि नूरिति रूपम् / श्रवधातोः क्विपि कारवकारयोरूठि ऊरिति रूपम् / वृद्धिरिति / जनानवतीति विग्रहः, श्रवेः क्विपि, कारवकारयोरुठि, जन ऊ इति स्थिते, श्रद्गुणं बाधित्वा 'एत्येधत्यूसु' इति वृद्धिरौकारादेश इत्यर्थः / मूरिति / मवेः क्विपि, अकारवकारयोरूट् / सुम्वौ सुम्व इति / श्रनेकाच्त्वाद् गति पूर्वत्वाच्च यणिति भावः / रादिति / मुर्छाधातोः कपि 'राल्लोपः' इति छकारस्य लोपे सुलोपे ' व ' इति दीर्घे मूरिति रूपम् / मुरौ मुर इति / अपदान्तत्वान्नोपधादीर्घः / धुर्वीति / धुर्वीधातोः किपि 'राल्लोप:' इति वकारस्य लोपे सुलोपे ऽर्वो:-' इति दीर्घे धूरिति रूपमिति भावः / गमः कौ / अनुनासिकलोपः स्यादिति / shesspuurnnmidm| 'अनुदात्तोपदेश -' इत्यतस्तदनुवृत्तेरिति भावः / झलादिप्रत्ययपरकत्वाभावाद् श्रनुदात्तोपदेशेत्य शास्ति -' इति सूत्रे पृथग् योगकरणादर्तेर्लुङि भारत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्या करें स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याङिति निष्कर्षः / तथा चाशास्ते इत्यत्र इत्वप्रसक्तिरेव नास्तीत्याहुः / वस्तुतस्तु 'प्राशिषि लिङ्लोटों', 'चियाशीः प्रैषेषु' इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम् / ततश्च इत्वं वाच्यमित्यस्य इत्वं व्याख्येयमित्यर्थः / श्राशिषीत्याद्यु Page #75 -------------------------------------------------------------------------- ________________ 72 सिद्धान्त्कौमुदी। [पूर्वकृदन्त( वा 4076) / पुरीतन् / संयत् / सुनत् / 'ऊ च गमादीनामिति वनग्यं लोपश्च' (वा 4073-74) / अग्रेगूः / अग्रेभ्रूः। 2687 स्थः क च / (3-2-77) चारिकप् / शंस्थः / शंस्थाः / 'शमि धातोः-' (सू 2928) प्राप्तौ वचनम् / अङ्गगदिति / अङ्गाख्यं देशं गच्छतीति विग्रहः / विपि मकारलोपे तुक् / एवं वजगत्कलिङ्गगदित्यादि / गमादीनामिति / कावनुनासिकलोप इति शेषः / पुरीतदिति / पुरिः हृदयाख्यः मासखण्डविशेषः / तं तनोति आच्छादयतीति विग्रहः / हृदयकमलाच्छादको medovishessH। 'पुरीतता हि हृदयमाच्छाद्यते' इति श्रुतिरिति कर्किभाष्यम् / तनेः क्विपि नकारलोपे तुक् / 'नहितिवृषि-' इति पूर्वपदस्य दीर्घः / संयदिति / यमः क्वि / मलोपे तुक् / सुनदिति / नमः क्विपि मलोपे तुक् / ऊ चेति / गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः / lopshceti। चकारादनुनासिकलोपः समुच्चीयते इति भावः / अग्रेगूरिति / अग्रे गच्छतीति विग्रहो गमेरकारस्य ऊभावो मलोपश्च 'तत्पुरुषे कृति बहुलम्' इत्यलुक् / अग्रेभूरिति / भ्रमेरकारस्य ऊभावः, मलोपश्च / स्थः क च / केल्यविभक्तिकम् / स्थ इति पञ्चम्यन्तम् / चात् किबिति / उपसर्गे अनुपसर्गे च सुबन्ते उपपदे स्थाधातोः कप्रत्ययः स्यात् / किप चेति फलितम् / शस्थ इति / शमित्यव्ययं क्लनिर्देशादिति दिक् / सुम्वाविति / 'श्रोः सुपि' इति य्न्न्। स्थः क च / शंस्था इति / क्विपि लुप्ते ऽघुमास्था-' इति ईत्वं न स्थानिवद्भावस्य / अनल्विधादिति निषेधात् / प्रत्ययलक्षणसूत्रं तु प्रत्ययस्यासाधारणरूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात् / यत्तु कैयटनोक्तम्-ईत्वमवकारादाविति वचनाद्भाष्यकारी. योदाहरणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं नेति / तद् अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्रमिति पक्षमभिप्रेत्य तत्राप्यवकारादाविति वचनखीकारे सुधीवति न सिध्यदित्यपरितोषेण पक्षान्तरस्वीकार इति बोध्यम् / ननु नियमार्थमिति निष्कर्षपक्षे तु प्रागुक्तमित्रशीरित्यत्र कथमित्वं भवेदिति चेत् / अत्राहः-शासः इदिति / ततः अकि नियमार्थमिदम् / अजादौ चेदित्वं स्यादब्येव नान्यत्रेति हलग्रहणं मास्त्विति ज्ञेयमिति / न चैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकार्य इति वाच्यम्, 'उतो वृद्धिः-' इति सूत्राद्धल्पहणमनुवर्त्य तृणहानीत्यत्रानिष्टवारणाय 'नाभ्यस्तस्याचि-' इति सूत्रादचि नेत्यनुवर्य व्याख्यानात् / एतच्च रुधादिगण एव व्याख्यातम् / स्यादेतत्-'सुपि स्थः' 'विप् च' इति सूत्राभ्यां कक्विपौ सिद्धौ तबाह शमीत्यादि / धातुग्रहणसामर्थ्याद्धि धातुमात्राद्भवनच् प्रत्ययो हेत्वादिषु kRaSTaM यथा Page #76 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [73 इत्यचं बाधितुं सूत्रम् / 2688 सुप्यजातो णिनित्ताच्छील्ये / (3-2-78) भजात्यर्थ सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्से / उष्णभोजी / शीतभोजी / प्रजातो किम्-ब्राह्मणानामन्त्रयिता / ताच्छील्ये किम्-उष्णं भुङ्क्ते कदाचित् / इह वृत्तिकारणोपसर्गभित्र एव सुपि णिनिरिति व्याख्याय 'उत्पतिभ्या. माङि सर्तेरुपसंख्यानम्' इति पठितम् / हरदत्तमाधवादिभिश्च तदेवानुसृतम् / एतच भाष्यविरोधादुपेक्ष्यम् / प्रसिद्धश्वोपसर्गेऽपि णिनिः 'स बभूवोपजीवि. सुखे / तत्पूर्वात् स्थाधातोः कप्रत्यये प्रातो लोपः / शंस्था इति / विपि रूपम् / सुखं स्थापयतीत्यर्थः / तिष्ठतिरन्त वितण्यर्थः / शंस्था इति भाष्यप्रयोगात पृषोदरादित्वाच्च 'घुमास्था-' इति ईत्त्वं न / केचित्तु क चेति चकाराद् विजेवानुकृष्यते इत्याहुः / ननु 'सुपि स्थः' इति कप्रत्यये 'विप् च' इति क्विपि च सिद्ध किमर्थमिदमित्यत आह शमिधातोरित्यचमिति / अन्यथा धातुग्रहणसामर्थ्यात् कृलो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः / सुष्यजाती णिनिस्ताच्छील्ये / 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुन्प्रहणमुपसर्गेऽपि विधानार्थम् / अन्यथा 'पातोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनु. वर्तेत / तद् ध्वनयन्नुदाहरति उष्णभोजीति / उष्णभोजनशील इत्यर्थः / उपसर्गभिन्न एवेति / अनुपसर्ग इत्यनुवर्तते / सुब्ग्रहणं तु 'सत्सूद्विष-' इति सूत्राद् उपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भाव्ः। उत्प्रतिभ्यामिति / उत्प्रतिभ्यां परे आडि प्रयुज्यमाने सति तत्पूर्वात्सर्तेणिनेरुपसंख्यानमिति तदर्थः / उदासारिणी प्रत्यासारिणीत्युदाहरणम् / भाष्याविरोधादिति / सुब्ग्रहणमुपसर्गग्रहणानुवृत्तिनिवृत्त्यबाधते तथा तिष्ठतः ककिपावपि बाधतेति 'स्थः क च' इत्यारम्भ इति भावः / नन्वेवं 'शमि धातो:-' इत्यस्यानन्तरं 'स्थः क च' इति सूत्र्यताम्, चकारेणाचि समुच्चिते सव दीर्पण शंस्था इति भविष्यति / एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुधिरपि लभ्यते, इत्वाभावार्थ च न यतनीयमिति महल्लाघवमिति चेत् / अत्राहुः-अशंस्था इत्यत्र 'अच्कावशक्ती' इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात् / 'कृग्रहणे गतिकारकपूर्वस्यापि-' इति शंस्थाशब्दस्याजन्तत्वात् / क्विबन्तेन नञ्समासे तु नपूर्वपदप्रकृतिस्वरः सिध्यतीति / उष्णभोजीति / उष्णं भोक्तुं शीलमस्य / आमन्त्रयितेति / मत्रि गुप्तपरिभाषणे चुरादिरापर्वः, इदित्त्वान्नुम् , ताच्छील्यस्य विवक्षितत्वात्तुन् / अत एव 'न लोका-' इति निषेधाद् ब्राह्मणानित्यत्र कर्मणि षष्ठी न कृता / उप. सर्गभिन्न एवेति / 'सत्सूद्विष-' इति सूत्रे उपसर्गेऽपीत्युक्तत्वादुपसर्गमिन्नस्यैव सुपो लाभायास्मिन्सूत्रे पुनः सुग्रहणं कृतमिति भावः / भाष्यविरोधादिति / उक्तं च Page #77 -------------------------------------------------------------------------- ________________ 74] सिद्धान्त्कौमुदी। [पूर्वकृदन्तनाम् 'अनुयायिवर्ग:' 'पतत्यधो धाम बिसारि' 'न वचनीयाः प्रभवोऽनुजी. विभिः' इत्यादौ / 'साधुकारिण्युपसंख्यानम्' (वा 2038 ) 'ब्रह्मणि वदः' (वा 2036 ) अताच्छोल्यार्थ वार्तिकद्वयम् / साधुदायी / ब्र्ह्म्वादी। 2986 कर्तर्युपमाने / (3-2-76 ) णिनिः स्यात् / उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुंरुपमानम् / उष्ट्र इव कोशति ussttrkoshii। वाझावी / अताच्छील्यार्थ थम् , उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोणिनिरित्येव भाष्ये उदाहृतत्वादिति भावः / तथा च 'उत्प्रतिभ्यामाङि सर्तेः' इति वचनं नादर्तव्यम् / भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः / अत एव 'अनुगादिनः' इति सूत्रप्रयोगश्व संगच्छते इति ज्ञेयम् / उपसर्गभिन्न एव सुपि णिनिरिति मतं शिष्ट प्रयोगविरुद्धं चेत्याह प्रसिद्धश्चोपसर्गेऽपि णिनिरिति / इत्यदावित्यत्रान्वयः / साधुकारिणीति / कृष्ग्रहणं सर्वधातूपलक्षणम् / साधुकारीत्यादिशब्दविषये तत्सिद्धयर्थ पिनेरुपसंख्यानमित्यर्थः / साधुशब्दे उपपदे धातोणिनिरिति यावत्, भाष्ये साधुकारी साधुदायीत्युदाहरणात् / ब्रह्मणि वद इति / णिनेरुपसंख्यानमिति शेषः / ननु 'सुप्यजाती-' इत्येव सिद्ध किमर्थमिदं वार्तिकमित्यत आह अताच्छील्यार्थमिति / साधुदायोति / आतो युक् / ब्रह्मवादीति / ब्रह्म वेदः / कर्तुर्युपमाने / कर्तरुपमानमिति / चेदित्यध्याहार्यम् / ननु 'सुप्यजाती-' भाष्ये-सुबिति वर्तमाने पुनः सुब्गहण किमर्थमनुपसर्ग इत्येवं तदभूद् इदं तु सुब्. मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य इति / अस्यायमाशय:-'सत्सूद्विष-' इति सूत्रे 'सुपि स्थः' इत्यतः सुपीत्यनुवर्तते, तच्च उपसर्गेतरपरम् , उपसर्गेऽपीति पृथगुक्तः / तदिहानुवर्तमानमर्थाधिकारादुपसर्गतरपरमेव स्यादिति निष्कर्षे तु मा भूदिह सुब्प्रहणम् / उपसर्गेऽपीत्यंशस्याप्यनुवृत्त्या निर्वाहात् / सर्वथापि सुब्मात्रे उपपदे णिनिः न त्वनुपसर्ग एवेति सिद्धान्त्ः। एतच्च शब्दकौस्तुभे स्पष्टम् / प्रसिद्धश्वेति / एवं च पाणिनीयानुसारिणीमिति प्रक्रियाकारप्रयोगोऽपि निर्बाध एव / अमरश्च प्रायुत-लिङ्गशेषविधिआपी विशेषैर्यद्यबाधितः' इति दिक् / साधुकारिणीति / एतच्च ज्ञापकसिद्धम् / 'श्रा के:-' इति सूत्रे हि तच्छीलात्पृथक् साधुकारी गृह्यते तच्च ताच्छील्यं विनापि हिनौ सत्येव स्ण्ग्च्छ्ते। ब्रह्मणि वद इति / इदं तु वाचनिकमेव / अताच्छील्यार्थमिति / एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम् / यत्तु भट्टवार्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम् / आ केरित्यधिकारे तु ब्रह्मणि वदेणिनिविधायकं वचनं नास्त्येवेति कथमिदं संगच्छेवेति चेत् / अत्राहुः-भट्टपादानामयमाशयः 'मुप्यजाती-' इति सूत्रेण 1 'अनुगादिनष्ठक्' इति कचित् पाठः / Page #78 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 75 जात्यर्थ च सूत्रम् / कर्तरि किम् - श्रपूपानिव भक्षयति माषान् / उपमाने किमुष्ट्रः क्रोशति / 2660 व्रते / ( 3-2-80 ) णिनिः स्यात् / स्थण्डिले ऽशायी / 2661 बहुलमाभये / ( 3-2-81 ) पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः / क्षीरपायिण उशीनराः / 2662 मनः / ( 3-2-82 ) सुपि मन्यतेर्णिनिः स्यात् / दर्शनीयमानी / 2663 आत्ममाने खश्च / ( 3-283) स्वकर्मके मन्ने वर्तमानान्मन्यतेः सुपि खश् स्यात् / चारिणनिः / पण्डितमात्मानं मन्यते पण्डितम्मन्यः, पण्डितमानी / 'खित्यनव्ययस्य' ( सू इति सिद्धे किमर्थमिदमित्यत श्राह ताच्छील्यार्थमिति / व्रते / णिनिः स्यादिति / सुप्युपपदे णिनिः स्याद् व्रते गम्ये इति यावत् / स्थण्डिले शायीति / 'तत्पुरुषे कृति बहुलम्' इत्यलुक् बहुलमाभीक्ष्ण्ये / जातावप्युपपदे प्राप्त्यर्थमिदम् / तद् ध्वनयन्नुदाहरति क्षीरपायिण इति / मनः / दैवादिकस्यैव मनेर्ग्रहणं न तु तनादिकस्य, बहुलग्रहणानुवृत्तेः, तदाह सुपि मन्यतेरिति / मनुतेर्ग्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते / श्रात्ममाने खश्च / श्रात्मनः स्वस्य मानो मननम् आत्ममानः, तदाह स्वकर्मके मनने इति / पण्डितम्मन्य इति / खशः शिवेन सार्वधातुकत्वात् श्यन् / खित्त्वाद 'अरुद्विषत् -' इति मुम् / तानादिकस्य मनेर्ग्रहणे तु उविकरणः स्यात् / कालीमात्मानं मन्यते इत्यर्थे खशि ताच्छील्ये णिनिः / उपसंख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः / ' आवश्यकाध - मर्ययोर्णिनिः' इत्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विह 'श्रा के :-' इति सूत्रस्य व्यापारोऽस्ती ते / ननु ब्रह्मवादिनो वदन्ति इत्यत्र ब्रह्म वेद इति ब्रह्मशब्दस्यापि जातिवाचकत्वत्कथमिह ताच्छील्ये सिनिरिति समर्थनमिति चेत् / नव्याः 'सुप्यजातौ--' इत्यत्र प्राणिजातिरेव पर्युदस्यते ताच्छील्यसमभिव्याहारात् / ब्राह्मणानामन्त्रयितेति प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति / मनः / बहुलग्रहणानुवृत्तेरिह मन ज्ञान इति देवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य / तेन उत्तरसूत्रे खशि श्यन्नेव भवति नतूप्रत्ययस्तदाह मन्यतेरिति / आत्ममाने / मननं मानः, भावे घञ्, आत्मनो मान इति कर्मणि षष्ठया समासः / स्वपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितकर्ता स्वपदार्थस्तदाह स्वकर्मक इत्यादि / चादिति / ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत् / अत्राहुः * - चकारेणाविच्छेदाय णिनिः समुच्चीयते / तेन 'करणे यजः' इत्यादौ णिनिरेवानुवर्तते, न तु खश्, एवं चोक्कप्रयोजनानुरोधेन चानुकृष्टं नोत्तरत्रेतीह न प्रवर्तते इति / पण्डितमात्मानमिति / एकस्याप्यात्मनः स्वरूपेण कर्तृत्वं अ 1 1 ' स्थण्डिलशायी' इत्यन्यत्र पाठः / Page #79 -------------------------------------------------------------------------- ________________ 76 ] सिद्धान्त्कौमुदी। [पूर्व्कृद्न्त्2943)| कालिंमन्या / अनम्ययस्य किम्-दिवामन्या / 2664 इच एकाचोऽम्प्रत्ययवञ्च / (6-3-68) इजन्तादकाचोऽम्स्यात्स च स्वाथम्वत् खिदन्ते परे / 'श्रोतोऽम्शसोः' (सू 265) / गाम्म्न्य्ः। 'वाऽम्शसोः' (सू 302) / स्त्रियम्मन्यः, स्त्रीम्मन्यः / नु, नरम्मन्यः / भुवम्मन्यः / श्रियश्यनि कृते आह खित्यनव्ययस्येति / 'स्त्रियाः पुंवत्-' इति पुंवत्त्वं बाधित्वा पर* त्वाद् ध्रख इत्यर्थः / दिवामन्येति / अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् / इच एकाच्ः। एकाचः अमिति छेदः / अम् च अम् cetyekshessH। एकं विधेयसमर्पकम् / इच एकाचोऽमिति प्रथमं वाक्यम् / इच इत्येकाच इति च पञ्चमी / 'अलुगुत्तरपदे' इत्युत्तरपदाधिकाराद् प्राक्षिप्तं पूर्वपदम् इचा विशेष्यते / तदन्तविधिः, तदाह इजन्तादेकाचोऽम् स्यादिति / मुमोऽपवादः / द्वितीयम् अम्पदं प्रत्ययवदित्येकदेशेन प्रत्ययेन समानाधिकरणं संबध्यते / असामर्थेऽपि वतिप्रत्यय आर्षः / श्रमप्रत्ययवदिति द्वितीयं वाक्यं संपद्यते / स्वादिप्रत्ययेषु यद् द्वितीयैकवचनं तदेवात्र अमिति विवक्ष्यते, व्याख्यानात् , तदाह स च स्वाद्यम्वदिति / एतत्सर्व भाष्ये स्पष्टम् / खिदन्ते पर इति / खिदन्ते उत्तरपदे परत इत्यर्थः / 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवर्तते इति भावः / अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह औतोम्शसोरिति / गाम्मन्य इति / गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् , सुपो लुक्, गोशब्दादम्, अम्प्रत्ययवदित्यतिदेशाद् मकारस्य 'न विभक्तो-' इति नेत्त्वम् / 'श्रौतोऽम्शसोः' इत्योकारस्य श्राकार इति भावः / अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह वाऽम्शसोरिति / त्रियम्मन्य इति / त्रियमात्मानं मन्यते इत्यर्थे मने खशि श्यन् / सुपो लुक् / स्त्रीशब्दाद् 'वाऽम्शसोः' इति इयविकल्पः / अत्र यकारादकारश्रवणार्थम् अम्पण्डितत्वविशिष्टरूपेण च कर्मत्वं बोध्यम् / आत्ममाने किम् , दर्शनीयमानी देवदत्तो यज्ञदत्तस्य / कालिंमन्येति / 'स्त्रियाः पुंवत्-' इति प्राप्तं पुंवद्भावं बाधित्वा परत्वाद् ह्र्ख्ः। यत्त्वत्र 'क्यङ्मानिनो:--' इति प्राप्तः पुंवद्भाव इति प्रसादकृतोतं तमसोक्तमेव, मानिनरूपाभावस्य स्पष्टत्वात् / दिवामन्येति / अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिखभावात्कर्मत्वम् / इच एकाचः / अम्ग्रहणमिहावर्तते, तत एकेन अम् विधीयते परेण प्रत्ययो विशेष्यते तदाह स्वाधम्वदिति / एवं च 'न विभक्ती तुस्माः' इति निषेधान्मकारस्य नेत्संज्ञा, अत एव परश्च भवति / 'औतोस्मशसोः' इत्यत्र शसा साहचर्यात् सुबेवाम् गृह्यत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति गांमन्य इति / नरंमन्य इति / 'ऋतोऽङि-' इत्यादिना गुणः / 1 'अमिति' इति क्वचिन्नास्ति / Page #80 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [77 मात्मानं मन्यते श्रिमन्यं कुलम् / भाष्यकारवचनाच्छीशब्दस्य हस्खो मुममोर. विधिः / मुमि तु अकारो न श्रूयेत / स्त्रीम्मन्य इति / इयङभावपक्षे 'अमि पूर्व्ः'| अम्प्रत्ययवदित्यस्य प्रयोजनान्तरमाह नू, नरम्मन्य इति / नृ इत्यविभकिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् / नरनात्मानं मन्यते इत्यर्थे मनेः खश, श्यन् , सुपो लुक्, नृशब्दादम् अम्प्रत्ययवदित्यतिदेशाद् 'ऋतोऽङि-' इति गुणः / अत्रापि रेफादकारश्रवणार्थः अम्विधिः / मुमि त्वकारो न श्रूयेत / अम्प्रत्ययवदि. त्यस्य प्रयोजनान्तरमाह भुवम्मन्य इति / भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन् , सुपो लुक्। भूशब्दादम् , अम्प्रत्ययवदित्यतिदेशाद् 'अचि श्नुधातु-' इत्युव / अतिदेशाभावे तु उवङ् न स्यात् , तस्याजादिप्रत्यये विधानात् / श्रिमन्यमिति / मनेः खश श्यन् / अत्र मननकियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः / एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् / यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलिङ्गत्यागः / यथा प्रकृते श्रीशब्दः / यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथा गङ्गायां घोष इत्यादौ इति 'पुंयोगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोर्मर्यादा स्थिता / एवं च कालिम्मन्यं कुलमित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् श्रिमन्यं कुलमित्यत्र तु प्रयोगानुसारात् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागाद् नपुंसकलिङ्गत्वमेवाश्रीयते / ततश्च श्रीशब्दस्यात्र नपुंसकत्वात् 'खित्यनव्ययस्य' इति बहिर बाधित्वा 'हखो नपुंसके प्रातिपदिकस्य' इति हख एव न्याय्यः / मुंमपवादे ऽइच एकाचः-' इति अमि कृते तस्य 'स्वमोनपुंसकात्' इति लुक / तथा च श्रिमन्य कुलमिति सिद्धम् / न च गाम्मन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् , 'इच एकाचः-' इत्यमः 'सुपो धातु-' इति लुगपवादत्वात् / 'स्वमोर्नपुंसकात्' इति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायाद् इति प्रकृत. सूत्रे भाष्यकैयटयोः स्पष्टम् , तदाह भाष्यकारवचनाच्छीशब्दस्य इख भाष्यकारेति / अयं भावा-यथा पृष्ठादयः शब्दाः पुंयोगास्त्रियां वर्तन्ते पृष्ठी गणिकेति तथेह श्रीशब्दः परित्यक्तखलिङ्गः क्लीवः सन् कुले वर्तते, तत्र 'हखो नपुंसके-' इति ह्रस्वः, मुम् तु न / अपवादेन अमा बाधात् / 'खमोर्नपुंसकात्' इत्यमो लुक् / न चैवं गांमन्य इत्यादावपि 'सुपो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम्, अविधिसामर्थ्यादेव तद्वाधादित्याहुः / अम्प्रत्ययस्तु 'मध्येऽपवादा-' इति न्यायेन 'सुपो धातुप्रातिपदिकयोः' इति लुकमेव बाधते, न तु 'खमोर्नपुंसकात्' इति Page #81 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी / [ पूर्वकृदन्त भावश्च ॥ 2665 भूते / ( 3-2-84 ) अधिकारोऽयम् / 'वर्तमाने लट् " ( सू 2151 ) इति यावत् / 2666 करणे यजः / ( 3-2-85 ) करणे उपपदे भूतार्थायजेर्णिनिः स्यात्कर्तरि / सोमेनेष्टवान् सोमयाजी / श्रग्निष्टोम - याजी । 2667 कर्मणि हनः / ( 3-2-86 ) पितृव्यघाती / कर्मणीत्येतत् 'सहे च' ( सू 3006 ) इति यावदधिक्रियते / 2668 ब्रह्मभ्रणवृत्रेषु क्विप् / ( 3-2-87 ) एषु कर्मसूपपदेषु हन्तेर्भूते क्विप् स्यात् / ब्रह्महा / भ्रूणहा / वृत्रहा / 'क्विप् च' ( सू 2683 ) इत्येव सिद्धे नियमार्थमिदम् / ब्रह्मादिष्वेव, हन्तरेव, भूत एव, विजेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव 78 ] इति / 'ह्रस्वो नपुंसके--' इत्यनेनेति शेषः / मुममोरभावश्चेति / मुमपवादस्य श्रमः ' स्वमोर्नपुंसकात्' इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थः / भूते / अधिकारोऽयमिति / धातोरित्यधिकृतम् / ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानुवर्तते इति फलति / वर्तमाने इति / 'वर्तमाने लट्' इत्यतः प्रागित्यर्थः / अत्र व्याख्यानमेव शरणम् / करणे यजः / सोमेनेति / सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः / सोमलतारसद्रव्यकेन यागेन पूर्वमुत्पादितवानिति मीमांसकाः / एतच्च द्वितीयस्य द्वितीये ऽद्रव्यसंयोगाच्चोदना पशुसोमयो:' इत्यधिकरणे अध्वरमीमांसाकुतूहल वृत्तौ प्रपञ्चितमस्माभिः / अग्निष्टोमयाजीति / श्रग्निष्टोमाख्ययागेन पूर्वं भावितवानित्यर्थः / कर्मणि हनः / कर्मण्युपपदे भूतार्थाद् हनेणिनिः स्यात् / पितृव्यघातीति / पितृव्यं हतवानित्यर्थः / 'हनस्तः' इति तः, 'हो हन्तेः-' इति हस्य घः / ब्रह्मभ्रूणवृत्रेषु क्विप् / पूर्वसूत्रात्कर्मग्रहणानु कमिति भाष्यादौ स्थितम् / स्यादेतत् - नपुंसक हस्खे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन श्रमा बाधादित्युक्तिः संगच्छेत, 'अरुर्द्विषत् -' इति सूत्रे हि श्रन्तग्रहणस्य समीपवाचित्वेन 'खित्यनव्ययस्य' इति हखे कृते पश्चान्मुमिति व्याख्यातत्वात् / सत्यम् / जनमेजय इत्यत्र स्वतः सिद्धेऽपि हस्खे यथा 'खित्यनव्ययस्य' इति पुनर्हखो मुमर्थं स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति / भूते / धातोरित्यधिकाराद्धात्वर्थस्य विशेषणमिदम् / भूतेऽर्थे विद्यमानाद्धातोरित्यर्थः / करणे / स्वरितत्वाण्णिनिरेवानुवर्तते न तु खश् इत्याह णिनिः स्यादिति / सोमेन लताविशेषेण यागं कृतवानित्यर्थः / अग्निष्टोमेति / श्रग्निष्टोमस्तोत्रेण समाप्यमानो यो `यागः स लक्षणयाऽग्निष्टोमस्तेनापूर्वं भावितवानित्यर्थः / उक्तं च काशिकायाम् 'अग्निष्टोमः फलभावनायां करणम्' इति / कर्मणि हनः / पितृव्यघातीति / अत्र काशिका - ' कुत्सितग्रहणं कर्तव्यमिह माभूत् चोरं हृतवान्' इति / यद्यपीदं भाष्ये Page #82 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 7 विवेवेति द्विविधो नियम इति भाष्यम् / 2666 सुकर्मपापमन्त्रपुण्येषु वृत्तेराह कर्मखिति / हन्तेर्भूते इति / भूतार्थवृत्तेर्हन्तेरित्यर्थः / चतुर्विध इति / पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुर्ष्वपि निवेश इति भावः / तत्र ब्रह्मादिष्वेव इन्तेरिति नियमात् पुरुषं हतवानित्यत्र न क्विप् / ब्रह्मादिषु हन्तेरेवेति नियमाद् ब्रह्म अधीतवानित्यत्र न क्विप् / ब्रह्मादिषु हन्तेर्भूतकाले एवेति नियमाद् ब्रह्म हन्ति हनिष्यति वेत्यत्र न क्विप् / क्विवेवेति नियमाद् ब्रह्म हतवा - नित्यत्र अण् न भवति, कितु 'ब्रह्मभ्रूण-' इति क्विबेव / निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः / द्विविध इति / उभयतो नियमोऽयम्-ब्रह्मादिष्वेव इ तत्र नास्ति तथापि शब्दशक्तिस्वाभाव्यादिदं लभ्यत इत्याहुः / चतुर्विध इति / अयमाशयः -- इह सूत्रे श्रुतत्वात्पूर्वं ब्रह्मादय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिस्ततः परिशेषाद्भूत इति / क्विप् तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् / तदेवं वचनव्यक्तिः, ब्रह्मादिषूपपदेषु हन्तेर्भूत क्किबिति / एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽत्र भवन्ननन्तरे भवति / ततश्च ब्रह्मादिष्वेवेत्यवधारणे हन्तेस्तदनन्तरं निर्दिष्टत्वादुपपदान्तरसंबन्धनिवृत्तिफलो नियमो भवति / ब्रह्मादिषु हन्तेरेव भूते इत्यवधारणे त्वनन्तरत्वाद्विशेषेऽपि प्राथम्यादुपपदनियमो धात्वन्तर निवृत्ति फलकः, ब्रह्मादिषु हन्तेर्भूते एव क्विबित्यवधारणे तु क्किभन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तरसंबन्धकवृत्तिफलकः प्रत्ययनियमः / ब्रह्मादिषु हन्तेर्भूते क्किबेवेति वचनव्यक्तौ प्रत्ययान्तरसंबन्धनिवृत्तिफलकः कालनियमः / सोऽयं प्रकृत्युपपद प्रत्यय कालनियमानां विवेकः / अगृह्यमाणविशेषात्तु चतुर्विधस्यापोह प्रहणम् / ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे भूत इत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव / पुरुषं हन्ति हनिष्यति वा पुरुषहा / ' अरिहयोरिहयोगविचक्षणः ' / श्ररीन् हन्तीति परिहास चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः / प्रकृतिनियम फलं तु पुरुषं हतवान् पुरुषहा इति भूतार्थे प्रयोगाभावः / ब्रह्मादिषु हन्तेरेवेत्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमान भविष्यत्कालयोघ त्विन्तरादपि भवत्येव / वृत्रं जयति जेष्यति वा वृत्रजिदिति / उपपदनियमफलं तु वृत्रं जितवान् वृत्रजिदिति प्रयोगाभावः / भूत एव क्विबिति प्रत्ययनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे वर्तमान भविष्यत्कालयोर्हन्तेः किब् भवत्येव / पुरुषं हन्ति हनिष्यति वा पुरुषहा रिति प्राग्वत् / प्रत्ययनियमफलं तु ब्रह्माणं हन्ति ब्रह्महेत्यादिप्रयोगाभावः / भूते क्किबेवेति कालनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव, पितृव्यं हतवान् पितृव्यघाती / इह 'कर्मणि हनः' इति भूते णिनिः / Page #83 -------------------------------------------------------------------------- ________________ 80] सिद्धान्त्कौमुदी। [पूर्व्कृद्न्त्कृत्ः। (3-2-86) सौ कर्मादिषु च कृतः विप्स्यात् / त्रिविधोऽत्र नियम इति काशिका / सुकृत् / कर्मकृत् / पापकृत् / मन्त्रकृत् / पुण्यकृत् / विवेवेति नियमारकर्म कृतवानित्यत्राण n। कृज एवेति नियमान्मन्त्रमधीतवान् मन्त्राध्यायः, अत्र न क्किप् / भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न विप् / स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप , शास्त्रकृत् / भाष्यकृत् / 3000 some sujH| (3-2-60) somsut| caturvidho'tra niyama iti kvibeveti ca भाष्यमित्यर्थः / एवं च हन्तेरेव भूत एवेति नियमद्वयमुपेक्ष्यमिति भाव्ः। सुकर्म / सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः / त्रिविध इति / सुकर्मादिषु भूते कृत्रः क्विबेवेति, सुकर्मादिषु भूते कृञ एव क्विबिति, सुकर्मादिषु भूत एव कृञ इति त्रिविध इत्यर्थः / अण् नेति / क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः / स्वादिष्वेवेति / सुकर्मादिषु पञ्चस्वि. त्यर्थः / some sunyH। some कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः / चतुर्विध कालनियमफलं तु ब्रह्माणं हतवान् ब्रह्मघातीति प्रयोगाभावः / सोपपदश्च प्रत्ययो नियमेन व्यावयेते, निष्ठा तु भवत्येव वृत्रं हतवानिति / भाष्यकारस्तु प्रकृतिकालनियमावेवाशिश्रियत् / तस्यायमाशयः-धातुकालौ हि नेह सूत्रे श्रुतौ किंतु प्रकरणलक्षपाजघन्यप्रमाणेनोपस्थिती / अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्यययोः, श्रुत्युपस्थापितत्वात् / एवं न्यायोपष्टब्धेन भाष्येण सह विरोधाद् वृत्तिमतमुपेच्यमेवेति कैयटे स्थितम् / यत्त्विह हरदत्तेनोहं धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति, तत्र धातुकालविषयमिति वक्तव्ये उपपदग्रहणं प्रामादिक्मित्य्व्धेय्म्। सुकर्म / त्रिविध इति / धातुनियमस्त्विह नेष्यत इति भावः / विबेवेतीति / भूते किबवेति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः / कृञ एवेतीति / सुकर्मादिषु कृष एवेति धात्वन्तरसंबन्धनिवृतिफलकोपपदनियमादित्यर्थः / भत एवेतीति / भून एव विविति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः / स्वादिष्वेवेतीति / स्वादिष्वेव कृष इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाभा. वादित्यर्थः / सोमे सुत्रः / इहापि चतुर्विधो नियम इति वृत्तिः। एवमुत्तरसूत्रेऽपि / तत्र भूतकालस्य विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्निं चितवान् अमिचाय इत्यण न भवति / सुनोतेः सोम इव उपपदे नियतत्वाचिनोतेस्त्वनावेवोपपदे नियतत्वात् / सुरां सुतवान् सुरासुत् इष्टकाचितवानिष्टकाचिदिति न भवति, किं तु सुरासाव इष्टकाचाय इत्यणेव भवति, सोमस्य सुनोतावेव धातोनियतत्वात् / अमस्तु चिनोतावेव नियतत्वात् / सोमं क्रीतवान् सोमक्रीः, अग्निं भृतवान् अग्निमृद् इति Page #84 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [1 काशिका / एवमुत्तरसूत्रेऽपि / 3001 अग्नौ चेः। (3-2-61) अनिचित् / 3002 कर्मण्यग्न्याख्यायाम् / (3-2-62) कर्मण्युपपदे कर्मण्येव कारके चिनोतेः किप स्याद् अग्न्याधारस्थलविशेषस्याख्यायाम् / श्येन इव चितः श्येनचित् / 3003 कर्मणीनि विक्रियः / (3-2-63) कर्मण्युपपदे विपूर्वात्क्रीणातेरिनि स्यात् / 'कुरिसतग्रहणं कर्तव्यम्' (वा 2047) / सोमविक्रयी / घृत्विक्र्यो। 3004 दृशः क्वनिप् / (3-2-64) कर्मणि भूत इत्येव / पारं दृष्टवान पारदृश्वा / 3005 राजनि युधि कृन्य्ः। (3-2-65) इति / पूर्ववद् व्याख्येयम् / एवमिति / 'अग्नौ चेः' इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः / अग्ना चेः / अग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्विनोतेः क्विप स्यादित्य्र्थ्ः। अग्निचिदिति / अग्न्याख्यं स्थण्डिलविशेषमिष्ट कामिश्चितवानित्यर्थः / कर्मण्यग्न्याख्यायाम् / कर्मणीत्यनुवृत्तमुपपदसमर्पकम् / अत्रत्यं तु कर्मणीयतप्रत्ययार्थसमर्पकम् / तथा चात्र कर्तरीति न संबध्यते, तदाह कर्मण्युपपदे इत्यादि / चिनोतरिति / भूतार्थादित्यपि बोध्यम् / श्येन इवेति / श्येनशब्दः श्येनसदृशे नाक्षणिक इति भावः / श्येनाकृतिक इति यावत् / कर्मणीनि विक्रिय्ः। इनि इत्यविभक्तिकम् / विपूर्वस्य क्रीब्धातोर्विक्रिय इति पक्षम्यन्तम् / कुत्सितेति / कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः : सोमविक्रयीति / सोमव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः / दृशः क्वनिप् / 'प्रातो मनिन्क्वनिब्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव क्वनिपि सिद्ध तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदम् , सोपपदाणादिवाधर्नाथ च / निष्ठा तु भवत्येव, सो पदप्रत्ययस्यैवात्र पुनः क्विन्ग्रहणेन निवृत्तेः / पारं दृष्टवान् / क्विब् न भवति किं तु सोमक्रायः अग्निभार इत्यणेव भवति / भूत एव किपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब् न भवति / तथा अग्निं चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंवणेव / कर्मण्यग्न्याख्यायाम् / श्येनचिदिति / समु. दायोऽयम् आहवनीयधारणार्थे इष्टकानिर्मितस्थलविशेषे निरूढः / कर्मणीति / कुत्सितग्रहणमिति / एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्यालभ्यते, यत्कर्म कियया संबध्यमानं कर्तृकुत्सामावहति तत्रयर्थः / सोमादयश्च विक्रीयमाणाः शाख्ने प्र्तिस्सेधात्कुत्साव्हाः। कुत्सितग्रहणान्नेह धान्यविक्रायः / दृशः क्वनिप् / 'अन्येभ्योऽपि दृश्यन्ते' इति सिद्धे नियमार्थमिदं क्वनिवेव यथा स्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां न वा अगादय इति / सोपपदप्रत्ययस्यैव नियमेन निवर्तनानिष्ठा तु भवत्येव / पारं दृष्टवानिति / एवं स्थिते 'विश्वदृश्वनयना वयमेव' इत्यादौ विश्वं Page #85 -------------------------------------------------------------------------- ________________ 82 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त क्वनिप् स्यात् / युधिरन्तर्भावितण्यर्थः / राजानं योधितवान् राजयुध्वा / राज* कृत्वा / 3006 सहे च / ( 3-2-66 ) कर्मणीति निवृत्तम् / सहयुध्वा / सहकृत्वा / 3007 सप्तम्यां जनेर्ड: / ( 3-2-67 ) सरसिजम् / मन्दुरायां जातो मन्दुरजः / 'ब्यापो:-' ( सू 1001 ) इति हस्त्रः / 3008 पञ्चम्यामजातौ / ( 3-2-68) जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् / संस्कारजः / अदृष्टजः / 3006 उपसर्गे च संज्ञायाम् / ( 3-2-66 ) 'प्रजा स्यात्सन्ततौ जने' / 3010 अनौ कर्मणि / ( 3-2- 100 ) अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् / पुमांसमनुरुध्य जाता पुमनुजा / 3019 अन्येष्वपि दृश्यते / ( 3-2-1201 ) श्रन्येष्वप्युपपदेषु जनेर्डः स्यात् / श्रजः / द्विजो I राजनि युधि कृञः / युधि, कृव् अनयोः समाहारद्वन्द्वात्पञ्चमी / क्वनिप् स्यादिति / राजनि कर्मण्युपपदे भूतार्थायुधेः कृञश्च क्वनिवित्यर्थः / ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत श्राह युधिरन्तर्भावितेति / राजकृत्वेति / राजानं कृतवानित्यर्थः / सहे च / सहशब्दे उपपदे युधिकृभ्यां क्वनिबित्यर्थः / सप्तम्यां जनेर्डः / सप्तम्यन्ते उपपदे जनेः मूतार्था इत्यर्थः / सरसिजमिति / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / ' हलदन्तात् -' इति 'तत्पुरुषे / कृति-' इति वा अलुक् / मन्दुरज इति / 'वाजिशाला तु मन्दुरा' इत्यमरः पञ्चम्यामजातौ / जनेरिति / भूतार्थादिति शेषः / संस्कारजमिति / संस्काराज्जातमित्यर्थः / उपसर्गे च / जनेर्ड इति शेषः / संज्ञायामिति समुदायोपाधिः / अनौ कर्मणि / ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यर्थस्य कथमन्वय इत्यत पुमांसमनुरुध्येति / अनुरुध्य जननं धात्वर्थ इति भावः / पुमनुजेति / पुंस् इति पूर्वपदे संयोगान्तलोप इति भावः / अन्येष्वपि दृश्यते / अज इति / पश्यन्ति विश्वश्वानि तानि नयनानि येषां ते विश्वदृश्वनयना इत्येवं कनिबन्तस्य लटा विप्रहेऽपि न क्षतिः / प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिर्व्याख्यातत्वात् / कालान्तरनिवृत्यर्थमिदमिति कैरप्यभियुक्तेरनुक्तत्वादिति दिक् / राजनि युधि कृञः / सहे च / इदमपि सूत्रद्वयं 'दृशेः क्वनिप्' इतिवन्नियमार्थमिति न्याय्यम् वस्तुतस्तु दृशिग्रहन निर्वाहस्यागतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विओदासौना एवेति शब्दकौस्तुभ स्थितम् / मन्दुरायामिति / 'वाजिशाला तु मन्दुरा' इत्यमरः / पुमनुजेति / इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात् / अन्येष्वपि दृश्यते / 'सप्तम्यां जने:--' इत्युक्तमसप्तम्यामपि दृश्यत इत्याह अजः / द्विज इति / न जायत इत्यजः, द्विर्जातो द्विजः, 'जन्मना जायते Page #86 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [23 ब्राह्मणः / ब्राह्म्न्न्ज्ः। अपिशब्दः सर्वोपाधिव्यभिचारार्थः, तेन धास्वन्तरादपि कारकान्तरेष्वपि क्वचित् , परितः खाता परिखा / 3012 कृतवतू निष्ठा / (1-1-26) एतौ निष्ठासंही स्तः / 3013 निष्ठा / (3-2-102) भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् / तत्र 'तयोरेव-' (सू 2833) इति भावकर्मणोः कः / 'कर्तरि कृत्' (सू 2832) इति कर्तरिकवतुः / उकाविती / स्नातं म्या। स्तुतस्त्वया विष्णुः / विष्णुर्विश्वं कृतवान् / 3014 निष्ठायामण्यदर्थे / (6-4-60) रयदर्थो भावकर्मणी, ततोऽन्यत्र निष्ठायां सियो दीर्घः स्यात् / न जात इत्य्र्थ्ः। द्विजो ब्राह्मण इति / द्विर्जात इत्यर्थः / 'मातुर्यदले जायन्ते द्वितीयं मौजिबन्धनात्' इत्यादिस्मृतेरिति भावः / अपिशब्द इति / 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्य्र्थ्ः। वक्तवतू निष्ठा / क्ल, ववतु अन्योर्द्व्न्द्व्ः। निष्ठेति प्रत्येकाभिप्रायमेकवचनम् / निष्ठा / भूते इति धातोरिति चाधिकृतम् , तदाह भूतार्थत्यादि / भाव्क्र्म्न्नोः। क्त इति / तथा च प्रत्ययविषये कर्तरीति न संबध्यते इति भावः / कर्तरि कवतुरिति / कृत्यक्तखलानामेव भावकर्मणोविधानादिति भावः / 'तयोरेव कृत्यक्त-' इत्यत्र 'लः कर्मणि-' इत्यस्मात् सकर्मकेभ्यः कर्मणि कर्तरि च अकर्मकेभ्यो भावे कतरि चेत्यनुवर्तते / ततश्च अकर्मकेभ्यो भावे कः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति स्नातं मयेति / अकमकत्वाद् भावे क्तः / स्तुतस्त्वया विष्णुरिति / सकर्मकत्वात् कर्मणि क्तः / कर्तरि क्तवतुमुदाहरति विष्णुर्विश्वं कृतवानिति / निस्स्त्थायाम्न्न्य्द्र्थे। एयदर्थो भावकर्मणी इति / 'ऋहलो:-' इति ण्यतः कृत्यसंज्ञकस्य तयोरेवेति भावकर्मणोरेव प्रवृत्तरिति भावः / ततोऽन्यशूदः कर्मणां जायते द्विजः' इत्यभियुक्तोक्तेः / 'पञ्चम्यामजातो' इत्युक्तं जातावपि दृश्यत इत्याह ब्राह्मणज इति / अपिशब्द इति / यत्तु 'अन्तात्यन्ताध्व-' इति प्रकरणे 'अन्यत्रापि दृश्यते' इत्युपसंख्यातं तद्भूतकालं विनापि यथा स्यादित्येवमर्थम् / वस्तुतस्तु प्रकृतसूत्रस्थस्यापिप्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्तद्वार्तिकमनेनैव गताथम् / विभावितं चेदम् 'इको गुणवृद्धी' इति सूत्रे जनेर्ड प्रक्रम्य 'गमेरप्ययं डो वक्तव्यः' इति वदता भाष्यकारेण / एवं च प्रकृतसूत्रस्थम् 'अन्येभ्योऽपि दृश्यते' इति वार्तिकमपि गतार्थमिति बोध्यम् / वक्तवतू निष्ठा / ननु वक्रवत्वोः सिद्धयोनिति संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां वक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत् / अत्राहुः-भाविनी संज्ञाऽत्र विज्ञायत स भूते भवति यस्योत्पन्नस्य निष्ठति संज्ञा भवति Page #87 -------------------------------------------------------------------------- ________________ 84] सिद्धान्त्कौमुदी। [पूर्वकृदन्त3015 तियो दीर्घात् / (8-2-46) दीर्घात् थियो निष्ठातस्य नः स्यात् / क्षीणवान् / भावकर्मणोस्तु शितः कामो म्या। 'श्रयुकः किति' (सू 2381) श्रितः, श्रितवान् / भूतः, भूतवान् / जुतः / 'ऊर्णोतेर्नुवनावो वाच्यः' (वा 1751) / वेत एकास्वान्नेट् , uguNtH। nutH। vRtH| 3016 रदाभ्यां निष्ठातो न: पूर्वस्य च द्ः। (8-2-42) रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् / निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च / शु, 'ऋत इत्-' (सू प्रेति / कर्तरीत्यर्थः / कवताविति फलितम् / क्षियो दीर्घः स्यादिति / क्षिय इति पूर्वसूत्रमनुवर्तते, 'युप्लुवोदीर्घश्छन्दसि' इत्यतो दीर्घ इति चेति भावः / क्षियो दीर्घात् / दीर्घादिति क्षियो विशेषणम् , तदाह दीर्घात् क्षिय इति / दीर्घान्तादित्यर्थः / निष्ठातस्य न इति / 'रदाभ्याम्-' इत्यतस्तदनुवृत्तेरिति भावः / क्षीणवानिति / क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः , तकारस्य नत्वम् , पात्प्र्त्वार्न्न्ः। क्षितः कामो मयेति / क्षपित इत्य्र्थ्ः। 'क्षि क्षये' इत्यस्माद् अन्तर्भावितण्यत्किर्मणि क्तः / भावे तु क्षितं कामेनेत्युदाहार्यम् / अत्र एयदर्थयोर्भावकर्मणोर्विहिते ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः / दीर्घान्तत्वाभावात् 'क्षियो दीर्घात्' इति नत्वं न / युकः कितीति / भिंत इत्यादौ इरिनषेधस्मारकमिदम् / चुत इति / 'टु चु शब्दे अस्मात् क्तः / ननु ऊर्युत इति कथम् ? अनेकाच्कत्वेन युक इति निषेधस्याप्रवृत्तेरित्यत आह ऊओतेर्नुवदिति / वार्तिकमिदम् / रदाभ्याम् / रदाभ्यामित्यकारावुच्चारणार्थो, तदाह रेफदकाराभ्यामिति / निष्ठायाः t निष्ठात् , तस्य निष्ठात इति विग्रहः, तदाह निष्ठातस्येति / निस्स्त्थात्कार्स्येत्य्र्थ्ः। नः स्यादिति / नकारः स्यादित्यर्थः / सूत्रे न इति प्रथमान्तम् / अकार उच्चारणार्थः / दकारस्य चेति / नकार इत्य्नुस्स्ज्य्ते। इत्याश्रयणे सामर्थ्यात् क्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति / एयदर्थो भावकर्मणी इति / यद्यपि याज्या ऋगित्यादौ करणादावपि बाहुलकारण्यद्भवति, तथापि 'तयोरेव-' इति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भाव्ः। क्स्सियो। क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि प्रहणम् / क्षितः काम इति / अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्त्ः। एतच्च 'अक्षितोत सनेदिमम्' इति मन्त्रव्याख्यायां माधवप्रन्थे स्पष्टम् / भावे तु क्षितं कामेनेत्याधुदाहरणीयम् / इनिषेधसूत्रं स्मारयति युकः कितीति / तुत इति / टुक्षु शब्दे / नुत इति / णु स्तुतौ / वृत इति / वृज संभक्ती, वृञ् वरणे / रदाभ्याम् / इह रदाभ्यामित्यनेन तकारो विशेष्यते न निष्ठा, तेन चरितमुदितमित्यत्र Page #88 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 85 1 , 2330 ) रपरः, णत्वम् शीर्णः / बहिरङ्गस्वेन वृद्धेरसिद्धत्वान्नेह - कृतस्यापत्यं कार्तिः / छिन्नः / भिन्नः / 3017 संयोगादेरातो धातोर्यवतः / ( 6-2-43) निष्ठातस्य नः स्यात् / द्वाणः / स्स्थानः / ग्लानः / 3018 ल्वादिभ्यः / ( 8-2-44 ) एकविंशतेर्लुजादिभ्यः प्राग्वत् / लूनः / ज्या, 'ग्रहिज्या- ' ( सू 2412 ) जीनः / 'दुग्वोर्दीर्घश्व' ( वा 4832 ) 'दु गतौ' दून: / 'टु दु उपतापे' इत्ययं तु न गृह्यते, सानुबन्धकत्वात् / 'मृदुतया दुतया' इति मावः / गूनः / 'पूञो विनाशे' ( वा 4833 ) / पूना यवाः, विनष्टा इत्यर्थः / पूतमन्यत् / 'सिनोतेर्घासकर्मकर्तृकस्य' ( वा 4834 ) / सिनो ग्रासः / प्रास इति सूत्रे द इति षष्ठयन्तमिति भावः / चरितम् उदितम् इत्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाभावात् / रेफात्परस्योदाहरति शृ इति / शृधातोः क्तप्रत्ययसूचनमिदम् / ननु कृतस्यापत्यं कार्तिः / अत इञ्, आदिवृद्धिः, रपरत्वम् / अत्र निष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह बहिरङ्गत्वेनेति / दात्परस्योदाहरति छिन्नो भिन्न इति / अत्र निष्ठातकारस्य धात्वन्तदकारस्य च नत्वमिति भावः / संयोगादेः / निष्ठातस्य नः स्यादिति / शेषपूरणमिदम् / द्वारा इति / 'द्रा कुत्सायां गतौ' श्रस्मात् क्तः, नत्वम् णत्वम् / ग्लान इति / 'ऽलै हर्षक्षये' 'आदेचः -' इत्यात्वे नत्वम् / ल्वादिभ्यः / एकविंशतेरिति / क्रयादिषु प्वाद्रयो द्वाविंशतिः, तेषु श्रद्यं पूर्वं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः / ज्येति / धातुसूचनम् / ग्रहिज्येति / संप्रसारणसूचनम् / जीन इति / ज्या त इति स्थिते ऽसंयोगादे:-' इति निष्ठानत्वस्यासिद्धत्वात् ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाभावात् 'संयोगादेरातः - ' इति नत्वस्याप्राप्तावनेन नत्वम् / दुग्वोदीर्घश्चेति / वार्तिकमिदम् / दु गु श्राभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्व इत्यर्थः / 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह टु दु उपतापे इत्यादि / गून इति / गुधातोः क्ले दीर्घः / पूञो विनाशे इति / वार्तिकमिदम् 1 न, तकारस्येटा व्यवहितत्वात्तदेतदाह परस्य निष्ठातस्येति / बहिरङ्गत्वेनेति / निष्ठातकाराद्वहिर्भूततद्धितमित्प्रत्ययमाश्रित्याङ्गस्यादेरचो विधीयमानत्वादवृद्धिर्बहिरजेति भावः / द्वाण इति / द्रा कुत्सायां गतौ / ग्लानः / म्लान इति / ग्लै म्ले हर्षये / एकविंशतेरिति / क्रयादिषु प्वादयो द्वाविंशतिः पठ्यन्ते, तत्र पूर्वं विहाय ल्वादयो ज्ञेयाः / जीन इति / हल इति दीर्घः / सिद्धत्वान्नित्यत्वान्च 'प्रहिज्या-' इति संप्रसारणे कृते ऽसंयोगादेरातः-' इत्यस्याप्राप्तिः / गून इति / गु पुरीषोत्सर्गे / विनष्टा इति / धातूनामनेकार्थत्वात्पञ् पवन इत्यस्य विनाशेऽपि Page #89 -------------------------------------------------------------------------- ________________ 86) सिद्धान्त्कोमुदी। [ पूर्वकदन्तकिम्-सिता पाशेन सूक्री। कर्मकर्तकस्य इति किम्-सितो पासो देवदत्तेन / 3016 अओदितश्च (8-2-45) भुजो, भुग्नः / टु मो वि, उच्छूनः / मो हाक्, प्रहीणः / 'स्वादय मोदितः' इत्युक्तम् / सूनः, सूनबान् / दूनः, दूनवान् / प्रोदिन्मध्ये डीडः पाठसामन्नेइट् , उड्डीनः / 3020 द्रवमूर्तिस्पर्शयोः shyH। (6-1-24) द्रवस्य मूतौं काठिन्ये स्पर्श चार्थे श्यैः संप्रसारणं स्यान्निष्ठायाम् / 3021 श्योऽस्पर्श / (8-2-47) श्यैडो निष्ठाविनाशार्थात् पूजः परस्य निष्ठातस्य नत्वमित्यर्थः / सिनोतेरिति / वार्तिकमिदम् / कर्मैव कर्ता कर्मकर्ता, प्रासः कर्मकर्ता यस्य स प्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः / अओदितश्व / ओकारतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः / भुग्न इति। नत्वस्यासिद्धत्वाद् जस्य पूर्व कुत्वम् / ततो नत्वम् / उच्छन इति। उत्पूर्वा 'टु ओश्वि' इति धातोः क्तः, यजादित्वात्संप्रसा. रणम्, पूर्वरूपम्, 'श्वीदितः-' इति नेट , हल इति दीर्घः, निष्ठानत्वम् / प्रहीण इति। 'घुमास्था-' इति ईत्त्वम्, नत्वम् , 'कृत्यचः' इति णत्वम् / स्वादय इति / 'घूङ प्राणिप्रसवे' इत्याद्या नव धातव श्रोदित इति दिवादिगणे उक्तमित्यर्थः / सून इति। धूङः क्तः, नत्वं 'श्रयुकः विति' इति इएइनषेधः / दून इति / 'दू परितापे' अस्मात् क्तः, स्वादित्वेन श्रोदित्त्वान्नत्वम् / ननु 'डी विहायसा गती' इत्यस्य उड्डीन इति कथं रूपम् , सेटकत्वाद् उगन्तत्वाभावेन 'श्रयुकः किति' इति निषेधस्याप्रवृत्तरित्यत आह ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेडिति / इटि सति निष्ठातस्य श्रोदितो डीलः परत्वाभावान्नत्वाप्रसक्तस्तस्य श्रोदित्सु पाठो व्यर्थः स्यादित्यर्थः / द्रवमूर्ति / 'श्या गती' इत्यस्य कृतात्वस्य श्य इति षष्ठी / द्रवमूर्तिश्च वृत्तिः। sinoteriti / ssinybndhne| ग्रासरूपं कर्म प्रासकर्म तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः / सिनो ग्रास इति / पिण्डीक्रियमाणो प्रासो यदा दध्यादिव्यञ्जनवशाद् बन्धनेऽनुकूलो भवति तदा कर्मया एव कर्तृत्वमिति बोध्य्म्। प्रासेति किमिति / प्रासकर्मकर्तकस्येति किमार्थमित्यर्थः / कर्मकर्टकेति / किमिति। प्रासकर्मकस्येत्येवास्तु कर्तृपदं किमर्थमित्यर्थः / कर्मपदं विहाय प्रासकर्तृकस्येत्युक्तौ तु प्रासेन कण्ठः सित इत्यत्रापि स्यादिति बोध्यम् / भुग्न इति / भुजो कौत्तिल्ये। नत्वस्यासिद्धत्वाद् झलि परतः कुत्वम् / उच्छून इति / श्वयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे च 'हलः' इति दीर्घः / प्रहीण इति / 'घुमास्था-' इति ईत्वम् / सून इति / SUG प्राणिप्रसवे / दून इति / दूङ् परितापे / प्रोदिन्मध्ये इति / यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति Page #90 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बाल्म्नोर्मा-tttvbodhiniishitaa| 80 तख नः स्वादस्पर्शेऽर्थे / 'हलः' (स 2556) इति दीर्घः / शीनं घृतम् / अस्पर्श किम्-शीतं जलम् / द्रवमूर्तिस्पर्शयोः किम्-संश्यानो वृश्चिकः / शीतासंकुचित इत्यर्थः / 3022 प्रतेश्च / (6-1-25) प्रतिपूर्वस्व श्वः संप्रसारणं स्यान्निटायाम् / प्रतिशीतः / 3023 विभाषाभ्यवपूर्वस्य / (61-26) श्यः संप्रसारणं वा स्यात् / अभिश्यानम् अभिशीनं घृतम् / भवश्यानः अवशीनो वृश्चिकः / व्यवस्थितविभाषेयम् / तेनेह न, समवश्यानः / 3024 अञ्चोऽनपादाने / (8-2-48) भयो विप्रतसमः स्वान्न स्वपा. स्पर्शश्चेति विग्रहः / मूर्नावित्यस्य विवरणम् काठिन्य इति / संप्रसारणं स्यादिति / 'ध्यछः संप्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः / तथा च श्यैकः के पात्वे संप्रसारणे पूर्वरूपे शित इति स्थिते श्योऽस्पर्श / श्यः अस्पर्श इति च्छेदः / दीर्घ इति / नत्वात्प्रागेव 'हलः' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् / शीनं घृतमिति / घनीभूतमित्यर्थः / धातूनामनेकार्थत्वात् / यद्यपि घृतेऽप्यनुष्णस्पर्शोस्. स्त्येव / तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भाव्ः। अस्पर्श किमिति / श्यैडो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः / शीतं जलमिति / शीतस्पर्शवदित्यर्थः / अत्र 'द्रवमूर्ति-' इति संप्रसारणमेव, न तु निष्ठानत्वमित्यर्थः / एवं च 'द्रवमूर्तिस्पर्शयो:-' इत्यस्य स्पर्श इदमुदाहरणम् / 'श्योऽस्पर्श' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् / सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते / तत्र गुणभूते विशेष्यनिनः / शीता श्रापः, शीतं जलमित्यादि / यदा तु स्पर्शविशेषो गुणः प्राधान्येन विवक्षितः तदा क्लीबत्वमेव / 'शीतं गुण' इत्य्म्र्ः। संप्रसारणविधौ पृच्छति drvmuurtisprshyokimiti| संश्यान इति। अत्र स्पर्शस्याप्रतीतेः na sNprsaarnnm। नत्वं तु भवत्येवेति भाव्ः। प्रतेश्च / द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदमा प्रतिशीन इति / प्रतिगत इत्यर्थः / अत्र 'श्योऽस्पर्श' इति न्त्व्म्। विभाषा / श्यक इति शेषः / संप्रसारणं वा स्यादिति / शेषपूरणमिदम् / द्रवमूर्तिस्पर्शयोनित्यं संप्रसारण प्राप्ते ततोऽन्यत्राप्राप्त विभाषेयम् / अभिश्यानं घृतमिति / अत्र द्रवमूर्ती संप्रमरणविकल्पः / अवश्याना, अवशीनो पृश्चिक इति / द्रवमूर्तिस्पर्धाभावेऽपि संप्रसारणविकल्पः / समवश्यान इत्यत्रापि संप्रसारणविकल्पमाश्याह नत्वार्थः पाठोऽनर्थकः स्यादिति भाव्ः। न च ओदिन्मध्ये पाठसामर्थ्यादिटा व्यवधाने नत्वं भवेदिति वैपरीय किं न स्यादिति शङ्कयम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात् / अन्ये तु सत्यपि इडागमे सवर्णदीर्घ चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यवधानं नास्त्येवतीष्टं सिध्यतीत्याहुः / संश्यान इति / श्यैक Page #91 -------------------------------------------------------------------------- ________________ 88] सिद्धान्त्कौमुदी। [पूर्वकृदन्तदाने / 3025 यस्य विभास्सा। (7-2-15 ) यस्य कचिद्विभाषयेड्विहितस्ततो निष्ठाया इएन स्यात् / 'उदितो वा' (सू 3328) इति क्वायां वेट्वादिह नेट समक्नः / अनपादाने किम्-उदक्तमुदकं कूपात् / नस्वस्यासिद्धस्वाद् 'नश्च-' (सू 264 ) इति षस्वे प्राप्ते, 'निष्ठादेशः षस्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः (वा 4773) / वृक्यः / वृक्णवान् / 3026 परिस्कन्दः प्राच्य्भ्र्तेस्सु। (8-3-75) पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते / व्यवस्थितेति / अञ्चोऽनपादाने / न त्वपादाने इति / अपादानसमभिव्या. हारे असतीत्यर्थः / यस्य विभाषा / यस्येति / यम्मादिस्यर्थः / निष्ठाया इएन स्यादिति / 'श्वोदितः-' इत्यतो निष्टायामिति 'नेड्वशि-' इत्यतो नेडिति चानुवर्तत इति भावः / नन्वञ्चेर्नित्यं सेटकत्वात् कथं तस्य क्वचिद्वेटकत्वमित्यत आह उदितो वेति / समक् इति। संगत इत्यर्थः / संपूर्वाद् अञ्चुधातोः क्तः 'आर्धधातुकस्येट्-' इति प्राप्तस्य इटो निषेधः / 'अनिदिताम्-' इति नलोपः / चस्य कुत्वम् / उदक्तमुदकं कूपादिति / उद्धृतमित्यर्थः / अत्रापादानसमभिव्याहारसत्त्वाद् नत्वं नेति भावः / 'ओ वश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्तः, 'अहिज्या-' इति संप्रसारणम्, ऊदित्त्वेन वेटकत्वादिह 'यस्य विभाषा' इति नेट, चस्य कुत्वेन कः, 'ओदितश्च' इति निशानत्वम् , तस्यासिद्धत्वेन झल्परत्वात् 'स्को:-' इति सलोपः, णत्वम् , वृक्ण इति रूपमिति स्थितिः / तत्र नत्वस्यासिद्धत्वेन झल्परत्वाद् 'वश्व-' इति षत्वं स्यादित्यत आह निष्ठादेशः षत्वेति / तथा च 'वश्वभ्रस्जसृजमृजयज. राजभ्राजच्छशां षः' इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झल्परकत्वाभावान्न षत्वमित्यर्थः / स्वरप्रत्ययेड्विधिपूदाहरणानि भाष्ये स्पष्टानि / परिस्कन्दः प्राच्यभरतेषु / 'अपदान्तस्य नूर्धन्यः' इत्यधिकारे इदं सूत्रम् / पूर्वेणेति / गतावित्यस्य 'आदेच-' इत्यात्वे ऽसंयोगादेरातः-' इति निष्ठातस्य नः / यस्य विभाषा / यस्येत्यार्धधातुकापेक्षया षष्ठी / यदीयस्यार्धधातुकस्येत्यर्थः / समन इति / अञ्चु गतिपूजनयोः संपूर्वः, नत्वस्यासिद्धत्वात् / झलि परतः कुत्वम् / उदक्तमिति / उद्धृतमित्यर्थः / व्यक्तमित्येतत्तु अजू व्यक्तीत्यस्य न त्वचेः / तेनात्र नत्वाभावः / वृक्ण इति / ओवश्च छेदने, 'अहिज्या-' इति संप्रसारणम् / नत्वस्यासिद्धत्वात् 'स्को:-' इति सलोपः 'चोः कुः' इति कुत्वं च / ऊदित्त्वेन वेटकत्वाद् 'यस्य विभाषा' इति निष्ठाया इडभावः / नुनिधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन प्रहणाहकारैकदेशो रेफो निमित्तमिति अटकुप्वाङ्-' इति नस्य णत्वम् / णत्वस्य बिनाम इति प्राचां स्ण्ज्ञ्या। 'ऋवर्णानस्य णत्वम्-' इति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थ Page #92 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [8t परिस्कन्दः / 'प्राच्य इति किम्-परिष्कन्दः परिस्कन्दः / 'परेश्च' (सू 2361) इति षस्वविकल्पः / 'स्तन्भेः' (सू 2272) इति षत्वे प्राप्ते-3027 प्रतिस्तब्धनिस्तब्धौ च / (8-3-114) अत्र षत्वं न स्यात् / 3028 दिवोऽविजिगीषायाम् / (8-2-46) दिवो निष्ठातस्य नः स्यादविजिगीषायाम् / धूनः / विजिगीषायां तु द्यूतम् / 3026 निर्वाणोऽवाते / (8-2-50) अवाते इति च्छेदः / निःपूर्वाद्वातेनिष्ठातस्य नत्वं स्थाद्वातश्चेत्कर्ता न / निर्वाणो. 'ग्निर्मुनिर्वा / वाते तु निर्वातो वातः / 3030 शुषः क्ः। (8-2-51) निष्ठात इत्येव / शुष्कः / 3031 पचो व्ः। (8-2-52 ) पक्कः / 3032 तायो म्ः। (8-2-53) क्षामः / 3033 स्त्यः प्रपूर्वस्य / (6-1-23) 'परेश्च' इति पूर्वसूत्रम् / परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः / तेन षत्वविकल्प प्राप्ते प्राच्यभरतेषु षत्वाभावो निपात्यत इत्यर्थः / परिस्कन्द इति / परिपूर्वात् स्क्न्देनिस्स्त्थायास्त्कार्लोप्ः। दिवो। अविजिगीषायामिति छेदः / द्यून इति / स्तुत इत्यर्थः / 'च्छ्वो:-' इत्यूर् / विजिगीषायां तु द्यूतमिति / द्यूतस्य विजिगीषया प्रवृत्तेरिति भावः / निर्वाणोऽवात / कर्ता नेति / निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च / तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वं नेत्यर्थः / निर्वाणोऽग्निर्मुनिर्वेति / नष्ट उपरत इति क्रमेणार्थः / 'गत्यर्थाकर्मक-' इत्यादिना कर्तरि क्तः / निर्वातो वात इति / अत्र वातस्य कर्तृत्वानत्वं नेति भावः / निर्वाणो दीपो वातेन इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृत्वाभावाद् नत्वं निर्वाह्यम् / भावे तु नितिं वातेन / शुषः क्ः। निष्ठात इति / शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् / पचो व्ः। पचेः परस्य निष्ठातस्य वः स्यादित्य्र्थ्ः। पक्व इति / वत्वस्यासिद्धत्वात् कुत्वम् / क्षायो म्ः। 'बै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्य्र्थ्ः। क्षाम इति / 'प्रादेच:-' इत्यात्वम् / 'गत्यर्थाकर्मक-' इति कर्तरि क्त्ः। क्षीण इत्यर्थः / अन्तर्भावितण्यर्थत्वे तुम्नादिषु नृमनशब्दपाठाहकारं निमित्तीकृत्यापि 'अट्कुप्वाङ्-' इति णत्वं भवत्येवेति दिक् / परिस्कन्दः / अचि निपातनम् / अथवा निष्टातकारस्य लोप इति काशिका / द्यून इति / 'च्छोः शूड्-' इत्यूत् / क्षीण इत्यर्थः / द्यूतमिति / विजिगीषया हि तत्राक्षाः पात्यन्ते इति गम्यते विजिगीस्सा। निर्वाणोऽवाते / वा गतिगन्धनयोः, निःपूर्वादस्मानिष्ठातस्य नत्वे णत्वम् / वातश्चेत्कर्ता नेति / एवं च वातेन हेतुना निर्वाणो दीप इत्यत्र निषेधो नेत्याहुः / निर्वात इति / 'गत्यर्थाकर्मक-' इति कर्तरि क्त्ः। नितरां वातो गत इत्यर्थः / शुष्क इति / शुष shossnne। Page #93 -------------------------------------------------------------------------- ________________ 10] siddhaantkaumudii| [पूर्वकृदन्तप्रात्स्त्यः संप्रसारणं स्वाधिष्ठायाम् / 3034 प्रस्त्योऽन्यतरस्याम् / (8-254) निष्ठातस्य मो वा स्यात् / प्रस्तीमः, प्रसीतः / प्रात् किम्-स्स्थानः / 3035 अनुपसर्गात्फुल्लक्षीबकशोल्लाघाः / (8-2-55) मि फला, फुल्लः / निष्ठातस्य लवं निपात्यते / ववस्वेकदेशस्यापीदं निपातनमिष्यते, फुक्तवान् / सीवादिषु तु प्रत्ययस्यैव तलोपः / तस्यासिद्धस्वात्मासस्टोऽभावश्च निपास्यते / सीबो मत्तः / कृशस्तनुः / उल्लाघो नीरोगः / अनुपसर्गात् किम्-3036 श्रादितश्च / (7-2-16) प्राकारतो निष्ठा इएन स्यात् / 3037 ति च / (74-86) चरफखोरत उत्खातादौ kiti / prphultH| प्रशीवितः / prkRshitH। क्षपित इत्यर्थः / स्त्यः प्रपूर्वस्य / स्त्यै इत्यस्य कृतात्वस्य स्त्य इति षष्ठयन्तम् / 'ध्यकः संप्रसारणम्' इत्यतः संप्रसारणमिति 'स्फायः स्फी' इत्यतो निष्ठायमिति चानुवर्तते, तदाह प्रादित्यादि / संप्रसारण पूर्वरूपे 'हलः' इति दीर्घ प्रस्ती त इति स्थिते प्रस्त्योऽन्यतरस्याम् / प्रस्त्य इति पञ्चमी / प्रपूत्स्त्यैइधातोरित्यर्थः / निष्ठातस्य म इति शेषः / प्रस्तीम इति / संघीभूत इत्यर्थः / अनुपसर्गात् / एते निपात्यन्ते उपसर्गात् परा न चेदित्यर्थः / लत्वमिति / 'आदितश्च' इति इडभावः, 'ति च' इत्युत्त्वं च सिद्धमिति भावः / 'फल निष्पत्ती' इत्यस्य तु नात्र ग्रहणम् , इडभावस्यापि निपात्यत्वापत्तेः / ननु वतृप्रत्यये फुल्लवानिति कथम् / क्तवतुप्रत्यये क्लस्यानर्थकत्वेन फुल्लशब्देनाप्रहणादित्यत आह क्लवत्वेकदेशस्यापीति / क्षीबादिष्विति / क्षीबकृशोल्लाघेष्वित्यर्थः / क्प्रत्ययस्यैवेति / न तु ववत्वेकदेशस्यापीत्यर्थः / अनर्थकत्वादिति भावः / तस्येति / तलोपस्येत्यर्थः / क्षीबो मत्त इति / क्षीबेः क्ता, तलोपः , इडभावश्च / कृशस्तनुरिति / कृशेः क्तः, इडभावश्च / उल्लाघो नीरोग इति / लाघेः का, तलोपः, इडभावश्च / अत्र मत्तादिरेवार्थो निपातनबलात् / अनुपसर्गारिकमिति / अत्र प्रफुल्त इति प्रत्युदाहरणं विवक्षन् तत्र विशेषमाह आदितश्च / निष्ठाया इएन स्यादिति / 'श्वीदितः-' इत्यतो निष्ठायामिति 'नेड्वशि-' इत्यतो नेडिति चानुवर्तते इति भावः / ति च / 'चरफलोच' इति सूत्रानुक्ति ताम इति / वै क्स्स्ये। 'आदेचः-' इत्यात्वम् / प्रस्तीमः / प्रस्तीत इति / स्त्य ष्ठयै shbdsNghaatyoH। प्रात्वे कृते ऽसंयोगादेः-' इत्यस्यासिद्धत्वात्पूर्व संप्रसारणे पूर्वरूपे च कृते 'हलः' इति दीर्घः, पश्चाद्यण्वत्त्वादन्तत्वयोर्विरहान नत्वम् / संस्त्यान इत्यत्र तु भवत्येव / क्षीबादिष्विति / तीम्र मदे, कृश तनुत्वे, लाथ शक्तावुत्पूर्वः, एभ्यः क्त्ः। ननु फुल्ल विकसन इत्यस. दुल्लाघेश्च पचाद्यचि इतराभ्यामिगुपधलक्षणे Page #94 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [ 1 प्रोक्खाधितः / कथं तर्हि 'लोध्रद्रुमं सानुमतः प्रफुल्लम्' इति, 'फुल्ल विकसने' पञ्चाबच् / सूत्रं तु फुक्तादिनिवृत्यर्थम् / 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा 17) / 3038 नुदविदोन्दनाघ्राह्रीभ्योऽन्यतरस्याम् / (8-2-56) एम्यो निहातस्य नो वा / नुगः, नुत्तः / विद विचारले, रौधादिक एव गृह्यते / उन्दिना परेण साहचर्यात् / विवः, वित्तः / वेत्तेस्तु विदितः / विद्य्तेर्विन्ः। उन्दी--3036 वीदितो निष्ठायाम् / (7-2-14) श्वयतेरीदितश्च निष्ठाया इरन / उपः, उत्तः / वायः, प्रातः / प्रायः, प्रातः / हीयः, हीतः / 3040 न ध्याल्यापृमूच्छिमदाम् / (8-2-57) एम्यो निमवल नवं न / मत्वाह चरफलोरिति / अत उत्स्यादिति / 'उत्परस्यातः' इत्यतस्तदनुवृत्तरिति भाव्ः। कितीति / 'दीर्घ इणः किति' इत्यतो मण्डूकप्लुत्या तदनुवर्तते इति भावः / वस्तुतस्तु कितीत्यनुवृत्तिनिर्मूला निष्फला च / तयोः सेटकत्वेन निष्ठां विना तकारादिप्रत्ययाभावात / कथं तीति / प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वासंभवादिति भ्व्ः। समाधत्ते फुल्लेति / ननु फुल्लः पचायचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यत आह सूत्रं त्विति / उत्फुल्लसंफुल्लयोरिति / निष्ठातस्य l त्वनिपातनमिति शेषः / सोपसर्थ वचनम् / नुदविदोन्द / हीधातोरप्राप्ते इतरे यो नित्यं प्राप्ते नत्वविकल्पोऽयम् / रौधादिक इति / 'विद विचारणे' इत्ययमिलार्थः / वेत्तेस्त्विति / 'विद ज्ञाने' इत्यस्येत्यर्थः / अयं सेट, अनिट्केष्वनन्तर्भावात् / तदाह विदित इति / अत्र निष्ठातस्य इटा व्यवहितत्वानत्वं नेति भावः / विद्यतेर्विन्न इति / 'विद सत्तायाम्' इत्ययमनिट् , 'रदाभ्याम्-' इति नित्यं नत्वमिति भावः / उन्दीति / उदाहरणसूचनम् / श्वीदितो निष्ठायाम् / श्वि, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी / 'नेड्वशि-' इत्यतो नेडित्यनुवर्तते, तदाह श्वयतेरिति / न ध्याख्या / पञ्चम्यने षष्ठी, तदाह कप्रत्यये च फुल्लादयः सिध्यन्ति तत्कि सूत्रेणेत्यत आह सूत्रं त्विति / निवृत्त्यर्थमित्युपलक्षणम् / पुल्लवानिति रूपस्य 'निष्ठा च पजनात्' इत्यायुदात्तस्य च सिद्ध मिति बोध्यम् / उत्कुलसंफुल्लयोरिति / यद्यपि प्रफुल्ल इतिक्त् फुल्लेः पचायन सिद्धम्, तथापि उत्फुलतः संफुल्त इति प्रयोगनिवृत्त्यर्थं वचनम् / नुद्विदो। 'रदाभ्या-' 'संयोगादेरातः-' इति नित्ये प्राप्ते ह्रीत्यस्याप्राप्ते उभयत्र विभाषेयम् / वेत्तेस्त्विति / तथा च भास्स्य्म्। 'वेनेस्तु विदितो निष्टा विद्यतेर्विन इष्यते / विन्तर्विन्नश्च वित्तश्च भोगे वित्तश्च विन्दतेः' इति / उन्नः, उत्त इति / 'अनिदिताम्-' iti nlopH। na ध्या / ध्यै चिन्तायाम् / ख्या प्रकथने / पृ पालनपूरणयोः / मुर्छा मोहसमुच्छ्रा Page #95 -------------------------------------------------------------------------- ________________ 62] सिद्धान्त्कौमुदी। [पूर्वकृदन्तध्यातः / ख्यातः / पूर्वः / 'रास्लोपः' / मूर्तः / म्त्त्ः। 3041 वित्तो भोगप्रत्यययोः (5-2-4-) विन्दतेनिष्ठाम्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे / वित्त धनम् / वित्तः पुरुषः / अनयोः किम्-विनः / 'विभाषा गम. हन-' (सू 3016) इति क्वसौ वेटवादिह नेट् / 3042 भित्तं शकलम् / (8-2-56) मित्रमन्यत् / 3043 ऋन्न्माघ्म्न्न्यें। (8-2-60) एभ्य इति / ध्यात इति / ध्यैधातोः क्तः 'आदेचः-' इत्यात्वम् / अत्र 'संयोगादेरातः-' इति प्राप्तं नत्वं न / ख्यात इति / ख्याआदेशपक्षे यण्वत्त्वात् 'संयोगादेरातः-' इति प्राप्तं नत्वं न |khshaadeshsy शस्य यत्वे तु यस्य णत्वप्रकरणगतस्यासिद्धत्वाधण्वत्त्वाभावात् 'संयोगादेरात:-' इति नत्वस्य न प्रसक्तिः / स्वतःसिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्त्येवेति ख्याग्रहणं व्यर्थमेव / पूर्त इति / पृधातोः कः 'श्रयुकः किति' इति नेट् 'उदोष्ठयपूर्वस्य' इति उत्त्वम् , रपरत्वम् / इह 'रदाभ्याम्-' इति प्राप्तं नत्वं न / मुर्छाधातोः क्ले आह राल्लोप इति / छस्य लोप इति भावः / मूर्त इति / 'आदितश्च' इति नेट् / छलोपे ऽरदाभ्याम्-' इति प्राप्तं नत्वं न / 'हलि च' इति दीर्घः / मत्त इति / 'मदी हर्षग्लेपनयोः' अस्मात् क्तः, 'श्वोदितो-' इति नेट् / अत्र 'रदास्याम्-' इति प्राप्तं नत्वं न / वित्तो भोग / भुज्यत इति भोगो भोग्यम् / प्रतीयते इति प्रत्ययः प्रख्यातः / अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् , तदाह विन्दतेरिति / निपातोयमिति / 'नुदविदोन्द-' इति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः / तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः / प्रतीते इति / प्रख्याते इत्यर्थः / वित्तः पुरुष इति / प्रख्यात इत्यर्थः / विन्न इति / lbdhshcoraadirityrthH| अत्र 'यस्य विभाषा' इति इनिषेधमुपपादयति विभाषा गमति / एकाच इति निषेधाच्चेत्यपि बोध्यम् / मित्तं शकलम् / शकले वाच्ये भिदेः क्लस्य नत्वाभावो निपात्यते / शकलत्वजातिविशिष्टे अवयवार्थमनपेक्ष्य रूढोऽयम् / ततश्च भित्तशकलयोः पर्यायवान सहप्रयोगः / ययोः / मदी ह्र्स्से। पूर्त इति / 'थ्रयुकः किति' इति इनिषेधः / लोपविधि स्मारयति राल्लोप इति / मूर्त इति / 'आदितश्च' इति नेट |म्त्त् इति / 'श्वीदित:-' इति नेट / वेत्तेर्ज्ञानार्थकाद्विदेरिटा भाव्यं सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्यय. योतिन संभवतीत्याशयेनाह विन्दतेरिति / विद्ल लाभ इत्यस्येत्यर्थः / भुज्यत इति भोग्ः। प्रतीयत इति प्रत्यय इति कर्मसाधनावेताविति व्याचष्टे भोग्ये प्रतीते चार्थ इति / भित्तं शकलम् / भिदेः के ऽरदाभ्याम्-' इति प्राप्तनत्वस्याभावो निपात्यते / 'मित्तं शकलखएडे वा' इत्यमरः / भिन्नमन्यदिति / विदीर्णमित्यर्थः / Page #96 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बालमनोरमा tttvbodhiniishitaa| [63 धातोः के तकारस्य नत्वं निपात्यते प्राधमयंग्यवहारे / ऋतमन्यत् / 3044 स्फायः स्फी निष्ठायाम् / (6-1-22) स्फीत्ः। 3045 इरिनष्ठा. याम् / (7-2-47) निरः कुषो निष्ठाया इट् स्यात् / 'यस्य विभाषा' (सू 3025) इति निषेधे प्रासे पुनर्विधिः / निस्स्कुस्सित्ः। 3046 वसतिशुधोरिन् / (7-2-52) प्राभ्यां क्वानिष्ठयोनित्यमिट् स्यात् / उषितः / धितः / 3047 अञ्चेः पूजायाम् / (7-2-53) पूजार्थादः क्त्वानिष्ठयोरिट् स्यात् / भिदिक्रियाविवक्षायां तु भित्तं भिन्नमिति भवतीति भाष्ये स्पष्टम् / ऋणमाधमण्यें / अधमर्णस्य कर्म Adhamaya'm / प्राधमर्यव्यवहारे इति / स च अन्यदीयं द्रव्यं गृहीतमियता कालेन इयत्या वृद्धया प्रतिदीयते इति संविदूपः, तस्मिन्विषये इत्यर्थः / ऋतमन्यदिति / स्त्य्मित्य्र्थ्ः। स्फायः स्फी। 'स्फायी वृद्धौ' अस्य स्फीभावः स्याद् निष्ठायां परत इत्यर्थः / इरिनष्ठायाम् / 'निरः कुषः' इति सूत्रमनुवर्तते, तदाह निर इति / ननु 'आर्धधातुकस्येट्-' इत्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह यस्येति / कुषधातोः तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेटकत्वाद् 'यस्य विभाषा' इति प्राप्तस्येएइनषेधस्य बाधनार्थे पुनरिह विधानमित्यर्थः / इदित्यनुवर्तमाने पुनरिड्ग्रहणं तु 'खरतिसूति-' इत्यतो वाग्रहणानुवृत्तिनिवृत्तये / वसतितुधोरिट् / पञ्चम्यर्थे स्स्स्स्त्थी। क्त्वानिष्ठयोरिति / 'क्लिशः क्त्वानिष्ठयोः' इत्यतः तदनुवृत्तेरिति भावः : नित्यमिति / इडित्यनुवर्तमाने पुनरिड्प्रहणस्य 'स्वरतिसूति-' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः / 'एकाच उपदेशे-' इति इएइनषेधबाधनार्थमिदं सूत्रम् / उषित इति / यजादित्वात् संप्रसारणम् , 'शासिऋणमाघमण्ये / अधर्म दुःखप्रदमृणमस्य सोऽधमणः, तस्य भाव प्राधमण्यं तेन व्यवहारविशेषो लक्ष्यते / ततश्च उत्तमोऽपि सिध्यतीयाशयन व्याचष्टे अधमर्णव्यवहार इति / स व्यवहारो दातृग्रहीत्रोः संबन्धी भवतीत्युत्तमणेऽपि प्रयोगो न विरुध्यते / लक्षणायां तु 'धारेरुत्तमर्णः' इति निर्देशो लिङ्गम् / स्फायः स्फी / स्फायी वृद्धौ। कथं तर्हि स्फीतिकाम इति / स्फीतमाचष्टे इति एयन्तादच :, अल्लोपणिलोपौ / यस्यति / 'निरः कुषः' इति विकल्पितेट्त्वादिति भावः / उषित इति / यजादित्वात्संप्रसारणम् / 'शासिवसि-' इति स्स्ः। वसतीति शपा निर्देशः स्पष्टार्थः / वस्तेः सेटकत्वाद्भवितव्यमेवेटा / तधित इति। एवं च 'तस्यालमेषा क्षुधितस्य' इति प्रयोगो निर्वाध एवेति धेर्धातो वे किपि 'तारकादित्वादितच' इति धातुवृत्तिषु यदुक्तं तन्नादर्तव्यम् / समानन्यायतया क्रुधितादावुपयोक्ष्यत इति वा कथंचिनेयम् / अश्वेः / उदित्त्वात् क्त्वायां विकल्पे प्राप्ते निष्ठायां 'यस्य विभाषा' इति Page #97 -------------------------------------------------------------------------- ________________ 64 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त 1 भचितः / गतौ तु अक्तः / 3048 लुभो विमोहने / ( 7-2-54) लुभः क्स्थानिष्टयोर्नित्यमिट् स्यान्न तु गायें / लुभितः / गायें तु लुब्धः / 3046 क्लिशः क्त्वानिष्ठयोः / ( 7-2-50 ) इड् वा स्यात् / 'क्लिश उपतापे' अस्य नित्यं प्राप्ते 'क्लिशू विबाधने' अस्य क्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः / क्लिशितः, क्लिष्ट: / 3050 पूङश्च / ( 7-2-51 ) पूढः क्वानिष्ठयोरिड् वा स्यात् / 3051 पूङः क्त्वा च / 1-2-22) पूङ: क्वा निष्ठा च सेट् किन्न स्यात् / पवितः पूतः / क्वाग्रहणमुत्तरार्थम् / 'नोपधात्-' ( सू 3324 ) इत्यत्र हि क्त्वैव संबध्यते / 3052 निष्ठा शीस्वि " 1 वसिघसीनां च' इति षः / अञ्चः पूजायाम् / 'उदितो वा' इति क्त्वायां विकल्पे प्राप्ते निष्ठायां तु 'यस्य विभाषा' इति निषेधे प्राप्ते वचनम् / अञ्चित इति / 'नाचेः पूजायाम्' इति नलोपनिषेधः / लुभो विमोहने / लुभ इति पञ्चमी / 'लुभ विमोहने' तुदादिः / विमोहनं व्याकुलीकरणमिति वृत्तिः / 'लुभ गाये' दिवादिः / अत्र तौदादिकस्यैव ग्रहणम् तस्यैव विमोहनार्थकत्वात् / न तु दैवादिकस्य तस्य गायकत्वात्, तदाह न तु गायें इति / 'तीषसह -' इति क्त्वायां विकल्पे प्राप्ते निष्ठायां तु 'यस्य विभाषा' इति निषेधे प्राप्ते वचनम् / लुभित इति / विमोहित इत्यर्थः / गार्ध्वे तु लुब्ध इति / अभिकाङक्षावानित्यर्थः / 'मतिबुद्धिपूजार्थेभ्यश्व' इति कर्तरि क्तः / क्लिशः क्त्वानिष्ठयोः / इड् वा स्यादिति शेषः / 'स्वरतिसूति-' इत्यतो वेत्यनुवृत्तेरिति भावः / नित्यं प्राप्त इति / 'आधातुकस्येड्वलादेः' इत्यनेनेति भावः / विकल्पे सिद्ध इति / ऊदित्त्वादिति भावः / निष्ठायां निषेधे प्राप्ते इति / 'यस्य विभाषा' इत्यनेनेति भावः / पूङश्च / क्त्वानिष्ठयोरिति / 'क्लिशः क्त्वानिष्ठयोः' इत्यतस्तदनुवृत्तेरिति भावः / इड्वेति / 'खरतिसूति-' इत्यतो वाप्रहणस्य 'इरिनष्ठायाम्' इत्यत इट इत्यस्य चानुवृत्तेरिति भावः / 'श्रूयुकः -' इति निषेधे प्राप्ते विकल्पोऽयम् / पूङः क्त्वा च / 'न क्त्वा सेट्' इत्यतो न सेड् इत्यनुवर्तते / 'असंयोगात् -' इत्यतः किदिति 'निष्ठा शीड्-' इत्यतो निष्ठेति च, तदाह पूङः क्त्वा निष्ठा चेत्यादि / ननु 'न क्त्वा सेट्' निषेधे प्राप्ते वचनम् / अञ्चित इति / 'नाचे: पूजायाम्' इति नलोपनिषेधः / अक्ल इति / 'अनिदिताम् -' इति नलोपः / लुभो / 'तीषसह -' इति क्त्वायां विकल्पे निष्ठायां निषेधे च प्राप्ते वचनम् / पूङश्च / 'श्रूयुकः किति' इति निषेधे प्राप्ते वचनम् / पूङः कत्वा च / 'न क्त्वा सेट्' इत्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह उत्तरार्थमिति / क्त्वैवेति / न तु निष्ठा, चानुकृष्टत्वादिति Page #98 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [65 दिमिदिदिवदिधृषः / (1-2-16) एभ्यः सेरिनष्ठा किस स्थात् / शयितः / शयितवान् / अनुबन्धनिर्देशो यङ्लुनिवृत्यर्थः / शेश्यितः / शेश्यितवान् / 'मादिकर्मणि निष्ठा वक्तव्या' (वा 2051) 3053 आदिकर्मणि क्तः कर्तरि च / (3-4-71) श्रादिकर्मणि यःकः स कर्तरि स्यात् / चामावकर्मयोः / 3054 विभाषा भावादिक्र्म्न्नोः। (7-2-17) भावे प्रादिकर्मणि च प्रादितो निष्ठाया इड् वा स्यात् / prskheditshcaitrH| प्रस्वेदितं तेन / 'मि विदा' इति भ्वादिरत्र गृह्यते, जीभिः साहचर्यात् / विद्यतेस्तु विदित इत्येव सिद्ध किमर्थमिह क्त्वाग्रहणमित्यत आह क्त्वाग्रहणमुत्तरार्थमिति / तदेवोपपादयति नोपधादित्यत्रेति / तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा 'पूवश्व' इत्येवोक्तौ तु 'निष्ठा शीङ् -' इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः / निष्ठा shii। 'न क्त्वा सेट्' इत्यतो न सेडित्यनुवर्तते / 'असंयोगात्-' इत्यतः किदिति च, तदाह एभ्यः सेडिति / शीविति उकारस्य फलमाह अनुबन्धेति / यङ्लुकि 'श्तिपा शपा-' इति निषेधार्थ इत्यर्थः / शेश्यितवानिति / अत्र कित्त्वनिषेधाभावात् कित्त्वान्न गुण इति भावः / आदिकर्मणि निष्ठा वक्तव्येति / दीर्घकालव्यासकायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंश आदिकर्म / तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः / तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाभावाद् भूते विहिता निष्ठा न प्राप्तेत्यारम्भः / आदिकर्मणि क्तः क्र्त्रिच्। चाद्धावकर्मणोरिति / 'तयोरेव कृत्य-' इत्यतस्तदनुवृत्तेरिति भावः / 'प्रकृतः कटं देवदत्तः, / प्रकृतवान् कटं देवदत्तः' इति भाष्ये उदाहृतम् / आरभ्यमाणकरणक्रियेति बोध्ः। विभाषा भावादिकर्मणोः / आदितो निष्ठाया इड्वेति / 'आदितश्व-' इत्यत आदित इति 'श्वीदितः-' इत्यत निष्ठाग्रहणं 'नेड्वशि-' इत्यतो नेति चानुवर्तते इति भावः / निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते / प्रस्वेदितश्चैत्र इति / चैत्रकर्तृका आरभ्यमाणप्रवेदनक्रियेत्यर्थः / जीद्भिरिति / निः इद् येषां ते जीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः, स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् / विद्य्तेस्त्विति। भावः / शेश्यित इति / 'एरनेकाच:-' इति यण् / आदिकर्मणीति / आयेषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाभावानिष्ठा न प्राप्नोतीति वचनम् , श्रादिकर्मणि क्लस्य कर्तरि विधानार्थ चेत्याहुः। चादिति / अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भाव्ः। प्रस्वेदित इति / प्रशब्द आदिकर्मयोतनार्थः, खेदितमित्यादि भावे / भ्वादिरत्रेति / 'मिष्विदा स्नेहनमोचनयोः' इति प्त्थित्ः। विद्यतेस्त्विति / 'निविदा गात्रप्रक्षरणे' इति दिवादिषु पठितस्य खिदित इत्येवेति कित्त्व Page #99 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [पूर्वकृदन्तैत्येव / 'मि मिदा' 'जि पिवदा' दिवादी म्वादी च / प्रमेदितः, प्रमेदितवान् / प्रवेदितः, प्रवेदितवान् / प्रधर्षितः, प्रधर्षितवान् / धर्षितं तेन / सेट् किम्प्रस्विनः / प्रस्विनं तेनेत्यादि / 3055 मृषस्तितिक्षायाम् / (1-2-20) सेरिनष्ठा किन्न स्वात् / मर्षितः, मर्षितवान् / तितिक्षायां किम्-अपमृषितं वाक्यम् / अविस्पष्टमित्यर्थः / 3056 दुपधाद्भावादिकर्मणोरन्यतरस्याम् / (1-2-21) उदुपधात्परा भावादिकर्मणोः सेरिनष्ठा वा किन्न स्यात् / युतितम् , योतितम् / मुदितम् , मोदितं साधुना। प्रद्युतितः, प्रद्योतितः साधुः / प्रमुदितः, प्रमोदितः साधुः / उदुपधात् किम्-विदितम् / भाव-इत्यादि किम्रुचितं कर्षापणम् / सेट किम्-ऋष्टम् / 'शब्विकरणेभ्य एवेष्यते' (वा 623) / नेह-गुध्यते धितम् / 3057 निष्ठायां सेटि / (6-4-52) येर्लोपः स्यात् / भावितः, भावितवान् / 'वीदित:-' (सू 3036 ) इति नेत्त्। संप्र. 'नि विदा गात्रप्रक्षरणे' इति देवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः / विदित इति / 'विभाषा भाव-' इति पक्षे इट् / कित्त्वनिषेधविधौ खिद्यतेप्रैहणाभावात् कित्त्वान्न गुणः / अत्र खिदादीनाम् 'आदितश्च' इति इट् प्रतिषिध्यते / भावादिकर्मणोस्तु पक्षे इट् / मृषस्तितिक्षायाम् / तितिक्षा क्स्स्मा। सेरिनष्ठा किन्नति / शेषपूरणमिदम् / 'निष्ठा शीङ्-' इत्यतो निष्ठेति 'न क्त्वा सेट्' इत्यतः सेरनेति 'असंयोगात्-' इत्यतः किदिति चानुवैतत इति भावः / उपधाद्भावादिकर्मणोः / भावे उदाहरति मुदितमित्यादि / श्रादिकर्मण्युदाहरति प्रद्युतितः, प्रद्योतितः साधुरिति / आदिकर्मणि कर्तरि क्तः / उदुपधात्किम्-विदितमिति / 'विद ज्ञाने' इति वेत्ते रूपम् / गुध्यतेर्गुधितमिति / 'गुध परिवेष्टने' दिवादिः सेटकः / निष्ठायां सेटि / णेर्लोपः स्यादिति / शेषपूरणमिदम् / 'णेरनिटि' इत्यतो गरिति 'अआतो लोपः-' इत्यस्माल्लोप इति चानुवर्तते इति भावः / अनिटीति निषेधादप्राप्ते आरम्भः / 'टुओ शिव गतिवृद्धयोः' अस्यात् क्ते आह श्वीदित निषेधाभावादिति भावः / न च विदेति देवादिकोऽपि नीदिति वाच्यम् , हरदत्तप्रन्थविरोधादिति भावः / अत्र हरदत्तः-मिष्विदा स्नेहनमोचनयोरिति दिवादिह्यते, न तु निविदा अव्यक्ते शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह / तच्चिन्त्यम् / भ्वादिष्वपि मिदेः पठ्यमानत्वात् / तस्मादविशेषादुभयोर्ग्रहणं न्याय्यं तदेत. दाह दिवादी भ्वादी चेति / खिदादीनाम् 'आदितश्च' इतीनिषेधात्सेनिष्ठा न संभवतीत्यादिकर्मणि निष्ठोदाहृता / अविस्पष्टमिति / मृषधातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञापयत्यनेकार्था धातव इति / रुचितमिति / Page #100 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [17 सारणम् / शूनः / दीप्तः / गुहू, गूढः / वनु, व्त्ः। तनु, ततः पतेः सनि वेटकस्वादिडभावे प्राप्त द्वितीया श्रित-' (सू 686) इति सूत्रे निपावनादि / पतितः / 'सेऽसिचि-' (सू 2506 ) इति वेट्वस्वास्सिद्धे कृन्तस्यादीनामीदिवे. इति नेडिति / संप्रसारणमिति / यजादित्वादिति भाव्ः। संप्रसारण सति पूर्वरूपे 'हलः' इति दीघे 'भोदितश्च' इति निषानत्वे रूपमाह शून इति / यद्यपि मूले 'अओदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुन्रिहोप्न्यास्ः। अत्र अल्विधित्वेऽपि हल इत्यारम्भसामदेइव पूर्वरूपस्य संप्रसारणत्वम् / न च नित्यत्वात्संप्रसारणपूर्वरूपयोः 'श्रयुकः किति' इत्येव निषेधसिद्धः श्विग्रहणं व्यर्थमिति वाच्यम् , 'श्रुयुकः किति' इत्यत्र 'एकाच उपदेशे-' इत्यत उपदेशे इत्युनुवृत्तेः / तथा च उपदेशे उगन्तत्वाभावाद् निषेधाप्राप्तौ श्विग्रहणम् / अत एव स्वीत्यादौ उपदेशे उगन्तत्वमादाय इरिनषेधसिद्धिरित्यलम् / ईदित उदाहरति दीप्त इति / 'दीपी दीप्तौ' दिवादिः / ईदित्त्वान्नेट / गूढ इति / ऊदित्त्वेन वेटकत्वाद् 'यस्य विभाषा' इति नेट् / ढत्वधत्वष्टुत्वढलोपदीर्घाः / वनु व्त्ः। तनु तत इति / 'उदितो वा' इति क्त्वायां वेटकत्वाद् 'यस्य विभाषा' इति नेट् / 'अनुदात्तोपदेश-' इति नकारलोपः / पतेः सनीति / 'पत्ल गतौ' अस्य 'तनिपतिदरिद्राणामुपसंख्यानम्' इति सनि वेटकत्वाद् 'यस्य विभाषा' इति निष्टायामिपिनषेधे प्राप्ते इत्य्र्थ्ः। पतितशब्दे इटं साधयितुं युक्त्यन्तरमाह सेऽसिचीति / 'कृती छेदने' 'चूती हिंसाश्रन्यनयोः' 'नृती गात्रविक्षेपे' एषामोदित्त्वं 'श्वीदितः-' इति इरिनषेधार्थमिति वक्त व्यम् / तत्तु न स्ण्भ्व्ति। एषां 'सेऽसिचि कृतचूतकृदतृदनृतः' इति सकारादौ वेट्कतया 'यस्य विभाषा' इत्येव निष्ठायां नित्यमिरिनषेधसिद्धः / ततश्च एषामीदित्करणाद् 'यस्य विभाषा' इति इरिनषेधस्य अनित्यत्वं विज्ञायते / एवं च कृतादीनां 'यस्य विभाषा' इति इरिनषेधस्य अभावसंभावनायां वीदितः-' इति इरिनषेधार्थमीदित्त्व. मर्थवत् / तथा च पतितशब्दे 'यस्य विभाषा' इत्यनित्यत्वान भवतीत्यर्थः / तेनेति / रुच दीप्तौ / 'गत्यर्थाकर्मक-' इति कर्तरि क्तः / क्रुष्टमिति / क्रुश अआह्वाने रोदने च / व्रश्वादिना षत्वे ष्टुत्वम् / गुधितमिति / गुध परिवेष्टने दिवादिः / संप्रसारणमिति / 'वचिखपि-' इत्यनेन / शून इति / टुओश्वि गतिवृष्योः / 'हलः' इति दीर्घः / 'अओदितश्च' इति निष्ठातस्य नः / गूढ इति / 'यस्य विभाषा' इति नेट , ढत्वधत्वष्टुत्वढलोपदीर्घाः / वतः, तत इति / 'अनुदात्तोपदेश-' इति नलोपः / सनि वेटकत्वादिति / 'तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' इति वचनात् / कृन्तत्यादीनामिति / 'श्वीदित-' इति निष्ठायामनिटकार्यम् , कृती Page #101 -------------------------------------------------------------------------- ________________ 8] सिद्धान्त्कौमुदी। [पूर्वकृदन्तनानित्यत्वज्ञापनाद्वा / तेन 'धावितमिभराजधिया' इत्यादि / 'यस्य विभाषा' (स 3025) इत्यत्रकाच इत्येव, दरिद्रितः / 3058 दुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्काविस्पष्टस्वरानायासभृशेषु / (7-2-18) सुन्धादीन्यष्टावनिटकानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु / द्रवद्रग्यसंपृक्काः सनवो मन्थः, मन्थनदण्डश्च / क्षग्धो मन्थश्वेत् स्वान्तं मनः / धान्तं तमः / लग्नं सत्रम् , निष्ठानस्वमपि निपातनात् / म्लिष्टमविस्पष्टम् / विरिब्धः स्व्र्ः। म्लेच्छ, रेभृ अनयोरुपधाया इव. 'यस्य विभाषा' इत्यस्यानित्यत्वज्ञापननेत्यर्थः / धावितमिति / 'स्वरतिसूति-' इति धूलो वेटकत्वेऽपि 'यस्य विभाषा' इति इरिनषेधो नेति भावः / ननु दरिद्राधातोः 'तनिपतिदरिद्राणामुपसंख्यानम्' इति सनि वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायामिएइनषेधः स्यादित्यत आह यस्य विभाषत्यति / तुब्धस्वान्त / क्षुब्ध, खान्त, ध्वान्त, लम, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् / मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश, एषामष्टानां द्वन्द्वात्सप्तमी / यथासंख्यमन्वयः / समुदायेनेति / मन्थादिष्वेते रूढाः / अवयवार्थाभिनिवेशो न कर्तव्य इत्याह द्रवद्रव्येति / अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या / मन्थनदण्डश्चेति / 'वैशाखमन्थमन्थानमन्थानो मन्थ. दण्डके' इत्यमरः / तुन्ध इति / 'क्षुभ संचलने अस्मात् क्तः, इडभावो निपात्यते / 'भषस्तथो:-' इति धः, जश्त्वम् स्वान्तमिति / खनधातोः क्तः / 'अनुनासिकस्य क्वि-' इति दीर्घः, निपातनानेट / 'खान्तं हृन्मानसं मनः' इत्यमरः / ध्वान्तं तम इति / ध्वनेः क्तः / 'अनुनासिकस्य विव-' इति दीर्घः / 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' / लग्नं सक्तमिति / संबद्धमित्यर्थः / लगेः क्तः, इडभावः / तत्र रदाभ्यां परत्वाभावात् कथं निष्ठानत्वमित्यत आह निष्ठानत्वमपि निपात. नादिति / म्लिष्टमविस्पष्टमिति / इडभावे ऽवश्व-' इति षः / तकारस्य ष्टुत्वेन त्त्ः। अथ म्लिष्टमविस्पष्टम्' इत्यमरः / विरिब्धः स्वर इति / स्वरविशेष इत्यर्थः / 'रभृ शब्दे' अस्मात् क्तः, इडभावे ऽझषस्तथोर्धः-' इति ध्ः। उभयत्र धातुस्खरूपं प्रदर्शयन्नाह म्लेच्छ रेभृ अनयोरिति / इत्त्वमपीति / इडभावश्चेत्यर्थः / छेदने, घृती हिंसाप्रन्थनयोः, नृती गात्रविक्षेपे, इत्येतेषामोदित्त्वकरणेन 'यस्य विभाषा' इत्यस्यानित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः / क्षुब्ध / शुभ संचलने "झषस्तथो:-' इति धत्वम् / खन श्वन शब्दे / इडभावे ऽअनुनासिकस्य विझलो:-' इति दीर्घः / लगे सो, म्लेच्छ अव्यक्त शब्दे, 'वश्व-' इति षत्वे ष्टुत्वम् / रेभृ Page #102 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [66 मपि निपात्यते / / फाण्टम् अनायाससाध्यः कषायविशेषः / माधवस्तु नवनीतभावारप्रागवस्थापनं द्रव्यं फाण्टमिति वेदभाष्ये आह / बाढं भृशम् / अन्यत्र त भितम् / 'सुन्धो राजा' इति स्वागमशास्त्रस्थानित्यत्वात् / स्खनितम् / ध्वनितम् / लगितम् / म्लोच्छितम् / विरेभितम् / फणितम् / बाहितम् / 3056 घृषिशसी वैयात्ये / (7-2-16) एतौ निष्ठायामविनय एवानिटी स्व्ः। पृष्टः / विशस्तः / अन्यत्र धर्षितः, विशसितः / भावादिकमणोस्तु वैयात्ये धषिर्नास्ति / अत एव नियमार्थमिदं सूत्रमिति वृत्तिः / षेरादित्वे फलं चिन्स्य. फाण्टमिति / फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्य्ते। तस्यासिद्धत्वाद् 'अनुनासिकस्य-' इति दीर्घः / 'अनायासकृतं फाण्टम्' इत्यमरः / वृत्तिकृन्मतमाह कषायविशेष इति / 'यदक्तमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीषदुष्ण तत्फाण्टमित्युच्यते' इति वृत्तौ स्थितम् / वेदभाष्ये आहेति / 'तद्वै नवनीतं भवति घृतं वै देवानां फाण्टं मनुष्याणाम्' इति शतपथब्राह्मणव्याख्यावसरे श्राहेत्यर्थः / बाढं भृशमिति / 'बाह प्रयत्ने' अस्मात् क्वः, इडभावः, द्ध्त्व्ध्त्व्स्स्त्तुत्व्द्ध्लोपाः। अन्यत्र त्विति / मन्थादेर्वाच्यत्वाभाव इत्यर्थः / धृषि. shsii। वियातः अविनीतः, तस्य भावो वैयात्यम् / तत्र 'मि धृषा प्रागल्भ्ये' इत्यस्य आदित्त्वादेवेरिनषेधः सिद्ध्ः। 'शसु हिंसायाम्' इत्यस्य तु 'उदितो वा' इति क्वायां वेटकत्वाद् 'यस्य विभाषा' इति इएइनषेधः सिद्धः / अतो नियमार्थमित्याह अविनय एवेति / धृष्टः / विशस्त इति / अविनीत इत्य्र्थ्ः। अन्यत्रेति / वैयात्याभावे इत्यर्थः / धर्षित इति / बलात्कृत इत्यर्थः / विशसित इति / हिंसित इत्यर्थः / अत्र नैयात्याभावादिरिनषेधो नेति भावः / ननु धृषेरादित्त्वाद् 'विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इड्विकल्प प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु / ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याभावेऽपि 'पादितश्च' इति इगिनषेध एव स्यादित्यत आह भावादिक्र्म्न्नोस्त्विति। नास्तीति / अनभिधानादिति भावः / तत्र वृद्धसंमतिमाह अत एवेति / भावकर्मणोधूषेरनभिधानादेवेत्यर्थः / अन्यथा धृषेरादित्त्वाद् 'विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इविकल्प प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भाव्ः। चिन्त्यशब्दे, फण गतौ / दीर्घः ष्टुत्वम् / वाह प्रयत्ने / इडभावे ढत्वधत्वष्टुत्वढलोपाः / अनायासशब्देन तत्साध्यो लक्ष्यत इत्याह अनायाससाध्य इति / क्षुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते तत्फाण्टम्' इत्याहुः / वेदभाष्ये इति / 'तद्वै नवनीतं भवति घृतं देवानां फाण्टं मनुष्याणाम्' इति शतपथ Page #103 -------------------------------------------------------------------------- ________________ 100] सिद्धान्त्कौमुदी। [पूर्वकृदन्त. मिति हरदत्तः / माधवस्तु भावादिकर्मयोरवैयात्ये विकरुपमा सृष्टम् , धर्षितम् / प्रष्टः, प्रधर्षितः / 3060 दृढः स्थूल्ब्ल्यो। (7-2-20) स्थूले बलवति च निपात्य्ते। 'रह हि वृद्धी', करोडभावः, तस्य तस्वम् , हस्य बोपः, इदिवो नलोपत्र / रहितो इंहितोऽन्यः / 3061 प्रभौ प्रिवृद्ध्ः। मिति / धृषेरादित्त्वं हि न वैयात्ये आदित्त्वलक्षणेरिनषेधार्थम् 'धृषिशसी वैयात्ये' इत्येव सिद्धः / नापि वैयात्यादन्यत्र आदित्त्वलक्षणेरिनषेधार्थम् , धृषेःयात्य एव इएइनषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाभावात् / नापि धृषःयात्ये भावादिकमणोर्विषये 'विभाषा भावादिकमणोः' इति इड्विकल्पार्थम् , भावादिकर्मणोःयात्ये धृस्सेर्न्भिधानात्। तस्माद् धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः / माधवस्त्विति / अवेयाये भावादिकर्मणोरनभिधाने प्रमाणाभावादिति भावः / तत्र अवयास भावे उदाहरति धृष्टम्, धर्षितमिति / आदिकर्मण्युदाहरति प्रधृष्टः, प्रधर्षित इति / दृढः स्थूल्ब्ल्योः। बलशब्दः अर्शश्राद्यजन्तो बलवत्परः, तदाह बलवति चेति / तस्येति / निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः / हस्य लोप इति / निपात्यते इति shessH। इदित इति / अनिदितस्तु नलोपः सिद्ध एवेति भाव्ः। ननु हस्य ढत्वे कृते ऽझषस्तथो?'धः' इति तकारस्य धत्वे तस्य ष्टुत्वेन ढत्वे ऽढो ढे-' इति ढलोपे दृढ इति सिद्धम् / ततश्च इडभाव एव निपात्यताम् , न तु हकारलोपो ढत्वं चेति चेत् / मैवम् / तथा हि सति द्रढीयानित्यादौ ढलोपस्यासिद्धत्वेन ऋकारस्य संयोगपरतया लघुत्वाभावाद् र ऋतो हलालघोः' इति रभावो न स्यात् / अत्र हकारलोपस्य ढत्वस्य च निपातने तु ऋकारस्य न संयोग. परकत्वम् / अस्य हलोपस्य साप्तमिकत्वेन प्रसिद्धत्वाभावादिति भाष्ये स्पष्टम् / प्रभौ shruteaakhyaayaamityrthH| अन्यत्र विति / मन्थादेरवाच्यत्वे त्वित्यर्थः / dhRssishsii। विधृषा प्रागल्भ्ये / शसु हिंसायाम् / अनयोः 'आदितश्च' 'यस्य विभाषा' इति सूत्राभ्यामिटप्रतिषेधे सिद्धेऽप्यनयोर्वेयात्य एवानिट्वं नान्यत्रति नियमार्थमित्याह अविनये एवेति / विरुद्धं यातो वियातः अविनीतस्तस्य भावो वैयात्यम् / ननु धृषेः 'विभाषा भावादिकर्मणोः' इति विकल्प प्राप्ते नित्यार्थ कस्मान्न भवतीत्याशङ्कायामाह नास्तीति / अनभिधानादिति भाव्ः। अत्र प्रमाणमाह अतएवेति / माधवस्त्विति / एवं च आदित्त्वस्य फलवत्त्वाद् हरदत्तोक्तं यचिन्त्यं तदेव चिन्त्यमिति भावः / दृढः स्थूल / बलमस्यास्तीति बलः, अर्श श्रादिभ्योऽच्' / तदाह बलवतीति / स्थूलो मांसलः स च निर्बलोऽपि, बलवास्तु कृशोऽपि दृढ इति फलितोऽर्थः / तस्येति / तकारस्येत्यर्थः / हस्येति / ननु 'हो ढः' इति ढत्वे ढोढे Page #104 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-ttvbodhiniishitaa| [101 (7-2-21) 'वृह वृद्धि वृद्धौ। निपातनं प्राग्वत् / परिवृहितः परिहितोऽन्यः / 3062 कृच्छ्रगहनयोः कषः / (7-2-22) कषो निष्ठाया इएन स्यादेवयोरर्ययोः / कटं दुःखं तस्कार / 'स्थात्कष्टं कुष्मामीलम्' / कष्टो मोहः / कष्टं शाबम् / दुर्व्गाह्मित्य्र्थ्ः। कषितमन्यत् / 3063 घुषिरविशन्दने / (7-2-23) घुषिर्निछायामनिट् स्यात् / घुष्टा रज्जुः / प्रविशब्दने किम्-धुषितं वाक्यम् / शब्देन प्र्क्त्तीकृताभिप्राय्मित्य्र्थ्ः। 3064 अर्देः स्ण्निविभ्य्ः। (7-2-24) एतत्पूर्वादर्देनिहाया इएन स्यात् / स्म्य्ः। न्यणः / व्यर्थः / प्रिवृद्ध्ः। प्राग्वदिति / तकारढत्वस्य हलोपत्य चेत्यर्थः / कृच्छ्र्घ्न्योः। कृच्छ्रशब्दो दुःखे तत्कारणे च वर्तते / कष्टं दुःखं तत्कारणं चेति / स्यात् कष्टं कृच्छ्रमाभीलम्' इत्यमरकोशवाक्यम् / दुःखकारणे उदाहरति कष्टो मोह इति / गहने उदाहरति कष्टं शास्त्रमिति / गहनशब्दं विवृणोति दुरवगाहमिति / घुषिरविशब्दने / घुष्टा रज्जुरिति / उत्पादितत्यर्थः / प्रायामितेति वा / शब्देन अभिप्रायप्रकाशनं. विशब्दनम् , तदाह शब्देनेति / अर्दैः स्ण्निविभ्य्ः। समर्ण इति / सम् अर्द त इति स्थिते ऽरदाभ्याम्-' इति निष्ठातस्य पूर्वदकारस्य लोपेनैव सिद्धमिति तस्य ढत्वं हस्य लोपश्च न निपात्यतामिति चेन्मैवम् / तथाहि सति ढलोपस्यासिद्धत्वेन दढिमेत्यत्र 'र ऋतो हलादेर्लघोः' इति रभावो न स्यात् , परिद्रढय्य गत इत्यत्र 'ल्यपि लघुपूर्वात्' इत्ययादेशो न स्यात् . परिदृढस्यापत्यं पारिदृढी कन्येत्यत्र गुरूपोत्तमलक्षणः ध्यङ् स्यात् / अतोऽसिद्धत्वनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम् / अतएव 'दलोपे-' इति सूत्रे अणः किं दृढ इति प्राचो प्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदाहृतम् / प्र्भो। निपा. तनमिति / हलोपे प्रयोजनमपि बढिमा परिवढय्येत्यादिसिद्धिरिति प्राग्वदेव बोध्यम् / कृच्छगहनयोः / कृच्छं दुःखं तत्कारणं च लक्षणया गृह्यते, कषतिहिसार्थः / कष्टो मोह इति / दुःखहेतुरित्यर्थः / घुस्सिर्वि। घुषिरविशब्दार्थ इति भ्वादिः, घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन प्रहणम् / ननु विशब्द. नाघुइषेश्चुरादिणिचा भाव्यं ततश्च णिचो व्यवधानाद् घुषेः परा निष्ठा नास्तीति कथमिनिषेधप्रसङ्गः, किं च विशब्दने त्विनिषेधाभावारिणच्युपधागुणे 'निष्ठायां सेटि' इति णिलोपे च घोषितं वाक्यमित्यपि स्यादिति चेत् / अत्राहुः-एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः विशब्दनार्थस्य चुरादिणिजनित्य इति नास्त्युक्तदोष इति दिक् / अभेः / विशेषेण दूरं विदूरं ततोऽन्यदविदूरं तस्य भाव पाविदूर्यम् / ब्राह्मणादित्वात्ष्यञ् / अस्मादेव निर्देशाद् 'न नापूर्वात्तत्पुरुषात्-' Page #105 -------------------------------------------------------------------------- ________________ 102] सिद्धान्त्कौमुदी। [पूर्वकृदन्त. मर्दितोऽन्यः / 3065 अभेश्चाविदूर्ये / (7-2-25) अभ्यर्णम् / नातिदूरमासर्व वा। अभ्यर्दितमन्यत् / 3066 णेरध्ययने वृत्तम् / (7-2-26) एयन्ताद् वृतेः कस्येडभावो णिलुक्चाधीयमानेऽथे वृत्तं छन्दः, छात्रेण संपादितम् , अधीतमिति यावत् / अन्यत्र तु वर्तिता र्ज्जुः। 3067 शृतं पाके। (6-1-27) श्रातिपयस्योः के भावो निपास्यते पीरहविषोः पाके। शृतं सीरम् , स्वयमेव विविध पकं वेत्यर्थः / वीरहविर्तामन्यत्तु श्राणं अपितं वा। च नत्यम् , णत्वम् / अभेश्चाविदूर्थे / अविदूरस्य भाव प्राविदूर्यम् / तस्मिन् गम्ये अमेः परः अदिरनिट्क इत्यर्थः / सामीप्य इत्येव तु नोक्कम् . अनतिदूरस्य असंग्रहापत्तेः / तत्सूचयन्नाह नातिदूरमिति / णेरध्ययने / णिलुक् चेति / णिलोपे तु लघूपधगुणः स्यादिति भावः / अधीयमान इति / सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः / शृतं पाके / 'श्रा पाके' घटादिः / तस्माद्धेतुमरिणचि पुकि मित्त्वाभ्रस्वे श्रपि इति भवतीति स्थितिः। श्रातिपयत्योरिति / अण्य. न्तस्य ण्यन्तस्य च श्राधातोरित्यर्थः / क्षीरहविषोरिति / एतच्च वार्तिकाल्लभ्यते / अण्यन्तं व्याचष्टे स्वयमेव विक्लिन्नमिति / श्राधातुरण्यन्तः पाके वर्तते / पाकश्चात्र विवित्तिरेव विव्क्स्सिता। न तु तदनुकूलव्यापारोऽपि / तथा च श्राधातोवि. क्लित्तावकर्मकत्वाद् 'गत्याकर्मक-' इति कर्तरि कः / तथाच क्षीरं विक्लित्याश्रय इति फलितम् / ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् श्रपि इत्यस्मात् कर्मणि प्रत्यये फलितमाह पक्कमिति / एतच्च भाष्यकैयटयोः स्पष्टम् / 'क्षीराज्यहविषां भृतम्' इत्यमरस्य तु प्रमाद एव, क्षीरहविषोः-' इति वार्तिकविरोधात् / इति निषेधो न भवति / सामीप्य इत्येव तु नोक्तं नातिदूरस्यासंग्रहापत्तेः, तदेतध्वनयन्व्याचष्टे नातिरं मासन्नं वेति / एवं च सामीप्य इति प्राचो व्याख्यानमुपलक्षणतया नेय्मित्याहुः। न्नेः। अधीयत इति अध्ययनम् / 'कृत्यल्युटः' इति बहुलवचनात्कर्मणि ल्युट् / णिलुक् चेति / निपात्यत इति शेषः / लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भाव्ः। शृतम् / श्रातिश्रपयत्योरिति / श्रा पाके इत्यदादौ पठ्यते चुरादावपि घटादिष्वपि पठयते मित्त्वार्थम् / भै पाक इति च भ्वादौ तस्यापि कृतात्वस्येह प्रहणम् / निपातनसामर्थ्यालक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः / शृभावो निपात्यत इति / 'व्यः संप्रसारणम्-' इति प्रकृतमेव संप्रसारणं न विहितम् / श्रयतेरपि श्रितमेव यथा स्यादिति / अत्र 'विभाषाभ्यवपूर्वस्य' इति विभाषानुवर्तते सा च व्यवस्थिता तेन चीरहविषोरेव भभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह क्षीरहविषोः पाक इति / Page #106 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा tttvbodhiniishitaa| [ 103 3068 वा दान्तशान्तपूर्णर्दस्तस्पष्टच्छन्नलताः / (7-2-27) एते णिचि निष्ठान्ता वा निपात्यन्ते / पले, दमितः / शमितः / पूरितः / दासितः / स्पाशितः / छादितः / ज्ञ्यापित्ः। 3066 रुष्यमत्वरसंघुषास्वनाम् / (7-2 28) एभ्यो निष्ठाया इड् वा स्यात् / रुष्टः, रुषितः / प्रान्तः, अमितः / पूर्णः, वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः / 'णेरध्ययने वृत्तम्' इत्यतो रि* त्यनुवर्तते / 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते / 'अनुनासिकस्य-' इति दीर्घ्ः। णिलोपस्तु न स्थानिवत् , निपातनाद्दीर्घविधौ तनिषेधाच्च / दान्तः / शान्तः / 'पूरी आप्यायने' एयन्तात् कः, इडमावो निपात्यते, णिलोपः, रात्परत्वानत्वम् , णत्वम् , पूर्न्न्ः। एतेन 'न ध्याख्यापृमूछि-' इत्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम् , पूरीधातोर्यन्तात् पूर्णरूपार्थत्वात् / 'दसु उपक्षये' ण्यन्ताद् इडभावो निपात्यते, उपधावृद्धयभावश्च, nnilopH। 'spaza बाधने' एयन्तात् क्त इडभावो निपात्यते उपधावृद्धयभावश्च, णिलोपः, स्पष्टम् / 'छद अपवारणे' ण्यन्तात् क्ः। इडभावो वृद्धयभावश्च निपात्यते / णिलोपः, 'रदाभ्याम्-' इति नत्वम् , छन्नः / 'ज्ञप मिञ्च' इति चुरादिण्यन्तात् क्तः / इडभावो णिलोप इति कैयटः / ज्ञप्तः / पक्ष इति निपातनाभावपक्ष इत्यर्थः / दमितः शमित इति / अमन्तत्वेन मित्त्वाद्धस्वः / शापित इति / अचौरादिकस्य रूपम् / चौरादिकस्य तु ज्ञपित इत्येव / रुष्यमत्वर / रुषि, श्रम, त्वर, संघुष , श्रास्वन् एषां dvndvH। Neriti निवृत्तम् / पञ्चम्यर्थे षष्ठी, तदाह एभ्य इति / वा स्यादिति / 'वा दान्त-' इत्यतस्तदनुवृत्तेरिति भावः / रुष्टः, रुषित इति / 'तीषसह-' इति रुषो वेदकत्वाद् 'यस्य विभाषा' इति निषेधे प्राप्ते विकल्पोऽयम् / आन्तः, अमित इति / 'अम गत्यादिषु' क्तः / इडभावपक्षे ऽअनुनासिकस्य-' इति दीर्घः / तूर्णः, त्वरित इति / 'मि त्वरा संभ्रमे कः, इडभावपक्षे ऽज्वरत्वर ' इत्यूट / 'रदाभ्याम्-' इति नत्वम् , णत्वम् |'aaditshc' अन्यत्त्विति ! शाकादि श्रपितमिति णौ मिता हखः / वा दान्त / शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च / दसु उपक्षये, स्पश बाधने, छद अपवारणे / ज्ञपिर्मित , मित्संज्ञायां मारणतोषणनिशामनेष्वित्युक्तः / रुष्य / रुष रोषे ऽतीषसह-' इति विकल्पितटकत्वाद् 'यस्य विभाषा' इति नित्ये निषेधे प्राप्ते विकल्पो विधीयते / श्रम गत्यादिषु / अम रोगे इति चौरादिकस्तु न गृह्यते ऽएकाचः- 'इत्यधिकारादित्याहुः / प्रान्त इति / 'अनुनासिकस्य-' इति दीर्घः / तूर्ण इति / मित्वरा संभ्रमे, 'ज्वरत्वर-' इत्यूठ निष्ठानत्वम् / 'आदितश्च' इति निषेधे प्राप्ते विकल्पः / एवं च श्रादित्त्वस्य फलमात्मनेपदमात्रं तच एधत्यादिवद्धवानुबन्धत्वेऽपि Page #107 -------------------------------------------------------------------------- ________________ 104] सिद्धान्त्कोमुदी। [ पूर्वकृदन्तवरितः / अस्यादित्वे फलं मन्दम् / संघुष्टः, संघुषितः / भास्वतः, आस्वनितः / 3070 हुषेर्लोमसु / (7-2-26) हृषेर्निष्ठाया इड् वा स्यात् बोमसु विषये / इष्टषितं लोम / 'विस्मितप्रतिघातयोश्च' (वा 44.7) / हृष्टो हृषितो मैत्रः / विस्मितः प्रतिहतो वेत्यर्थः / अन्यत्र तु 'हषु अलोके' उदित्वानिष्ठायां नेट् / 'हष तुष्टौ' इट् / 3071 अपचितश्च / (7-2-30) चायेनिपातोऽयं वा। अपचितः, अपचायितः / 3072 प्यायः पी / (6-1-28) पी वा स्यानिष्ठाइति नित्यमिरिनषेधे प्राप्ते विकल्पोऽयम् / आदित्त्वस्य तु फलमात्मनेपदमात्रम् , तदाह अस्य आदित्वे फलं मन्दमिति / तथा च 'एध वृद्धौ' इत्यादिवद् हस्वानुबन्धत्वमेव न्याय्यमिति भावः / संघुष्टः, संघुषित इति / 'घुषिरविशब्दने' "इति घुषेः संपूर्वस्य नित्यमिरिनषेधे प्राप्ते विकल्पोऽयम् / आस्वान्तः, आस्वनित इति / श्रापूर्वस्वनेः क्तः / इडभावपले ऽअनुनासिकस्य-' इति दीर्घः / 'क्षुब्धस्वान्त-' इति निपातनं तु आपूर्वस्य स्वनेनं भवति, परत्वादस्येव विकल्पस्य प्राप्तेरित्याहुः / 'न वा-' इति सूत्रभाष्ये तु संघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् / हृषेर्लोमसु / लोमसु कर्तृष्विति बोध्यम् / इदं च 'अजर्यम्' इति सूत्रे भाष्ये स्पष्टम् / हृष्टम् , हृषितं लोमेति / 'गत्यर्थाकर्मक-' इति कर्तरि क्तः / रोमाञ्चितभूतमित्यर्थः / विस्मितप्रतिघातयोश्चेति / वार्तिकमिदम् / 'हृषेनिष्ठाया इड् वा' इति शेषः / उदित्वादिति / 'उदितो वा' इति क्त्वायां वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायां नेडित्यर्थः / तथा अलीकेऽर्थे हृष्ट इत्येव / मृषोक्तवानित्यर्थः / इडिति / 'हृष तुष्टौ' इति धातोः ते इडेव भ्व्तीत्य्र्थ्ः। इषित: तुष्ट इत्यर्थः / विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद् वृतिः। तत्र लोमसु विस्मितप्रतिघातयोश्च 'हृषु अलीके' इत्य. स्माद् 'यस्य विभाषा' इति नित्यमिरिनषेधे प्राप्ते विभाषेयम् , 'हृष तुष्टौ' इत्यस्मात्तु नित्यमिटप्राप्तौ विभाषा इति विवेकः / अपचितश्च / 'अपपूर्वस्य चिनो ण्यन्तस्य निष्ठायां चिभावो निपात्यते' इति भाष्यम् / तदाह-चायेनिपातोऽयमिति / प्यायः पी। वा स्यानिष्ठायामिति / शेषपूरणमिदम् / 'विभाषाभ्यवपूर्वस्य' सिध्यत्येवेत्याशयेनाह / फलं मन्दमिति / संघुष्ट इति / संपूर्वाद् घुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम् / अविशब्दनेऽपि संपूर्वस्य परत्वादयं विकल्प एव्। आस्वान्त इति / अआपूर्वस्य खनेर्मनोभिधानेऽप्ययमेव विकल्पः स्यात् / आस्वान्तं मनः / प्रास्वनितं मन इति / हृस्सेः। हृषु अलीके / उदित्त्वान्निष्ठायामनिट् , हृष तुष्टौ सेत्त्। उभयोरपि ग्रहणयित्युभयत्र विभाषेयम् / पीनमिति / भोदित्त्वान्निष्टानत्वम् / प्यान इति / 'श्वीदितो निष्ठायाम्' इतीडभावे यलोपः / नत्वे व्यवस्थान्तरमाह Page #108 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 105 याम् / व्यवस्थितविभाषेयम् / तेन स्वाङ्गे नित्यम् / पीनं सुखम् / अन्यत्र ध्यानः, पीनः स्वेदः / 'सोपसर्गस्य न' ( वा 2062 ) प्रध्यानः / ' श्राङ्पूर्वस्यान्धूधसोः स्यादेव' ( वा 3461 ) प्रापीनोऽन्धुः / प्रापीनमूधः / 3073 ह्रादो निष्ठायाम् / ( 6-4-65) हस्वः स्यात् / प्रहनः / 3074 द्यतिस्यतिमास्थामिति किति / ( 7-4-40) एषामिकारोऽन्तादेशः स्यात्तादौ किति / ईस्वदन्द्भावयोरपवादः / दितः / सितः / मा, माङ्, मेड्, मितः / स्थितः / 3075 शाच्छोरन्यतरस्याम् / ( 7-4-41) शितः, शातः / छितः, छातः / व्यवस्थितविभाषात्वाद् व्रतविषये श्यतेर्नित्यम् / संशितं व्रतम् / | सम्यक् संपादितमित्यर्थः / संशितो ब्राह्मणः / व्रतविषयकय नवानित्यर्थः / 3076 दधातेर्हिः / (7-4इत्यतो विभाषेति 'स्फायः स्फी' इत्यतो निष्ठायामिति चानुवर्तते इति भावः / व्यवस्थितविभाषेति / अत्र व्याख्यानमेव शरणम् / 'सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् / ह्लादो निष्ठायाम् / ह्रस्वः स्यादिति / शेषपूरणमिदम् / 'खचि ह्रस्वः' इत्यतस्तदनु त्तेरिति भावः / प्रहृन्न इति / 'हादी सुखे' क्तः / 'श्वीदितः -' इति नट् / ' रदाभ्याम् -' इति नत्वम् / द्यतिस्यति / एषां चतुर्णां द्वन्द्वात् षष्ठी / 'दो श्रवखण्डने ' इत्यस्य द्यतीति निर्देशः / ' षो अन्तकर्मणि' इत्यस्य तु स्यतौति निर्देशः / इत् ति कितीति च्छेदः / ईत्वेति / 'घुमास्था-' इति ईत्वस्य 'दो दो:' इति दद्भावस्य च यथासंभवमपवाद इत्यर्थः / दो धातोरुदाहरति दित इति / मा माङ् मेङिति / 'गामादाग्रहणेष्वविशेषः' इति वचनादिति भावः / शाच्छो: / 'शो तनूकरणे' 'छो छेदने' अनयोः कृतात्वयोर्निर्देशः / अनयोरिका रोन्तादेशो वा स्यात् तादौ कितीत्यर्थः / व्यवस्थितेति / एतच्च भाष्ये स्पष्टम् / दधातेर्हिः / तादौ कितीति / शेषपूरणमिदम् / 'द्यतिस्यति -' इत्यतस्तदनुवृत्ते सोपसर्गस्य नेत्यादि / अन्धुः कूपः / प्रह्नन्न इति / ह्रादी सुखे, ईदित्त्वादिडभावे ' रदाभ्याम् -' इति नत्वम् / द्यतिस्यति / दोऽवखण्डने षोऽन्तकर्मणि, मा माङ माने, मेङ् प्रणिदाने, ष्ठा गतिनिवृत्तौ / श्तिपा निर्देशो धातुविशेणार्थः / न हि शितपं विना श्यन् सुलभः / यत्तु प्रसादकृतोक्तम् 'श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः' 'दादत्तः सासातः' इति / तन्न / यङ्लुकि हि इटा भाव्यं दादितः साखित इति / तत्र ति कितीति वचनान्नास्ति प्रसङ्गः / किं च 'दो दद्धोः' इति विधीयमान आदेशः अनेकाल्त्वात्सर्वस्येति निर्विवादम् / तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाहृतरूपं कथमुक्तिसंभवं लभेतेत्याहुः / शाच्छो / शो तनूकरणे / छो छेदने / दधातेर्हिः / श्तिपा निर्देशो घेटो निवृत्यर्थः / तीत्यनु " Page #109 -------------------------------------------------------------------------- ________________ 106 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्त42) तादौ किति / अभिहितम् / निहितम् / 3077 दो दद्धोः / (7-4-46) घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति । चर्वम् / दत्तः / घोः किम्दात्ः। तान्तो वायमादेशः / न चैवं विदत्तमित्यादावुपसर्गस्य 'दस्ति' (19071) इति दीर्धापत्तिः, तकारादौ तद्विधानात् / दान्तो वा / धान्तो वा। न च दान्तवे निष्ठानस्वम् , धान्तत्वे ऽझषस्तथो:-' (सू 2280) इति धरवं शङ्कयम् , संनिपातपरिभाषाविरोधात् / 3078 अच उप्स्र्गात्त्ः। (7-4-47) रिति भावः / दो द्रोः। द इति षष्ठयन्तम् , तदाह दा इत्यस्येति / दथ् इति च्छेदः, तदाह दथ् स्यादिति / तवर्गद्वितीयान्तोऽयमादेशः / तादौ कितीति / ति कितीत्यनुवृत्तरिति भावः / चत्वमिति / 'खरि च' इति थकारस्य तकार इत्यर्थः / दात इति / दाप्दैपो रूपम् / अदाप् इत्युक्तेः घुत्वाभावान दद्भावः / तान्तो वेति / तवर्गप्रथमान्त इत्यर्थः / नन्वेवं सति विदत्तमित्यादौ दस्तीत्युपसर्गस्य दीर्घत्वापतिः, तत्र हि द इति षष्ठी सप्तम्यर्थे / इगन्तोपसर्गस्य दीर्घः स्यात् तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्कय निराकरोति न चैवमिति / श्रादेशस्य तवर्गप्रथमान्तत्वे सतीत्यर्थः / तकारादाविति / दस्ति' इत्यत्र द इति षष्ठीतीत्यत्रान्वेति / तथा च इगन्तोपसर्गस्य दीर्घः स्याद् दादेशतकारादावुत्तरपदे इत्यर्थः, उत्तरपदाधिकारात् / ततश्च उत्तरपदस्यात्र तकारादित्वाभावाद् न दीर्घ इति भाव्ः। दान्तो वा धान्तो वेति / तवर्गतृतीयान्तो वा चतुर्थान्तो वा अयमादेश इत्यर्थः / न चेति / दान्तत्वे निष्ठानत्वम् , धान्तत्वे ऽझषस्तथोः-' इति धत्वं च न शङ्कयमित्यन्वयः / संनिपातेति / दान्तादेशस्य धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वासंभवादिति भावः / अच उप्स्र्गात्त्ः। वृत्तयङ्लुकि न / दाधित्ः। अत्रापि प्रसादकृता रितपा निर्देशस्य यक्लुनिवृत्त्यर्थत्वादाधीत इति 'घुमास्था-' इतीत्वमुदाहृतम् , तत्पूर्ववदेव हेयम् / दो दद्धोः / इहादेशः थान्त एव न तु तदधान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायो दोषादिति प्राय्ः। तथा चाहुः-'तान्ते दीर्घत्वाख्यो दोषो दान्ते दोषो निष्ठानत्वम् / धान्ते दोषो धत्वाख्यः स्यानिर्दोषत्वात् थान्तो प्रायः' इति त्द्नुसारेन्नाः। दथ स्यादिति / दात इति / दाप लवने / अदाविति निषेधान्न घुत्वम् / इह सर्वे पक्षाः सापवादा इत्याह तान्तो वेत्यादिना / दीर्घापत्तिरिति / विदत्तमित्यादावुपसर्गस्येत्यर्थः / दस्तीत्यत्र द्वौ पक्षौ दा इत्यस्य य आदेशः स तकारान्तस्तकारादिति, तत्राये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति / तकारादाविति / निष्ठानत्वमिति / 'रदाभ्याम्-'इत्यनेन / सन्निपातेति / तादि निमित्तीकृत्य Page #110 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 107 अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति / चम् / प्रत्तः / अवसः / 'अवेदत्तं विदत्तं च प्रदतं चादिकर्मणि / सुदत्तमनुदत्तं च निदत्तमिति चेष्यते / / ' चशब्दाद्यथाप्राप्तम् / 3076 दस्ति / ( 6-3 - 124 ) इगन्तोपसर्गस्य त इत्यत्राकार उच्चारणार्थः / अच इत्यावर्तते, एकमुपसर्गविशेषणम् / द्वितीयं तु स्थानिसमर्पकम्, तदाह अजन्तादिति / घोरिति / घोरवयवस्येत्यर्थः / तः स्यादिति / तकारः स्यादित्यर्थः / ददादेशापवादः / चर्त्वमिति / प्रदा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चवैन तकार इत्यर्थः / 1 अवदत्तं विदत्तं चेति / भाग्यस्थश्लोकोऽयम् / अत्र श्रादिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते / नायम् 'अच उपसर्गात्तः' इत्यस्य अपवाद इति भ्रमितव्यमित्याह चशब्दद्यथाप्राप्तमिति / तथा चावदत्तादिशब्देषु ददादेशोऽपि कदा चिल्लभ्यते इत्यर्थः / अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तः' इत्यस्यावकाशः प्रत्तमवत्तम् इति संगच्छते इति भावः / दस्ति / 'इकः काशे' इत्यत इक इति 'उपसर्गस्य घष्यमनुष्ये-' इत्यत उपसर्गस्येति 'ढलोपे -' इत्यतो दीर्घ इति चानुवर्तते / विहितो यो दान्ताद्यादेशः स तकारविघातकत्वादिविधेर्निमित्तं न भवतीति भावः / श्रच उपसर्गात्तः / तकारादकार उच्चारणार्थः / अच इत्यावर्तते तत्रैकं पञ्चम्यन्तमुपसर्ग विशिनष्टि / अपरं षष्ठयन्तं स्थानलाभायेति व्याचष्टे, अजन्तादित्यादिना / यद्वा च इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकालत्वात्सर्वस्य घोर्भविष्यति, एकतकारो हि 'अलोऽन्त्यस्य' इति बाधित्वा 'आदेः परस्य' इत्यादेरेव स्यादच इति पञ्चमीनिर्देशात् / यद्येवम् 'अपो भि' इत्युत्तरसूत्रे ऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत् / अत्राहुः - पञ्चम्यन्तस्याच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यति तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्त्वेन सिद्धमिष्टमिति / श्रवदत्तमित्यादि / श्रादिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं नेतरेषामसंभवात् / दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्यैवार्थः / इष्यते इति / तादेशबाधनार्थं निपातनमिष्यत इत्यर्थः / अन्ये तु श्रवादीनामुपसर्गप्रतिरूपकत्वाश्रयणे व्यवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गत्वाश्रयणे तु पूर्वोक्तमवत्तमित्यादीति नापूर्वमिदं वचन - मित्याहुः / दस्ति / 'इकः काशे' इत्यत इक इति ' उपसर्गस्य घञि -' इत्यत उपसर्गस्येति 'ठूलोपे पूर्वस्य-' इत्यतो दीर्घ इति चानुवर्तते 'अलुगुत्तरपदे' इत्यतोस् - नुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषण' यस्मिन्विधिः -' इति तदादिविधिस्तदेतत्सकलम Page #111 -------------------------------------------------------------------------- ________________ 108] सिद्धान्त्कौमुदी। [पूर्वकृदन्तदीर्घः स्याहादेशो यस्तकारस्तदादावुत्तरपदे / 'खरि च' (सू 121) इति चवंमानयास्सिद्धम् / नीत्तम् / सूत्तम् / 'घुमास्था-' (स 2462) इतीत्वम् / धेट , धीतम् / गीतम् / पीवम् / 'जनसन-' (स 2504) इत्यावम् / जात्म्। सातम् / खातम् / 3680 अदो jagghiya'Si किति / (2-4-36) ख्यविति लुप्त्स्क्स्स्मीक्म्। अदो जग्धिः स्याल्ल्यपि तादौ किति च / इकार उपा. रणार्थः / त्वम् / 'झरो झरि-' (suu71)| जग्धः 'मादिकमणि कः कर्तरि च' (सू 3013) / प्रकृतः कटं सः / प्रकृतः कटस्तेन / 'निष्ठायामण्यदर्थे' (स उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते, त्दादिविधिः। द इति षष्ठीति इत्यत्रान्वेति / तथा च दाधातोरादेशोः यस्तकारः तदादौ उत्तरपदे इति लभ्यते, तदाह इगन्तेत्यादि / ननु नि दा त इति स्थिते 'अच उपसर्गात्तः' इति दकारादाकारस्य तकारे दकारस्य 'खरि च' इति चत्वें प्रकृतसूत्रेण उपसर्गस्य दीर्धे नीत्तमिति रूपं वक्ष्यति / तदयुक्तम् / दीर्घ कर्तव्ये चर्वस्यासिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाभावा. दित्यत आह खरि चेति चर्वमाश्रयात् सिद्धमिति / दादेशतकारमाश्रित्य विधीयमाने दीर्घ चत्वं नासिद्धम् , चर्वसिद्धं तकारमाश्रित्य विधिब्लादित्य्र्थ्ः। सूत्तमिति तु चिन्त्यम् , 'गतिश्च' इति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र 'अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितत्वात् / अथ धेडगापाधातुभ्यः के श्राह घुमास्थेति / धीतमिति / 'दधातेहिः' इत्यत्र श्लुविकरणग्रहणान हिनावः / , अदो जग्धिः / धत्वमिति / जग्ध् त इति स्थिते ऽझषस्तथो:-' इति तकारस्य धकार इत्यर्थः / झरो झरि इति / अनेन पाक्षिको धकारलोप इत्य्र्थ्ः। आदि. कर्मणि क्त इति / व्याख्यातं प्राक् / उदाहरणान्तरविवक्षया पुनरुपन्यासः / प्रकृतः कटं स इति / कर्तुमारब्धवानित्यर्थः / कटस्य कर्मणः अनभिहितत्वाद् द्वितीया / कर्तुरभिहितत्वात् त्च्छ्न्दात्प्र्थ्मा। चकाराद्भावे कर्मणि चेत्युक्तम् / तत्र कर्मण्युदाहरति / प्रकृतः कटस्तेनेति / प्रक्षीणः स इति / श्रादिकर्मणि क्तः / भिप्रेत्य व्याचष्टे, इगन्तोपसर्गस्येत्यादिना / ननु चर्वस्यासिद्धत्वादादेशतकारो नास्तीत्यत आह आश्रयात्सिद्धमिति / 'अतो रोः-' इत्युत्वं प्रति रुत्ववदिति भावः / धीतमिति / 'दधातेहिः' इत्यत्र लुग्विकरणस्य निर्देशाद् धेट पान इति भ्वादेहिन भवति, नापि दत् 'दो दरोः' इति द इत्युपादानादिति भावः + उच्चा. रणार्थ इति / इदित्त्वे तु नुम् स्यादिति भाव्ः। घत्वमिति / "झषस्तथोः-' इत्यनेन 'झरो झरि-' इत्यनेन पाक्षिको धलोप इत्यर्थः / इदानीं क्लार्थान्प्रपञ्चयति आदिकर्मणीति / व्याख्यातम् / प्रकृतः कटमिति / कटं क्र्तुमार्ब्ध्वानित्य्र्थ्ः। Page #112 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [109 2014) इति दीर्घः / 'लियो दीर्घात्' (स 3015) इति नस्वम् / प्रवीणः स्ः। 3081 वाऽक्रोशदैन्ययोः / (6-4-61) लियो निष्ठायां दीर्थो वा स्यादा. कोशे दैन्ये च / क्षीणायुभव / शितायुर्वा / पीणोऽयं तपस्वी, चितो वा। 3082 निनदीभ्यां स्नातेः kaushle। (8-3-89) प्राभ्यां नातेः सस्य पः स्यास्कौशले गम्ये / निष्णातः शास्त्रेषु / नया नातीति न्दीस्स्न्न्ः। 'सुपि-'' (सू 2616) इति कः / 3083 सूत्रं प्रतिष्णातम् / (8-3-10) प्रते: स्नातेः षत्वम् / प्रतिष्णातं सूत्रम् / शुद्धमित्यर्थः / अन्यत्र प्रतिस्नातम् / 3084 कपिष्ठलो गोत्रे / (-3-61) कपिष्ठलो नाम यस्य, कापिष्ठलिः पुत्रः / गोत्रे किम्-कपीना स्थलं कपिस्थलम् / 3085 विकुशमिपरिभ्यः स्थलम् / (8-3-16) एभ्यः स्थलस्य सस्य षः स्यात् / विष्टलम् / कुष्ठलम् / शमिष्ठलम् / परिष्ठतम् / 3086 गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च / (3-4-72) एभ्यः कर्तरि नः स्थानावकर्मणोश्च / गङ्गा गतः / गङ्गां प्राप्त्ः। म्लानः सः / अचमीमाश्लिष्टो ह्रिः। शेषमधिशयितः vaa'kroshdainyyoH| अण्यदर्थ इत्य्नुव्र्त्ते। एयदर्थो भावकर्मणी इत्युक्तम् / माक्रोशे उदाहरति क्षीणायुर्भवेति / 'गत्यकर्मक-' इति कर्तरि क्तः / दैन्ये उदाहरति क्षीणोऽयं तपस्वीति / कृश इत्यर्थः / निनदीभ्याम् / सस्य षः स्यादिति / 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते, 'अपदान्तस्य मूर्धन्यः' इत्यप्यधिकृतमिति भावः / निष्णात इति / कुशल इत्य्र्थ्ः। नदीष्ण इति / नद्यां कुशलं स्नातीति vigrhH। सुपीति क इति / 'सुपि स्थः' इत्यत्र सुपीति योगविभागात् क इत्यर्थः / गत्यर्थ / गत्यर्थ, अकर्मक, श्लिष, शीङ, स्था, प्रास, वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः / 'लः कर्मणि च भावे च-' इत्यतो भावे कर्मणीति 'आदिकर्मणि क्लः कर्तरि च' इत्यतः कर्तरि इति चानुवर्तते, तदाह एभ्य इत्यादिना / कर्तरीत्येवानुवृत्तौ भावकर्मणोर्ने स्यादिति तयोरप्यनुवृत्तिः / गङ्गां गत इति / कर्तरि क्तः / गङ्गां प्राप्त इति / 'प्राप्त व्याप्तौ' उपसर्गव. शागतौ वर्तते / अकर्मकादुदाहरति म्लान इति / क्षीण इत्यर्थः / संयोगादेः-' इति निष्ठानत्वम् / आश्लिष्ट इति। आलिहितवानित्यर्थः / ननु अकर्मकत्वादेव सिद्धे शीडादीनां पुनर्ग्रहणं व्यर्थमित्यत आह शेषमधिशयित इति / शेषे शयितवाप्रशब्द आदिकर्मद्योतनार्थः / केनोक्तत्वात्कर्तरि प्र्थ्मा। कर्मण्यनुक्तत्वाद् द्वितीया / प्रकृतः कटस्तेनेति कर्मणि प्रयोगे तु विप्र्य्य्ः। नदीष्ण इति / नयां स्नातो नदीस्नानेन कुशल इत्यर्थः / गत इति / 'अनुदात्तोपदेश-' इति मलोपः / प्राप्त Page #113 -------------------------------------------------------------------------- ________________ 110 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्तवैकुण्ठमाधिष्ठितः / शिवमुपासितः / हरिदिनमुपोषितः / राममनुजातः / गरुडमारूढः / विश्वमनुजीर्णः / पते प्राप्ता गङ्गा तेनेत्यादि / 3087 कोऽधिकरणे च ध्रौव्य्ग्तिप्र्त्य्व्सानार्थेभ्य्ः। (3-4-76) एभ्योऽधिकरणे कः स्यात् / चायथाप्राप्तम् / ध्रौव्यं स्थैर्यम् / "मुकुन्दस्यासितमिदमिदं यातं र्माप्तेः। भुक्रमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः // " नित्यर्थः / 'अधिशीस्थासाम्' इति शेषः क्र्म्। अतो नाकर्मकत्वादिह प्राप्तिरिति भावः / वैकुण्ठमधिष्ठित इति / वैकुण्ठे स्थितवानित्यर्थः / 'अधिशीङ्स्थासाम्-' इति वैकुण्ठः क्र्म्। अतो नाकर्मकत्वादिह प्राप्तिः। शिवमुपासित इति / शिवं परिचरितवानित्यर्थः / उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनार्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः / हरिदिनमुपोषित इति / 'वसतिक्षुधो:-' इति इट् / यजादित्वात्संप्रसारणम् / 'शासि-' इति षः / हरिदिने न भुक्तवानित्यर्थः / 'उपान्वध्यावसः' इति हरिदिनं कर्म / ततश्चाकर्मकत्वाभावादप्राप्तिः / राममनुजात इति / अनु कृतवानित्यर्थः / अनुसृत्य जातवानिति वा / ततश्चाकर्मकत्वाभावादप्राप्तिः / गरुडमारूढ इति / उप्र्याकान्त्वानित्य्र्थ्ः। विश्वमनुजीर्ण इति / हतवानियतैः : व्यापवानिति वा / अक्र्म्क्त्वाभावाद्प्राप्तिः। जुधातोः कर्तरि क्त्ः। 'ऋतः-' इति इत्त्वं रपरत्वं 'हलि च' इति दीर्घः / 'रदाभ्याम्-' इति नत्वम् , णत्वम् / पक्षे इति / कर्तरि प्रत्ययाभावपक्षे इत्यर्थः / नोऽधिकरणे c। ध्रौव्यं गतिः प्रत्यवसानं च अर्थो येषामिति विग्रहः / ध्रौव्यार्थेभ्यो गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्वेति यावत् / चाद्यथाप्राप्तमिति / कर्मकर्तृभावेष्वपि य्थास्ण्भ्व्मित्य्र्थ्ः। ध्रौव्यमित्यस्य विवरणम् / स्थैर्यमिति / स्थिरीभवनम् , उपवेशनशयनादिक्रियेति यावत् / मुकुन्दस्यासितमिदमिति / श्लोकोऽयम् / श्रास्यते अस्मिन्नित्यासितम् , आसनमित्यर्थः / ध्रौव्यार्थस्योदाहरणमिदम् / इदं यातं रमापतेरिति / गत्यर्थस्योदा. हरणम् / यायते गम्यते अस्मिन्निति यातं मार्ग इत्यर्थः / भुक्तमेतदनन्तस्येति / भुज्यते अस्मिन्निति भुक्तम् / भोजनस्थानमित्यर्थः / 'अधिकरणवाचिनश्च' इति इति / प्रपूर्व प्राप्लु व्याप्ती, व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः / ग्लान इति / ग्लै हर्षक्षये अकर्मकोऽयम् / 'आदेच-' इत्यात्वे ऽसंयोगादेरातः-' इति नत्वम् / शेषमिति / 'अधिशीस्थासां कर्म' इति कर्मत्वम् / अधिष्ठित इति / 'द्यतिस्यति-' इति इत्वम् / उपोषित इति / 'वसतिक्षुधोः-' इतीट् 'शासिवसि-' इति षत्वम् / अनुजीर्ण इति / S वयोहानौ 'ऋत इद्धातोः' 'हलि च' इति दीर्घः / नत्वणत्वे / मुकुन्दस्येति / श्रास्यतेऽस्मिनित्यासितमासनमित्यर्थः / Page #114 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / | 111 पक्षे श्रासेरकर्मकत्वात्कर्तीरे भावे च / श्रसितो मुकुन्दः / श्रासितं तेन / गत्यर्थेभ्यः कर्तरि कर्मणि च / रमापतिरिदं यातः / तेनेदं यातम् / भुजेः कर्मणि, अनन्तेनेदं भुक्रम् / कथं 'भुक्ता ब्राह्मणाः' इति / भुक्तमस्ति एषामिति मत्वर्थीयोऽच् / वर्तमाने इत्यधिकृत्य / 3088 जीतः क्लः / ( 3-2-187) 'सि चित्रा' चित्रणः / 'जि इन्धी' इदः / 3686 मतिबुद्धिपूजार्थेभ्यश्च / ( 3-2-188) मतिरिहेच्छा / बुद्धेः पृथगुपादानात् / राज्ञां मतः इष्टः / तैरिष्यमाण इत्यर्थः / बुद्धः / विदितः / पूजितः / श्रर्चितः / चकारोऽनुक्तसमुच्चयार्थः / 'शीलितो रक्षितः क्षान्त श्राक्रुष्टो जुष्ट इत्यपि ' इत्यादि / 3060 नपुंसके भावे त्रिष्वपि कर्तरि षष्टी / पक्षे इति / श्रधिकरणे प्रत्ययाभावपते इत्यर्थः / आसेरकर्मकत्वादिति / ततश्च न कर्मणि क्त इत्यर्थः / सितो मुकुन्द इति / श्रासितवानित्यर्थः / श्रासितं तेनेति / भावे उदाहरणम् / गत्यर्थेभ्य इति / तेषां सकर्मकतया कर्तरि कर्मणि च क्लः, न तु भावे इत्यर्थः, 'लः कर्मणि च' इत्यत्रादर्शनादिति भावः / भुजेः कर्मणीति / भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्य 'लः कर्मणि -' इत्यत्रादर्शनात् / नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः / कथमिति / भुजेः कर्तरि क्लाभावस्त्रोक्तत्वादिति भावः / समाधत्ते - भुक्तमस्त्येषामिति / अत्र गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव, श्रविशेषात् 'जर्थं संगतम्' इति सूत्रे 'अनेकमन्यपदार्थे' इति सूत्रे च भाष्ये गत्य , यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः / इत्यधिकृत्येति / 'वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः 'भूते' इति सूत्रे भाष्ये उक्तत्वादित्याहुः / जीतः क्तः / ञीत् यस्य तस्माद्वर्त - मानक्रियावृत्तेः क्त इत्यर्थः / ' तयोरेव कृत्यक्त -' इति भावकर्मणोरेव भूते विहितः क्तः वर्तमाने न प्राप्नोतीत्यारम्भः / दिवरण इति / 'आदितश्च' इति नेट् / इद्ध इति / 'श्वीदितः -' इति नेट् / मतिबुद्धि / मति, बुद्धि, पूजा, अर्थ एषामिति विग्रहः / 'वर्तमाने क्ल' इति शेषः / 'तयोरेव -' इति भावकर्मणोरेव / मतः / इष्ट इति / इच्छार्थकान्मनेरिषेश्च क्ल्ः। 'तीषसह -' इति वेदकत्वाद् 'यस्य विभाषा' इति नेट् / शीलितो रक्षित इति / भाष्य स्थश्लोकोऽयम् / इत्यादीति / आदिना 'रुष्टश्च रुषितश्वोभावभिव्याहृत 1 यायतेऽस्मिन्निति यातं मार्गः / भुज्यतेऽस्मिन्निति भुक्तं भोजनस्थानमित्यर्थः / त्रिष्वपि 'अधिकरणवाचिनश्व' इति कर्तरि षष्ठी / दिवरण इति / 'श्रदितश्च' इति नेट् / इद्ध इति / 'श्वीदित:-' इति नेट् नलोपः / राज्ञामिति / 'क्वस्य च वर्तमाने ' , इति षष्ठी / इष्ट इति / 'तीषसह -' इति वेट्कत्वाद् 'यस्य विभाषा' इति नेट् / Page #115 -------------------------------------------------------------------------- ________________ 112 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त क्लः / ( 3-3-114 ) की बरव विशिष्टे भावे कालसामान्ये क्रः स्यात् / जल्पितम् / शयितम् / इसितम् ॥ 361 सुयजोङ्खनि / ( 3-2-103 ) सुनो. तेर्यजेश्च ज्वनिप्स्याद् भूते / सुस्वा सुत्वानौ / यश्वा यज्वानौ / 3062 जीर्य तेरतृन् / ( 3-2-104 ) भूते इत्येव / जरन् जरन्तौ जरन्तः, वासरूपन्यायेन निष्ठाऽपि / जीर्णः जीर्णवान् / 3063 छन्दसि लिट् / 3-2-105 ) 3064 लिटः कानज्वा / ( 3-2-106) 3065 क्कसुश्च / ( 3-2-107 ) इह भूतसामान्ये छन्दसि लिट् / तस्य विधीयमानौ क्कसुकानचावपि छान्दसा , इत्यपि / हृष्टतुष्टौ तथाक्रान्तस्तथोभौ संयतोद्यतौ / कष्टं भविष्यतीत्याहुर मृतः पूर्ववत्स्मृतः / ' इति संग्रहः / कष्टशब्दो भविष्यति, अमृतशब्दो वर्तमाने इत्यर्थः / नपुंसके भावे क्लः / कालसामान्ये इति / अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः / अकर्मकेभ्य एव नपुंसके भावे क्लः, न तु सकर्मकाद् इति 'रध्ययने वृत्तम्' इति सूत्रे भाष्यकैयटयोः स्पष्टम् / तदुध्वनयन्नकर्मकेभ्य एवोदाहरति जल्पितमित्यादि / गतं भुक्तमित्यादौ तु श्रविवक्षितकर्मकत्वा अकर्मकत्वं बोध्यम् / श्रत एव गतं इंसस्य, भुक्त मोदनस्येत्यादौ शेषत्वविवक्षया षष्ठीति दिक् / सुयजोंङ्खनिप् / पचम्यर्थे षष्टी / सुनोतेर्यजेश्च ब्वनिबित्यर्थः / भूते इति / अस्य भूताधिकार स्थत्वादिति भावः / सुत्वा स्रुत्वानाविति / ज्वनिपि उपावितौ इकार उच्चारणार्थः / ङित्त्वान्न गुणः / जीर्यतेरन् / भूते इत्येवेति / भूतार्थवृत्तेर्जुधातोरतृन् स्यादित्यर्थः / ऋकारनकारावितौ / अत्प्रत्ययः शिष्यते / जरन्निति / उगित्वान्नुम् / जीर्ण इति / 'ऋत इत्-' रपरत्वम्, 'हलि च' इति दीर्घः, निष्ठानत्वम् / छन्दसि लिट् / लिटः कानज्वा / क्वसुश्च / त्रीणीमानि सूत्राणि / अत्र प्रथमसूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे भूतसामान्ये छन्दसि लिडिति / अनद्यतनपरोक्षत्वं छन्दसि न विवचितमिति भावः / 'लिटः कानज्वा' इति द्वितीयं सूत्रम् / तत्र छन्दसीत्यनुशीलित इत्यादि / शील समाधौ रक्ष पालने, क्षमूष् सहने, कुश अह्नाने, जुषी प्रीतिसेवनयोः / सुयजोर्ङ्गनिप् / सुनोतेरिति / पुत्र अभिषवे । यद्यपी सु गतौ, षु प्रसवैश्वर्ययोरिति निरनुबन्धकयोरेव प्रहणं न्याय्यम्, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोर्ग्रहणं न भवतीति भावः / उकारः सुनोतेर्गुणप्रतिषेधार्थः / पकारस्तु स्वरार्थस्तुर्थश्च / यज्वेत्यादि / क्वनिंपि कृते त्वत्र 'वचिस्वपि -' इति संप्रसारणं स्यादिति ङनिबुक्तः / अतृनिति / नकारः स्वरार्थः, RR इत् / जरन्निति / ऋकारस्य गुणे रपरोऽकारः 'उगिदचाम् -' इति नुम् / संयोगान्तलोपस्यासिद्धत्वान्न दीर्घः / छन्दसि लिडिति / सूत्रस्यार्थमाह भूतसामान्ये इति / न च Page #116 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बालमनोरमा tttvbodhiniishitaa| [113 विति त्रिमुनिमनम् / कवयस्तु बहुलं प्रयुञ्जते / 'तं तस्थिवांस नगरोपकण्ठे' 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि / 3066 वस्वेकाजाद्धसाम् / (72-67) कृतद्विर्वचनानामेकाचामादन्तानां घसेच वसोरिट् , नान्येषाम् / वर्तते, भूते इति च / छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः / लिड्ग्रहणं लिण्मात्रस्य प्रह गार्थम् / तेन 'परोक्ष लिट' इति यो लिडविहितः तस्यापि प्रहणार्थः / अन्यथा 'अनन्तरस्य-' इति न्यायेन प्रकृतस्यैव लिटो प्रहणं स्यादिति वृत्ती स्पष्टम् / वाग्रहणं तु पक्ष लिटः श्रवणार्थम् , वासरूपविधि देशेषु नेति ज्ञापनार्थ वा / तत्प्रयोजनं तु 'भाषायां सदवस-' इत्यत्र अनुपदमेव वक्ष्यते / 'कसुश्च' इति तृतीयं सूत्रम् / छन्दसि भूते लिः कसुश्चादेशः स्यादित्यर्थः / योगविभागस्तु उत्तरसूत्रे कसोरेवानुवृत्त्यर्थः / इमौ कानच्वसू श्रोदशौ छान्दसाविति अत्रैव भाष्यकैयटयोः स्पष्टम् / तदाह तस्येत्यादि त्रिमुनिमतमित्यन्तम् / 'विशाषा पूर्वाह्नापराला-' इति सूत्रभाष्ये तु पपुष आगतं पपिवद्रप्यमिति प्रयुक्तम् / तेन लोकेऽपि क्वचित् कसोः साधुत्वं सूचितम् , तदाह कवयस्त्विति / तस्थिवांसमिति / स्थाधातोः लिटः क्वसुः / द्वितीयकाचने ऽअत्वसन्तस्य-' इति दीर्घः / उगित्त्वान्नुम् / अघिजग्मुष इति / अधिपूर्व' गमेलिटः क्वसुः, 'गमहन-' इत्युपधालोपः, शसि वसोः संप्रसारणम् , पूर्वरूपम् , षत्वम् / वस्वे / वसु इत्यविभक्तिको nirdeshH। तथा च व्याख्यास्यति वसोरिति / नित्य त्वाद् द्वित्वे कृते एकाच्त्वमेव नेति कथमिट स्यादित्यत आह कृत. द्विर्वचनानामेकाचामिति / कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः / 'नेड्वशि कृति' इति निषेधं बाधित्वा क्रादिनियमात् सर्वत्र प्राप्तस्य इटो 'छन्दसि लुङललिटः' इत्यनेन गतार्थता शङ्कया, धातुसंबन्धाधिकारे हि स विधिः / इदं तु धातुसंबन्ध विनापि भवतीति विशेषात् / अत्र व्याचख्युः-कानचः कित्करणं तिस्तिराण इत्यत्र 'ऋच्छत्यताम् ' इति गुणस्य निषेधार्थ सति प्रतिषेधविषये श्रारभ्यते / चक्रण इत्यत्र तु 'असंयोगाल्लिकित्' इत्येव सिद्ध कित्त्वमिति / त्रिम निमतमिति / सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च भाष्यवार्तिकयोरपि क्वसुकान चोः 'छन्दस्युभयथा' इति वचनात्सर्वधातुकत्वेन 'सार्वधातुकमपित्' इति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशय तितीर्वान् तिस्तिराण इत्यादौ 'ऋच्छत्यताम्' इति प्राप्तस्य गुणस्य बाधनार्थ कित्करणमिति सिद्धान्तितः वात् / अतएव कित्करणसामर्थ्याद्भाषायामपि कसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भाव्ः। क्व्य्स्त्विति। गतानुगतिकतयेति भावः / वस्वे / वस्वित्यविभक्तिको निर्देशस्तथा च व्याख्यास्य्ति। Page #117 -------------------------------------------------------------------------- ________________ 114 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्त. एकाच , मादिवान् / पारिवान् / भात् , ददिवान् / जतिवान् / एषां किम्बभूवान् / 3017 भाषायां सदवसभ्रवः / ( 3-2-108) सदादिभ्यो भूतसामान्ये भाषायां लिड् वा स्यात् , तस्य च नित्यं कसुः / 'निषेदुषीमासन. नियमोऽयमित्याह / नान्येषामिति / आदिवानिति / अद भक्षणे / द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्धेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेति इट / आरिवानिति / 'ऋ गतौ' 'ऋच्छत्यताम्' इति गुणे कृते द्वित्वादिषु पूर्ववत् कृतेषु अयमेकाच् / ददिवानिति / डु दोष दाने। कृते द्वित्वे नायमेकाच / इएइनमित्तश्चातो लोपो नासति तस्मिन् भवतीति अनेकाजर्थमाग्रहणम् |ज्क्स्सिवानिति / 'लिव्यन्यतरस्याम्' इत्यदेघस्लादेशः / द्वित्वे कृते नायमेकाजिति घसिग्रहणम् / भाषायाम् / सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी / पुंस्त्वमेकवचनं चार्षम् / तस्य च नित्यं क्व. सुरिति / वाग्रहणं लिटैव संबध्यते / तस्य वस्तु नित्य इति भाष्ये स्पष्टम् / पक्षे लुङ्, तस्य भूतसामान्ये विहितत्वात् / वाग्रहणाननुवृत्ती तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात, सरूपत्वात् / अस्य च भूतसामान्ये लिटो न तिङ्, अस्य कसोस्तदपवादत्वात् / वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानज्वा' इत्यत्र उकमिति शल्देन्दुशेखरे विस्तरः / निषेदुषीमिति / निपत्सिदेलिटः कसुः द्वित्वम् वसोरिति / नित्यत्वाद् द्वित्वे कृते एकाचत्वमेव नेति कथमिट् स्यादित्यत आह कृतद्विर्वचनानामेकाचामिति / कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः / 'नेड्वशि कृति' इति निषेधं बाधित्वा कादिनियमात्सर्वत्र प्राप्तस्येटो नियमोऽयमित्याह / नान्येषामिति / आदिवानिति / अद् भक्षणे द्वित्वहलादिशेषाभ्यासदीर्घसवर्णदीर्धेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड् भ्व्ति। पारिवानिति। ऋ गतौ 'Rcchatya'tAm' इति गुणे कृते द्वित्वादिषु पूर्ववत्कृतेष्वयमप्येकाच् / ददिवानिति / डुदाञ् दाने / कृते द्वित्वे नायमेकाच् इरिनमित्तश्चातो लोपो नासति तस्मिन्भवतीत्यनेकाजर्थमाद् प्रहणम् / जक्षिवानिति / 'लिव्यन्यतरस्याम्' itydeghslaadeshH| द्वित्वे कृते नायमेकाजिति घसिग्रहणम् / अत्र व्याचख्युः-द्वित्वात्पूर्व परत्वाद् 'घसिभसोर्हलि-' इत्युपधालोपः स्यात्तस्मिश्च कृतेऽनच्कत्वाद् द्वित्वमेव न स्यात् / न चास्य द्वित्वे कर्तव्ये ऽद्विर्वचनेऽचि' इत्यनेन स्थानिवद्भावो निषेधो वा शयः, द्वित्वनिमित्तस्याचोऽभावात् / ततश्च नायं कृतद्विवचन एका भवतीति घसिग्रहणम्, तत्सामर्थ्यात्तु परत्वादुपधालोपमिडागमो बाधते, कृते विडागमे ऽगमहन-' इत्युपधालोपस्तस्य चाग्निमित्तत्वेन स्थानिवत्त्वाद् द्वित्वम् / यद्वा 'द्विवचनेऽचि' इति निषेधपक्षे तूपधालोपात्प्रागेव द्वित्वं पश्चादुपधालोपः 'शासिवसिघसीनां च' इति षत्वं चत्वे चः 'अभ्यासे चर्च' इत्यभ्यासघकारस्य जश्त्वमिति / निषेदुषीमिति / Page #118 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्वबोधिनीसहिता । [ 115 बन्धधीरः' / 'श्रध्युषुषस्तामभवज्जनस्य' / शुश्रुवान् / 3068 उपेयिवाननाश्वाननूचानश्च / ( 3-2-106) एते निपात्यन्ते / उपपूर्वादिणो भाषायामपि भूतमात्रे लिड् वा, तस्य नित्यं वसुः / इट् / उपेयिवान् / 'उपेयुषः स्वामपि मूर्तिमप्रयाम्' / उपेयुषी / उपेत्यविवक्षितम् / ईयिवान् / समीयिवान् / नम्पूर्वाऽअत एकहल्मध्ये-' इत्येत्वाभ्यासलोपो वसोः संप्रसारणम्, पूर्वरूपम्, षत्वम् / अध्यूपुष इति / श्रधिपूर्वाद्वसधातोर्लिटः क्वसुः, यजादित्वद्धातोर्वस्य संप्रसारणम् / पूर्वरूपम्, उस् इत्यस्य द्वित्वम् हलादिशेषः, सवर्णदीर्घः / शसि वसोः संप्रसारणम्, पूर्वरूपम् / शुश्रुवानिति / श्रुधातोर्लिटः क्वसुः द्वित्वम् / उपेयिवान् / इडिति / उपपूर्वादिधातोः लिटः क्वसुः, नित्यत्वाद् द्वित्वम् / वलादिलक्षण इट् 'नेड्वशि कृति' इति प्रतिषिद्धः, स तावत् क्रादिनियमात्पुनरुत्थितः / पुनश्च 'वस्वेकाजाद्ध साम्' इति सूत्रेण एकाचश्च श्रदन्ताच्च वसेश्च परस्य वसोरिट् स्याद् नान्येभ्य इत्यर्थ केन द्वित्वानन्तरमनेकाच्त्वात् प्रतिषिद्धः सोऽयमिड् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् / इटि कृते उत्तरखण्डस्य इकारस्य यण् / अभ्यासस्य दीर्घस्तु न निपात्यते / नन्वत्र अपूर्व एव इड् निपात्यतामित्यत श्राह / उपेयुषीति / उगित्वान्वीपि वसोः संप्रसारणम् / प्रतिप्रसूतो वलादिलक्षण इट् तु न / तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् / अत्र पूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः / उपेत्यविवक्षितमिति / श्रत्र व्याख्यानमेव शरणम् / अश्नातेरिति / 'अश भोजने' नविकरणः, क्रयादिः, लिटः क्वसुः, द्वित्वम् 'श्रत आदेः' इति दीर्घः, षद् विशरणादौ लिटि धातो:-' इति द्वित्वे ऽअत एकहलमध्ये -' इत्येत्वाभ्वासलोपौ 'उगितश्च' इति ढांपि 'वसो :-' इति संप्रसारणे वलादित्वाभावान्नट् / 'सदिरप्रतेः' इति षत्वम् / पुंसि तु निषेदिवान् / अध्यषुष इति / वस निवासे अधिपूर्वः, 'वचिस्वपि-' इति संप्रसारणं द्वित्वहलादिशेषसवर्णदीर्घाः, ङसि भत्वात्संप्रसारणम् / प्रथमैकवचने तु अध्यूषिवान् / उपेयिवानना / इडिति / वलादिलक्षण एवेद् 'नेड्वशि कृति' इति निषिद्धः क्रयादिनियमात्पुनः प्राप्तः ' वस्वेकाजाद्धसाम्' इति सूत्रेण कृतद्वित्वानामेकाचा मादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धो नित्यत्वाद् द्वित्वे कृतेऽनेकाच्त्वात् / न च सवर्णदीर्घेण काच्त्वम्, 'दीर्घ इणः किति' इत्यभ्यासदीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव इति पक्षाश्रयणात् / स एव वलादिलक्षण इड् इह प्रतिप्रसूयते नापूर्वी विधीयते तेन सप्रसारणविषये न भवति / अत एवोदाहरति उपेयुष इति / सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः / श्रविवक्षितमिति / व्याख्यानमेवात्र शरणम् / ईयिवानिति / Page #119 -------------------------------------------------------------------------- ________________ 116 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्तदभातेः करिडभावश्च / 'तजयस्तेरनाशुषः' इति भारविः / अनुपूर्वाद्वचेः कर्तरि कानच् / वेदस्यानुवचनं कृतवाननूचानः / 3066 विभाषा गमहनविद. विशाम् / (7-2-68) एभ्यो वसोलिड वा / जग्मिवान् , जगन्वान् / जनिवान् , जघन्वान् / विविदिवान् , विविद्वान् / विविशिवान् , विविश्वान् / विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् / 'नेट्वशि कृति' (सू 2681) इवीरिनषेधः / 'रोच' (वा 4452) / ददशिवान्, दरश्वान् / 3100 लटः शतशानचावप्रथमासमानाधिकरणे 3-2-124 ) अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः / शबादि पंचम्त चैत्र pshy। 3101 आने मुक् / (7-2-82) भदन्तस्याङ्गस्य मुगागमः स्वादाने प्रे। पचमानं चैत्रं सवर्णदीर्घः, द्विहल्वाभावान नुट् / 'प्रश्नोतेश्व' इत्यपि न नुट् , श्नुविकरणस्थस्यैव तत्र प्रहणात् / नम उपपदसमासः / 'नलोपो नमः' 'तस्मान्नुडचि' इति भावः / वचेः कर्तरीति / न तु भावकमणोरिति भाव्ः। कानचि यजादित्वात्संप्रसारणं पूर्वरूपं स्व्र्न्न्दीर्घ्ः। विभाषा गम / 'विभाषा गमहन-' इत्यादि स्पष्टम् / लटः शतशा. न्ची। 'वर्तमाने लट्' इति पूर्वस्त्रविहितस्यैव एतौ shtRshaancau। अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये-' इत्यादिभाष्ये स्पष्टम् / शतृप्रत्यये शकारऋकारावितौ / पचन्तमिति / पाकानुकूलव्यापाराश्रयमित्यर्थः, 'क्रियाप्रधानमाख्यातम, सत्त्वप्रधानानि नामानि' इति सिद्धान्तात / शतुः शित्त्वेन सार्वधातुकत्वान् शपि 'अतो गुणे' इति पररूपम् / शानचि shcaavitau। आने मुक् / 'अस्य' इत्यधिकृतम् 'अतो येयः, इति पूर्वसूत्रादनुवृत्तेन षष्ठया विपरिणतेन अता विशेष्यते / तदन्तविधिः / तदाह श्रदन्तस्येति / मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः / इणो द्वित्वे सवर्णदीर्घ बाधित्वा अगत्वाद् 'इणो यण' इति भवति, वसोरिडागमे हि परत्राजादिप्रत्ययस्य सत्त्वात् / वचेरिति / वच परिभाषणे इत्यस्माद् ब्रुवो वचेर्वा कर्तरि न तु भावकर्मणोः / एतच्च निपातनाल्लब्धम् / लग्मिवानित्यादि / इटपक्षे ऽगमहन-' इत्युपधालोपः / लटः शतृ / सामानाधिकरण्ये सतीति / यथप्यादेशरहितस्य लटः प्रयोगाभावात्सामानाधिकरण्यं दुर्लभं तथापि शतशानचोस्तद् या स्थानिन्यपि सामानाधिकरण्यं कल्प्यते / शबादीति / शित्त्वेन सार्वधातुकत्वादिति भावः / पचन्तमिति / शतुरुगित्त्वान्नुम् , viklittynukuulvrtmaanvyaapaaraashrymityrthH| पाने मुक् / 'अतो येयः' इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ट्या विपरिणम्यते, आन इति सप्तमीबलात् / न चात इति पञ्चमीबलादान इति सप्तम्यन्तं पदं षष्टया विपरिणम्यतामिति शक्यम् , पञ्चम्याः पूर्वसूत्रे चरितार्थत्वात्सप्तम्याश्चा Page #120 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [117 पश्य / लडित्यनुवर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् / तेन प्रथमासामानाधिकरण्येऽपि कचित् / स्न्ब्राह्म्न्न्ः। 'माझ्याक्रोशे इति वाच्य्म्'| (वा 2106) 'मा जीवन्यः पराव |दुःख्द्ग्धोऽपि जीवति' / 'माङि लुङ्' (सू. 2216) इति प्राप्ते एतद्वचनसामर्थ्याब्लट् / 3102 संबोधने c। (3-2-125) / हे पचन् / हे पचमाग / 3103 लक्षणहेत्वोः क्रियायाः। (3-2-126) अनुवर्तमाने इति 'धर्तमाने लट्' इति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठया विप. रिमाणेन उतार्थलाभे पतीत्यर्थः / अधिकेति / सूत्राक्षरानारूढस्यापि अर्थस्य लाभार्थमित्यर्थः / सन् ब्राह्मण इति / 'अस भुवि' शतृप्रत्यये शपो लुक् , श्नसोरल्लोपः / माङीति / माडि प्रयुज्यमाने आकोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः / माजीवनिति / न जोवत्ययम् अनुपकारित्वाद् मृतप्राय इत्यर्थः / मा पच. मान इत्यप्युदाहार्यम् / 'लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह माङि लुङितीति / संबोधने च / लटः शतृशानचाविति shessH। प्रथमासमानाधिकर. णार्थ श्रारम्भः / पूर्व त्रस्थपुनल ग्रहणस्य अधिकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् / लक्षणहेत्व: / लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणम् , ज्ञापकम् , तदाह क्रियायाः परिचारके इति / धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् / चरितार्थत्वात्तदेतदाह अङ्गस्यात इति / प्राचा त्वदन्ताङ्गस्येति व्याख्यातम् / तदयुक्तम् , पचमान इ यादौ 'अदुपदेशाल्लसार्वधातुकमनुदात्तम्' इति शानचः स्वरस्यासिद्धिप्रसङ्गात् / अदनाङ्गस्येति पक्षे हि 'अङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात्' तदवयवमकारं तु व्यवदध्यादेव अकारमात्रभक्तत्वे तु तदवयवत्वान्नास्ति व्यवधानमित्यदोषः / ननु 'स्वरसिधौ व्यञ्जनमविद्यमानवदिति परिभाषया मुकोऽविद्यमानत्वेन व्यवधानाभावात्स्यादेवा नुदात्तत्वमिति चेत् / अत्राहुः-हलः स्वरप्राप्तौ व्यञ्जनमविद्यमानवनान्यत्रेत्याकरारूहम् / न चात्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते / अन्यथा म त्वानित्यादावपि 'हस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वं स्यादिति दिक् / लरिति / यद्यपि प्रथमान्तं प्रकृतम् , तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठया विपरिणम्यत इति भावः / न च 'वर्तमाने लट' इत्यत्रैवोक्तरीत्या विपरिणामोऽस्त्विति शङ्कयम्, प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीति 'गुप्तिङ्किङ्ग्य सन्' इत्यत्र भाष्यकारैः स्वीकृतत्वात् / प्रथमासामानाधिकरण्येऽपीति / उपलक्षणमिदम् / अप्रथमान्तेन सामानाधिकरण्याभावेऽपीत्यर्थः / तेन कुर्वतोऽपत्यं कौर्वः / कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिध्यति / अ यथा कुर्वतोऽपत्यमित्यादौ तद्धितसमासौ न स्याताम् / लक्षण Page #121 -------------------------------------------------------------------------- ________________ 118 ] सिद्धान्त्कौमुदी। [पूर्वकृदन्तकियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्वः / शयाना भुजते य्व्नाः। अजयन्वसति / हरिं pshynmucyte। हेतुः फलं कारणं च / 'कृत्यचः' / (सू 2835) / प्रपीयमाणः सोम्ः। 3104 ईदासः / (72-83) प्रासः परस्यानस्य ईरस्यात् / 'प्रादेः परस्य' (sa44 ) पासीन्ः। 3105 विदेः shturvsuH। (7-1-36) वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् / विद्वान् , विदन् / विदुस्सी। 3106 तौ सत् (3-2-127 ) तौ शतृशानची सत्संज्ञो स्तः / 3107 लुटः सद्वा / (3-3-14) / व्यवस्थित. विभाषेयम् / तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेस्वोश्च नित्य्म्। करिष्यन्तं करिष्यमाणं पश्य / करिष्यतोऽपत्यं कारिस्स्य्त्ः। कारिस्स्य्किः। कतैव प्रत्ययार्थः / शयाना भुञ्जते यवना इति / अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् / हेतावुदाहरति अर्जयन्वसतीति / अर्जनाय वसती. त्यर्थः / हेतावुदाहरणान्तरमाह हरिं पश्यन्निति / हरिदर्शनेन संसारदुःखान्मुच्यत इत्यर्थः / ननु धनाद्यर्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह / हेतुः फलं कारणं चेति / इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्थापि वासहेतुत्वमिति भाव्ः। प्रपीयमाण इति / अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह कृत्यच इति / ईदास्ः। आस इति पञ्चमी / श्रानस्येति / 'पाने मुक्' इत्यतस्तदनुवृतेरिति भावः / videHshturvsuH| वेत्तेरिति / 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणाम शतः परस्मैपदत्वाद् विद्यतेविन्तेवात्मनेपदित्वात् / यद्यपि विन्दतिरुभयपदी तथापि तस्य न ग्रहणम् 'निरनुबन्धकग्रहणे न सानुबन्धकम्य' इत्युक्तरिति भावः / वा स्यादिति / 'तुह्योस्तातङ्-' इत्यतस्तदनु. तेरिति भावः / विदुषीति / उगित्त्वान्डी, वसोः संप्रसारणम्, पूर्वरूपम् , षत्वम् / तौ सत् / 'लटः शतृशानचौ-' इति सूत्रोपात्तौ शतृशानचौ तच्छन्दः परामशति / तदाह तौ शतृशानचाविति / लुटः सद्वा / लुटः शतृशानचौ वा स्त इत्यर्थः / व्यवस्थितेति / व्याख्यानादिति भावः / नित्यमिति / तेन तिनं निवृत्तिः / अप्रथमासामानाधिकरण्ये उदाहरति करिष्यन्तमिति / प्रत्यये परत उदाहरति करिष्यतोऽपत्यं कारिष्यत इति / उत्तरपदे उदाहरति करिष्यद्भक्तिरिति / हत्वोः / लक्ष्यतेऽनेनेति लक्षणं परिचायकम् / शयाना इति / शौक आत्मनेपदित्वात्परस्य लटः शानच् / अत्र शयनं लक्षणं चिहं पचनकर्तृकभोजनस्य न तु फलं नापि करणमिति हेत्वपेक्षया लक्षणस्य पृथनिदेशः / अर्जेयनिति / अर्ज प्रतियने चुरादिः, अर्जनार्थो वास इत्यर्थः / हरिमिति / हरिदर्शनं मुक्ती कारणमित्यर्थः / Page #122 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नार्मा-tttvbodhiniishitaa| [116 हे करिष्यन् / म्र्ज्यिस्स्य्न्व्स्ति। प्रथमासामानाधिकरण्येऽपि कचित् / करिष्यतीति करिष्यन् / 3108 पूयजोः शानन् / (3-2-128) / वर्तमाने / प्व्मान्ः। यजमानः / 3106 ताच्छील्यवयोवचनशक्तिषु चानश् / (32-126 ) एषु घोत्येषु कर्तरि चानश् / भोगं भुनान्ः। कवचं बिभ्राणः / शत्रु निम्नानः / 3110 इधार्योः शत्रकृच्छ्रिणि / (3-2-130) / पाया करिष्यन्ती भक्तिरति क्र्म्धार्य्ः। संबोधने उदाहरति हे करिष्यन्निति / शयि. ध्यमाणा भोक्ष्यन्ते यवना इति लक्षणे उदाहार्यम् / हेतावुदाहरति अर्जयिष्यन्व. सतीति / प्रथमासामानाधिकरण्येऽपि क्वचिदिति / अप्रथमासामानाधि. करण्याभावेऽपि क्वचिदित्यर्थः / कदाचिदित्यपि द्रष्टव्यम् / इदं च 'लुट् शेषे च' इति भविष्यदधिकारविहित लुट्येव प्रवर्तते इति 'अनवक्लुप्त्यमर्ष-' इत्यत्र भाष्ये स्पष्टम् / पून्यजोः शानन् / पञ्चम्यर्थे षष्ठी / वर्तमाने इति / शेषपूरणमिदम् / 'वर्तमाने लर' इत्यतस्तदनुवृत्तेरिति भावः / लडग्रहणं तु निवृत्तम् / ततश्च एवुलादिवत्स्वत: न्त्रोऽयम नतु shtraadivllaadeshH| तथा च कर्तर्यवायम्, नतु भावकमणोः / नच लादेशत्वाभावे सोमं पवमान इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यम्, 'न लोक-' इति सूत्रे 'तन्' इति प्रत्याहार इत्युक्तत्वात् / ताच्छील्य / चानशि चशावितौ / भोगं भुजान इति / भोगशील इत्यर्थः / कवचं बिभ्राण इति / यौवनबलादिति भावः / शत्रु निघ्नान इति / निहन्तुं शक्ल इत्यर्थः / अतः परत्वाभावान्न मुक् / चानशः लादेशत्वाभावाद् अनात्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः / इधार्योः / विदेः / स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं 'वसोः संप्रसारणम्' इत्यत्र क्वसोरपि सामान्यग्रहणे तत्सामर्थ्याच्च 'एकानुबन्धग्रहणे न धनुबन्धकस्य' इत्येतदपि न प्र्व्र्त्ते। पूय्जोः। शाननः शकारः सार्वधातुकत्वार्थः, नकारः स्व्रार्थ्ः। एवुलादिषत्खतन्त्रो. 'यं न तु शत्रादिवल्लादेशस्तथाहि सति वेति वाच्यं स्यात्पवते यजते इति तिकोऽपि यथा स्युरिति / न च वासरूपन्यायेन निर्वाहः / लादेशेषु वासरूपविधिर्नास्तीत्याकरे स्थितत्वात् / किंच लादेशत्वे ऽलः कर्मणि च-' इति भावकर्मणोविहितं स्यादिति भावकर्मणोरपि प्रयुज्येत इष्यते तु कर्तर्येव / एवं चानशः 'इधार्यो:-' इति शतुश्च स्वातन्त्र्यं बोध्यम् / अत्र केचित् शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुस्तच्चिन्त्यम्, परत्वानित्स्वरप्रवृत्त्या पवमान इत्यादेराद्युदात्तत्वे शाननोऽनु. दात्तत्वस्येष्टत्वात् / नन्वेषां लादेशत्वानङ्गीकारे सोमं पवमान इत्यादौ कर्मणि षष्टी स्यादिति चेन्मैवम् , 'न लोकाः-' इति सूत्रे तृन्निति प्रत्याहारनिर्देश इत्युक्तत्वात् / ताच्छील्य / वचनप्रहणं स्पष्टार्थम् , चानशो लादेशत्वाभावेनात्मनेपदत्वाभावात्परस्मै Page #123 -------------------------------------------------------------------------- ________________ 120 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त शतृ स्यादकृच्छ्रणि कर्तरि / श्रधीयन् / धारयन् / अकृच्छ्रिणि किमू-कृच्छ्रेण अधीते, धारयति / 3111 द्विषोऽमित्र / ( 3-2-131 ) द्विषन्छत्रुः / 3112 सुत्रो यज्ञसंयोगे / ( 3-2-132 ) सर्वे सुन्वन्तः / सर्वे यजमानाः सत्रिणः / 3113 अर्हः प्रशंसायाम् / ( 3-2-133 ) अर्हन् / 3114 श्रास्तच्छीलतद्धर्मतत्साधुकारिषु / ( 3-2-134 ) क्किपमभिव्याप्य शतृ अकृच्छ्रिणीति छेदः / श्रकृच्छ्रम् श्रदुःखम्, तदास्यास्तीति अकृच्छ्री / इड्, धारि अमयोः द्वन्द्वात् पञ्चम्यर्थे षष्ठी / अधीयन्निति / सुखमध्ये तेत्यर्थः / धारयन्निति / सुखेन धारयितत्यर्थः / द्विषोऽमित्रे / द्विषः शतृप्रत्ययः स्याद् श्रमित्रे कर्तरीत्यर्थः / सुत्रो यज्ञ / यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः / संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् / तेन याजकेषु न भवति / तत्र सुन्वन्नित्येकवचनान्तं दर्शपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् / बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वाह सर्वे सुन्वन्त इति / श्रर्हः प्रशंसायाम् / श्रई इति पञ्चमी / शतृप्रत्यय इति शेषः / श्रर्हन्निति / पूजां प्राप्तुं योग्य इत्यर्थः / अत्र प्रशस्तस्यैव पूजायोग्यत्वात् प्रशंसा गम्यते / श्रा केस्तच्छीलतद्धर्मतत्साधुकारिषु / श्राङभिविधौ तदाह क्विपमभिव्याप्येति / 'भ्राजभासधुर्विद्युतोर्जि पूजुप्रावस्तुवः क्विप्' इति सूत्रमभिव्याप्येति यावत् / तत्र ताच्छी 1 " * पदिभ्योऽपि विधानमिति ध्वनयन्नुदाहरति निघ्नान इति / 'गमहन -' इत्युपधालोपः / इङ्घार्योः / इङ श्रात्मनेपदित्वात् शता न सिध्यति, चारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति लसार्वधातुकानुदात्तत्वं च प्राप्नोतीत्ययमारम्भः / सुत्रो यज्ञसंयोगे / सुनोतेः शतृप्रत्ययः स्याद् यज्ञेन संयुज्यमाने वृत्तिवेत् / नन्विह सत्रो यज्ञे इत्येवास्तु यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादव्यवर्तयितुं शक्यत्वान् / अत्राहुः-संयोगप्रहणं प्रघानकर्तृसप्रत्ययार्थं तेन यजमानादन्यत्र न भवतीति / एवं चाप्रधाने कर्तरि 'लटः शतृशानचौ-' इत्यनेनापि न भवति, संयोगग्रहणसामर्थ्यादिति हरदत्तः / यः सुन्वन्तमवतीत्यादीनामेकवचनान्तानां यजमानपरत्वसंभवष्पि बहुवचनान्ताना तु न सभवति / एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्कय यागविशेष तु संभवतीति दर्शयितुमुदाहरति सर्वे सुन्वन्त इत्यादि / सत्रयागे हि बहवो यजमानास्त एव ऋत्विजां कर्म सोमाभिषवणं कुर्वन्तीति सुन्वन्त इत्यादिबहुवचनान्तस्यापि यजमानपरत्वं संभवतीति भावः / श्रर्हः / प्रशंसायां किम्, अर्हति चौरो वधम् / आ केः / शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टौस्त्रिभि स्तच्छब्दैः प्रकृतिभूतधात्वर्थो निर्दिश्यते / क्विपमभिव्याप्येति / ' भ्राजभासधु Page #124 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [121 वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धमतरसाधुकारिषु कर्तृषु बोध्याः। 3115 तृन् (3-2-135) कर्ता कटम् / 3116 अलंकृनिराकृञ्प्रजनोत्पचो त्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् / (3-2-136) अलंकरिष्णुरित्यादि / 3117 णेश्छन्दसि / (3-2-137 ) 'वीरुधः पारयिष्णवः' / लिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'अआन्यसुभग-' इति सूत्रे भाष्ये स्पष्टम् / तच्छीलः तत्स्वभावः, फलमनपेक्ष्य स्वमावादेव प्रवर्तमान इति यावत् / स धर्मो यस्य स त्द्ध्र्मा। खधर्मोऽयमिति प्र्व्र्त्मान्ः। तस्य धात्वर्थस्य साधुका तत्साधु. कारी / तृन् / धातोस्तृन्प्रत्ययः स्यात् तच्छीलादिषु कर्तृषु / तच्छोले उदाहरति कर्ता कटमिति / कटकरणक्रियाशील इत्यर्थः / 'न लोक-' इति षष्ठीनिषेधः, 'न लोक-' इति सूत्रे तृनित्यनेन 'लटः शतृ- इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहाराश्रयणात् / तद्धर्मणि यथा-मुण्डयितारः श्राविष्टायना भवन्ति ऊढा वधूम् / श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः / तत्साधुकारिणि कर्ता कटमित्येवोदाहरणम् / कटं साधु करोतीत्यर्थः / अलंकृञ् / अलंकृञ् , निराकृञ् , जन, उत्पच,उत्पत,उन्मद, रुचि,अपत्रप, वृतु, वृधु,सह,चर एषां द्वादशानां द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु कर्तृषु इष्णुच् स्यात् / इत्यादीति / निराक्रिस्स्न्नुः। प्र्ज्ञिस्स्न्नुः। उत्पचिष्णुः / उत्पतिष्णुः / उन्मदिष्णुः / रोचिस्स्न्नुः। अप्त्र्पिस्स्न्नुः। व्र्तिस्स्न्नुः। व्र्धिस्स्न्नुः। shissnnuH। च्रिस्स्न्नुः। णेश्छन्दसि / ण्यन्ताद्धातोरिष्णुच् स्यात् छन्दसीत्यर्थः / पारयिष्णव इति / पृधातोपर्यन्तादिष्णुचि णेर्लोपं बाधित्वा 'अयामन्ताल्वाय्य-' इत्यम् / इदं सूर्य वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् / विद्युतोर्जि-' इति वक्ष्यमाणमिति शेषः / कर्ता कटानिति / 'न लोकाव्यय-' इति षष्ठीनिषेधः / अलंकृञ् / कृमिति डुकृञ् करण इत्यस्यैव प्रहणं न तु कृञ् हिंसायाः मित्यस्य, 'प्रसिद्धाप्रसिद्वयोः प्रसिद्धस्यैव ग्रहणम्' इति न्यायात् / निराङ्पूर्वोस्पि कृत्र स एव / प्रपूर्वो जनी प्रादुर्भाव / इह डुपचष् पाके, पत्ल गतौ, मदी हर्षे, त्रयोऽपि उत्पूर्वाः पत्यन्ते / तत्र उदः पचपतमद इत्येव वक्तव्ये प्रत्येकमुत्पूर्वस्य पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णुरित्यादि न भ्व्तीत्याहुः। रुच दीप्तौ अपपूर्वः, पूष् लजायाम् , वृतु वर्तने, वृधु वृद्धौ, षह मर्षणे,, चर गतावित्यादीति / श्रादिशब्दग्राह्यास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः,उत्पतिष्णुः उन्मदिष्णुः इति / 'उत्पतिष्णुसहिष्णू च चेरतुः खरदूषणो' इति भ्स्स्त्तिः। कालिदासोऽप्याह 'एलानामुत्पतिष्णवः' इति / केचित्तु पंत इति स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्यय. माहुः / उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णु, वर्तिष्णुः, सहिष्णुः, चरिष्णुः पार 1-कटमिति मूलपाठस्तु बालमनोरमानुरोधेन / Page #125 -------------------------------------------------------------------------- ________________ 122 ] सिद्धान्तकौमुदी / [ पूर्वकृदन्त 1 3118 भुवश्च / ( 3-2- 138 ) छन्दसीत्येव / भविष्णुः / कथं तर्हि 'जगप्रभोरप्रभविष्णु वैष्णवम्' इति -- निरङ्कुशाः कवयः / चकारोऽनुक्तसमुच्चयार्थः, भ्राजिष्णुरिति वृत्तिः / एवं क्षयिष्णुः / नैतद्भाष्ये दृष्टम् / 3116 लाजिस्थश्च ग्स्नुः / ( 3-2-136 ) छन्दसीति निवृत्तम् / गिदयं न तु कित्, तेन स्थ ईश्वं न / ग्लास्नुः, गिवान गुणः / जिष्णुः / स्थास्नुः / चाद्भुवः, 'श्रधुकः किति' ( सू 2381 ) इत्यत्र गकारप्रश्लेषा भेट्, भूष्णुः / 'दंशेश्छन्दस्युपसंख्यानम्' ( वा 2126 ) | 'दच्णवः पशवः' / 3120 सिगृधिधृषिक्षिपेः क्नुः / ( 3-2-140 ) - त्र्स्नुः। गृध्नुः। धृष्णुः / क्षिप्नुः / 3121 शमित्यष्टाभ्यो घिनुण् / ( 3-2-141 ) उकार उच्चारणार्थ भुवश्च / छन्दसीत्येवेति / भूधातोरिष्णुच् स्यात् तच्छीलादिषु छन्दसीत्यर्थः / अण्यन्तार्थ आरम्भः / ग्लाजिस्थश्च / निवृत्तमिति / व्याख्यानादिति भावः / चाद् भुव इत्यनुकृष्यते / ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी / ग्ला, जि, स्था, भू इत्येभ्यः क्स्तुः स्यात् तच्छीलादिष्वित्यर्थः / ककार इत् / स्थास्नु इत्यत्र कित्त्वलक्षणं 'घुमास्था-' इतीत्त्वमाशङ्कयाह गिदयमिति / सूत्रे चर्चेन ककार निर्देश इति भावः / गित्वान्न गुण इति / 'क्कङिति च' इत्यत्र गस्य चत्वेंन ककारान्तरप्रश्लेषादिति भावः / ननु भूष्णुरित्यत्र इट् स्यात्, 'श्रूयुकः किति' इति कित एव इरिनषेधात् अस्य च गित्त्वादित्यत श्राह श्रूयुक इति / प्रश्लेषादिति / चर्खेनेति भाषः / त्रसिगृधि / तच्छीलादिषु कर्तृष्विति शेषः / त्रस्नुरिति / नेड्वशीति नेट् / गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः / शमित्यष्टाभ्यः / इतिशब्द " दिपर्याय: / शमादयो दिवादौ स्थिताः / तेभ्यः अष्टाभ्यो घिनुण् स्यात् तच्छीलादिष्वित्यर्थः / घित्त्वमुत्तरसूत्रार्थम् / 'कर्मकेभ्य एव घिनुण्' इति भाष्यम् / यिष्णव इति / 'अयामन्ता -' इति रय् / नैतदिति / चकारस्यानुक्तसमुच्चयार्थत्वमित्यर्थः / इत्वं नेति / ' घुमास्था - ' इत्यादिना / गित्वादिति / ' क्ङिति च ' इत्यत्र गकारं प्रश्लिष्य गिति किति डितीति व्याख्यानादिति भावः / गकारप्रश्लेषादिति / नन्वेवं गकारे चर्त्वस्यासिद्धत्वाद् 'हशि च' इत्युत्वं स्यादिति चेत् / सत्यम् / सौत्रोऽयं निर्देशः / तथा च वार्तिकम् / 'ग्नोर्गित्त्वान्न स्थ ईकारः क्ङितो - रीत्वशासनात् / गुणाभावस्त्रिषु स्मार्यः श्रयुकोऽनिट्त्वं गकोरितो' / दणव इति / दंश दशने ऽवश्चं - ' इत्यादिना षत्वे ' षढोः कः सि' इति कत्वम्, 'श्रादेशप्रत्यययोः' इति षत्वम् / 'निदितां -' इति नलोपो न, ग्स्नोर्गित्त्वेन प्राप्यभावात् / त्रस्नुरिति / 'नेवशि -' इति नेट् / शमित्यष्टाम्यो / इतिशब्द आद्यर्थः / Page #126 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 123 1 इति काशिका । अनुबन्ध इति भाष्यम् / तेन शमिनितरा, शमिनीतरा इत्यत्र 'उगितश्च' ( सू 187 ) इति हस्वविकल्पः / न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः, झल्ग्रहण मपकृष्य फलन्तानामेव तद्विधानात् / 'नोदात्तोपदेशस्य' ( सू 2763 ) इति वृद्धिनिषेधः / शमी / तमी / दमी / श्रमी / भ्रमी / तमी / कमी / प्रमादी / उत्पूर्वान्मदेः श्रलंकृञादिसूत्रेणेष्णुजुकः, वासरूपविधिना घिनुणपि । उन्मादी / ' ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति तु प्रायिकम् / 3122 संपृचानुरुधाङयमाङ्यस परिसृसंसृजपरिदेविसज्वरपरिक्षिप परिरट परिवदपरिदह परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाम्याहनश्च / ( 3-2-142) विनुगस्यात् / संपर्क / शमिनितरा शमिनीतरेति / शमिन्शब्दात् स्त्रियां नान्तलक्षणङीबन्तात् तरबन्ताट्टाप् / ह्रस्वविकल्प इति / भाष्यमते उगित्त्वाद्धस्वः / काशिकामते तु उगित्त्वाभावान्न ह्रस्वः / न च हस्वाभावे ' तसिलादिषु -' इति पुंवत्त्वं शङ्कयम्, 'संज्ञापूर रायोश्च' इति निषेधात् / ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौ ' उगिदचाम् -' इति नुम् स्यादित्याशङ्कय निराकरोति न चैवमिति / झल्ग्रहणमपकृष्येति / 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः / एतच्च प्रकृतसूत्रे 'युवोरनाकौ' इति सूत्रे च भाष्ये स्पष्टम् / शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्कयाह नोदात्तेति / प्रमादीति / मान्तत्वाभावान्नवृद्धिनिषेधः / ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण् श्रलंकृणादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यत श्राह उत्पूर्वादित्यादिना / ननु कथमत्र तच्छीलिके घिनुण वासरूपविधिप्रवृत्तिः ताच्छीलिकेषु वासरूपविधिर्नास्तीति निषेधादित्यत आह ताच्छीलिकेष्विति / इयं परिभाषा 'निन्दहिंस-' इत्यादिवच्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् / प्रायिकमिति / एतच्च सूददीपदीक्षश्च' इति दीपग्रहणादिति 'जुचङ्क्रम्य दन्द्रम्य - इति सूत्रे भाष्ये स्पष्टम् / संपृचानुरुधाङ्यमाङ्यस / संपृच, अनुरुध, आड्यम, श्रायस, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, दुह, दुह, युज, श्राक्रीड, विविच, त्यज, रज, भज, अतिचर, अपचर, श्रमुष, अभ्याहन्, एषां सप्तविंशतेः द्वन्द्वात्पञ्चमी / संपर्कीति । 'चजो:-' इति कुत्वम् / अनुरोधीत्यादौ लघूपधगुणः / श्रदुपधेषु शमिनीत रेत्यत्रेति / अत्र नव्याः -- विद्वत्तरेतिवत्तसिलादिष्विति पुंवद्भावेन शमि तरेति भाव्यम् / न च उगित्वाभ्युपगमस्य फलाभावाद्धस्वविकल्प एव भवतीति वाच्यम्, पाक्षिकहस्वेन उगित्करणस्य चरितार्थत्वाद्धस्वाभावपत्रे तु पुंवद्भावस्य दुर्वा - र्त्वादित्याहुः। स्ण्पृचा। संपर्कीति / पृची संपर्के ऽचजोः-' इति कुत्वं गुणः / , , 6 Page #127 -------------------------------------------------------------------------- ________________ 124 ] सिद्धान्त्कौमुदी। [ पूर्व्कृद्न्तनुरोधी। प्रआयामी / प्रायासी। प्रिसारी। स्ण्स्र्गी। परिदेवी / संज्वारी / प्रिक्स्स्पी। परिराटी / परिवादी / परिदाही / प्रिमोही। दोषी / द्वेस्सी। द्रोही। दोही। योगी। प्राक्रीद्दी। विवेकी / त्यागी / रागी। भागी। अतिचारी / अप्चारी। श्रामोषी / abhyaaghaatii| 3123 vI ksslsktthrmbhH| (3-2-143) विकाषी / विलासी / विक्स्थी। विस्र्म्भी। 3124 अपेच ल्स्स्ः। (3-2-144) चाद्वौ , अपलाषी / विलाषी / 3125 प्रे ल्प्मृद्र्म्थ्व्द्व्स्ः। (3-2-145) प्रलापी / प्रसारी / प्र्द्रावी|प्र्माथी / प्र्वादी। प्रवासी / 3126 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् / (3-2-146) पञ्चम्यर्थे प्रथमा / एभ्यो वुम्स्यात् / उपधाद्धिः / परिदेवीति / 'देव देवने' भ्वादिः। दीव्यतेस्तु ण्यन्तस्य न ग्रहणम् , लाक्षणिकत्वात् , अण्यन्तैः साहचर्याच्च / अभ्याघातीति / 'हनस्तोऽचिराणलोः' इति तत्वम् / 'हो हन्तेः-' इति कुत्वम् / वौ कषलस / कष, लस, कत्थ, सम्भ एषां द्वन्द्वात्पञ्चमी / एभ्यो घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः / अपेच लषः / चाद्वाविति / वौ उप्प्देऽपीत्य्र्थ्ः। अपे वौ च उपपदे लषो घिनुण इत्यर्थः / ताच्छील्यादिष्वेव / प्रेलप / लप, सू, द्र, मथ, वद, वस् , एषां षण्णां द्व्न्द्वात्प्न्य्च्मी। प्रे उपपदे एभ्यो घिनुण स्यात् ताच्छील्यादिस्स्वित्य्र्थ्ः। निन्दहिस / निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशाना द्वन्द्वः / पञ्चम्यथै प्रथमेति / सौत्रं पुंस्त्वमेकवचनं वेति भवः / विनाशेति विपूर्वस्य नशेपर्यन्तस्य भाविना णिलोपेन निर्देशः / शकारादकार उच्चारणार्थः / केचित्तु विनाशीति ण्यन्तमेव पठन्ति / परिवादीति तु ण्यन्तमेव / असूयेति कण्ड्वादियगन्तः / परिदेवीति / देव देवने भ्वादिः, ण्यन्तस्य दीव्यतेस्तु नेह ग्रहणं लाक्षणिकत्वात् / अण्यन्तैः साहचर्याच्च / अभ्याघातीति / अभ्यापर्वाद्धन्तेर्हस्य कुत्वेन घः / 'हनस्तोऽचिराणलोः' iti nasya tH। 'ata उपधायाः' इति वृद्धिः / वो कष / कष हिंसार्थः / लस श्लषणक्रीडनयोः, कत्थ श्लाघायाम् , सम्भु विश्वासे / अपेच ल्स्स्ः। लष कान्तौ / pre lpH। rapa lapa व्यक्तायां वाचि / प्रमाथीति / मथे विलोडने / निन्दहिस / इह सूत्रे विनाशेति विपूर्वस्य nazeya'ntasya भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः / केचित्तु विनाशीति गयन्तमेव पठन्ति परिवादीति तु वदेर्यन्तस्य पाठो निर्विवाद एव / असूयतिः कण्ड्वादिर्यगन्तः / निन्दादीनामसू. यान्तानां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् / स्यादेतत्-असूयतेरेव वुन विधेयो नेतरेभ्यः, निन्दादीनां रावुलैव सिद्धेः / न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति उभयथाप्या Page #128 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 125 निन्दकः / हिंसक इत्यादि / खुला सिद्धे वुब्न्वचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति / 3127 देविकुशोश्चोपसर्गे / ( 3-2-147 ) आदेवकः / आक्रोशकः / उपसर्गे किम्-देवयिता / क्रोष्टा / 3128 चलनशब्दार्थादकर्मकाद्युच् / ( 3-2-148 ) चलनार्थाच्छन्दार्थाच्च युच् स्यात् / चलनः / चोपनः / कम्पनः / शब्दनः / रवणः / श्रकर्मकात् किम्-पठिता विद्याम् / 3126 अनुदात्तेतश्च हलादेः / ( 3-2- 141) अकर्मकाद्युच्स्यात् / इत्यादीति / क्लेशकः, खादकः, विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः / ननु 'असूयो वुञ्' इति श्रसूयतेरेव वुञ्विधीयतम्, न तु निन्दादिभ्योऽपि तेषां रावुलैव सिद्धेः / लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्यायुदात्तत्वात् / श्रसूयतेस्तु रावुलि 'लिति' इति प्रत्ययात्पूर्वं ऊकार उदात्तः / ञितु नित्यादिर्नित्यम् इति धातोरकार उदात्त इति विशेषः / तस्मादसूयतेरेव बुब्विधिरिति युक्तमित्यत आह खुला सिद्धे इति / तृजादयो नेतीति / तच्छीलादिषु वासरूपविधिसत्वे हि तद्विषये वुलः सरूपतया वुबा नित्यं बाधेऽपि तृजादयः स्युः / अत्र वासरूपविध्यप्रवृत्तौ तु 'तृन्' इति सूत्रेण तच्छीलादिषु तृनि प्राप्ते विधिरर्थवान् / श्रतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः / इदं च प्रायिकम् / तत्फलं तु उत्पूर्वान्मदेरलंकृनादिसूत्रेण इष्णुजुक्तः, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् / देविक्रुशोः / देवीति चुरादिण्यन्तस्य 'दिवु क्रीडा - ' इत्यस्य च प्रहणम् / उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः / चलन । शब्दन इति / ' शब्द शब्दने' चुरादिः / शब्दनं शब्दोच्चारणम् / धात्वर्थोपसंग्रहादकर्मकः / अनुदात्ततश्च / आदिग्रहणाभावे हलन्तादित्यर्थः स्यात् / ततश्च जुगुप्सन इति न स्यात् / सन्नन्तस्य हलन्तत्वाभावात् / श्रस्ति चानुदात्तत्वं द्युदात्तत्वात् / श्रसूयतेस्तु राखुलि 'लिति' इति प्रत्ययात्पूर्वमुदात्तं वुनि तु 'नित्यादिर्नित्यम्' इत्यादिरुदात्त इति विशेषस्तदाह वुलेति / तृजादयो नेति / नेदं रावुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः / देविकुशोः / दीव्यतेर्हेतुमण्यन्तस्य दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम् / चलनशब्दार्थाद् / चल कम्पने, चुप मन्दायां गतौ, कपि चलने, शब्द शब्दने चुरादि, रु शब्दे । चलन इत्यादि 'युवो:-' इत्यनादेशः / श्रनुदात्तेतश्च हलादेः / ननु सर्वोऽप्यनुदात्तेद् हलन्त एवेति तदन्तविधिं बाधित्वा सामर्थ्याद्धलादिरेव ग्रहीष्यते तत्कि - मादिग्रहणेनेति चेत् / अत्राहुः - श्रादिग्रहणाभावे हलन्तादित्यर्थः स्यात्तथाहि सत्येधितेत्यादावतिप्रसङ्गः स्यात् जुगुप्सत इत्यादि च न सिध्येत् / अस्ति चेहानु > Page #129 -------------------------------------------------------------------------- ________________ 126 / सिद्धान्त्कौमुदी। [पूर्वकृदन्तवर्तनः / वर्धनः / अनुदात्तेतः किम्-भविता / हलादेः किम्-एधिता / अकमैकात् किम-वसिता वस्त्रम् / 3130 जुवङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः 3-2-150) जु इति सौत्रो धातुर्गती वेगे c। जवनः / च्न्ग्क्र्म्न्न्ः। दन्द्रमणः / सरणः / पूर्वेण सिद्धे पदग्रहणं 'लषपतपद-' (सू 3134 ) इत्युका बाधा मा भूदिति / तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति / तेनालंकृस्तृन्न / 3131 क्रुधमण्डार्थेभ्यश्च / (3-2-151 : क्रोधनः / रोषणः / मण्डनः / भूषणः / 3132 न य्ः। (3-2-152) सन्नन्तस्य, गुप इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाभावेन सन्नन्तार्थत्वात् / जुचक्रम्यदन्द्रम्य / जु, चक्रम्य, दन्द्रम्य, स, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी / एभ्यः तच्छीलादिषु युच् स्यादित्यर्थः / धातुपाठे जुधातोरदर्शनादाह ज इति सौत्र इति / चङ्क्रमण इति / यङन्ताआच / 'यस्य हलः' इति यकारलोपः, अतो लोपः / एवं दन्द्रमणः, सरणः, गर्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् / पूर्वेणेति / 'अनुदात्तेतश्च हलादेः' इत्यनेनेत्यर्थः / तेनेति / उकञ् ह्ययं त्च्छीलाधिकार्स्थ्ः। तत्र वासरूपविधिनैव उकना 'अनुदात्तेतश्च हलादेः' इति विहितस्य पदेयुचो बाधो न भविष्यतीति 'जुचङ्कम्य-' इति युज्विधिरनर्थकः स्यात् / अतस्ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ति इति विज्ञायते इत्यर्थः / 'निन्दहिंस-' इति सूत्रे तच्छीलादिषु वासरूपविधिना तृजादयो नेति ज्ञापितम् / इह तु ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति ज्ञाप्यते इति न पौनरुक्त्यम् / तृन्नेति / अलम्पूर्वात् कृत्रः अलंकृत्रित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचा 'तृन्' इति सामान्यविहितः तच्छीलाधिकारस्थो बाध्यत इत्य्र्थ्ः। ऋधमण्डार्थेभ्यश्च / 'ध कोपे' 'मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात् , तम्छीलादिष्वित्यर्थः / न य्ः। य इति पञ्चम्यन्तं धातुविशेषणम् / तदन्तविधिः, दात्तत्त्वं गुपादिष्ववयवेष्वचरितार्थस्यानुबन्धस्य समुदायविशेषकत्वादिति dik। jucngkrmy। क्रमिदमी यङन्ती, क्रमु पादविक्षेपे, दम हम्म मीमृ गतौ / पूर्वेणेति / 'अनु. दात्तेतश्च-' इत्यनेन / इह पदिग्रहणं सकर्मकार्थमिति वृत्तिकृतोक्तम् / भाष्ये तु अनभिधानादेव सकर्मकान भविष्यतीत्युक्तत्वात् / ज्ञापनार्थमेव तदित्याशयेनाह बाधा माभूदित्यादि। परस्परमिति / निन्दहिंसैत्यादिसूत्रे हि तच्छीलादिषु वासरूपविधानात् तृजादयो नेति ज्ञापितमिह तु ताच्छीलिकेषु परस्परं नेति ज्ञापितमिति विवेक इति भाव्ः। क्रुध / क्रुध कोषे, रुष रोषे, मडि भूषायाम् , भूष अलंकारे / न य्ः। अय वय पय मय चय तय णय गतविति पठितस्य नयते यं निर्देशः, अनुदात्तत्त्वादेव युचः Page #130 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 127 यकारान्ताद्युन स्यात् / क्नयिता चमायिता / 3133 सूददीपदीक्षश्च / ( 3-2- 153 ) युज्ञ स्यात् / सूदिता / दीपिता / दीक्षिता / 'नभिकम्पि ' ( सू 3147 ) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति प्रायिकमिति / तेन कम्रा कमना युवतिः / कम्प्रा कम्पना शाखा / यदि सूदेर्युज्ज, कथं मधुसूदनः- नन्द्यादिः / 3134 लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् / ( 3-2- 154 ) लाषुकः / पातुर तदाह यकारान्तादिति / क्नूयिता / क्ष्मायितेति / 'क्नूयी शब्दे उन्दने च' 'दमायी विधूनने' / 'अनुदात्तेतश्च हलादेः' इति युच् निषिध्यते / तृनेव भवति / सूददीप । सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी / युज्ञेति / शेषपूरणमिदम् / 'अनुदात्तेतश्च -' इति प्राप्तो युच् प्रतिषिध्यते / नन्विह दीपग्रहणं व्यर्थम्, 'नमिकम्पिस्म्यजसकमहिंसदीपो रः' इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः / न च वासरूपविधिना तद्बाधः शङ्कयः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत श्राह / नमिकम्पीति रेणेति / रप्रत्ययेनेत्यर्थः / प्रायिकमिति / तथा चात्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवाद् इह दीपेर्युचो निषेधोऽर्थवानिति भावः / तेनेनि / ताच्छीलकेऽपि क्वचिद्वासरूपविधेः सत्त्वादित्यर्थः / कम्रा, कमनेति / इच्छाशीलेत्यर्थः / 'अनुदात्तेतश्च -' इति युचः 'नमिकम्पि -' इति रेण पक्षे बाध इति भावः / कम्प्रा कम्पनेति / चलनशीलेत्यर्थः / अत्रापि 'नमिकम्पि - ' / इति रेण युचः पक्षे बाध इति भावः / श्राक्षिपति यदीति / यदि 'सूददीपदीक्षश्च' इति सुदेर्युच्प्रतिषिध्यते तदा मधुसूदन इति कथमित्यन्वयः / समाधत्ते नन्द्यादिरिति / सूदिरिति शेषः / तथा च 'नन्दिग्रहि -' इति ल्युप्रत्यय इति भावः / लषपत / एभ्यो I सिद्धत्वात्किंतु नेति पृथक् पदमिति मत्वाह यकारान्तादिति / क्नूयिता / क्ष्मायितति / क्नूयी शब्दे उन्दे च क्ष्मायी विधूनने / सूददीप / सूद चरणे, दीपी दीप्तौ, दीक्ष मौण्ड्येज्यादौ / ताच्छीलिकेष्विति / परस्परमिति शेषः / प्रायिकमिति / न केवलं यथाश्रुतभाष्यमवलम्ब्य युज्रयोरेव समावेश इति मन्तव्यं किंतु प्रायिकत्व एव भाष्यस्य तात्पर्यम् / तेन गमेः 'लषपतपद -' इत्युकञ्च्विषये तृन्नपि / गन्ता / गामुकः / तथा 'वौ कषलस -' इति घिनुविषये युजपि / विकत्थी विकत्थन इत्यादि सिध्यतीति भावः / जल्प / जन जल्प व्यक्तायां वाचि, भिक्ष भिक्षायां लाभे श्रलाभे च, कुट्ट छेदने, लुण्ट स्तेये, चौरादिकाविमौ / श्रत्र व्याचख्युःजल्पेः 'चलनशब्दार्थात्-' इति भिक्षेः 'अनुदात्तेतश्व -' इति युचि प्राप्ते कुट्टलुण्टयोः 'छन्दसि' इति इष्णुचि प्राप्ते वृङस्तु 'श्रागमहनजन -' इति किकिनोः प्राप्तयोरयं Page #131 -------------------------------------------------------------------------- ________________ 128 ] सिद्धान्त्कौमुदी। / पूर्वकृदन्तैत्यादि / 3135 जल्पभिक्षकुट्टलुण्टवृङः षाकन् / (3-2-155) जल्पाकः / भिक्स्साक्ः। कुट्टाकः / लुण्टाकः / वराकः / वराकी / 3136 प्र्जोरिनिः। (3-2-256 ) प्रजवी प्रजविनी प्रजविनः / 3137 जितिविश्री. एवमाव्यथाभ्यमपरिभूप्रसूभ्यश्च / (3-2-157 ) ज्यी। द्री। च्यी। विश्रयी / प्रत्ययी / वमी / अन्यथी / अभ्यमी / प्रिभ्वी। प्र्स्वी। 3138 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् / (3-2-158) पाया. दशभ्य उकञ् स्यात् तच्छीलादिष्वर्थेषु / इत्यादीति। पादुकः / आतो युक् , स्थायुकः / भावुकः / व्र्स्स्क्ः। घातुकः 'हनस्तः-' इति तत्वम् / हो हन्तेः-' इति कुत्वम् / कामुकः / गामुकः / shaarukH। जल्पभिक्ष / एभ्यः पञ्चभ्यः षाकन् स्यात् तच्छीलादिष्वित्यर्थः / षनावितौ / स्त्रियां षित्त्वान् GIS / जल्पाक इत्यादि / प्र्जोरिनिः। जुः सौत्रो धातुः। प्रपूर्वादस्माद् इनिप्रत्ययः स्यात् तच्छोलादिष्वित्यर्थः / नकारादिकार उच्चारणार्थः / जिदक्षि / जि, दृ, ति, विधि, इण, वम, अव्यथ, अभ्यम, परिभू , प्रसू , एषां दशानां द्वन्द्वः / जि जये, जि अभिभव / दृङ् आदरे / क्षि क्षये, क्षि निवास्ग्त्योः। श्रिञ् सेवायां विपूर्वः / इण गतौ |त्तुव्मु उद्गिरणे / व्यथ भयसंचलनयोः न्पूर्व्ः। निपातनाद् नमो धातुना समासे 'न लोपो नञः' इति नकारलोपः / श्रम गत्यादिषु अभिपूर्वः / भू सत्तायां परिपूर्वः / SU प्रेरणे प्रपूर्वः / एभ्य इनिः स्यात्तच्छीलादि. वित्यर्थः / सूतिसूयत्योस्तु सानुबन्धकत्वाद् नेह ग्रहणम् / स्पृहिगृहि / स्पृहि, गृहि, पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तभ्य आलुच् स्यात्तच्छीलादिग्वित्यर्थः / स्पृहयालुरिति / स्पृहधातोरदन्तादालुच् / 'अयामन्त-' इति णेरय न्निलोपाप्वाद्ः। अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः / एवं गृहयालुः / पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वानोपधाद्धिः / निद्रालुरिति / 'द्रा कुत्सायां गतौ' निपूर्वादालुच् / विधिरिति / षो डीषर्थ इत्याह वराकीति / प्र्जो। जु इति सौत्रो गत्यर्थः / जिति / जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नपूर्वः / निपातनानको धातुना समासे नलोपे ततः प्रत्ययः / श्रम गत्यादिषु अभिपूर्वः / प्रसवीति / SU प्रेरणे, अस्मादिनिः / पूज् प्राणिगर्भविमोचने, फूङ प्राणिप्रसवे, इमौ न गृह्यते सानुबन्धत्वात् / 'जिदृक्षि-' इत्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् / एवं हि पृथग्विभक्तिश्वकारश्च मास्त्विति सुवचम् / स्पृह / स्पृह ईप्सायाम् , गृहू ग्रहणे, पत गतौ / tryshcuraadaaviti| तेन ओरयादेशेन रूपसिद्धिरिति भाव्ः। यद्येवं णिचि उपधागुणवृद्धी स्यातामत आह Page #132 -------------------------------------------------------------------------- ________________ प्रकरणम् 66] बाल्म्नोर्मा-tttvbodhiniishitaa| [126 स्त्रयश्चुरादावदन्ताः / स्पृहयालुः / गृहयालुः / पतयालुः / दयालुः / निद्रालुः / तत्पूर्वो द्रा, तदो नान्तस्वं निपास्यते / त्न्द्रालुः। shrddhaaluH। 'शीको वाच्यः' ( वा 2140) शयालुः / 3136 दाधेसिशदसदो रुः / (3-2-156) दारुः / धारुः / सेरुः / शगुः / सगुः / 3140 सृघस्यदः कमरच् / (3-2160) समरः / घस्मरः / अमरः / 3141 भाभासमिदो घुरच् / (32-161) भङ्गरः / भासुर्ः। मेदुर्ः। 3142 विदिभिदिच्छिदेः कुरच् / (3-2-162) विदुरः / भिदुस्म् / छिदुरम् / 3143 इएनशिजिसर्तिभ्यः करप् / (3-2-163) इस्वरः / इस्व्री। nshvrH। जित्वरः / सृत्व्र्ः। 3144 गत्वरश्च / (3-2-164) गमेरनुनासिकलोपोऽपि निपास्यते / ग्र्व्री। तत्पूर्वो नेति / तच्छब्दपूर्वो द्राधातुः तन्द्रे त्यनेन गृह्यत इत्यर्थः / श्रद्धालुरिति / श्रदित्यव्ययम् , तत्पूर्वाद् धाधातोरालुच् / शीङो वाच्य इति / आलुजिति शेषः / दाधेद् / दा, धेट , सि, शद् , सद् एषां द्व्न्द्वात्प्न्य्च्मी। एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / सृघस्यदः / मृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी / घसिः प्रकृत्यन्तरम् / भाभास / भञ्ज, भास, मिद् , एषां द्वन्द्वात् पञ्चमी / एभ्यः घुरच् स्यात् तच्छीलादिष्वित्यर्थः / घचाविती / भगुर इति / 'चजोः' इति कुत्वम् / विदिभिदि / तच्छीलादिष्वित्येव / विदेर्शानार्थम्यैव प्रहगाम्, नत लाभार्थस्य. व्यार यानादित्याहुः। विदुर इत्यादौ कित्त्वान्न लघूपधगुणः / iraanshiji। इण, नशि, जि, सृ एभ्यः क्वरप् स्यात् त्च्छीलादिस्स्वित्य्र्थ्ः। कित्त्वान्न गुणः / पित्त्वं तु तुगर्थम् / गत्वरश्च / गमेरिति / गमेः क्वरब अनुनासिकलोपश्च निपात्यत इत्यर्थः / भ्लादिप्र्त्य्य्प्र्क्त्वाभावाद्नुनासिक्लोप्स्याप्राप्तिः। पित्त्वात्तक / अदन्ता इति / ततश्वाल्लोपस्य स्थानिवत्त्वात्तदभाव इति भावः / तत्पूर्व इति / तच्छन्दस्य समासोऽपि निपातनादिति बो यम् / डुधाञ् श्रत्पूर्वः / श्रद्धालुः / घटस्तु नेदं रूपम् / श्रत्पूर्वस्य तस्य प्रयोगाभावादिति व्याचख्युः / कथं कृपालुः, स्पर्धालः इति कृपां स्पधां च लातीति विग्रदे मृगय्वादिस्वात्कुः / दाधेद / डुदाञ्दोदेला त्रयाणामव ग्रहणं न तु दागदापोरित्याहुः / भगुर इति / 'चजो:-' इति कुत्वम् / अभिधानस्वभावाद्भ: कर्मकर्तथैवेत्याहः / विदिभिदि / विदेर्शानार्थस्यैव प्रहणं न तु लाभार्थस्य व्याख्यानात् / छिदुरमिति / कर्मकर्तरि प्रत्यय इति वृत्तिः, नेतद्भाष्ये दृष्टम् / तथा च माघो मुख्येकर्तरि प्रायुक्त- -'प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना' इति / इह अदुरिति च्छेदः / इत्व्र्ः। इत्वरीति / iN gatau 'iskhasya piti-' iti tuk कित्वाद् गुणाभावः / 'टिड्ढा-' इत्यादिना Page #133 -------------------------------------------------------------------------- ________________ 130 ] सिद्धान्त्कौमुदी। [ पूर्वकृदन्त3145 जागुरूकः / (3-2-165) जागतेस्कः स्यात् / जागरूकः / 3146 यजजपदशां yngH। (3-2-166) ebhyo yantebhya अकः स्यात् / दशामिति भाविना नलोपेन निर्देशः / यायजूकः / जापकः / दन्दशूकः / 3147 नमिकम्पिस्यजसकमहिंसदीपो र्ः। (3-2-167) नम्रः / कम्प्रः / स्मेरः / जसिर्नम्पूर्वः क्रियासातये वर्तते / प्रजनम् , सन्ततमित्यर्थः / क्म्र्ः। हिण्स्र्ः। दीपः / 3148 सनाशंसभित उः। (3-2-168) चिकीर्षुः / माशंसुः / भिक्षुः / 3146 विन्दुरिच्छुः / (3-2-166) वेत्तेर्नुम् इषेश्छत्वं गत्वरीति / 'टिड्ढ-' इति डीप् / जागुरूकः / जागृ इत्यस्य जागुरिति पञ्चम्यन्तं पदम् , तदाह जागतेरिति तच्छीलादिष्वित्येव / जागरूक इति / ऋकारस्य गुणः, परत्वम् / सिद्धरूपं तु न निपातितम् , उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसात् / यज. जपदशा यङः / यज, जप, दश एषां त्रयाणां द्वन्द्वः, पञ्चम्यर्थे स्स्स्स्त्थी। तदाह एभ्य इति / तच्छीलादिष्वित्येव / ननु देश!पधत्वात् कथं दशामिति निर्देश इत्यत आह भाविनेति। ऊके कृते सति भविष्यतो नलोपस्यात्र निर्देश इति यावत् / यायजक इति / 'यस्य हलः' iti ylopH। 'ato लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीपः / जञ्जपूक इति / 'जपजभदहदशभजपशां च' इत्यभ्यासस्य नुक् / एवं दन्दशुकः / नमिकम्पि / नमि, कम्पि, स्मि, अजस् , कम, हिंस, दीप् एषा द्वन्द्वात्पञ्चम्येकवचनम् / एभ्यः सप्तभ्यो रप्रत्ययः स्यात् तच्छीलादिष्वियर्थः / अजस्धातोः धातुपाठे अदर्शनादाह जसिनपूर्व इति / 'जसु मोक्षणे' अयं नम्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः / निपातनाद्धातुना नत्रः समासे 'नलोपो नमः' iti nlopH। सनाशंस / सन् , आशंस, भित् एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् / सनिति सन्प्रत्ययान्तं गृह्यते / 'षणु दाने, षण संभो' इत्य. नयोस्तु न ग्रहणम् / गर्गादिषु विजिगीषुशब्दपाठाल्लिङ्गात् / एभ्य उप्रत्ययः स्यात् स्त्रियां दी / जागुरूक्ः। जागुरिति पञ्चम्यन्तं तद्वयाचष्टे जागर्तेरिति / जागरूक इति सिद्धरूपमेव तु न निपातितम् / उत्तरसूत्रे ऊकस्याननुवृत्तिप्रसङ्गात् / यजजप / यायजूक इति / यजेर्यवि द्वित्वादि, 'दीर्घोऽकितः' इत्यभ्यासदीर्घः, अतो लोपे 'यस्य हलः' इति यलोपः / जञ्जपूक इत्यादि / 'उपजभदहदश-' इत्यादिना नुक् / वावदूकशब्दस्तु 'उलूकादयश्च' इत्यत्र व्क्स्स्य्ते। माधवस्त्वाह कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति / सनाशंस / सनिति प्रत्ययग्रहणातदन्तग्रहणम् / षणु दाने / षण संभक्ताविति धात्वोस्तु नेह प्रहणम् / गर्गादिषु विजिगीषुशब्दस्य पाठात् / प्राशंसेत्याङः शंसु इच्छायामित्ययं गृह्यते न शंसु स्तुता Page #134 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [131 च निपात्यते / बत्ति तच्छीलो विन्दुः / इच्छति इच्छुः। 3150 क्याच्छन्दसि / (3-2-170) 'देवाञ्जिगाति सुम्नयुः' / 3151 आगमहनजनः किकिनौ लिट् च / (3-2-171) प्रादन्तादृदन्ताद्वमादिभ्यश्च किकिनी खश्छन्दसि तो चलिड्वत् / पपिः सोमम् / ददिर्गाः / बर्विज्रम् / ज्ग्मियुवा। तच्छीलादिष्वित्यर्थः / आशंसुरिति / 'पाठः शसि इच्छायाम्' इत्यस्मादुः / विन्दुरिच्छुः / वेत्तेरिति / 'विद ज्ञाने' इत्यास्यादुप्रत्यये प्रकृतेर्नुमागमः 'इषु इच्छायाम् ' इत्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यत इत्यर्थः / वेत्तीति / धातुप्रदर्शनम् / तच्छील इति / वेदनशील इत्यर्थः / इच्छतीति / 'इषु इच्छायाम्' इति धातुप्रदर्शनम् / इच्छुरिति / एषणशील इत्यर्थः / क्याच्छ्न्द्सि। क्यप्रत्ययान्तादुप्रत्ययः स्यात् तच्छीलादिषु छन्दसीत्यर्थः / सुम्नयुरिति / सुम्नं सुखम् / तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् / 'न च्छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् 'अकृत्सार्व-' इति दीर्घश्च न / सुम्नय इति क्यजन्तादुप्रत्ययः, आतो लोपः / आगम / आत् , R, गम, हन, जन् , एषां द्वन्द्वातञ्चमी / ki kin anyordvndvH| liT ceti व्याचष्टे तौ च लीव्दिति। तच्छीलादिष्वित्येव / पपिरिति / पाधातोः किः, द्वित्वादि, aallopH। dadiriti / दाधातोः किः, द्वित्वादि। बभ्रिर्वज्रमिति / मृञः किः, द्वित्वादि। विति, ADA सह निर्देशात् / विन्दुरिच्छुः / विद ज्ञाने इत्यस्यैव ग्रहणं नेतरेषाम् / एवमिषरपि इच्छार्थ कस्यैव ग्रहणं नस्विष गतौ, इष श्राभीदाय इत्यनयोः, अनभि. धानान्निपातनाद्वति भावः / बिन्दुशब्दस्तु पवर्गीयादिः 'बिदि' अवयवे अस्मान्मृगवादित्वात्कुप्रत्यये बोध्यः / kyaacchndsi|ky iti kyackyaSkyAM सामान्यग्रहणम् / क्यान्तद्धातोश्छन्दसि विषये तच्छीलादिषु उप्रत्ययो भवतीति काशिका, कियः क्य इति व्याख्यानात्करा डादियगपि गृह्यते / तेन 'तुरण्यवोऽशिरसो नक्षन्त', 'सपर्येम सपर्यवः' 'यमस्य योनौ शकुन भुरण्युम्' इत्यादि सिद्धम् / तुरण त्वरायाम् , सपर पूजायाम् , भुरण धारणपोषणयोरित्येते कण्डादिषु पठिताः अथ कथं 'सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्यनस्यवः' इति भट्टपादाः / मृगय्वादिषु असूयुशब्दो द्रष्टव्य इति हरदत्तः / सुम्नयुरिति / सुम्नशब्दात्स्यचि त्द्न्तादुः। 'न छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईत्वम् 'अकृत्सार्व-' इति दीर्घश्व न भवति / आह / 'ऋदोरप्' इतिवदादिति दकारो मुखसुखार्थो न त्वयं तकारस्तेन तात्परत्वाभावाह इत्यनेनैव दीर्घोऽपि गृह्य्ते। तेन ततुरिर्जुगुरिः / तृ प्लवनतरणयोरित्यस्य गृ निगरणे इत्यस्य च 'बहुलं छन्दसि-'इत्युत्वं रूपमिति प्राञ्चः / वस्तुतस्तु श्रादित्यादिप्रकृतिविशषणमुदाहरणं प्रपञ्चमात्रम् / किकिनौ लिट्चेत्येतावन्मात्रमेव विवक्षितम् / तथा च Page #135 -------------------------------------------------------------------------- ________________ 132 / सिद्धान्तकौमुदी / [ पूर्वकृदन्त 1 'जघ्निर्वृत्रममित्रियम्' / जज्ञिः / 'भाषायां धान्कृसृगमिजनिनमिभ्यः' (व) 2144 ) / दधिः / चक्रिः / सत्रिः / जग्मिः / जज्ञिः / नेमिः / 'सासहिवा वहिचाच लिपापतीनामुपसंख्यानम् ' ( वा 2144 ) / यङन्तेभ्यः सहत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते / 3152 स्वपितृषोर्नजिङ् / ( 3-2-172) स्वमक् / तृष्णक् तृष्णजौ तृष्णजः / 'धृषेश्चेति वाच्यम् इति काशिकादौ / धृष्णक् / 3153 शृवन्द्योरारुः / ( 3-2-173 ) शरारुः / वन्दारुः / 3154 जनिरिति / हनः किः, द्वित्वादि / 'गमहन -' इत्युपधालो: / ' ही हन्तेः -' इति कुत्वम् / जज्ञिरिति / जनेः किः, द्वित्वादि / एवं किन्यपि बोध्यम् / स्वरे विशेषः / छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवच्यमाणवार्तिकविवेचनाय इहोपन्यस्तम् / भाषायामिति / वार्तिकमिदम् / धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षडभ्यः किकिनौ तौ च लिवदिति वक्तव्यमित्यर्थः / दधिरित्यादि / किकिनोः कृतयोः द्वित्वादि यथासंभवं ज्ञेयम् / नेमिरिति / नमेः किः द्वित्वम्, एत्त्वाभ्यासलोपौ / सासहीति / सङि द्वित्वादौ 'दीर्घोऽकितः' इति दीर्घे, 'केकिनोः कृतयोः 'यस्य हल:' इति यकारलोपे तो लोपे सासद्दीति निर्देशः / एवं वदेः चलेः पतेश्च यङन्तस्य विकिनन्तस्य निर्देशः / एषां निपातनस्य उपसंख्यानमित्यर्थः / तदाह यङन्तेभ्यः सहेत्यादिभ्य इति / नीगभाव इति / 'नीग्वञ्चु -' इति प्राप्तस्य नीगागमस्याभाव इत्यर्थः / स्वपितृषोर्नजिङ् / पञ्चम्यर्थे षट्टो । स्वपेः तृषेश्च नजिङ् स्यात् तच्छीलादिष्वित्यर्थः / जकारादिकार उच्चारणार्थः / ङकार इत् / स्वप्नगिति / स्वपनशील इत्य्र्थ्ः। स्वप्नजौ स्वप्नजः / एवं तृष्णक्, तर्षणशील इत्यर्थः / धृषेश्चेति / नजिङिति शेषः / काशिकादाविति / भाष्ये तु न दृश्यते इति भावः / शृन्द्योरारुः / पचम्यर्थे षष्ठी / 'शू हिंसायाम् ' 'वादे अभिवादनस्तुत्योः' , वार्तिकम् 'किकिनाग्त्सर्गश्छन्दसि सदादिभ्यो दर्शनात्' इति / उदाहृतं च भाष्ये सेहिर्नेमिरित्यादि / एवं स्थिते श्रदिति परकरस् पि न क्षतिरिति ध्वनयन्नाह श्रदन्ताद्ददन्तादिति / बभ्रिर्वज्रमिति / 'न लोका-' इति षष्ठीनिषेधाद् द्वितीया / किकिनोः स्थाने तिबादयो न लिडुदित्यतिदेशेन स्वरूपाबाधेनैव कार्यातिदेशात् / छान्दससूत्रद्वयोपन्यसनं भाषायां घाञित्यादिवार्तिकविषयविषेचनार्थम् / इह च वार्तिके गमिर्यद्यपि न दृश्यते तथापि धातुवृत्तौ क्वचिद्वृत्तिपुस्तके च दर्शनादुपन्यस्तः / जग्मिरिति / 'गमहनजन -' इत्युपधालोपः / जघ्निरिति / 'अभ्यासाच्च' इति कुत्वम् / दधिरिति / श्रतो लोपः / नेमिरिति / एत्वाभ्यासलोपौ / सासहीत्यादि / योऽतोलोपे यलोपः / अभ्यासदीर्घः / नीगभावश्चेति / Page #136 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा tttvbodhiniishitaa| [133 भियः क्रुक्लुकनौ / (3-2-174) भीरुः / भीलुकः / 'क्रुकन्नपि वाज्यः' (वा 2145) / भीरुकः / 3155 स्थशभासपिसकसो वरच् / (3-2-175) स्थावरः / ईश्वरः / भास्वरः / पेस्वरः / कस्वरः / 3156 यश्च यङः / (3-2-' 176 ) यातेर्यहन्ताद्वरच् स्यात् / 'अतो लोपः' ( स 23008 तस्य 'अचः परस्मिन्-'(सू 50) इति स्थानिवद्भावे प्राप्ते ऽन पदान्त-' (sU51) इति सूत्रेण यलोपं प्रति स्थानिवद्भावनिषेधात् 'लोपो व्योः-' (सू 873) इति यकारलोपः / अल्लोपस्य स्थानिवस्वमाश्रित्य पातो लोपे प्राप्ते 'वरे लुप्तं न स्थानिवत्' / यायावरः / 3157 भ्राजभासधुर्विद्युतोर्जिपूजुग्रावस्तुवः श्राभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः / भियः / भीधातोः क क्लुकन् एतौ स्तः तच्छीलादिष्वित्यर्थः / कित्त्वान गुन्न्ः। sthesh। 'टा गतिनिवृत्ती, इश ऐश्वर्य, भासू दीप्ती, पिस पेस गतौ, कस् गतौ एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः / ईश्वरीति तु पुंयोगे डीष / yazca yngH। 'yA प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य य इति षष्ठयन्तम् , तदाह यातेरिति / याधातोर्यङ्, द्वित्वादि 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः, यायाय इति यङन्ताद्वरचि विशेषमाह अतो लोप इति / हलः परत्वाभावाद् 'यस्य हलः' इति यकारलोपो न / यायाय वर इति स्थिते आह लोपो व्योरिति यकारलोप इति / ननु अतो लोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वाद् अकारेण व्यवधानाद् वल्परत्वाभावात् कथमिह यलोप इत्यत आह त्स्येति। तस्य अल्लोपस्य यलोपे कर्तव्ये ऽन पदान्त-' इति स्थानिव्त्त्व्निस्सेधादित्य्र्थ्ः। एवं च योऽकारस्य यकारस्य च लोपे यायावर इत्यत्र 'आतो लोप इटि च' इत्याल्लोपमाशङ्कय निराकरोति अल्लोपस्येति / यङकारलोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वमाश्रित्य तदकारात्मकार्घधातुकपरत्वाद् आकारस्य 'आतो लोप इटि च' इत्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः / परिहारमेवाह वरे लुप्तं न स्थानिवदिति / लुप्तमिति भावे क्लः / 'न पदान्त-' इति सूत्रे वरे इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते / अल्लोपोऽयमार्धधातुके वरे परे विहितः / अतः तस्य स्थानिवत्त्वाभावान्न योऽकारमाश्रित्य 'आतो लोप इटि च' इत्यस्य प्रवृत्तिरित्यर्थः / एवं च 'न पदान्त-' इति सूत्रे वरे इत्यंशस्य यलोपे इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् / भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः / भ्राज, भास, धुर्वि, 'नीग्वञ्चु-' इत्यादिना प्राप्तस्य नीगागमस्याभाव इत्यर्थः / तृष्णगिति / छित्त्वान्न गुणो नजिङ इकार उच्चारणार्थः / क्रुकन्नपीति / अतएव 'भीरुभीरुकभीलुकाः' इत्यमरः / ईश्वर इति / 'नेडशि-' इतीडभावः / पेस्वर इति / पिस पेस ग्ती। कस्वर इति / कस गतौ / भ्राज / आरित्युक्तत्वात्तच्छीलादिष्वयं विप् / भ्राश्2a Page #137 -------------------------------------------------------------------------- ________________ 134 ] सिद्धान्त्कौमुदी। [ पूर्वकृदन्तकिए / (3-2-177) विभ्राट् / भाः भासौ / धूः धुरौ / विद्युत् / अझ् / पू: पुरौ / दृशिग्रहणस्याप्यपकर्षाजवतेर्दीवः / जूः जुवौ जुवः / ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते / ततः विप् / ग्रावस्तुत् / 3158 अन्येभ्योऽपि दृश्यते / (3-2-278) विप् / छित् / भिद् / दृशिग्रहणं विध्यन्तरोपसंग्रहा. र्थम् / कचिदीर्घः, क्वचिदसंप्रसारणम्, kacid dve, kvciddhsvH| तथा च वार्तिकम् - 'किव्वविप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च' (वा 2147-48) / किम्वचीत्यादिनोणादिसूत्रेण केषांचिसिद्ध तच्छीलादो तृना बाधा मा भूदिति द्युत, ऊर्जि, पृ, जु, प्रावस्तु, एभ्योऽष्टभ्यः किप्स्यात् तच्छीलादिषु कर्तृष्वित्यर्थः / विभ्राडिति / 'वश्व-' इति षः / भा इति / भासेः विपि सकारान्तस्य रुत्वविसौ / धूरिति / धुर्वीधातोः विप् / 'राल्लोपः' इति वकारस्य लोपः / धुर् इति रेफान्तम् / सुलोपः / 'र्वोरुपधायाः-' इति दीर्घः / पूरिति / पृधातोः विप् / 'उदोष्ठय-' इत्युत्त्वम् , रपरत्वम् / पुर् इति रेफान्तम् , सुलोपे ऽवो:-' इति दीर्घः / जुधातोः विपि दीर्घ साधयितुमाह दृशि ग्र्ह्न्न्स्याप्य्प्क्र्स्सादिति। उत्तरसूत्रादिति भावः / अत्र व्याख्यानमेव शरणम् / ननु प्रावस्तु इति कथं समस्तनिर्देशः, सुबन्तस्य प्रावशब्दस्य धातुना समासासंभवादित्यत आह ग्रावशब्दस्येति / प्राव्स्तुदिति। पित्त्वात्तुक् / अन्येभ्योऽपि / किविति / शेषपूरणमिदम् / भ्राजभास इत्यादिसूत्रोपात्तापेक्षया अन्येभ्योपि धातुभ्यः तच्छीलादिषु कर्तृषु क्विब् दृश्यते इत्यर्थः / विध्य्न्त्रेति। विधीयते इति विधिः कार्य कार्यान्तरोपसंग्रहार्थमित्यर्थः, तदेव दर्शयति क्वचिद्दीर्घ इत्यादि / किब्व्चीत्यादिनेति। 'किन्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घोऽसंप्रसारणं च' इत्यौणादिकसूत्रेणेत्यर्थः / तृना बाधा मा भूदिति / दीप्तौ, भास दीप्तौ, धुर्वी हिंसायाम् , द्युत दीप्तौ, ऊर्जबलप्राणनयोः, पृपालनपूरणयोः, जु गतौ सौत्र्ः। प्रावपूर्वः ष्टुञ् स्तुतौ। विभ्राद्दिति। 'ब्रश्च-' इति षत्वम् / जश्त्वचर्खे / धूरिति / 'राल्लोपः' इति वलोपः, 'र्वोरुपधायाः' इति दीर्घः / ऊर्गिति / 'चोः कु:' 'रात्सस्य' इति नियमान संयोगान्तलोपः / पूरिति / 'उदोष्ठयपूर्वस्य' इत्युत्वम्' 'र्वोः-' इति दीर्घः / वाक् / प्राडिति / इह दीर्घः संप्रसारणाभावश्च / संप्रसारणप्राप्तिस्तु 'वचिस्वपि-' 'अहिज्यावयि-' इत्यादिना / श्रयति हरिं श्रीरिति / प्राचा तु श्रयन्त्येतामिति कर्मणि क्किबदाहृतस्तत्र 'कर्तरि कृत्' इति सूत्रविरोधः स्पष्ट एव / बाहुलकं तु अग्तिक्ग्तिः। द्युति द्वे चेति / कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा, प्रत्यासत्त्या पाठद्वित्व एव प्रवृत्तेरत एव आष्टमिके सा नेत्याशङ्कायामाह shigrhnnaaditi|दिद्युदिति / 'युतिस्वाप्योः' Page #138 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [135 वार्तिके ग्रहणम् / वक्रीति वाक् / पृच्छतीति प्राट् / श्रायतं स्तौति प्रायतस्तूः / कटं प्रवते कटप्रः / जुरुक्कः / श्रयति हरिं श्रीः / 'युतिगमिजुहोतीनां द्वे च' (वा 2146) दृशिग्रहणादभ्याससंज्ञा / दिद्युत् / जगत् / 'जुहोतेर्दीर्घश्च' (वा 2146 ) / जुहूः। 'दृ भये', 'अस्य हस्त्रश्च, दीर्यति, दहत् / 'ध्यायतेः संप्रसारणं च' (वा 2151) / धीः। 3156 भुवः स्ण्ज्ञ्यान्त्र्योः। (32-176 ) मित्रमूर्नाम कश्चित् / धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थ स वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः / वागिति / वचधातोः क्विप् , वचनाद् उपधाया दीर्घः, 'वचिस्वपि-' इति संप्रसारणाभावश्च / एवं कटपूरित्यत्र दीर्घः / प्राडिति / वचनान्न संप्रसारणम् / जुरुक्त इति / 'भ्राजभास-' इत्यत्रेति शेषः / अतोऽत्र तद्ग्रहणं मास्त्विति भावः / श्रीरिति / श्रित्रः विपि दोघः / द्यतीति / 'द्युतिगमिजुहोत्यादीनां द्वित्वं विच' इति वाच्यमित्यर्थः / 'पूर्वोऽभ्यासः' इत्यत्र षाष्ठद्विवचन एव पूर्वखण्डस्याभ्याससंज्ञावचनादाह दृशिग्रहणादिति / 'अन्येभ्योऽपि दृश्यते' इत्यत्रेत्यर्थः / ततश्चाभ्यासकार्य हलादिशेषादीति भावः / दिद्युदिति / 'युतिस्वप्योः-' इति संप्रसारणम् / जगदिति / गमेः विप् 'गमः कौ' इति मलोपे तुक् / जुहोतेईर्घश्चेति / वार्तिकमिदम् चात्किद्वित्वे / ह्रस्वश्चेति / वार्तिकमिदम् / ददृदिति / ह्रस्वे कृते तुक् / ध्यायतेरिति / वार्तिकमिदम् / चात् किम् / धीरिति / ध्यैधातोः क्विपि संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः / अत्र 'ध्यायतेः संप्रसारणं च' इत्युणादिषु पठितत्वादिदं वार्तिक मास्त्वित्याहुः / वस्तुतस्त उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौनरुक्तयशङ्का / भुवः सज्ञान्तरयोः / क्विबिति शेषः / संज्ञान्तरयोरेवेति नियमार्थ सूत्रम् / संज्ञायामुदाहरति मित्रभूर्नामेति / अन्तरे उदाहरति धनिकेत्यादि / यावद्रव्यभाविन्यः संज्ञाः / प्रतिभूशब्दस्तु सत्येव पुरुष कदाचिन भवति, ऋणे इत्यभ्यासस्य संप्रसारणम् / ज्ग्दिति। 'गमः क्वौ' इति मलोपे तुक् / अत्र 'द्वे च' इति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति, दीर्घश्रुत्या 'अचश्च' इति परिभाषोपस्थानादजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह जुहोतेर्दीर्घश्चेति / जुहोतीति जुहूः हस्वश्चेति चकारेण द्वित्वं समुच्चीयते / धीरिति ध्यायतीति धीः / 'हलः' इति दीर्घः / ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसमतत्वात् / कथं तर्हि भवदुक्वार्थः संगच्छत इति चेत् / अत्राह हरदत्तः-करणस्य कर्तत्वविवक्षाया किब् भवति / भुवः संज्ञा / धनिकेत्यादि / तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः / एतच्च दृशिग्रहणानुवृत्त्या लभ्यते / नन्वेवं प्रतिभूशब्दः Page #139 -------------------------------------------------------------------------- ________________ 136 ] सिद्धान्त्कौमुदी। [पूवकृदन्तप्रतिभूः / 3160 विप्रसंभ्यो वसंज्ञायाम् / (3-2-180 ) एभ्यो भुवो हुः स्थान तु संज्ञायाम् / विभुयापकः / प्रभुः स्वामी। संभुर्जनिता / संज्ञायां तु विभूनाम कश्चित् / 'मितवादिभ्य उपसंख्यानम्' (वा 2152) / मितं द्रवतीति मितद्रुः / शतद्रुः / shmbhuH। अन्तर्भावितण्यर्थोऽत्र भवतिः / 3161 धः कर्मणि ष्ट्रन् / (3-2-181) धेटो धानश्च कर्मण्यर्थे ष्ट्रन्स्यात् / षो डीपर्थः / 'धात्री जनन्यामलकीवसुमत्युपमातृषु / ' 3162 दाम्नीशसयुयुज स्तुतुदसिसिचमिहपतदशनहः करणे / (3-2-182) दाबादेः ष्ट्रन् स्यारकरणेऽर्थे / दान्स्यनेन दात्रम् / नेत्रम् / 3163 तितुत्रतथसिसुसरकसेषु प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः / विप्रसभ्यः / डु असज्ञायामिति छेदः / विभुरिति / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / सम्भुरिति / संभवति उत्पादयतीति सम्भुः, तदाह जनितेति / मितबादिभ्य इति / मितद्रुवादिसिद्धयर्थ डप्रत्ययस्य उपसंख्यानमित्यर्थः / शम्भुरिति / शं सुखं भवति उत्पादयतीत्यर्थः / तदेवोपपादयति अन्तर्भावितेति / धः कर्मणि ष्ट्रन् / धेटः कृतात्वस्य धाश्च ध इति पञ्चम्यन्तम्, तदाह धेट इत्यादि / षकारात् तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः, तदाह धात्रीत्यादि / दानी। दाप , नी, शस, यु, युज, स्तु, तुद, सि, सिच, मिह, पत, दश, नह, एषां त्रयोदशानां द्वन्द्वः / 'दाप् लवने' इत्यस्य पकारस्य स्थाने ऽयरोऽनु-' इति कृतमकारस्य nirdeshH। अत्र शसः पतेश्च प्रत्यये इटमाशङ्कयाह तितुत्रत / ति, तु, त्र, त, थ, सि, सु, सर, क, स एषां दशानां द्वन्द्वः / अत्र सरत्येकम् / ति, तन्तिः 'स्त्रियाम्' इति लिन् / तु, सक्तुः, 'तनिगमि-' इत्यादिना तुप्रत्ययः / त्र, शस्त्रम् , पत्रम् / 'दाम्रो-' इति त्रप्रत्ययः / त, हस्तः / औणादिकः तप्रत्ययः / कृप्रत्यये तु हसितमित्येव / थ कुष्ठम् / औणादिकः क्थप्रत्ययः / सि कुतिः / कुषेरौणादिकः क्सिप्रत्ययः / सु, इक्षुः, इषेरौणादिकः क्सप्रत्ययः / सर, संज्ञेति फलितं तत्र संज्ञायामित्येव सिद्ध किम्न्त्र्ग्र्ह्न्नेन्। अत्राहः-यावद्व्यभाविन्यः संज्ञाः / प्रतिभूशब्दस्तु मत्येव तास्मन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति ॥शं सुखं भावयतीति शंभुरित्यर्थाभ्युपगमेनाह अन्तर्भावितेति / शं भवति सुखस्वरूपो भवतीति शंभुरित्यन्ये / शं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाभावाच्चिन्त्येति माधवः / धः कर्मणि / कमेणीति नोपपदम् / 'हावामश्च' इत्यनन्तरमेव धः ष्ट्रनिति वक्तव्ये पृथक्कर्मप्रहणाद्याख्यानाद्वेत्याशयेनाह कर्मण्यर्थे इति / अतएव धीयते पीयत इति धात्री स्तनदायिनीत्यादि व्याच्क्स्स्ते। दानी मेदमिति / 'हो ढः, Page #140 -------------------------------------------------------------------------- ________________ प्रकरणम् 66 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 137 च / ( 7-2-6) एषां दशानां कृत्प्रत्ययानामिएन स्यात् / शस्त्रम् / योत्रम् / योक्त्रम् / स्तोत्रम् । तोत्रम् / सेत्रम् / सेक्त्रम् / मेढम् / पत्रम् / दंष्ट्रा / नधी / 3164 हलसूकरयोः पुवः / ( 3-2-183 ) पूङपूत्रोः करणे ष्ट्रन्स्यात् / तच्चेटकरणं हल सूकरयोरवयवः / हलस्य सूकरस्य वा पोत्रम्, मुखमित्यर्थः / 3165 श्रर्तिलूधूसूखनसहचर इत्रः / ( 3-2-184) अरित्रम् / लवित्रम् । धुवित्रम् / सवित्रम् / खनित्रम् । सहित्रम् / चरित्रम् / 3166 पुवः संज्ञायाम् / ( 3-2-185 ) पवित्रम् / येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् / 3167 कर्तरि चर्षिदेवतयोः / ( 3-2-186 ) पुत्र इत्रः स्यात् ऋष करणे, देवतायां कर्तरि / ऋषिर्वेदमन्त्रः / तदुक्तमृषिणेति दर्शनात् / पूय अक्षरम् अशेः सरन् / क, शल्कः, शलेः कुः / स, वत्सः 'वदेः सः' / मेढ्रमिति / 'मिह सेचने त्रः / ढत्वधत्वष्टुत्वढलोपाः / दंष्ट्रेति / दशधातोः त्रः / क्डिप्रत्ययाभावान्नलोपो न / सूत्रे दशेति शपा निर्देशाद् 'दंशसञ्ज -' इति नलोपः / केनित्तु दशेत्यकार उच्चारणार्थः / नलोपनिर्देशात् क्वचिदन्यस्मिन्नपि प्रत्यये यि नलोप इति दशाना दन्ता इत्याहुः / नीति / नह्यनयेति विग्रहः / चर्मरज्जुः / 'नह बन्धने' त्रः / 'नहो धः' 'झषस्तथो:-' इति तस्य धः, षित्वान्ङीष् / हलसूकरयोः पुत्रः / पोत्रमिति / 'तितुत्रतथसिसुसर -' इति नेट् / श्रर्तिलूधू / अर्ति, लू, धू, सू, खन, सह, चर एषां सप्तानां द्वन्द्वात्पञ्चमी / पुवः संज्ञायाम् / इत्र इति शेषः / करणे इयुव / पवित्रमिति / पूयते अनेनाज्यमिति विग्रहः / तदाह येनाज्यमिति / पूयते श्राचमनोदकादिकमनेनेति विग्रहं मत्वाह / / 1 धत्वष्टुत्वढलोपः / दंष्ट्रेति / षित्त्वेऽपि GIS इह न भवति, अनित्यः षितां ङीषित्युक्लत्वात् / अन्ये त्वजादिपाठाट्टापमाहुः / नद्धीति / 'नहो धः' इति धत्वम् / 'झषस्तथोर्धो धः' इति jshtvm। सुत्रे दशेति नलोपिनो निर्देशो ज्ञापकःक्वचिदकित्यपि दंशेर्नलोपो भवतीति / तेन दंश दशन इत्यस्माल्लयुटि दशना दन्ता इद्धिम् / न च सन्निधानात् ष्ट्रन्येव नलोपः स्यादिति वाच्यम्, 'शुनो दन्तदंष्ट्रा -' इति निर्देशात् / तश्चेत्करणमित्यादि / एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्तम् / मुखमित्यर्थ इति / तत्रैव रूढिरिति भावः / श्रर्तिलूधूसू / धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात् / अतएव 'गाङ्कुटा -' इति ङित्त्वाद् गुणनिषेधे उवङ्, तदाह धुवित्रमिति / पुवः / पूङ्पूञोरुभयोर्ग्रहणमविशेषात् / करण इत्यनुवृत्तेराह येआज्यमिति / कर्तरि चर्षि / इत्रः स्यादिति / करणे कर्तरि चेत्यर्थः / काशिकानुसारेण यथासंख्यं व्याचष्टे ऋषौ करणे इति / 'कर्तरि कृत्' Page #141 -------------------------------------------------------------------------- ________________ 138 ] सिद्धान्त्कौमुदी। [उणादितेऽनेनेति पवित्रम् / देवतायां तु 'अग्निः पवित्रं स मा पुनातु'| इति पूर्वकृदन्तप्रकरणम् / अथोणादयः // 67 // 1 कृवापाजिमिस्वदिसाध्यशूभ्य उन्न्। करोतीति कारुः, शिल्पी कारयच्चानामिकेति / अनामिका उपकनिष्ठिकाङ्गलिः / कर्तरि च / पवित्रमिति / पावमान्यादिसूक्तम् / अग्निः पवित्रमिति / पुनातीत्यर्थः / सामान्याभिप्रायमेकवचनं नपुंसकत्वं च / इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां तृतीयाध्यायस्य द्वितीयपादे पूर्वकृदन्तप्रकरणं समाप्तम् / अथ कृवापाजीत्यादीन्युणादिसूत्राणि मूले प्रौढमनोरमायां च स्फुटं व्याख्यातानि। अथाप्यस्माभिरपि अनतिविस्तरेण व्याख्यायन्ते / तानि चमानि सूत्राणि शाकटायनमुनिप्रणीतानि नतु पाणिनिना प्रणीतानीति, उणादयो बहुलमिति सूत्रे भाष्ये 'नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति वार्तिकव्याख्यावसरेऽभिहितम् / उणादीनां शास्त्रान्तरपठितानां साधुत्वाभ्यनुज्ञानार्थ बहुलग्रहणमिति kaiyttH। नह्येषां पाणिनीयत्वे शास्त्रान्तरशब्दो युज्यते / उणादिप्रत्ययान्ताः शब्दाः पाणिनिमतेऽव्युत्पन्ना एव / अत एव 'आयनेयी-' इति सूत्रे प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेः सिद्धम् उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानीति भाष्ये उक्तम् / अत एव च 'आदेशप्रत्यययोः' इति सूत्रभाष्ये उणादयो ह्यव्युत्पन्नानि प्रातिपदिकानीत्युक्त्वा तर्हि सर्पिषा यजुषेत्यादौ अप्रत्ययत्वात् षत्वाभावमाशङ्कय बहुलग्रहणात् प्रत्ययसंज्ञामवलम्ब्य षत्वं साधितम् , व्युत्पत्तिपक्षश्च निराकृतः / अतोऽप्युणादिसूत्राणां न पाणिनीयत्वम् / अत एव 'अजेयंघापोः' इति सूत्रभाष्ये अजधातोर्युप्रत्यये प्रकृतेर्वीभावे वायुशब्दो व्युत्पादितः / उणादिसूत्राणां पाणिनीयत्वे हि कृवापाजीत्युणादिसूत्रेणोप्रत्ययमाश्रित्यैव व्युत्पाद्यत / एवं च क्वचिद्भाष्ये उणादीनां व्युत्पन्नत्वाश्रयणं शास्त्रान्तरमूलकमेवेति शब्देन्दुशेखरे प्रपञ्चितम् / तथा च क्विब्वचीत्युणादिसूत्राणां तथाविधवार्तिकानां च न पौनरुक्त्यशङ्का / अथोन्नाद्य्ः। कृवापाजि / डु कृञ् इति सूत्रस्थभाष्यकैयटयोस्तु यथासंख्यं देति गम्यत इति शब्दकौस्तुभे स्थितम् / इति पूर्वकृदन्तम् / अथोणादयः / कृवापा / डुकृञ् करणे, वा गतिगन्धनयोः, पा पाने, पा रक्षणे, जि अभिभवे, डुमिञ् प्रक्षेपणे, स्वद प्रास्वादने, साध संसिद्धौ, अशु व्याप्तौ / Page #142 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-ttvbodhiniishitaa| [136 कश्च / 'प्रातो युक्-' (सू 2761 ) वातीति वायुः। पायुर्गुदस्थानम् / जयत्य. भिभवति रोगान् जायुः औषधम् / मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् / स्वादुः / सानोति परकार्य साधुः / अश्नुते पाशु शीघ्रम् / 'पाशुर्वीहिः करणे, वा गतिगन्धनयोः, पा पाने, जि अभिभवे, डु मिञ् प्रक्षेपणे, स्वद प्रास्वादने, साध संसिद्धौ, अशू व्याप्ती, एषो द्वन्द्वात् पञ्चमी / एभ्य उम्प्रत्ययः स्यात्कर्बर्थ इत्यर्थः / कारुरिति / कर्तरि उणि 'अचो रिणति' इत्यनेन वृद्धौ च रूपम् / 'विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः' इति मेदिनी / वाधातोरुणप्रत्यथे युग्विधि स्मारयति आतो युगिति / पायुर्गुदस्थानमिति / उणि 'आतो युक्-' इति भावः / 'गुदं त्वपानं पायुर्ना' इत्यमरः / पा रक्षणे इत्यस्मादुणि तु रक्षकोऽप्यभिधीयते / जायुरिति / उणि वृद्धौ आयादेशे रूपम् / 'अगदो जायुः' itymrkoshH। डु मिञ् प्रक्षेपणे इत्यस्मादुणि वृद्धिं बाधित्वा मीनातिमिनोतीत्यादिना प्रात्वे 'आतो युक्चिरकृतोः' इति युकि रूपम् / 'मायुः पित्तं कफः श्लेष्मा' इत्यमरः / स्वादुरिति / स्वदते रोचते इति स्वादुः प्त्त्ः। विशेष्यनिघ्नोऽयम् / स्वादु फलमित्यादि बोध्यम् / सानोति परकार्यमित्यर्थे kartari uN / Azu शीघ्रमिति / विलम्बाभावमात्रपरत्वे क्लीबम् / तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गमिति बोध्यम् / 'उणादयो बहुलम्' इति बहुलवचनाल्लक्ष्यानुसारेण व्ववस्था / रह त्याग इत्यस्मादुणि उपधावृद्धौ राहरिति भवति / एवं वस निवास इत्यस्मादुण / वसत्यस्मिन्सर्वमिति वासुः / वासुश्चासौ देवश्च वासुदेवः / यद्यपि वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यणि 'विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः' इति मेदिनीकोशः / 'कारुः शिल्पिनि कारके' इति धरणिकोशस्तदेतदभिप्रत्याह कारुरित्यादि / श्राद्ये योगरूढिद्वितीये तु योगमात्रमिति विवेकः / अत एव द्वितीये धात्वर्थ प्रति कारकान्वयो भवत्येव / तथा च भट्टिः-'राघवस्य ततः कार्य कारुनिरपुङ्गवः / सर्ववानरसेनानामाश्वागमनमादिशत्' इति / पिबत्यनेन तैलादिकमिति पायुर्गुदस्थानम् / 'गुदं त्वपानं पायुर्ना' इत्यमरः / पाति रक्षतीति विग्रहे रक्षकोऽपि / तथा च मन्त्रः 'भुवस्तस्य स्वतवा~: पायुरग्ने' इति। 'स्वतवान् पायौ' इति नस्य रुत्वम् / 'अगदो जायुरित्यपि' इत्यमरः / pu~lliGgasAhacajjiAyuH पुंसि / 'मायुः पित्तं कफः श्लेष्मा' इत्यमरः / गोपूर्वाद्गां वाचं विकृतां मिनोति प्रक्षिपतीति गोमायुः शृगाल इत्युज्ज्व्ल्द्त्त्ः। वस्तुतस्तु मायुःशब्दः 'यत्पशुर्मायुमकृत' 'गोमायुरेकः' 'अजमायुरेकः' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यातत्वात् / स्वदते रोचते इति स्वादुः / विशेष्यनिनोऽयम् / एवं साधुर्पि। श्राशु शीघ्रमिति विलम्बाभावमात्रे क्लीबम् , तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् / 'अथ शीघ्रं त्वरितम्' इत्युपक्रम्य तीबे Page #143 -------------------------------------------------------------------------- ________________ 140 ] सिद्धान्तकौमुदी / [ उणादि पाटलः स्यात् / ' 2 छन्दसीणः / 'मा न श्रायौ' / 3 दृसनिजनिचरिचटिभ्यो g / दीर्यत इति दारु । 'स्नुः प्रस्थः सानुरस्त्रियाम्' / जानु जानुनी / इह 'जनि वासुदेव इति रूपं सिद्धम्, तथापि तद्व्युत्पत्त्यन्तरमिति भावः / छन्दसीणः / उणित्यनुवर्तते / iN gatAvityasmAd dhAtoH chandasi uN भवतीत्यर्थः / एत गच्छतीत्यायुः / pu~lliGgo'yam / दृसनिजनि / दृ विदारणे, षणु दाने, जन जनने, चर गतौ चट भेदने, एषां द्वन्द्वात्पञ्चमी / दाविति / 'काष्ठं दार्विन्धनं त्वेधः ' इत्यमरः / 'अचो णिति' इति वृद्धिः / सानुः प्रस्थः / अस्मिन्नर्थे कोशं प्रमाणयति स्तुः प्रस्थः सानुरस्त्रियामिति / जनधातोर्बुणि रूपमाह जानु इति / 'अत उपधायाः' इत्यनेनोपधावृद्धिरिति भावः / ननु यदुक्तम् अत उपधाया वृद्धौ जानु इति रूपमिति तदसङ्गतम् ' जनिवध्योश्च' इत्यनेनानयोरुपधाया वृद्धिर्न स्यात् चिणि शीघ्रायसत्त्वस्यानिवेषां भेद्यगामि यत्' इत्यमरः व्रीहौ पुंस्येव / ' उणादयो बहुलम्' इति बहुलवचनादन्यस्मादप्युरभवति / रह त्यागे / गृहीत्वा चन्द्रं रहति त्यजतीति राहुः / वस निवासे / वसत्यस्मिन्सर्वमिति सर्वत्रासौ वसतीति वा वासुः, वासुश्चासौ देवश्च वासुदेवः / वसुदेवस्यापत्यमित्यस्मिन्नर्थे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यणि कृते वासुदेव इति व्युत्पत्यन्तरमिति दिक् / छन्दसीणः / उणनुवर्तते / एति गच्छतीन्यायुः / मान आयौ इति / श्रयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः / श्रतएव 'वाम प्रथममायवे' 'मा नस्तोके तनये मा न श्रायौ' इत्यादिमन्त्रेषु वेदभाष्ये तथैव व्याख्यातम् / अर्वाचीनास्तु 'छन्दसीण:' इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तत इति स्वीकृत्य 'आयुर्जीवितकालो ना' इत्यमरप्रन्थ आयुशब्दमुकारान्तं व्याचख्युः / ननु 'एतेणिच्च' इत्युस्प्रत्यये सकारान्तो वक्ष्यमाण श्रायुः शब्दस्तु लोकवेदयोर्निर्विवाद एव / अतएव जटा आयुरस्येति विप्रहे ऽगृध्रं हत्वा जटयुषम् ' इति रामायणप्रयोगः, 'यदि त्रिलोकी गणनापरारा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात्' इति श्रीहर्ष प्रयोगश्च संगच्छते / तथा च 'आयुर्जीवितकालो ना' इत्यत्रायुः शब्दः सकारान्त इत्येव व्याख्यायतां किमुकारान्ताभ्युपगमेनेति चेत् / अत्राहुः सकारान्त आयुः शब्दो नपुंसक इति तस्य पुंलिङ्गता नेत्याशयेन तथोक्तमिति / श्रन्ये तु 'छन्दसी:' इति सूत्रस्य भाषायां प्रवृत्त्यभावे ऽमा वधिष्ट जटायुं माम् इति भट्टिप्रयोगः / ती विन्ध्यस्याद्रेरभजत जटायोः प्रथमजः' इति विन्ध्यवर्णने अभिनन्दोक्क प्रयोगश्च न संगच्छेतेत्याहुः / वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः / मृगय्वादित्वात्कुः / zraya'tItyAyuH / एवं च 'जटायुषा जटायुं च विद्यादायुं तथायुषा' इति द्विरूपकोशः / 'वायुना जगदायुना' इति वर्णविवेकश्च सुसाध इति दिक् / दुसनि / दृ विदारणे, Page #144 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 141 वध्योश्च' ( सू 2512 ) इति न निषेधः / अनुबन्धद्वय सामर्थ्यात् / चारु रम्यम् / चाटु प्रियं वाक्यम् / मृगय्त्रादित्वात्कुप्रत्यये 'चटु' इत्यपि / 4 किञ्जरयोः श्रिणः / किं शृणातीति किशारु, सस्यशूकं वाणश्च / जरामेति जरायुः गर्भाशयः / गर्भाशयो जरायुः स्यात् ' / 5 त्रो रश्च लः / तरन्त्यनेन वर्णा इति तालु / 6 कृके वचः कश्च / कृकेन गलेन वक्तीति कृकवाकुः / 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः / 7 भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः / भरत बिभर्ति णित कृति चेत्यर्थन वृद्धिनिषेधादित्याशङ्कयाद अनुबन्धद्वयसामर्थ्यादिति / एकैनेवानुबन्धेनान्यत्र वृद्धौ अत्र निषेधे च सिद्धे द्व्यनुबन्धकरणम् अत्रापि वृद्धिर्भवितव्येति ज्ञापनार्थमिति बोध्यम् / चरधातोर्गुणि उपधावृद्धौ चारु इति रूपम् / नपुंसकलिङ्गोऽयम् / चाटु इति / ननु उपधावृद्धेर्नित्यत्वात् चाटु इत्येव भाव्यम् न तु चटु इति, प्रयुञ्जते तु कवयः कथमित्याशङ्कायामाह मृगय्वादित्वादिति / किंजरयोः श्रिणः / किं जर एतयोः शृ इण आभ्यां जुण् स्यात् / यथासंख्यमन्वयः / किमि शृधातोर्जुण्युदाहरति किशारुरिति / सस्यशुकमिति / 'किंशासन सस्यशूके विशिखे कङ्कपक्षिणि' इति मेदिनी / त्रो रश्च लः / त्रः रः इति छेदः / तू प्लवनतरणयोरित्यस्माद् नुण् स्यात् / रेफस्य च लकारो भवतीत्यर्थः / तरन्त्यनेनेति तालुः / वृद्धौ रेफस्य लकार इत्यर्थः / कृके वचः कश्च / कृके उपपदे वचधातोः बुण् स्यात् / चकारस्य च ककार इत्यर्थः / 'चजोः कु घिण्यतोः' इत्यनेनाप्राप्तौ कविधिरयम् / कृकवाकुरिति / वचधातोर्मुणि उपधावृद्धौ चस्य कत्वे रूपम् / कृकवाकुशब्दार्थं विवृण्वन् कोशमाह कृकवाकुर्मयूरे चेत्यादिना / भृमृशीतृ / भृञ् भरणे, मृङ् प्राणत्यागे, शीङ् स्वप्ने, तृप्लवनेषणु दाने, जन जनन, चर गतौ, चट भेदने / दाविति / 'काष्ठं दार्विन्धनं त्वधः" इत्यमरः / चादिति / 'चटु चाटु प्रियं वाक्यम्' इति हट्टचन्द्रः । 'चाटुर्नरि प्रियोक्तिः स्यात्' इति रत्नमलाकोशः / नरि पुंसि / 'चकर च किल चाटून् प्रौढयोषिद्वदस्य' इति माघः / माघे तु नपुंसकमपि दर्शितम् / 'चाटु चाकृतकसंभ्रममासाम्' इति / किंजरयोः / शृ हिंसायाम्, iN gatau, श्राभ्यामुण् स्यात् / सस्येति / 'किंशारुर्ना सस्यशुंके विशिखं कङ्कपक्षिणि' इति मेदिनीकोशः / त्रो रश्च लः / तृ प्ल्व्न्त्र्न्न्योः। त्रः रतिच्छेदः / केचित्तु तृ ऋ इति प्रश्लिष्य द्वयोरपि सवर्णदीर्घे तयोनोरित्युक्त्वा गतावित्यस्मादपि जुण रस्य ल इति व्याख्याय इयर्ति अर्यते वा आलुः शाकविशेषो घटी चेत्याहुः / 'कर्कर्यालुर्गलन्तिका' / भृमृशी / भृञ् भरणे, मृङ् प्राणत्यागे, शीङ् स्वप्ने, तृप्लवनतरणयोः, चर गतौ, अयं भक्षणेऽपि, त्सर छद्म गतौ, अत्र कर्तरि तव्यप्रत्ययोऽपाणिनीयः / अन्तर्भावितण्यर्थो वात्र भवतिः, ततश्च कर्मणि प्रत्ययः / * 1 Page #145 -------------------------------------------------------------------------- ________________ 142] सिद्धान्त्कौमुदी। [ उणादिवा भरुः, स्वामी हरश्च / म्रियन्तेऽस्मिन्भूतानि mrunirjldeshH। शेते शयुः अज्ग्र्ः। tsy'kssH। चरन्ति भक्षयन्ति देवता इममिति चरुः / सरुः ख्द्द्गादिमुस्स्त्तिः। तनु स्वल्पम् / तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च / 'स्त्रियां मूर्तिनुस्खनूः / ' धनुः शस्त्रविशेषः / 'धनुना च धनुर्विदुः / ' 'धनुरिवाजनि वक्रः' इति श्रीहर्षः / मयुः किन्नरः / 'मद्गुः पानीयकाकिका' इति रभसः / न्यवादिवारकुस्वम् , जश्वेन सस्य द्ः|8 प्रणश्च / 'lvleshknnaannvH|' चास्कटिवटिभ्याम् / कटति रसनां क्त्तुः। वटति वदतीति व्त्तुः। 6 धान्ये नित् / धान्ये तरणयोः, चर गतौ, त्सर छद्मगतौ, तनु विस्तारे, धन धान्ये, डु मिञ् प्रक्षेपणे, टु मस्जो शुद्धौ एषां द्व्न्द्वात्प्न्य्च्मी। एभ्य उः प्रत्ययः स्यात् / उणि प्रकृते उविधानं वृद्धयभावार्थम् / भृग्धातोरुप्रत्यये उदाहरति भरुरिति / स्वामी हरश्चेति / 'भरुः वर्णे हरे पुंसि' इति कोशादिति भाव्ः। शयुरिति / अजगरे शयुरित्यमरादाह शयुरजगर इति / अणश्च / अण् शब्दे इत्यस्मादुप्रत्ययः स्यात् / अणुः / चकारप्रयोजनमाह चादिति। कटे वर्षादौ, वटे वेष्टने, प्राभ्यामपि उप्रत्ययो भवतीत्यर्थः / वटुरिति / 'वटुर्द्विजसुतः स्मृतः' इति मेदिनी। धान्ये नित् / अण तनु विस्तारे, धन धान्ये, डुमिञ् प्रक्षेपणे, टुमस्जो शुद्धौ / भरुरिति / 'भरुः स्वर्णे हरे पुंसि' इति मेदिनी। 'भर्भर्तृकनकयोः' इति हेमचन्द्रः / शयुरिति / 'अजगरे शयुहिसः, इत्युभी' इत्य्म्र्ः। तरुरिति / तरन्ति नरकमनेन रोपकाः / चरुरिति / अनवस्रावितान्तरूष्मपक्क श्रोदन इति याज्ञिकाः / tRvRccadhikaraNa'pyevamuktam / 'उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह-स्थालीवाची चरुशब्दस्तास्थ्यादोदने भाक्त इति / 'तनुः काये त्वचि स्त्री स्यात्रिज्वल्पे विरले कृशे' इति मेदिनी। धनुः पुमान् प्रियालदौ राशिभेदे शरासने' इति नान्ते मेदिनी / विश्वप्रकाशमुदाहरति धनुषा चेत्यादि / धनुषा साध धनुं विदुरित्यर्थः / 'स्यात्तनुस्तनुषा सार्धम्' इत्यतः सार्धमित्यनुषज्यते / 'शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शकः / क्षप्तुरेनमजुमाशु सपक्षं सायकम्' इति श्रीहर्षश्लोकशेषः / 'धनुर्वशविशुद्धोऽपि निर्गुणः किं करिष्यति' इति धन्वन्तरिः / इह पूर्वत्र च धनुरिति उकारान्तः सकारान्तो वा बोध्यः / न च सकारान्तधनुःशब्दो नपुंसक एवेति शवयम् , 'अथास्त्रियां धनुश्चापौ' इत्यमरोक्त्या तस्यापि पुंस्त्वात् / किंनर इति / 'तुरंगवदनो मयुः' इत्यमरः / 'मीनातिमिनोति-' इत्यात्वं तु नेह, बाहुलकात् / 'मयुस्तुरंगवदने मृगेऽपि मयुरिष्यते' इति विश्वः / मजति पानीये इति मद्गुः / अणश्च / अण शब्दे अस्मादुप्रत्ययः स्यात् / चादिति / कटे वर्षादौ, वट वेष्टने / कटति रसनामिति Page #146 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बालमनोरमा-तत्त्वबोधिनीसहिता [143 वाच्येऽण उप्रत्ययः स्यात्, स च नित् / नित्त्वादाद्युदात्त्ः। 'प्रियङ्गवश्च मेऽणवश्व मे|' 'बीहिभेदस्वणुः पुमान् / निद्ग्रहणं 'फलिपाटि-' इत्यादिसूत्रमभिव्याप्य संबध्यते / 10 शृस्वृस्निहित्रप्यसिवसिहानक्लिदिबन्धिमनिभ्यश्च / शृणातीति शरुः / shruraayudhkopyoH| स्वरुवंब्रम् / स्नेहुआधिः / चन्द्र इत्यन्ये / त्रपु सीसम् / 'पुंसि भूम्न्यसवः प्राणाः / ' 'वसुर्हदेऽनौ yoktraM'zau वसु तोये धने मणौ' / हनुर्वक्त्रैकदेशः / वेदुश्चन्द्रः / बन्धुः / मनुः / चाद् "बिदि अवयवे' बिन्दुः / 11 स्यन्देः संप्रसारणं धश्च / 'देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः / 12 underishcaadeH| उनत्ति इन्दुः / 13 ईषेः इत्यनुवर्तते, उरिति च / अणधातोर्धान्यरूपेऽर्थे उप्रत्ययः स च निद् भवतीत्यर्थः / नित्त्वप्रयोजनमाह आद्युदात्त इति / अभिव्याप्येति / तस्मिन्नपि सूत्रेऽनुवर्तत इत्यर्थः / शृस्वृस्निहि / शृ हिंसायाम् , s शब्दोपतापयोः, स्निह उपतापे, त्रपूष् लज्जायाम् , असु क्षेपणे, वस निवासे, हन हिंसागयोः, क्लिदू आर्दीभावे, बन्ध बन्धने, मन ज्ञाने, एषां द्वन्द्वात्पञ्चमी / उरित्यनुवर्तते / त्रपु सीसमिति / तद्धि अग्नि दृष्ट्वा त्रपते लज्जत इव / स्यन्देः / स्यन्दू प्रस्रवण इत्यस्माद् उप्रत्ययः स्यात् , संप्रसारणं यकारस्य भवति, दकारस्य धकारश्च भवति / उन्देरिच्चादेः। उनत्ति क्लेदयति विरहिण इति इन्दुः। उप्रत्ययो भवति, आदेरुकारस्य इकारश्च भवति / कटुः / 'कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि / नपुंसकमकार्ये स्यात्पुंल्लिङ्गो रसमात्रके / त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खुरेऽपि च' इति मेदिनी / वटुरिति वटतीति वटुः / 'वटुर्द्विजसुतः स्मृतः' इति संसारावर्तः / नटवटुरिति तपचारात् / अभिव्याप्येति / यद्यपि 'फलिपाटि-' इति सूत्रं यावदनुवर्तत इति न्यासग्रन्थन मर्यादीकृयेत्यपि प्रतीयते तथाप्यभिव्याप्येयेवोचितम् / 'पिबतं सोम्यं मधु' इत्यादौ मधुशब्दस्यायुदात्ततादर्शनात् / 'वोतो गुणवचनात्' इति सूत्रे हरदत्तेनाप्यभिव्याप्येति स्पष्टमभिधानाचेति भावः / शृस्वृस्निहि / शू हिंसायाम् , स्व शब्दोपतापयोः, निह उपतापे, पूष लजायाम् , असु क्षेपणे, वस निवासे, हन हिंसागत्योः, क्लिदू आर्दीभावे, बन्ध बन्धने, मन ज्ञाने / शरुरिति / 'शरुः कोपे शरे वजे' इति हेमचन्द्रः / स्वर्वजमिति / 'शतकोटिः स्वरुः शम्ब.' इत्यमरः / त्रपु सीस्मिति। तद्धि अग्निं दृष्ट्वा त्रपते लजत इव / 'रङ्गसीसकयोस्त्रपु' इति मेदिनी। अस्यन्ति क्षिपन्ति शरीरमित्यसवः प्राणाः / हनुरिति / 'हनुः पुमान्परो गण्डात्' इति वररुचिकोशः स्त्रीलिमोऽप्ययम् / 'हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् / द्वयोः कपोलावयवे' इति मेदिनीकोशः / अतिशायने मतुप् / हनुमान् / 'अन्येषामपि Page #147 -------------------------------------------------------------------------- ________________ 144] सिद्धान्त्कौमुदी। [उणादि. किञ्च / ईषेरुः स्यात् , स च कित् , प्रादेरिकारादेशश्च / ईषते हिनस्ति इषुः, शरः / 'इषुयोः' / 14 स्कन्देः सलोपश्च / क्न्दुः। 15 सृजेरसुम् च / चात्सलोप उप्रत्ययश्च / रज्जुः / 16 कृतेराधन्तविपर्ययश्च / क्कार्त्कार्योर्विनिम्य्ः। तर्कुः सूत्रवेष्टकम् / 17 नावञ्चेः / न्यङ्कादिस्वास्कुरवम् / नियतमञ्चति nyngkrmgH। 18 फलिपाटिनमिमनिजनां गुक्पटिनाकिघतश्च / ईषेः किच्च्। ईषधातोरुप्रत्ययः स्यात् , स च कित् , आदेरीकारस्य इकारादेशश्च / इस्सुः। स्कन्देः सलोपश्च / स्कन्दिर गतिशोषणयोरित्यस्माद् धातोरुप्रत्ययः स्यात् , सकारस्य लोपश्च / कन्दुः / स्कन्दत्यस्मिन् जनताप इति कन्दुः / सृजेरसुम् च / सृज विसर्गे इत्यस्माद् उप्रत्ययः स्यात् तत्संनियोगेनासुम् , आदेः सकारस्य लोपश्वेत्यर्थः / असुमो मित्त्वादन्यादचः परो भवति / स असज् इति स्थिते ऋकारस्य यणि, सस्य श्चुत्वेन शः, जश्त्वेन जः, श्रादेः सकारस्य लोपः, उप्रत्यये रज्जुरिति भवति / कृतेराद्यन्तविपर्ययश्च / कृती छेदने इत्यस्माद् उप्रययो भवति / श्रादेः ककारस्यान्ते निवशः / अन्यस्य तकारस्यादौ niveshH। उप्रयये परतो गुणः / तकुरिति रूपम् / yntrvishessH। naavshceH| अञ्चु गतावित्यस्माद् नावुपसर्गे उप्रत्ययः स्यात् / कुत्वविधि स्मारयति न्यकादित्वादिति / न्यकुर्मंग इति / 'न्यकुर्मुनौ मृगे पुंसि' इति मेदिनी / फलिपाटिनमिमनिजनाम् / फल दृश्यते' इति दृशिग्रहणात्पाक्षिको दीर्घः / हनूमान् / स्नेहेम बनातीति बन्धुः / प्रज्ञादित्त्वादाधवः / बन्धुर्बन्धूकपुष्पे स्याद्वन्धुर्धातरि बान्धवे' इति विश्वः / मनुरादिराजो मन्त्रश्च / स्यन्देः / स्यन्द प्रस्रवणे / उन्देः / उन्दी क्लेदने / ईषेः / ईष गतिहिंसादानेषु / स्कन्देः / स्कन्दिर् गतिशोषणयोः / कन्दुरिति / स्कन्दत्यस्मिञ्जनताप इति व्युत्पत्त्या भोगस्थानमिति केचित् / अन्ये तु स्कन्दति शोषयतीति कन्दुर्लोहादिपात्रमित्याहुः / अतएव 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्' htymrH। 'कन्दुर्वा ना' इति पूर्वेणान्वयाद्वा पुमानित्यर्थः / सृजेः / सृज विसर्गे / सृजतीति रज्जुः स्त्रियाम् / आगमसकारस्य श्चुत्वेन शः / जश्त्वेन ज्ः। सृजेरम् चेति सुवचमिति न्व्याः। 'रज्जुर्वेण्यां गुणेऽपि च' इति मेदिनी। कृतेराद्यन्त / कृती छेदने / त्र्कुरिति। कृत्यतेऽनेनेति तर्कः सूत्रवेष्टनयन्त्रविशेषः / 'तर्कुटी सूत्रला तकुंः' इति हारावली / नावञ्चेः / अञ्चु गतौ / 'न्यकुर्मुनो मृगे पुंसि' इति मेदिनी। फलिपाटि / फल निष्पत्ती, पट गतौ, ण्यन्तः / णम प्रहृत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भावे, एभ्य उः स्यादेषां च यथाक्रमं गुगागमः, पटि नाकि ध त इत्यादेशाश्च भवन्ति / इह एकापि षष्ठी विषयभेदाद्भिद्यते / गुगागमे हि फलेरव Page #148 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [145 फलेमुक् फल्गुः / पाटेः प्त्तिः। पाटयतीति प्त्तुः। नम्यतेऽनेन नाकुल्मीकम् / मन्यत इति मधु / जायत हति जतु / 16 वलेगुक्च / 'वल संवरणे' व्ल्गुः। 20 शः कित्सन्वच्च / श्यतेरुः स्यात् , स च कित् सन्वच्छ / शिशुर्बालः / 21 योद्वे c। निष्पत्ती, पट गतौ, ण्यन्तस्यात्र पाटीति ग्रहणम् , णम प्रत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भाव, एषां द्वन्द्वात्षष्ठी / एभ्य उप्रत्ययो भवति / जनामिति षष्ठी उत्तरत्र विधीयमानगुगाद्यपेक्षया / गुगित्यागमः कित्त्वाल्लिङ्गात् / इतरे aadeshaaH। अत्र एकापि षष्ठी विषयभेदाद्भिद्यत इति गुगपेक्षया अवयवषष्ठी, इतरादेशान्प्रति तु स्थानषष्ठीति बोध्यम् / वस्तुतस्तु अनागमानां सागमका आदेशा इति पक्षस्यापि परिभाषेन्दुशेखरादौ दर्शनात् स्थानषष्ठ्यपि सम्यगेव / फलधातोरुप्रत्यये गुगागमेऽन्तावयवे कृते फल्गु इति रूप्म्। पाटेरुप्रत्यये प्रकृतिभूतपाटेः पटिः aadeshH। इकारः 'इश्तिपौ धातुनिर्देश' इत्युक्तरीत्या बोध्यः / पटुरिति रूपम् / नाकुर्वल्मीकमिति / नमधातो - kiraadeshH। 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्य्म्र्ः। मध्विति / मन्धातो. रुप्रत्यये धकारेऽन्तादेशे रूपम् / जत्विति / जनधातोरुप्रत्यये नकारस्य तकारः antaadeshH। चलेगु च / वल संवरण इत्यस्माद्धातोः उप्रत्ययो भवति, तत्संनियोगेन प्रकृते. गुंगागमश्च / वल्गु इति रूपम् / अत्र केचिद् बल्गु इति पठन्ति, तत् 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्यादिलक्ष्यविरोधादुपेक्ष्यम् / शः कित्सन्वश्च / शो तनूकरणे इत्यस्मादुप्रत्ययः, स च कित् , सन्वच्च भवति / शिशुरिति / शो इत्यस्मादुप्रत्यये तस्य कित्त्वाद् 'आदेच' इत्यात्वे तस्य द्वित्वे 'सन्यतः' इत्यभ्यासस्येत्त्वे 'आतो लोप इटि च' इत्यालोप्ः। तस्याजादावार्धधातुकक्लिति विधानात् / तथाच यवषष्ठी पठ्याद्यादेशचतुष्टयविधौ तु पाव्यादिभ्यः स्थानषष्ठी सापि धतयोविधौ अन्तेऽप्युपसंहियत इति विवेकः / अनागमकानां सागमका आदेशा इति पक्षे तु स्थानषष्ठयेवेति बोध्यम् / 'फलवसारेऽभिधेयवत् / नदीभेदे मलवा स्त्री' इति मेदिनी। नाकुर्वल्मीकमिति / 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः / मध्विति / मधुश्चैत्रे च दैत्ये च मये पुष्परसे मधु' इति हट्टचन्द्रः / 'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः / अर्धर्चादिगणे पाठात्पुनपुंसकयोमधुः' इति shaashvtH। व्ले। वल संवरण इति दन्त्योष्ठयादिः / 'वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत्' इति मेदिनी / यनु उज्ज्वलदत्तेन 'बले गुक् च' इति श्रोष्ठयादि पठित्वा बल प्राणने इत्युपन्यस्तं तल्लक्ष्यविरोधादुपेक्ष्यम् / 'आयं नाभावदति वल्गुवो गृहे' इत्यादौ दन्त्योष्ठयपाठस्य निर्विवादत्वात् / शः कित् / शो तनूकरणे अस्मादुप्रत्ययः, 'आदेच उपदेशे-' इत्यात्वं द्वित्वं 'सन्यतः' इत्यभ्यासस्येत्वम् / 'आतो लोप इटि च' इत्याकार Page #149 -------------------------------------------------------------------------- ________________ 146] सिद्धान्तकौमुदी / [उणादिययुरश्चोऽश्वमेधीयः / सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्यर्थम् / 22 कुर्भश्च / बमः / 'बभ्रर्मुन्यन्तरे विष्णौ बभ्र न्कुल्पिन्ग्ग्लौ|' चादन्यतोऽपि / चक्रुः क्र्ता। जन्नुहन्ता / पपुः पालकः / 23 पृभिदिव्यधिगृधिधृषिभ्यः / कुः स्यात् / पुरुः / भिनत्ति भिदुर्वज्रम् / 'अहिज्या-' (सू 2412) इति संप्रसारणम् / विरहिणं विध्यति विधुः / 'विधुः शशाङ्क करे हृषीकेशे च राक्स्स्से|' गृधुः काम्ः। धुषुर्दतः / 24 कृनोरुश्च / करोतीति कुरुः / गृणातीति गुरुः / 25 अपदुःशिशुरिति रूपम् / यो द्वे च / या प्रापण इत्यस्य य इति षष्ठयन्तम् / या प्रापण इत्यस्मादुप्रत्ययो भवति, प्रकृतद्वित्वं च भवतीत्यर्थः / सन्वत्त्वे तु 'सन्यतः' इतीत्वं स्यात् / तस्मात्स न विहितः, तदेवाह सन्वदितीत्यादिना कुभ्रंश्च / चकाराद् द्वे इत्यनुवर्तते / भृञ् भरण इत्यस्मात्कुप्रत्ययो भवति, प्रकृतेर्द्वित्व चेत्यर्थः / भरतीति बभ्रः, कोशमाह बभ्रुर्मुन्यन्तरे विष्णौ बभू नकुलपिङ्गलौ इति / dhrnnikosho'ym| ननु चारित्यादि कथमित्याङ्कायामाह चादन्यतोऽपीति / अन्येभ्योऽपि धातुभ्यः कुप्रत्ययः प्रकृतिद्वित्वं च भवतीत्यर्थः / जघ्नुरिति / 'गमहन-' इत्युपधालोपः / पृभिदिव्यधिगृधिधृषिभ्यः / पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अमिकाङ्क्षायाम्, जि धृषा प्रागल्भ्ये, एषां द्वन्द्वात्पञ्चमी / एभ्यः कुः स्यात् / पुरुरिति / कुप्रत्यये परतः 'उदोष्ठयपूर्वस्य' इत्युत्वं रपरत्वम् / विधुरित्यत्र प्रक्रियामाह अहिज्येति संप्रसारणमिति / व्यधधातोस्ताडनार्थत्वादाह विरहिणमिति / कोशं प्रमाणयति विधुः शशाङ्क इत्यादिना / विश्वकोशोऽयम् / कृग्रोरुच्च्। डु कृञ् करणे, ग निगरणे इत्याभ्यां कुः स्यात् / लोपः / शिशुः / यो द्वे च / या प्रापणे / कुर्धश्च / मृञ् भरणे अस्मात्कुप्रत्ययो धातोत्विं च / भरतीति बभ्रुः / धरणिकोशस्थमाह / बभ्ररित्यादि / 'बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे / विशाले नकुले पुंसि पिङ्गले त्वभिधयवत्' इति मेदिनीकोशः / वादन्यतोऽपीति / भ्रः कुश्चेति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्येके / भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयादित्यन्ये / पृभिदि / पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अभिकाक्षायाम् , निधृषा प्रागल्भ्ये / पुरुरिति / कुप्रत्यये परतः 'उदोष्ठयपूर्वस्य' इत्युत्वे रपरत्वम् / 'पुरुः प्राज्येऽभिधे. यवत् / पुंसि स्यादेवलोके च नृपभेदपरागयोः' इति मेदिनी / 'विधुः शशाङ्के' इत्यादिस्तु विश्वकोशः / इह सूत्रे धृषिदृषिभ्यश्चेति पठित्वा हृर्हषः / सूर्याग्निशनिराहवोऽपि हृषवः' इति केचित् / कृग्रोरुञ्च / डुकृञ् करणे, गृ शब्दे, आभ्यां कुः स्यादुकारोऽन्तादेशश्च / 'उरण रपरः' / कुरुपान्तरे भक्के पुमान् पुंभूग्नि नीति Page #150 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [147 सुषु स्थ्ः। 'सुषामादिषु च' (सू 1022) इति षत्वम् / अपष्ठु प्रतिकूलम् / दुःष्टु / सुष्टु / 26 रपेरिशोपधायाः / अनिष्टं रपतीति रिपुः / 27 अर्जिदृशिकम्यमिपशिबाधामृजिपशितुगधुग्दीर्घहकाराश्च / मर्जयति गुणानृजुः / सर्वानविशेषेण पश्यतीति पशुः / कन्तुः कन्दर्पः / अन्धुः कूपः / 'पाशुर्ना न इयो रजः / ' 'तानन्या भपि दन्त्याच smbsuukrpaaNsvH|' बाधत इति बाहुः / 'बाहुः स्त्रीपुंसयोर्भुजः // 28 प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च / त्रयाणां कु: उकारः अन्तादेशश्च रपरः / कुरुः, गुरुरिति रूपम् / अपदुस्सुषु स्थः / अप, दुस् , सु एषु उपपदेषु स्थाधातोः कुप्रत्ययः स्यात् / श्रातो लोपे अपष्ठु दुःष्ठु सुष्ठु इत्यादिरूपम् / र्पेरिन्य्चोप्धायाः। रपधातोः कुप्रत्ययः स्यात् , उपधाया इकारादेशश्च / अर्जिशि / अर्ज अर्जने, दृशिर् प्रेक्षणे, कमु कान्तौ, अम गत्यादिषु, पशि नाशने सौत्रोऽयं धातुः, बाधु लोडने, एषां षण्णां द्वन्द्वात् षष्ठी / एभ्यः कुप्रत्ययः स्यात् तत्संनियोगेन प्रकृतिभूतानां षण्णामादीनां मध्ये अर्जिदृश्योः ऋज पश एतौ सर्वादेशी, कमेस्तुगागमः, अमेधुण्गाग्म्ः। pshiridit। इदित्त्वान्नुम् / दीर्घोऽनेन विधीयते / बाधधातोरन्त्यस्य हकारादेशः / एकापि षष्ठी विषयभेदाद्भिद्यत इत्युकृत्वात् षष्ठ्या आदेशागमयोरन्वयः / कन्तुर्मदनः / प्रथिम्रदिभ्रस्जाम् / प्रथ प्रख्याने, म्रद मदने, भ्रस्ज पाके, एभ्यः कुप्रत्ययः स्यात् संप्रसारणं च / भ्रस्जधात्ववयवसकारस्य लोपश्चेत्यर्थः / सलोप इत्यन्यत्रासंभवाद् भ्रस्जधातावेवान्वेति / प्रथधातोः कुप्रत्यये इति मेदिनी / अपदुःसु / ष्ठा गतिनिवृत्तौ / सुषामेत्यादि / एतच्च न्यासाद्यनुरोधेनोक्तम् / वार्तिककृता तु स्थास्थिन्स्थूणामित्युपसंख्यातम् / 'अपष्ठः पुंसि बाले च वामे स्यादन्यलिङ्गकः' इति मेदिनी / वामे प्रतिकूले / एषां त्रयाणां मृगय्वादिपाठेन सिद्धत्वात्सूत्रमिदं न्यासकारस्य न संमतमिति rkssitH। ajizi / arja arjane asya ऋजिरादेशः, दृशेः पशिरादेशः, कमेस्तुगगमः, अम रोगे गत्यादौ वा, अस्य धुगागमः / पशि नाशने सौत्रो धातुरस्य दीर्घः / बाधृ लोडने अस्य haadeshH। षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः / अविशेषणेति / चादिगण पश्चिति पठितम् / 'पशु दृश्यर्थमव्यययम्' इति वरणिः / कन्तुः कन्दर्पः / 'इ: कन्तुर्मकराङ्कः' इति त्रिकाण्डशेषः / पांशुरिति / पडि पशि नाशने चुरादिरान्तिः / स्त्रीपुंसयो. रिति / उकं घमरेण 'द्वौ परौ द्वयोः / भुजाबाहू' इति / परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुंसयोरिति तदर्थः / अकारान्तोऽप्ययम् / अतएव 'वादोऽश्वभुजयोः पुमान्' इति दामोदरः / बाहा भुजे पुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्यां टाबन्तोऽप्ययम् / प्रथिम्रदि / प्रथ प्रख्याने, म्रद मर्दने, भ्रस्ज पाकै / प्रथते इति पृथुः / 'पृथुः Page #151 -------------------------------------------------------------------------- ________________ 148 ] सिद्धान्तकौमुदी / [ उणादि संप्रसारणम्, भ्रस्जे-सलोपश्च / पृथुः / मृदुः / न्यङ्कादित्वात्कुत्वम् / भृज्जवि तपसा भृगुः / 26 लङ्घिबह्योर्नलोपश्च / लघुः / 'वालमूललग्न लमङ्गलीनां वा लो रस्वमापद्यते' ( वा 4768 ) / रघुर्नृपभेदः / बहुः / 30 ऊर्णोतेर्नुलोश्च / ऊह सक्थि / 31 महति ह्रस्वश्च / उरु महत् / 32 श्लिषेः कश्च / श्लिष्यतीति चिकुभ्रंस्यः, उच्चतो ज्योतिश्च / 33 श्राङ्परयोः खनिशुभ्यां डिश्च / माखनतीत्याखुः / परं शृणातीति परशुः / पृषोदरादिस्वादकारलोपात्पर्शुरपि / 34 हरिमितयोद्भुवः / 'नु गतौ' अस्माद् हरिमेतयोरुपपदयोः कुः, स च संप्रसारणे पृथुरिति रूपम् / भृगुरित्यत्र कुत्वं समर्थयते न्यङ्क्वादित्वादिति / लङ्घिबह्योर्नलोपश्च / लघि गतौ, बहि वृद्धौ, भ्यां कुप्रत्ययः स्यात्, नकारलोपश्च / लघु बहु इति रूपम् / लघु इत्यत्र विशेषमाह वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते / ल इति षष्ठ्यन्तम् / एतदवयवस्य लकारस्य रत्वं वा श्श्रापद्यत इत्य्र्थ्ः। एवं च रघुः इति रूपम् / ऊर्णोतेर्नुलोपश्च / ऊर्णुञ्धातोः कुप्रत्ययः स्यात् तत्संनियोगेन नुकारस्य लोपश्च / ऊरु इति रूपम् / महति ह्रस्वश्च / महति विशेष्ये हखश्च भवति / उरु इति रूपम् / श्लिषेः कश्च / श्लिष श्रालिङ्गन इत्यस्मात् कुप्रत्ययः, कश्चान्तादेशः / श्लिकुर्भृत्य इति / षस्य कत्वे रूपम् / श्लिकुरित्यस्यार्थान्तरमाह उद्यतो ज्योतिश्चेति / श्राङ्परयोः / श्राङ्पराभ्यां खनु अवदारणे, शू हिंसायाम्, आभ्यां कुप्रत्ययः, स च डिद्भवति / डित्त्वाट्टिलोपः / श्राखुरिति / श्राखनतीति / भूमिमिति शेषः / परं शृणातीति / शत्रुं हिनस्तीत्यर्थः / स्यान्महति त्रिषु / त्वक्पत्र्यं कृष्णजीरेऽथ पुमानमौ नृपान्तरे' इति मेदिनी / श्रदितुं शक्यतेऽकठिनत्वादिति मृदुः कोमलः 'भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ' इति विश्वः / लङ्घ्रि / लघि लाघि गतौ, बहि महि वृद्धौ / लघुरिति / 'पृक्कायां स्त्री लघुः क्लीवं शीघ्र कृष्णा गुरुण्यपि ' इति त्रिकाण्डशेषः / ' लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीषम् / शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ स्त्रियाम्' इति मेदिनी / नृपभेद इति / एतेन 'अवेक्ष्य धतोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम्' इति कालिदासवचनं व्याख्यातम् / बहुरिति / 'बहुः स्यात्त्र्यादिसंख्यासु विपुले त्वभिधेयवत्' इति मेदिनी / ऊरुरिति / 'सक्थि क्लीबे पुमानूरुः' इत्यमरः / ऊर्णूयते श्रच्छद्यते इत्यूरुः / कर्मणि प्रत्ययः / उरु महदिति / कर्तरि प्रत्ययः / लिषेः / श्लिष श्रालिङ्गने अस्मात्कुप्रत्ययः कश्चान्तादेशः / उद्यत इति / स हि यावत्कार्यं श्लिष्यति लगति व्याप्रियत इति यावत् / श्राङ्परयोः / खनु अवदारणे, शृ हिंसायाम् / पर्शुरपीति / 'पर्शुः परशुना सह' इति विश्वः / harimiteti / du Page #152 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा tttvbodhiniishitaa| [146 डित् / हरिभिद्रूयते ह्रिदुर्वृत्ः। मितं द्रवति मितद्रुः समुद्रः / 35 शते च / शतधा द्रवति शतद्रुः / बाहुल कास्केवलादपि / द्रवस्यूमिति दुर्वृक्षः शाखा च / त्द्वान्द्र्म्ः। 36 खरुशकुपीयुनीलडालिगु / पौते कुप्रत्ययान्ता निपास्यन्ते / खनते rephshcaantaadeshH| खरुः कामः करो मूर्योऽश्वश्च / 'शङ्कनों कीलशल्ययोः / ' पिबतेरीवं युगागमश्च / पीयुर्वायसः कालः सुवर्ण च / निपू. वामगि गतावस्मारकुनैर्दीर्घश्च / नीलङ्गः कृमिविशेषः शृगालश्च / नीलाङ्गः इति पाठान्तरम् / तत्र धातोरपि दीर्घः / लग सङ्गे, अस्य प्रत इत्वं च / लगतीति पशुरित्यत्र व्युत्पत्तिमाह पृषोदरादित्वादिति / हरिमितयो वः / छ गता. वित्यस्माद्धातोहरिमितयोरुपपदयोः कुप्रत्ययः स्यात् , स च द्दिद्भ्व्ति। ह्रिद्र्रिति। कुप्रत्ययः, डित्त्वात् टिलोपः / मितदुरिति चेत्थमेव रूपम् / शते c। शतशब्दे चोपपदे दु गतावित्यस्माद्धातोः कुप्रत्ययो भवति, स च डिदिति सूत्रार्थः / त्तिलोप्ः। दुरित्यत्र कथं कुप्रत्ययः, केवलात्कुप्रत्ययविधेः कुत्राप्यदृष्टत्वादित्यत आह बाहुल का. दिति / तद्वानिति / युद्रुभ्यां म इति मत्वर्थीयो म्प्र्त्य्य्ः। खरुशकुपीय. नीलगुलिगु / खनु अवदारणे, शकि शङ्कायाम् , पा पाने, निपूर्वः लगि गतौ, लगे सङ्गे, इत्येतेभ्यः पञ्चभ्यो धातुभ्यः कुप्रत्यये एते निपात्य्न्ते। निपातनमेवाह खनते रेफश्चान्तादेश इति / नकारस्य रेफे आदेशे खरुरिति रूपम् / खरुरित्यस्यार्थ विवृणोति काम इत्यादिना / खरुः पतिवरा कन्येत्यपि बोध्यम् / शङ्कुशब्दं कोशपूर्वकं विवृणोति शकुर्नेति / 'शकुः कीले गरे शस्त्रे संख्यापादपभेदयोः / यादोभेदे च पापे च स्थाणावपि च दृश्यते // इति vishvH। पीयुरिति / ईत्त्वं युगागमश्च निपात्यते / नीलगुरिति / 'नीलगुः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति' गतो, अस्माद्धरिमितयोरुपपदयोः कुः स्यात्स च डित् / हरिदुर्वृत इति / दारुहरिद्रा इत्येके। शतद्रुर्नदीभेदः शतगुस्तु शुतुद्रिः स्यात्' इत्य्म्र्ः। तद्वानिति / 'शुद्रुभ्यो म्ः'| खरुशकु / खनु अवदारणे, शकि शङ्कायाम् / काम इत्यादि / खरुः पतिंवरा कन्येत्यपि बोध्यम् / 'खरुदै हरे दैत्ये हये श्वेते तु वाच्यवत्' इति vishvtrikaannddshesso| शङ्कते अस्मादिति शकुः / 'शकुः कीले गरे शस्त्रे स्ण्ख्यापाद्प्भेद्योः। यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः / पीयुरिति / 'पीयुः काले रवी घोरे' इति मेदिनी। क्रिमिविशेष इति / 'नीलगुः क्रिमिजातो स्याभृम्भरालीप्रसूनयोः' इति विश्वः / 'नीलगुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति' इति मेदिनीकारः / पाठान्तरमिति / 'नीलगुरपि नीलागुः' इति विश्वः / धातोरपीति / केचित्तु नीलशब्दे उपपदे गमेष्टिलोप उपपदस्य मुम् Page #153 -------------------------------------------------------------------------- ________________ 150 ] सिद्धान्त्कौमुदी। [ उणादिविगु चित्तम् / लिगुर्मूर्खः / 37 मृगय्वादयश्च / एते कुप्रत्ययान्ता निपास्य्न्ते। मग यातीति मृगगयुयाधः / देवयुर्धार्मिकः / मित्रयुर्बोकयात्राभिज्ञः / प्राकृतिगणोऽयम् / 38 मन्दिवाशिमथिचतिचङ्कयङ्किभ्य उर्च्। मन्दुरा वाजि. शाला / वाशुरा रात्रिः। मथुरा / चतुरः / चङ्करो रथः / अन्ग्क्र्ः। खजूरादित्वादक्करोऽपि / 36 व्यथेः संप्रसारणं किश्च / 'vithurshcorrksssoH|' 40 मुकुरैति मेदिनी / mRgyvaadyshc। मृगयु इत्यादयः शब्दाः कुप्रत्ययान्ता निपात्यन्ते / भृगयुः देवयुः इत्यादय उदाहरणम् / प्राकृतिगण इति / तेनं पीलुपाण्डुरित्यादिसिद्धिः / mndivaashi। मदि स्तुत्यादौ, वाच शब्दे, मन्थ विलोडने, चते याचने, चक इति सौत्रो घातुः, अकि लक्षणे, एभ्य उरच् स्यात् / म्न्दुरा। 'वाजिशाला तु मन्दुरा' इत्यमरः / vaashuroti। 'वाशुरा वाशितारात्र्योः' इति मेदिनी / चकुर इति / 'चङ्कुरः स्यन्दने वृजे' इति मेदिनी। ननु अङ्कर इति कथम् , अनेनोर. प्रत्यये अङ्कुरशब्दस्यैव साधुत्वादित्याशङ्कायामाह खजूरादित्वादिति / तेन ऊरप्रत्यये अङ्करशब्दोऽपि साधुरेवेति भावः / व्यथेः संप्रसारणं किश्च / व्यथ दीर्घश्व पाक्षिको निपात्यते इत्याहुः / 'लिगु चित्त नपुंसकम्' इति वररुचिः / मृगय्वादयश्च / 'मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि' इति मेदिनी। 'मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि' इति विश्वः / 'देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके' इति मेदिनी। प्राकृतिगण इति / तेन पील प्रतिष्टम्भे अस्मात्कुः / 'पोलुजे द्रुमे काण्डे परमाणुप्रसूनयोः' इति विश्वः / भाट्टास्तु पीलुशब्दस्य वृक्ष आर्यप्रसिद्धिजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजह्नः / पडि गतौ अस्मात्कुः धातोवृद्धिश्च / पाण्डुः / कडि मदे कण्डुरित्यादि बोध्यम् / mndivaashi। भदि स्तुत्यादौ, वाच शब्दे, मथे विलोडने, चते याचने, व इति सौत्रो धातुः। अकि लक्षणे / वाशुरा रात्रिरिति / वाश्यन्ते अस्यामिति विग्रहः / वाशुरो गर्दभ इत्यन्ये / 'वाशुरा वाशितारात्र्योः' इति मेदिनीहेमचन्द्रौ / चङ्कुर इति / 'चकुरः स्यन्दने वृक्षे' इति मेदिनी 'अङ्कुरो रुधिरे लोनि पानीयेऽभिनवोद्भिदि' इति च / खजूरादित्वादिति / ऊरप्रत्ययोऽपीति भाव्ः। 'अङ्कुरोऽङ्कर एव च' इति विश्वप्रकाशः / व्यथेः / व्यथ भयसंचलनयोरस्मादुरच कित्स्याद्धातोः संप्रसारणं च / दशपाशं तु 'व्यथेः संपारणं धः किच्छ इति सूत्रं पठित्वा धकारमन्तादेशं विधाय विधुरोऽनग्निक इत्युदाहृतम् / माधवप्रसादकारादिभिरपि तदेवानुसृतं नत्वेतद्युक्तम् / 'त्वमेषां विथुरा शवासि' 'अथ विद्धा विथुरेणाचिदना' इत्यादिमन्त्रेषु थकारपाठस्य निर्विवादत्वात् / यदपि माधवेनोक्तं विदिभिदिच्छिदिरित्यत्र 'व्ययः संप्रसारणं च' इति वचनात्कुरचि Page #154 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [151 da1रौ / मुकुरो दर्पणः / बाहुलकान्मकुरोऽपि / 'दृ विदारणे' धातोद्विवचनमभ्यासस्य rukttilopshc। 'दर्दुरस्तोयदे भेके वाद्य्भान्न्द्दाद्रिभेद्योः|' 'दर्दुरा चण्डिकायां स्याद् ग्रामजाले च दुर्दुरम् / ' इति विश्वः / 41 मद्गुरादयश्च / उरजन्ता निपात्यन्ते / माद्यतेमुक् / मद्गुरो मस्यभेदः / 'कबृ वर्णे' रुमागमः / 'कर्बुर shvetrksssoH। बनातेः खजूरादिस्वादूरोऽपि / 'बन्धूरबन्धुरौ स्याता नम्र. भयसंचलनयोरित्यस्माद्धातोरुरच् स्यात् / स च कित् / धातोः संप्रसारणं चेत्यर्थः / विथुर इत्युदाहरणम् / न चात्र उरचः कित्त्वविधानेनैव प्रहिज्येति धातोः संप्रसारणे सिद्धे पृथक् संप्रसारणविधानं व्यर्थमिति वाच्यम् , अहिज्येति सूत्रे तवर्गचतुर्थान्तव्यध. धातोर्ग्रहणात् , अस्य च तवर्गद्वितीयान्तत्वेन तेनाप्राप्तेः / मुकुर्द्र्दुरौ। मकि मण्डने, दृ विदारणे इत्यनयोः मुकुर दर्दुर इति निपात्यते इत्यर्थः / आये उरच धातोरुपधाया उकारश्च निपात्यते / नन्वेवं कथं मकुर इति, अनेन निपातितस्य उपधाया उत्वस्य नित्यत्वादित्यत आह बाहुलकादिति / बाहुलकाद् उपधाया उत्त्वविकल्प इति भावः / दृधातोनिपातनमाह धातोद्विवचनमित्यादिना / दृधातोदित्वे गुणे अभ्यासस्योरदत्वे हलादिशेषे अभ्यासस्य रुक् टिलोपेन अरित्यास्यापहारे उरचि दर्दुर इति रूपमिति भावः दर्दुरशब्दार्थ विवृण्वन् कोशमाह दर्दुरस्तोयदे भेक इत्यादिना / केचितु दृधातोगुणो दुगागमश्च उरच्प्रत्ययसंनियोगेन निपात्यत इत्याहुः / मद्गुरादयश्च / मदी हर्षे, बन्ध बन्धने, कब वणे, इत्यादय उर. जन्ता निपात्यन्त इत्यर्थः / मदी हर्षे इत्यस्मादुरच् / तत्संनियोगेन गुगागमश्च निपात्यते / कब वर्ण इत्यस्मादुरच , तत्संनियोगेन रुमागमो विधीयते / मित्त्वादन्त्या. दचः परो भवति / बन्धुर इति / ननु बन्धूर इति कथमित्यत आह खजूराधान्तरूपमिति, तदपि स्थवीयः / कुरविधायकसूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात् / तस्मादिह 'धः किच्च' इति दशपादीपाठ उपेक्ष्य एव / कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् / धुरो विगत इति प्रादिसमासेनेत्यवधेहि / 'समासान्ताः' इति सूत्रे वृत्तिपदमार्योस्तथैवोकत्वात् / इह व्यथेः किच्चेत्येवास्तु 'अहिज्या-' इत्यनेन संप्रसारणं स्यादवेति न भ्रमितव्यम्, अहिज्यादिषु व्यधिर्वर्गचतुर्थो न त्वयमिति निष्कर्षात् / मकुर इति / मकि मण्डने अस्मादुरच् नलोपश्च बाहुलकादिति धातोरुपधायाः पक्षे उकार इति भावः / 'मकुरो मुकुरोऽपि च' इति विश्वः / मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे / कुलालदण्डे' इति मेदिनी / धातोद्विवचनमिति / केचित्तु गुणो दुगागमश्च निपात्यत इत्याहुः ग्रामजाले चेति / यामजाले चति पाठान्तरम् / मद्गुरादयश्च / मदी हर्षे / क्र्बुर्ः। 'कर्बुर सलिले हेम्नि कचरः Page #155 -------------------------------------------------------------------------- ________________ 152 ] सिद्धान्त्कोमुदी। [ उणादि. सुन्दरयोस्त्रिषु' इति रन्तिदेवः 'कोकतेर्वा कुक् (च), (ग 111 ) कुक्कुरः, कुकुरः / 42 असेरुरन् / असुर्ः। प्रज्ञायण, प्रासुरः / 43 मसेश्च / पञ्चमे पादे 'मसेरूरन्' इति वच्यते / 'मसूरा मसुरा व्रीहिप्रभेदे परययोषिति' 'मसूरा मसुरा वा ना वेश्यावीहिप्रभेदयोः' / मसूरी पापरोगे स्यादुपधाने पुनः पुमान्' 'मसूरमसुरौ च द्वौ' इति vishvH। 44 shaavsheraaptau| zu इत्याश्वर्थे / श्वशुरः / 'पतिपरन्योः प्रसूः श्वश्रूः श्वशुरस्तु पिदा तयोः' इत्यमरः / 45 अवि. मह्योष्टिषच् / भ्विस्स्ः। महिषः / 46 अमेर्दीर्घश्च / 'आमिषं स्वस्त्रियां मांसे तथा स्थानोग्य्व्स्तुनि|' 47 रुहेवृद्धिश्च / 'रङ्कुशम्बररौहिषाः' / 'रोहिषो दित्वादिति / कोकतेर्वा कुक / कुकुरः कुक्कुर इति रूपद्वयम् / वाग्रहणात्कुको वैकल्पिकत्वात् / असेरुरन् / असुर इति / उरचि प्रकृते उरविधानात् स्वरे भेदः / आसुर इत्यत्र प्रक्रियामाह प्रज्ञाद्यणिति / स्वार्थिकोऽणिति भावः / मसेश्च / मसी प्रियामे। उरनिति शेषः / मसुरा इति रूपम् / मसूरा इति शब्दं साधयति मसेरूरनिति वक्ष्यत इति / शावशेराप्तौ / शु इति कृताकारलोप पाशुशब्दः तस्मिन्नुपपदे अशू व्याप्तावित्यस्माद् उरन् श्राप्तौ गम्यमानायामित्यर्थः / श्वशुर इति रूपम् / अमरकोशमाह पतिपन्योरिति / अविमह्योष्टिषच / अव रक्षणे, मह पूजायामाभ्यां टिषच् प्रत्ययो भवति / त्त्चावितौ। टित्त्वं डीबर्थम् / अविषः अविषी महिषः महिषी / अमेर्दीर्घश्च / श्रमधातोष्टिषच् भवति, प्रकृतेरकारस्य दीर्घश्च भवति / आमिषमिति रूपम् / रुहेवृद्धिश्च / रुह बीजजन्मनि इत्यस्मात् टिषच् पापरक्षसोः / कर्बुरा कृष्णन्तायां शबले पुनरन्यवत्' इति मेदिनी। बन्धूरबन्धु. राविति / बन्ध बन्धने / कुक्कुर इति / कुक आदाने / 'कुक्कुरः कुकुरो मतः' इति हट्टचन्द्रः / 'कुक्कुरः सारमेये ना प्रन्थिपणे नपुंसकम्' इति मेदिनो। अत सातत्यगमन आदिदीघः / आतुरः / वा गतिगन्धनयोः / गुगागमः / 'वागुरा मृगवधिनी' इत्यादिरपि ज्ञेयम् / असेः। असु क्स्सेप्न्ने। मसेश्च / मसी परिणामे / मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः / मसूरी पापरोगे स्यादुपधाने पुनः पुमान्' इति मेदिनी। शावशेः / शु इति कृताकारलोप आशुशब्दस्तस्मिन्नुपपदे श्राप्ती गम्यमानायाम् अशु व्याप्तावित्यस्माद्धातोरुरन्स्यात्, श्वशुरो दम्पत्योः षिता / 'पतिपन्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः / अवि / अव रक्षणादौ / मह पूजायाम् / अविष इति / राजा समुदश्च / महिषो महात् / 'तुरीयं धाम महिषो विवक्ति' 'उत माता महिषमन्ववेनत्' / टित्त्वान्कीए / महिषी राजपत्नी / रुहेः / रुह बीजजन्मनि प्रादुर्भावे च / 'रौहिषो मृगभेदः स्यादौहिषं च तृणं मतम्' Page #156 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 153 मृगभेदे स्याद्रौहिषं च तृणं मतम्' इति संसारावर्तः / 48 तवेर्णिद्वा / तव इति सौत्रो धातुः / ' तविष-ताविषावन्धौ स्वर्गे च' / स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । 'तविषो बलम्' इति वेदभाष्यम् / 46 नञि व्यथेः / 'अन्यथिषोऽब्धि सूर्ययोः / श्रव्यथिषी धराराज्योः / 50 किलेर्बुक्च / किल्विषम् / 51 इषिमदिदिखिदिच्छदिभिदि मन्दिचन्दितिमिमेइहिमुहिमुचिरुचिरुबन्धिशुषिभ्यः किरच् / इषिरोऽग्नि / मदिरा सुरा / 'मुदिर: कामुकाअयो:' इति विश्वमेदिन्यौ / खिदिरश्चन्द्रः / 'छिदिरोऽसि कुठारयोः ' / भिदिरं वज्रम् / मन्दिरं गृहम् / स्त्रियामपि / 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः / भवति प्रकृतेर्बृद्धिश्च / रौहिषमिति रूपम् / तवेशिद्वा / तवेति सौत्रो धातुः, श्रस्माट्टिषच्, स च णिद् विकल्पेन भवतीत्यर्थः / विपक्षे उपधावृद्धिः / तदभावे वृद्धभावः / नञि व्यथेः / नवि उपपदे व्यथधातोः टिषज् भवति / श्रव्यथिषः / टित्त्वात् स्त्रियां ङीप / अव्यथिषी / किलेर्बुक् च / किलधातोः टिषच् प्रकृतिभूतधातोर्बुगागमश्च किल्बिषमिति रूपम् / इषिमदि / इषु इच्छायाम्, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुत्यादौ चदि श्राहादे, तिमि भावे, मिह सेचने, मुह वैचित्ये, मुचॢ मोक्षणे, रुच दीप्तौ रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे, एषां द्वन्द्वात्पञ्चमी / एभ्यः किरच् स्यात् / इषिर इति / " इति संसारावर्तः / वेदभाष्यमिति / 'इन्द्रो वृत्रस्य तविषीम्' | 'इन्द्रस्यात्र विषीभ्यो विरप्शिन् इत्यादिमन्त्रेष्विति भावः / वैदिकनिघण्टौ ' श्रजः पाजः' इत्यादिषु बलनामसु तविषीशब्दस्य पाठवह मूलमिति बोध्यम् / 'तविषः शोभनाकारे बलेस्ब्धिव्यवसाययोः तविषी देवकन्यायां पुंसि स्वर्गे म्होद्धौ। ताविषी चन्द्रकन्याया ना स्वर्गाम्बुधिकाञ्चने' इति मेदिनी / नञि व्यथेः / व्यथ भयसंचलनयोः / किलेः / किल श्वैत्यश्रीडनयोः,अस्मादिषच् धातोर्वुगागमश्च / 'किल्विषं पापरोगयोः / अपराधेऽपि' इति मेदिनी / इषिमदि / इषु इच्छायाम, मदी हर्षे, मुद हर्षे खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मन्दि स्तुत्यादौ चदि प्रह्लादने, तिम श्राभावे, मिह सेचने, मुह वैचित्ये, मुचॢ मोक्षणे, रुच दीप्तौ, रुधिर् आवरणे, बन्ध बन्धने, शुष शोषणे / इषिरोऽग्निरिति / श्रहार इत्यन्ये / 'छिदिरः पावके रज्जौ करवाले परश्वधे' इति मेदिनी / 'मन्दिरं नगरेऽगारे क्लोबं ना मकरालये' इति मेदिनी / 'चन्दिरोऽनेकपे चन्द्रे' इति च / 'तिमिरं ध्वान्ते नेत्रामयान्तरे' इति / 'मिहिरः सूर्यबुद्धयो:' इति मेदिनी / 'मुहिरः कामिमूर्खयो:' इति च / 'सुन्दरं रुचिरं चारु' इत्यमरः / 'रुधिरोऽतारके पुंसि क्लीबं तु कुङ्कुमासृजो:' इति मेदिनी / बधिरः श्रोत्रेन्द्रियरहितः / ' शुषिरं Page #157 -------------------------------------------------------------------------- ________________ 154] सिद्धान्त्कौमुदी। [uNAdi'candirau चन्द्रहस्तिनौ' / तिमिरं तमोऽक्षिरोगश्च / मिहिरः सूर्यः / 'मुहिरः काम्यसभ्ययोः' / मुचिरो दाता / रुचिरम् / रुधिरम् / बधिरः / शुष shossnne। शोषणे शुषिरं छिद्रम् / शुष्कमिस्यन्ये / 52 अशेर्णित् / पाशिरो वह्निरतसोः / 53 ajirshishirshithilsthirsphirsthvirkhdiraaH| मजे भावाभाव्ः। अजिरमङ्गणम् / शशेरुपधाया इस्वम् / 'शिशिरं स्याहतोर्मेंदे तुषारे शीतले. 'न्यवत्' / श्रथ मोचने, उपधाया इत्वं रेफेलोपः / प्रत्ययरेफस्य लस्वम् / shithillm|स्स्त्थास्फाय्योस्स्त्तिलोप्ः। स्थिरं निश्चलम् / स्फिरं प्रभूतम् / तिष्ठतेवुक हस्वरवं च स्थविरः / ख्दिर्ः। बाहुलकाच्छीडो बुक् हस्वत्वं च / शिविरम् / 54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् / सलति गच्छति कित्त्वान्न लघूपधगुणः / अशेर्णित् / अश भोजन इत्यस्मात्किरच् स्यात् , स च णिद् भवति, णित्त्वादुपधावृद्धिः / आशिर इति रूपम् / अजिरशिशिर / प्रज गतिक्षेपणयोः, शश प्लुतगती, श्रथ मोचने, छा गतिनिवृत्तौ, स्फायी वृद्धौ, ष्ठा गतिनिवृत्ती, खद हिंसायाम् , एभ्यः किरचि कृते निपातनमिदम् / प्रथमतः अज गतिक्षपणयोरित्यस्मात् किरचि प्रकृतेर्वीभावाभावो निपात्यते / शिशिरमित्यत्राह शशेरुपधाया इति / शश प्लुतगतावित्यस्मात् किरचि उपधाभूतस्याकारस्य स्थाने इत्त्वं निपात्यते / शिशिर इति रूपम् / शिथिलशब्दे आह श्रथधातोः किरचि उपधाया इत्त्वमित्यादिना / प्रत्ययस्थस्य रेफस्य लत्वम् शिथिलमिति रूपम् / स्थिरस्फिरशब्दयोराह ष्ठास्फाय्योरिति / स्थविरशब्दे आह तिष्ठतेरिति / तिष्ठतेः किरचि तत्संनियोगेन धातोवुक् , आकारस्य ह्रस्वश्च निपात्यत इत्यर्थः / खदिरो वृक्षभेदः / शिबिरशब्दं साधयति शीङ इति / शीङ् स्वप्ने इत्यस्मात् किरचि प्रकृतेर्बुक् , ईकारस्य ह्रस्वत्वं च निपात्यते / शिमिरमिति रूपम् / सलिविवरं बिलम्' इत्यमरः / अशः / अश भोजने / अजिर्। अज गती, शश प्लुतगतो, ष्ठा गतिनिवृत्ती, स्फायी वृद्धौ, खद हिंसायाम् / अजिरमिति / दशपादीवृत्तौ तु नपूर्वस्य जीर्यतेज्रवर्णलोपो निपात्यते इत्युक्तं तदपि ग्राह्यम् / 'श्राशु द्रुतमजिरं प्रत्नमीड्यम्' इत्यादौ न जीर्यतीत्यजिर इत्यस्यानुगुणत्वात् / अङ्गणमिति / अङ्गेल्युटि anaadeshH। नकारस्य बाहुलकाद् णत्वमित्येके / अन्ये तु दन्त्यमेवेच्छन्ति / 'अजिरं प्राङ्गणे काये विषये दरेऽनिले' इति मेदिनी। 'शिशिरो ना हिमे न स्त्री वृतुभेदे जडे त्रिषु' इति च / विश्वकोशस्थमाह / शिशिरं स्यादिति / खदिरो वृक्षभेदः / 'खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने' इति मेदिनी। शिबिरमिति / शेरतेऽस्मिन् राजबलानि, 'निवेशः शिबिरं zaNDhe' itymrH। Page #158 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-त्त्त्व्बोधिनीसाहिता। [155 निम्नमिति सलिलम् / कलिलम् / अनिलः / महिला / पृषोरादित्वान्महेलापि / भड इति सौत्रो धातुः / 'भडिलौ shuursevko'| भण्डिलो दूतः कल्याणं च / राण्डिलो मुनिः / पिरिडलो गणकः / सुरिडलो मुखरः / कोकिलः / भविलो भव्यः / बाहुलकारकुटिलः / 55 कमेः पश्च / कपिलः / 56 गुपादिभ्यः कित / गुपिलो राजा / तिजिलो निशाकरः / गुहिलं वनम् / 57 मिथिलादयश्च / मध्यन्तेऽत्र रिपवो मिथिला नगरी / पथिलः, पथिकः / 58 पतिकल्यनिमहि / षल गतौ, कलि संख्याने, अन प्राणने, मह पूजायाम् भडि परिभाषणे, मडि कल्याणे, शडि रुजायाम् , पिडि संघाते, तुडि तोडने, कुक आदाने, भू सत्तायाम् / सलिलमिति / सलतीति सलिलमिति / निम्नप्रदेशमिति शेषः / जलस्य निम्नगत्वादिति भावः / 'सलिलं कमलं जलम्' इत्यमरः / कलिलमिति / 'कलिलं गहनं समे' इत्यमरः / अनिलो वायुः / महिलेति / पूज्येत्यर्थः / ननु कथं महेलेति, इलचि महिला इत्यस्य साधनादित्यत आह पृषोदरादित्वादिति / इकारस्य गुण इति भावः / तथा च श्रीहर्षः 'परमहेलारतोऽप्यपारदारिकः' इति प्रायुक्त / परस्य महेला स्त्रो तस्यां रतोऽपि अपारदारिक इति विरोधाभासाल्न्ग्कार्ः। परमा उत्कृष्टा हेला क्रीडा तस्यां रत इति विरोधपरिहारः / कुट कौटिल्ये इत्यस्यानुपादानादाह बाहुलकादिति / कमेः पश्च / कमु कान्तावित्यस्माद् इलच् स्यात् , तत्संनियोगेन धातोः पकारः अन्तादेशो भवति / कपिल इति रूपम् / 'कपिला रेणुकायां च शिंशपागोविशेषयोः / पुण्डरीककरिगया स्त्री वर्णभेदे त्रिलिङ्गकम् // नानले वासुदेवे च मुनिभेदे च कुक्कुरे|' इति मेदिनी / गुपादिभ्यः कित् / गुपू रक्षणे, तिज निशाने, गुह संवरणे, एभ्य इलच् , स च कित् / कित्त्वान ल्घूप्ध्गुन्न्ः। सलिकलि / षल गती, कल संख्याने, अन प्राणने, मह पूजायाम् , भडि परि. भाषणे, भडि कल्याणे सुखे च, शडि रुजायाम् , पिडि संघाते, तुडि तोडने, कुक श्रादाने, भू सत्तायाम् , कुट कौटिल्ये / कलिल इति / मिश्रो गहनश्च / 'कलिलं गहनं सम' इत्यमरः / महिलेति / 'महिला फलिनीस्त्रियोः' इति मेदिनी / 'प्रियङ्गुः फलिनी फली' इत्यमरः / पृषोदरेति / तथा च दमयन्तीकाव्ये प्रयोगः 'परमहेलारतोऽप्यपरदारिकः' इति / परस्य महेला स्त्री, अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः / कमेः / कमु कान्तौ। अस्मादिलच् pshcaantaadeshH| 'कपिला रेणुकायां च शिंशपागोविशेषयोः पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् / ना नले वासुदेवे च कुक्कुरे' इति मेदिनी / रेणुकेह लताविशेषः / 'हरेणू रेणुका कुन्ती कपिला भस्मगन्धिनी' इत्यमरात् / गुपादिभ्य्ः। गुपू रक्षणे, Page #159 -------------------------------------------------------------------------- ________________ 156 ] सिद्धान्तकौमुदी । [ उणादिकठिकुठिगडिगुडिशिभ्य एरक् / पतेरः पक्षी गन्ता च / कठेरः कृच्छ्रजीवी / कुठेरः पर्णाशः / बाहुलकान्नुम्न्न / गडेरो मेघः / गुडेरो गुडकः / दंशेरो हिंस्रः / 56 कुम्बेर्नलोपश्च / कुबेरः / 60 शदेस्त च / शतेरः शत्रुः / 61 मूलेरादयः / एरगन्ता निपात्यन्ते / मूलेरो जटा / गुधेरो गोप्ता / गुहेरो लोहघातकः / मुहेरो मूर्खः / 62 कबेरोतच् पश्च / कपोतः पत्ती / 63 भातेर्डवतुः / भातीति भवान् / 64 कठिचकिभ्यामोरन् / कठोरः / चकोर: / 65 किशोरादयश्च / गुपिलः तिजिलः गुहिलः / मिथिलादयश्च / मिथिलादय इलच्प्रत्ययान्ता निपात्यन्ते / मिथिला इत्यत्र मन्थ विलोडने इत्यस्माद् इलचि तस्य कित्त्वाद् अनुनासिकलोपो ऽकारस्य इकारो निपात्यते / पथे गतावित्यस्मात्पथिल इति रूपम् / पतिकठिकुठि / पतॢ गतौ, कठ कृच्छ्रजीवने, कुठि कृच्छ्रजीवने, गड सेचने, गुड रक्षायाम्, दंश दशने, एषां द्वन्द्वात् पञ्चमी / एभ्य एरक् स्यात् / पतेरः, कठेरः, कुठेरः / ननु कुठिधातोरिदित्त्वाद् 'इदितो नुम्धातो:' इति नुम् स्यादत आह बाहुकादिति / कुम्बेर्नलोपश्च / कुबि श्राच्छादने इत्यस्माद् एरम् / कुबेर इति रूपम् / शदेस्त च / शदऌ शातन इत्यस्माद् एरक् स्यात् तकारश्वान्तादेशः / शतेर इति रूपम् / मूलेरादयः / एरगन्ता निपात्यन्ते / मूलेर इति / मूल प्रतिष्ठायामित्यास्मादरक् / गुधेर इति / गुध परिवेष्टने > / गुहेर इति / गुहू संवकबेरोतच् पश्चेति छेदः / / रणे / मुहेर इति / मुह वैचित्ये / कबेरोतच् पश्च कबृ वर्णे इत्यस्माद् ओतच् स्यात् पकारश्वान्तादेशः / कपोतः पक्षिविशेषः / ' कपोतः तिज निशाने, गुहू संवरणे / मिथिलादयश्च / मथे विलोडने / अकारस्येत्वं निपातनात् / पथे गतौ / पतिकठि / पतॢ गतौ, कठ कृच्छ्रजीवने, कुठि च गड सेचने, गुड रक्षायाम्, दंश दशने / कुठिधातोरिदित्त्वाद् नुमि प्राप्ते ह बाहुलकादिति / कुम्बेः / कुबि आच्छादने / श्रन्येषामैश्वर्यं कुम्बतीति कुबेरः / 'कुबेरस्नयम्बकसखः' / शदेः / शदल शातने / मूलेरा / मूल प्रतिष्ठायाम्, गुध परिवेष्टने, गुहू संवरणे, मुह वैचित्ये / कबेः / कबृ वर्णे / ' कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी / ' कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः / अत्र श्रोतचश्चित्त्वं प्रामादिकम् / 'यत्कपोतः पदमग्नौ कृणोति' 'देवाः कपोत इषितो यदिच्छन्' इत्यादौ सर्वत्र प्रत्ययस्वरेण मध्योदात्तस्यैव पठ्यमानत्वादित्याहुः / भातेः / भा दीप्तौ / भवानिति सर्वनामशब्दोऽयम् / कठि / कठ कृच्छ्रजीवने, चक तृप्तौ / कठोरः कठिनः पूर्णश्च / 'कठोरताराधिपलाञ्छनच्छविः' इति माघः / चकोरः पतिभेदः / किशोरा / शृ हिंसायाम् / षह मर्षणे / 'किशोरोऽश्वस्य शावके / तैलपर्योषधौ च 1 Page #160 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बालमनोरमो तत्त्वबोधिनीसहिता [157 किंपूर्वस्य शृणातीष्टलोपः किमोऽन्त्यलोपः / किशोरोऽश्वशावः / सहोरः साधुः / 66 कपिगडिगण्डिकटिपटिभ्यः कोलच् / कपीति nirdeshaanclopH| कपोलः / गडोलगण्डोलौ गुडकपर्यायौ / कटोलः कटुः / pttolH। 67 mInAteran / मयूरः / 68 स्यन्देः संप्रसारणं च / सिन्दूरम् / 66 सितनिगमिमसिसच्यविधाक्रशिभ्यस्तुन् / सिनोतीति सेतुः / 'तितुत्र-' (सू 3163) स्याचित्रकण्ठे पारावतविहङ्गयोः' इति मेदिनी / भातेर्द्द्व्तुः। भातेरिति मा दीप्तावित्यस्य श्तिपा निर्देशः / भवानिति / सर्वनामशब्दोऽयम् / कठिचकिभ्यामोरन् / कठ कृच्छजीवने, चक तृप्तौ, प्राभ्यामोरन् प्रत्ययः स्यात् / कठोरः चकोर इति रूपम् / किशोरादयश्च / एते ओरन्प्रत्ययान्ता निपात्य्न्ते। किंपूर्वस्येति / किंपूर्वस्य श हिंसायामिति धातोरोरन् / तस्मिन्परे शृणातः टिलोपः किंशब्दान्तस्य मकारस्य लोपश्च निगत्यत इत्यर्थः / सहोर इति / षह मर्षणे इत्यस्मान्निपातनम् / कपिगडि / कपि चलने, गड से वने, गडि वदनैकदेशे, कटे वर्षावरणयोः, पट गतौ, एषां द्वन्द्वात्पञ्चमी / एभ्यः कोलच्प्रत्ययो भवति / कपोलः गडोलः गएडोलः कटोलः पटोलः / ननु कपि चलन इत्यस्य इदित्त्वान्नुम्स्यादित्यत श्राह कपीति निर्देशादिति / कम्पीति निर्देशे कर्तव्ये नलोपकरणपूर्वकं निर्देशः नलोपविवक्षार्थ भवतीति भावः / मीनातेरूरन् / गुणे अयादेशे मयुर इति रूपम् / स्यन्देः संप्रसारणं च / स्यन्दू प्रस्रवण इत्यस्माद् ऊरन्प्रत्ययो भवति, प्रकृतिभूतस्य स्यन्दू इत्यस्य संप्रसारणं च भवति / सिन्दूरमिति रूपम् / सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके' इति मेदिनी / सितनिगमि / षिञ् बन्धने, तनु विस्तारे, गम्लु गतौ, मसी परिणामे, सच समवाये, श्रव रक्षणे, डु धा धारणपोषणयोः, क्रुश आक्रोशे, एषां द्वन्द्वात्पञ्चमी / एभ्यस्तुन्प्रत्ययो भवतीत्यर्थः / सेतुः / ननु इडागमः स्यात्तरुणावस्थसूर्ययोः' इति मेदिनी / कपिगडि / कपि चलने, गड सेचने, गडि वदनैकदेशे, कटे वर्षावरणयोः, पट गतौ / कपोल इति / केचित्तु सूत्रे कर्डि पठन्ति / कडि मदे / कण्डोलश्चरा द्दाल्ः। 'चएडालिका तु कण्डोलवीणा चण्डालवल्लकी' इत्यमरः / पटोल इति / पटोल वस्त्रभेदे नोषधौ ज्योत्स्न्यां तु योषिति' इति मेदिनी / कल शब्दे / बाहुलकादतोऽप्योलच् / 'कल्लोलः पुंसि हर्षे स्यान्महत्सूमिषु वारिणः' इति मेदिनी / स्यन्देः / स्यन्दू प्र्स्र्व्न्ने। 'सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके' इति मेदिनीविश्वप्रकाशौ / सितनि / षिञ् बन्धने, तनु विस्तारे, गम्लु गती, मसी परिणामे, षच सेचने, अव रक्षणादौ, डुधाञ् धारणपोषणयोः, कुश आक्रोशे / 'सेतुर्नालौ कुमारके' इति मेदिनी / 'सेतुराली स्त्रियां पुमान्' Page #161 -------------------------------------------------------------------------- ________________ 158 ] सिद्धान्त्कौमुदी। [ उणादीदि नेट् / तन्तुः / ग्न्तुः। मस्तु दधिमण्डम् / सध्यत इति सक्तः / अर्धर्चादिः / 'ज्वरस्वर-' (सू 2654) इत्यूत् / तत्र विस्तीत्यनुवर्तत इति मते तु बाहुलकात् / shrotubiNddaalH| धातुः / कोष्टा / 70 पः किञ्च / पिबतीति 'पितुर्वह्नौ दिवाकरे' / 71 अर्तेश्च तुः / अर्तेस्तुः स्यात् स च कित् / 'ऋतुः सीपुष्पकालयोः' / 72 कमिमनिजनिगाभायाहिभ्यश्च / एभ्यस्तुः स्यात् / 'कन्तुः कन्दर्पचित्तयोः' / मन्तुरपराधः / जन्तुः प्राणी / 'गातुः पुंस्कोकिने भृङ्गे गन्धर्व गायनेऽपि च / भातुरादित्यः / 'यातुरध्वगकालयोः' / रक्षसि क्रीबम् / हेतुः कारणम् / 73 चायः किः / 'केतुर्ग्रहपातकयोः' / 74 आप्नोतेह्रखश्च / स्यादित्यत आह तितुत्रेति नेद्दिति। अव रक्षण इत्यस्मात्तुनि आह ज्वरेत्वरे. त्यूठिति / अव तु इति स्थिते वकारस्य संप्रसारणे उकारे गुणे श्रोतुरिति रूपम् / मतान्तरे अआह बाहुलकादिति / क्रोष्टुशब्दात्सुप्रत्यये तृज्वत्कोष्टुः इत्यस्य प्रवृत्ते. राह क्रोष्टेति / पः किञ्च / पितुरिति / तुनः कित्त्वादित्त्वम् / अर्तेश्च तुः। ऋगतौ / तुनि प्रकृते तुविधानं स्वरार्थम् / क्मिम्निज्ञि। कमु कान्तौ, मन ज्ञाने, जनी प्रादुर्भावे, गइ शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ, एषां द्वन्द्वात्पञ्चमी / एभ्यस्तुप्रत्ययः स्यात् / तन्तुः मन्तुः जन्तुः गातुः भातुः यातुः हेतुरिति / कन्तुरिति पूर्वोक्न 'अजिंदशि-' इत्यादिसूत्रेण कुप्रत्ययतुकोनिपातनात् सिद्ध पुन्रुक्तिव्युत्प्त्तिवैचिव्याय्। चायः किः। चाय पूजानिशामनयोरिस्मात् तुप्रत्ययः, प्रकृतेः kiraadeshshv। गुणे केतुरिति रूपम् / आमोतेर्हखश्च / प्राप्ल व्याप्तावित्यस्मात् तुप्रत्ययः, इत्यमरः / 'सूत्राणि नरि तन्तवः' इत्यमरः / 'मण्डं दधिभवं मस्तु' इति च / 'धातुर्ना नेन्द्रिये त्रिषु / शब्दयोनिमहाभूततद्गुणेषु रसादिषु / मनःशिलादौ श्लेष्मादौ विशेषाद्रिकेऽस्थ्नि च' इति मेदिनी / 'श्लेष्मादिरसरक्लादिमहाभूतानि तद्गुणाः / इन्द्रियाण्यश्मविकृतिः शब्द. योनिश्च धातवः' इत्यमरः / पः किञ्च / पा पाने अस्मात्तुन् स च कित् / कित्त्वाद् 'धुमास्था-' इतीत्त्वम् / अर्तेश्च तु / ऋ गतौ / तुनि प्रकृते अन्तोदात्तार्थ तुः क्रियते / 'ऋतुना यज्ञं य ऋतुर्जनीनाम्' इत्यादि। 'ऋतुर्वर्षादिषट्सु च / श्रावे मासि च पुमान्' इति मेदिनी / 'ऋतुः स्त्रीकुसुमेऽपि च' इत्यमरः / कमिमनि / कमु कान्ती, मन ज्ञाने, जनी प्रादुर्भावे, गइ शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ च / कमिग्रहणं प्रपञ्चार्थम् / 'अर्जिशि-' इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् / मन्तुरिति / मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ' इति मेदिनी। गातुर्ना कोकिले मृत गन्धर्वे त्रिषु रोषणे' इति मेदिनी / 'भातुर्ना किरणे सूर्ये' इति मेदिनी। चायः किः / चाय पूजानिशामनयोः / अस्मात्तुर्धातोः किरादेशश्च / 'केतु रुक्पताका Page #162 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 15e अप्तुः शरीरम् / 75 वसेस्तुन् / वस्तु / 76 अगारे णिश्च / ' वेश्मभूर्वास्तुरस्त्रियाम्' / 77 कृञः कतुः / क्रतुर्यज्ञः / 78 एधिवह्योश्चतुः / एधतुः पुरुषः / वहतुरनड्वान् / 76 जीवेरातुः / जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे' / 80 श्रातृकन्वृद्धिश्च / जीवेरित्येव / 'जैवातृकस्टिवन्दुभिषगायुष्मत्सु कृषीवले' / 81 कृषिचमितनिधनिसर्जिखर्जिभ्य UH / कर्षुः पुंसि करीषा नौ कर्पूर्नद्यां स्त्रियां मता / चमूः / तनूः / धनुः शस्त्रम् / सर्ज सर्जने, sajU~rvaNik / खर्ज व्यथने, खर्जूः पामा 82 मृजेर्गुणश्च / मर्ज्ः शुद्धिकृत् / प्रकृतेर्हखश्च भवति / अप्तुः शरीरमिति / वसेस्तुन् / वस निवास इत्यस्मात्तुन् स्यात् / वस्तु / अगारे णिच / अगारे वाच्ये वसधातोर्जायमानस्तुन्प्रत्ययो णिद्भवतीत्यर्थः / णित्त्वादुपधावृद्धिः / कृञः कतुः / डुकृञ् करणे इति धातोः कतुप्रत्ययो भवति / तस्य कित्त्वाद् गुणाभावे यणादेशे च क्रतुरिति रूपम् / एधिवह्योश्चतुः / एध वृद्धौ, वह प्रापणे, आभ्यां चतुः स्यात् / एधतुः वहतुः / जीवेरातुः / जीव प्राणने, अस्मादातुप्रत्ययः / जीवातुः / कन्वृद्धिश्च / जीवेरित्यनुवर्तते / जीव प्राणने इत्यस्मादावृकन्प्रत्ययो भवति, प्रकृतेरिको वृद्धिश्च भवति / जैवातृक इति रूपम् / कृषिचमितनि / कृष विलेखने, चमु अदने, तनु विस्तारे, धन धान्ये, सृज विसर्गे इत्यस्य न प्रहणं तस्य इका निर्देशेऽपि इकः कित्त्वाद् गुणाभावे सृजीत्येव निर्देष्टव्यत्वात्, किंतु सर्ज सर्जन इत्यस्य ग्रहणम्, खर्ज व्यथने, एष द्वन्द्वात्पञ्चमी / रभसकोशमाह कर्षुः पुंसि करीषानौ कर्पूर्नद्यां स्त्रियां मतेति / 'कर्पू: पुमान्करीषानौ' इति मेदिनी / चमूः सेना / तनूरिति / 1 1 विप्रहोत्पातेषु लक्ष्मणि' इति मेदिनी / आप्नोतेः / आलु व्याप्तौ / ऋतुः शरीरमिति / श्रभिलषितार्थश्वाप्तव्यत्वात् / अतएव यागविशेषवाचकस्याऽप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः / वसेः / वस निवासे / कृञ्ः / डुकृञ करणे / क्रतोः कित्त्वाद् गुणाभावे यणादेशः / 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी / एधिवह्योश्च तुः / एष वृद्धौ, वह प्रापणे चित्त्वादन्तोदात्तः / ' स्योनं पत्ये वहतुं कृणुष्व' 'वहतुः पथिके वृषभे पुमान्' इति मेदिनी / जीवेः / जीव प्राणधारणे / श्रातृकन् / 'जैवातृकः पुमान् सोमे कृषकायुष्म तोस्त्रिषु' इति मेदिनी / कृषिचमि / कृष विलेखने चमु श्रदने, तनु विस्तारे, धन धान्ये / रभसकोशस्थमाह / कर्षुः पुंसीत्यादि / 'कर्पूः पुमान् करीषानौ स्त्रियां कुल्याल्पखातयो:' इति मेदिनी / 'चमूः सेनाविशेष च सेनामात्रे च योषिति' इति मेदिनी / 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः / 'सर्जूर्वणिजि विद्युति / स्त्रियां स्वर्गे विधौ रुद्रे' इति मेदिनी / 'खर्जूः कीटान्तरे वृत्तौ', 'खर्जूरीपा 1 Page #163 -------------------------------------------------------------------------- ________________ 160] सिद्धान्त्कौमुदी। [उणादि. 83 वहो धश्च / 'वधूर्जायास्नुषास्त्रीषु' / 84 कषेश्छश्च / कच्छूः पामा / 85 णित्कसिपद्यर्तेः / कासूः shktiH। पादूश्चरणधारिणी / श्रारू: पिङ्गलः / 86 अणो डश्च / प्राडूर्जलप्लवद्रव्यम् / 87 नञि लम्बेर्नलोपश्च / 'तुम्ब्यलाबूरभे समे' इत्यमरः / 88 के श्र एरङ् चास्य / कशब्दे उपपदे शृणातेरूः स्यात् / एरङादेशः / 'कशेरूस्तृणकन्दे स्त्री' / बाहुलकादुप्रत्यये कशेरुः / क्रीबे पुंसि च |86त्रो दुद् च / तरतेरू: स्यात्तस्य दुट् / 'तर्वैः 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः / मृजेर्गुणश्च / 'मृजेर्वृद्धिः' इति वृद्धयभावः, ऊप्रत्ययसंनियोगेन गुणो विधीयते / मजूरिति रूपम् / वहो धश्च / वह प्रापण इत्य्स्मादूप्र्त्य्य्ः। तत्संनियोगेन धातोधकारः अन्तादेशश्च / वधूरिति / 'वधूः स्नुषा नवोढा स्त्री भार्याप्रकाङ्गनासु च' इति विश्वः / कषेश्छश्च / कष हिंसायाम् , अस्मादूप्रत्ययो भवति, तत्संनियोगेन chkaarshcaantaadeshH| कच्छूरिति रूपम् / 'कच्छवां तु पाम पामा विचर्चिका' इत्यमरः / णित्कसिपद्यर्तेः / कस गती, पद गतौ, ऋ गतो, एषां समाहारद्वन्द्वात्पञ्चमी / एभ्य ऊपत्ययः स्यात् , स च णिद् भवति / णित्कार्य प्रवर्तयतीत्यर्थः / कासूः शक्तिरिति / 'कासूर्विकलवाचि स्यात् / ' इति मेदिनीकारः / अणो डश्च / अण शब्दे अस्मादूः स्यात् , स च णित् प्रकृतेर्डकारश्वान्तादेशो भवतीत्यर्थः / आडूरिति रूपम् / नजि लम्बेर्नलोपश्च / अवलंसनार्थकाद् लबिधातोः ननि उपपदे ऊप्रत्ययो भवति, स च णित्, धातोरिदित्त्वाद् लब्धस्य नकारस्य लोपश्च भवतीत्यर्थः / न लम्बते नावतंसते जले इत्यर्थेऽनेन ऊप्रत्ययेऽनुनासिकलोपे च 'अत उपधायाः' इत्यनेनोपधावृद्धौ अलाबूरिति रूपम् / के श्र एरङ् चास्य / शु हिंसायामित्यस्य श्र इति पञ्चम्यन्तम् / शेषं स्पष्टम् / कशेरुरिति कथम् ? ऊप्रत्ययस्यैवानुशासनादित्यत आह बाहुल्कादिति। त्रो दुत्त्च्। दपे कण्डाम्' इति च / मृजेः / मृजू शुद्धौ / अस्मादूः स्याद्वय ग्वादो गुणश्च / 'मर्जूः स्त्री शुद्धौ धावकेऽपि च' इति मेदिनी / वहो धश्च / वह प्राप्न्ने। 'वधूः स्नुषा नवोढा स्त्री भार्या प्रकाशनासु च' इति vishvH। 'पृक्का महिला च वधूः' इति त्रिकाण्डशेषः / कषेछश्च / कषशिषति दण्डके हिंसार्थोऽस्मादूः स्याच्छश्चान्तादेशः, 'कच्छो तु पाम पामा विचर्चिका' इत्यमरः / न्नित्क्सि|क्स् गती, पद गौ, ऋगतौ / 'कासूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रियाम्' इति मेदिनी / 'कासूः शक्त्यायुधे रुजि / बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः / अणो डश्च / श्रण दण्डके शब्दार्थः / अस्मादूः स्यात्स चणिद् डश्चान्तादेशः / नजि ल्म्बेः। लबि अवसंसने / न लम्बते जले इत्यलाबूः / के shr|shu हिंसायाम् / त्रो दुद् च / तृ Page #164 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 161 स्याद्द्। रुहस्तकः' / 60 द्रिद्र्|teryaaloshc / इश्व श्राश्व यौ, तयोर्लोपः / दर्दूः कुष्ठप्रभेदः / 61 नृतिश्शृध्योः कुः / नृतुर्नर्तकः / शृधूरपानम् / 12 ऋतेरम् च / ऋतिः सौत्रो धातुः / ततः कूरमागमश्च / रन्तुर्देवनदी सत्यवाक् च / 63 अन्दूरम्भू जम्बूक फेलूकर्कन्धूदिधिषूः / एते कूप्रत्ययान्ता निपात्यन्ते / न्दू बन्धनम् / भी ग्रन्थे, निपातनान्नुम् / दृम्भूः / अनुस्वाराभावोऽपि निपातृ प्लवनतरणयोरित्यस्माद् ऊप्रत्ययः, दुडागमश्च / अयं चागमः प्रत्ययस्य / नन्वेवं प्रत्ययस्य बलादित्वाद् आर्धधातुकत्वाच्च इडागमो दुर्वार इति वाच्यम्, 'नेड्वशि कृति ' इति निषेधात् / केचित्तु त्रो दुक्चेति पठित्वा ऊप्रत्ययसंनियोगेन प्रकृतेर्दुगागममाहुः / तेषां यद्यपि इडागमाभावः सिद्धः, तथापि इगन्तत्वाभावादङ्गस्य गुणो न स्यात् / नच 'पुगन्त-' इति गुणो भविष्यतीति वाच्यम्, तृधातोः ऋकारान्तत्वेन लघूपधत्वाभावात् / यदि कथंचिदेतन्मते आमहस्तर्हि दुक् चेत्यत्र चकारो दुगागमात्पूर्व यत्कार्य भवितव्यं तदपि भवतीति बोधनार्थमिति क्लिष्टकल्पनं शरणम् / दरिद्रातेर्या लोपश्च / दरिद्रा दुर्गतावित्यस्मादूप्रत्ययः, यालोपश्च भवतीत्यर्थः / यालोप इत्येतद्विवृणोति इश्च श्रश्चेति / या औ इत्यत्र वृद्धौ यौ, तयोर्लोप इत्यर्थः / नृतिष्टध्योः कुः / नृती गात्रविक्षेपे, शृधु हिंसायाम्, आभ्यां कूप्रत्ययः स्यात् / ऋतेरम् च / ऋतिः सौत्रो धातुः / तस्मात्कूप्रत्ययः स्यात्, प्रकृतेरमागमश्चेत्यर्थः / ऋतू इति स्थिते श्रमागमे ऋकारात्परे सति ऋकारस्य यणि च रन्तूरिति रूपम् / अन्दूदृम्भू जम्बू / अदि बन्धने, हमी प्रन्थे ईदित् जनने, ला प्रदाने कफपूर्वः, डु धाञ् धारणपोषणयोः कर्कपूर्वः, षोऽन्तकर्मणि दिधिपूर्वः, एषां समाहारद्वन्द्वात्प्रथमा / एते कूप्रत्ययान्ता निपात्यन्ते / shrdidhaatoriplbntrnnyoH| तर्दूरिति / 'नेड्डुशि -' इति नेट् / वरमनादाविति परिगणनं तु बाहुलकान्नाश्रीयते इत्याहुः / केचित्तु इडभावाय 'त्रो दुक् च' इति पाठित्वा धातोर्दुगागममाहुः / तेषां तु धातोर्गुणो दुर्लभः / दुगागभात्पूर्वं यत्प्राप्तं तदपि भवतीत्येवं चकारबलेन व्याख्याय वा गुणः साधनीयः / दरिद्रातेः / दरिद्रा दुर्गतौ / इश्च श्रश्चेति / भोजदेवस्तु र्यालोप इति रेफादिकं पदं छित्त्वा द्वेधा व्याख्यातवान् / रिश्च श्राश्चेति व्याख्याने दद्रूः / रश्च इश्च आश्चेति व्याख्याने तु 'अन्त्यबाधेऽन्त्यसदेशस्य' इति द्वितीयस्यैव रेफस्य लोपार्दूरिति / मृगय्वादित्वात्कुप्रत्यये द्र्दुरित्य्न्ये। 'दर्द्वणो ददुरोगी स्यात्' इत्यमरः / इत्थं चत्वारि रूपाणि / नृति / नृती गात्रविक्षेपे, धु शब्दकुत्सायाम् / अन्दूम्भू / दिबन्धने / 'नृतिशृध्योः कू:' इत्यत्रादिग्रहणं न कृतं वैचित्र्यार्थ - मित्याहुः / ला श्रादाने कफपूर्वः / दुधाञ् धारणादौ कर्कपूर्वः / षोऽन्तकर्मणि दिधि जन 1 - कर्तरि तव्यदयमपाणिनीयः, बाहुलकाद्वा बोध्यः / -- Page #165 -------------------------------------------------------------------------- ________________ 162] सिद्धान्त्कौमुदी। [ उणादितनादित्येके, इन्भूः / जनेर्बु जम्बूः / जमु भदने, इत्यस्येत्येके / बाहुलकाद्ध. स्खोऽपि, जम्बुः / कर्फ जाति कफैलूः श्लेष्मातकः / निपातनादेवम् / कर्क दधाति कर्कन्धर्बदरी, निपातनान्नुम् / दिषि धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः / केचित्तु 'अन्दूदृम्फूजम्बूकम्बू' इति पठन्ति / 'इम्फ उक्लेशे' हस्फूः सर्पजातिः / 'कमेर्बुक्' कम्बूः परद्रव्यापहारी / 64 मृगोरुतिः / मरुत् / गरुस्पतः / 65 ग्रो मुद् च / गिरतेरुतिस्तस्य च मुट् / गर्मुस्सुवर्ण लताविशेषश्च / दित्त्वान्नुम् / दृभीधातोरीदित्वात् कथं नुमित्यत्राह निपातनान्नुमिति / केचिद् इन्भूरिति पठन्ति, तन्मतेऽनुस्वाराभावोऽपि निपातसाध्य इत्याह अनुस्वाराभाव इति / जनधातोराह ज्ञेर्ब्गिति। बुगागमोऽपि कूप्रत्ययसंनियोगेन विधीयत इत्यर्थः / ततश्चानुस्वारे परसवर्णे मकारे जम्बूरिति रूपम् / ननु कथं जम्बुशब्द इत्यत्राह बाहुलकादिति / मृगोरुतिः। मृङ् प्राणत्यागे, गृ निगरणे, आभ्यां उतिप्रत्ययः स्यात् / मरुत् / मरुतशब्दोऽप्यस्ति / तथा च विक्रमादित्यकोशः 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति एतेन 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजश्लोके मरुत इत्यनुपपन्नमिति मत्वा दाक्षिणात्यपवन इति पठन्तः प्रत्युक्ताः / गरुत्मानित्यत्र 'मादुपधायाः-' इत्यनेन वत्वाभावस्तु अस्य यवादित्वात् सिद्धः, अयवादिभ्य इति निषेधात् / यो मुद् च / गृ निगरणे इत्यस्माद् उतिः पूर्वः षत्वं च / अन्दूर्बन्धनमिति / 'अन्दूः स्त्रियां स्यानिगडे प्रभेदे भूषणस्य च' इति मेदिनी। 'अन्दुको हस्तिनि गदे' इत्यमरः / संज्ञायां कन् / 'केऽणः' इति ह्रस्वः / केचित्तु अम गतौ अस्य दुक्, अन्दू बुद्धिरिति व्याचख्युः / दृभी ग्रन्थ इति / तुदादिरयम् / दृभतीति इम्भूः संदर्भकतेत्यर्थः / कथक इत्यन्ये / कैयटमतानु. रोधेनास्य रूपाणि हूहूवदित्युक्तम् / माधवादयस्तु दृढशब्दे उपपदे भुवः कूप्रत्यय उपपदस्य दृन्नादेशो निपात्यते / यद्वा दृढार्थक दृनिति नान्तमव्ययमुपपदम् / इन्भूस्तु सर्पः कपिर्वेति व्याख्याय 'इन्कर-' इति यणि व्र्स्साभूव्द्रूप्म्स्येत्याहुः। ह्र्स्वोऽपीति। अत एव विक्रमादित्येनोहं 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति / केचित्तु 'परिणतजम्बुफलोपभोगहृष्टा' इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वेनोदाजहस्तन, 'इको ह्रस्वो ज्य-' इत्युत्तरपदाधिकारस्थह्रस्वविधायकसूत्रेण गतार्थत्वात् / दिधिमिति / केचित्तु दधातेरित्वं द्वित्वं षुक् च निपात्य्ते। दधात्यसौ दिधिपूरित्याहुः / पुनर्भूरिति / 'पुनर्भूदिधिषूरूढा द्विः' इत्य्म्र्ः। द्विरूढा द्विवारं विवाहितेत्यर्थः / उज्ज्वलदत्तोक्तं पाठमाह केचित्विति / एतच कैक्रमाधवादिप्रन्थविस्वम् / अत एव 'यम्भूः की सर्पचक्रयोः' इति भान्ते मेदिनी। मृन्नोः। मृङ् प्राणत्यागे, गृ Page #166 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 163 66 हृषेरुलच् / 'हर्षुलो मृगकामिनो:' / बाहुलकाच्चटते, चटुलं शोभनम् / 67 सुरुहियुषिभ्य इतिः / 'हरिस्ककुभि वर्णे च तृणवाजिविशेषयोः' / सरिनदी / रोहित मृगविशेषस्य स्त्री / युष इति सौत्रो धातुः / 'ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् / 68 ताडेरिलुक् च / ताडयतीति * स्यात् तत्संनियोगेन मुडागमश्च / गर्मुदिति रूपम् / 'गर्मुत् स्त्री स्वर्णलतयोः' इति कोशादाह स्वर्ण लताविशेषश्चेति / हृषेरुलच् / हृष हृष्टौ अस्माद् उलच्प्रत्ययः स्यात् / हर्षुल इति / लघूपधगुणः / चटुल इति रूपं साधयितुमाह बाहुलकादिति / चटतेरिति / चटे वर्षावरणयोरित्यस्मादित्यर्थः / हृसुरुहियषिभ्य इतिः / हृञ् हरणे, सृ गतौ, रुह बीजजन्मनि, युषि एषां द्वन्द्वात्पञ्चमी / एभ्य इतिप्रत्यय इत्यर्थः / इकारस्वकारस्येत्संज्ञातः परित्राणार्थः / हरिच्छन्दार्थ विवरिषुर्विश्वकोशमाह हरित्ककुभीति / 'हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः ' इति मेदिनीकारः / सरिनदीति सुप्रसिद्धम् / रोहिच्छब्दार्थमाह मृगविशेषस्य स्त्रीति / 'रोहिन्मृग्यां लताभेदे' इति मेदिन्याम् / ननु युषधातुर्धातुपाठे नोपलभ्यत इत्यत आह युष धातुः सौत्र इति / ताडेरिलुक् च / तड ताडने चुरादिः। श्रस्माद्धातोः इतिप्रत्ययः स्याद् णिलुक् चेति सुत्रार्थः / तडिदिति / ' तडित्सौदामनी विद्युत्' इत्यमरः / ' रनिटि' इति सूत्रेणैव लोपे सिद्धेऽनेन लुग्विधानं उपधावृद्धयभावार्थम् / लोपे हि प्रत्ययलक्षणेन उपधावृद्धिर्भवेदेव / अत एव च भाव्यत इत्यादौ णिलोपेऽपि वृद्धिर्भवति / ननु रायन्तस्य केवलस्य वा तडधातोः सेट्कत्वादिडागमेनैव रूपं सिध्यति, इडाद्यार्धधातुकत्वेन लपा भावेऽपि श्रनेन लुग्विधानात् / -- निगरणे, श्राभ्यामुतिरितीकारस्तकारस्येत्संज्ञा परित्राणार्थः / मरुदिति / प्रज्ञादिस्व - दणि मारुतोऽपि / मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति / तथा च विक्रमादित्यकोशः 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति 'कोऽयं वाति स दाक्षिणात्यमरुतः ' इति कविराज श्लोकेऽनुपपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं केचित्कल्पयन्त्यल्पदृश्वान इति वर्णविवेकः / गरुदिति / यवादिरयम् / तेनास्मात्परस्य मतुपो मस्य 'झयः ' इत्यनेन वत्वं न / गरुत्मान् / गर्मुदिति / 'गर्मुत्स्त्री स्वर्णलतयोः' इति मेदिनी / हृषेः / हृष तुष्टौ / चटतेरिति / चटे वर्षावरणयोः / हृसृ / हृञ् हरणे, सृ गतौ, रुह बीजजन्मनि / विश्वकोशस्थमाह हरिदिति / 'हरिद्दिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः / अस्त्रियां स्यात्तृणे च' इति मेदिनी / ऋश्यस्येति एतेन 'गतं रोहिद्भूतां रिरमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः / 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी / ताडे: / तङ श्राघाते ण्यन्तः / 1 Page #167 -------------------------------------------------------------------------- ________________ 164 ] सिद्धान्तकौमुदी / [ उणादि तडित् / 66 शमेर्टः / बाहुलकादित्संज्ञा एयादेश इद् च न / 'शगढः स्यात्पुंसि गोपतौ' / शण्ढः क्लीबः / 100 कमेरठः / कमठः / 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी / बाहुलकाज्जरठः / 101 रमेर्वृद्धिश्च / राम N हिङ्ग / 102 शमेः खः / शङ्खः / 103 कणेष्ठः / कण्ठः / 104 कलस्तृपश्च / तृपतेः कलप्रत्ययः, चात्तृफतेः / तृपला लता / ' तृफला तु फल 7 ततश्च तिप्रत्यय एव विधीयतामिति वाच्यम्, तिप्रत्ययमात्रविधाने तितुत्रेति इरिनषेधप्रसङ्गात् / तस्माद्यथोक्तमेव रमणीयम् / शमेढेः / ननु ढ प्रत्यये 'चुटू' इत्यनेन इत्संज्ञा ढकारस्य दुर्वारा। किं च श्रायनेयीतिसूत्रेण एयादेशश्च दुर्वारः / किंच वलाथार्धधातुकत्वादिडागमश्च दुर्वारः / न च ढप्रत्ययस्य वशादिकृत्त्वाद् 'नेड्वशि कृति' इति निषेधो भविष्यतीति वाच्यम्, तस्मिन्सूत्रे नेड्वरमनादाविति परिगणितत्वात् / एवं च शण्ढ इति रूपमसाध्वेवेति शङ्कायामाह बाहुलकादिति / कमेरठः / कमुकान्तौ श्रस्माद् अठप्रत्ययः स्यात् / कमठ इति रूपम् / जरठशब्दायाह बाहुलकादिति / जू वयोहानावित्यस्मादठप्रत्ययः / 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति मेदिनी / रमेर्वृद्धिः / रमु क्रीडायामित्यस्मादठप्रत्ययः वृद्धिश्वेत्यर्थः / रामठमिति रूपम् / शमेः खः / शम उपशमे इत्यस्माद्धातोः खत्रत्ययः / बाहुलकादीनादेशाभावः / ' शङ्खो निधौ lalATAs'i इत्यमरः / कणेष्ठः / कण निमीलने इत्यस्मात् ठप्रत्ययो भवति / कण्ठः / ' कराठो गले संनिधाने ध्वनौ मदनपादपे ' इति मेदिनी / कलस्तृपश्च / तृप प्रीणन इत्यस्माद् धातोः कलप्रत्ययः / तृपलेति रूपम् / तृफलेति रूपं साधयति चादिति / चकारः तृफधातोः समुच्चायक ' तडित्सौदामनी विद्युत्' इत्यमरः / शमेः / शम उपशमे / बाहुलकादिति / यद्यपि 'नेडुशि कृति' इत्यनेनैव इडभावस्य सिद्धत्वादिट् च नेत्येतदयुक्तं तथापि नेडुरमनादाविति परिगणनाद्बहुलग्रहणमाश्रित्यैव इडभावोऽपि साधितः / ' शण्ढः स्यात्पुंसि गोपतौ / श्रकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि' इति मेदिनी / कमेः / कमु कान्तौ / 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी / जरठ इति / ज वयोहानौ / 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ / 'जरठः कठिने जीर्णे' इति वैजयन्ती / रमेः / रम क्रीडायाम् / शमेः / शम उपशमे / 'शङ्खो निधौ ललाटास्नि कम्बौ न स्त्री इत्यमरः / 'शङ्खः कम्बौ नयोषिन्ना भालास्थिनिधिभिन्नखे' इति मेदिनी / कणेः / 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमेदिन्यौ / कल / तृप प्रीणने / फलत्रिके इति / 'तृपला त्रिफला च सा' इति विश्वः / त्रिफलाशब्दसमानार्थस्तृपलाशब्द इति 'द्विगोः ' 1 1 Page #168 -------------------------------------------------------------------------- ________________ * * 1 प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 165 त्रिके' / 105 शपेर्बश्च / शबलः / 106 वृषादिभ्यश्चित् / वृषलः / पललम् / बाहुलकाद् गुणः / सरलः / तरलः / 'कमेर्बुक् (च ) ( गया 166 ) कम्बलः / मुस खण्डने, मुसलम् / 'लङ्गेर्वृद्धिश्च' (गण 117 ) लाङ्गलम् / कुटिकशि कौतिभ्यः प्रत्ययस्य मुट् (च ) ' ( गण 168 ) कुद्मलः / कुडेरपि, कुड्मलः / कश्मलम् / बाहुलकाद् गुणः, कोमलम् / 107 मृजेष्टिलोपश्च / इति भाव: / शपेर्बश्च / शप कोशे इत्यस्मात् कलप्रत्ययो भवति / धातोः पकारस्य बकारश्चान्तादेश इत्यर्थः, शबल इति रूपम् / वृषादिभ्यश्चित् / वृष सेचने, पल गतौ, इत्यादिभ्यः कलप्रत्ययः / स च चिद्भवति / चित्त्वं स्वरार्थम् / नन्वेवमपि सरल इत्यादौ कथं गुणः प्रत्ययस्य किश्वादित्यत आह बाहुलकादिति / कम्बल इत्यत्र प्रक्रियामाह बुगिति / लङ्गेर्वृद्धिश्च / लगि गतौ इत्यस्मात्कलप्रत्ययो भवति, प्रकृतेर्वृद्धिश्च / लाङ्गलमिति रूपम् / कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् / कुट कौटिल्ये, कश गतिशासनयो:, कुशब्दे, एषां द्वन्द्वात्पञ्चमी / एभ्यः कलप्रत्ययो भवति, तस्य मुडागमश्च भवतीत्यर्थः / कुट्मलमित्येव रूपम् / कुड्मलशब्दस्तर्हि असाधुरित्याशङ्कायामाह कुडेरपीति / बाहुलकादिति भावः / ननु कोमलमिति कथम्, कलप्रत्ययस्य कित्त्वेन गुणासंभवादित्यत श्राह बाहुलकादिति / एवमन्येऽपि कोसलादयः शब्दा बोध्याः / मृजेष्टिलोपश्च / कलप्रत्ययस्तत्संनियोगेन टेः ऋज् इत्यस्य लोपः / मलमिति इति सूत्रे रक्षितः / shpeH। शप आक्रोशे / वृषादिभ्यः / वृषु सेचने, पल गतौ, सृ गतौ, नृ प्लवनतरणयोः / 'शुदाश्चावरवर्णाश्च वृषलाश्च जघन्यजाः' इत्यमरः / 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः / 'पललं तिलचूर्णे च पिके मांसे नपुंसकम् / ना राक्षसे' इति मेदिनी / फलप्रत्ययस्य कित्त्वादाह बाहुलकादिति / 'सरलः पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी / 'सरला विरलायन्ते घनायन्ते कलिद्रुमाः / न शमी न च पुन्नागा अस्मिन्संसार कानने ' इत्यभियुक्त प्रयोगः / कमेः / कमु कान्तौ / अस्माद् वृषादित्वेन कलप्रत्यये बाहुलकादित्यनुषज्यत इति बुक् 'कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपि / कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम्' इति मेदिनी / 'मुसलं स्यादयोऽप्रे च पुंनपुंसकयोः स्त्रियाम् तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' इति मेदिनी / मूर्धन्यमध्योऽप्ययमिति वर्णदेशना / मुस खण्डन इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवादिभिः पाठितत्वात् / उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः / श्रतएव 'मुसलो मुषलोऽपि च' इति विश्वकोशे / मुशलोऽपि चेति पाठान्तरम् / लङ्गे / लगि गतौ श्रस्मात्कलप्रत्यये बाहुलकादित्यनुषङ्गाद्वद्धिरिति भावः / 1 c Page #169 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ उणादिमनम् / 108 चुपेरञ्चोपधायाः / चपलम् / 106 शकिशम्योर्नित् / शकलम् / शमलम् / 110 छो गुग्घ्रस्खश्च / छगलः / प्रज्ञादित्वाच्छागलः / 111 अम्न्ताद्द्द्द्ः। दण्डः / रण्डा / खण्डः / मण्डः / वण्डः छिचहस्तः / रूपम् / 'मलोऽस्त्री पापविट् कि? कृपणे त्वभिधेयवत् ' इति मेदिनी / चुपेरच्चोपधायाः / चुप मन्दायां गतो, अस्माद्धातोः कलप्रत्यये उपधाया उकारस्य प्रकारे चपल इति रूपम् / शकिशम्योर्नित् / शक्ल शक्ती, शम उपशमे, आभ्यां कलप्रत्ययो निच्च भवति / शकलं शमलमिति रूपम् / छो गुक् हखश्च / छो छेदने, अस्मात्कलप्रत्ययः गुगागमः प्रकृतेरवयवस्याकारस्य ह्रखश्च भवतीत्यर्थः / ननु कथं छागल इति, अनेन ह्रस्वस्य दुर्निवारत्वादित्यत आह प्रशादित्वादिति / 'प्रज्ञादिभ्यश्च' इत्यणि छागल इति भवतीत्यर्थः / स्वार्थिकोऽयं त्द्धित्प्र्त्य्य्ः। अमन्ताड्डः / अम् प्रत्याहारः / अमन्ताद् धातोर्डप्रत्ययः स्यात् / दण्ड इति / एवमप्रेऽपि / मुडागमो बाहुलकादेव / कुटिकशि / कुट कौटिल्ये, कश गतिशासनयोः, कु शब्दे, अस्मात्कलप्रत्यये गुणो नेत्याशयाह बाहुलकादिति / 'कोमलं मृदुलं मृदु' / बाहुलकादन्यत्रापि बोध्य्ः। तद्यथा-कुस shlessnne। दन्त्यान्तोऽयम् / बोपदेवमते तु तालव्यान्तोऽपि, गुणः कोशलः कोसलो वा देशविशेषः / वृद्धकोसला-' इति सूत्रे तु दन्त्यान्त एव सांप्रदायिकः / संब संबन्धे, शंब च / संबलं शंबलम् / 'शंवलोऽस्त्री संबलवत् कुलपाथे च मत्सरे' इति मेदिनी। कदि अआह्वाने नलोपः / गौरादित्वान्डीषि कदली / 'म्न्दान्दोलित्क्र्पूर्क्द्लीद्ल्स्ण्ज्ञ्य्या। विश्रमाय श्रमापन्नानाह्वयन्तीमिवाध्वगान्' इति काशीखण्डम् / अजादेराकृतिगणवाट्टाबपि / कदला कदलो पृश्न्यां कदली कदले पुनः |र्म्भाव्तेऽथ् कदली पताकामृगभेदयोः / कदली बिम्बिकायां च' इति मेदिनी। कुश इति सौत्रो धातुः / 'कुशलः शिक्षिते त्रिषु / क्षेमे च सुकृते चापि पर्याप्तौ च नपुसके' इति मेदिनी। कमु कान्तौ / कमलं सलिले ताने जलजे व्योनि भेषजे / मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः' इति विश्वमेदिन्यो / मडि भूषायाम् / 'मण्डलं परिधौ कोठे देशे द्वादशराजके' इति मेदिनी / 'कोठो मण्डलकं क्लीबे' इत्यमरः / बिम्बोऽस्त्री मण्डलं त्रिषु' इति च / मृजेः। मृजू शुद्धौ / 'मलोऽस्त्री पापविकिट्टे कृपणे त्वभिधेयवत्' इति मेदिनी / चुपेः / चुप मन्दायां गतौ / 'चपलः पारदे मीने चोरके प्रस्तरान्तरे / चपलाकमलाविद्युत्पुंश्चलीपिप्पलीषु च / नपुंसके तु शीघ्रं स्याद्वाच्यवत्तरले चले' इति मेदिनी। शकिशम्योः / शक्ल शक्ती, शम उपशमे / शकलं खण्डे रोहितादीनां त्वचि च / तद्योगात् शकली मत्स्यः / मत्स्यान शकलानिति भाष्यम् / 'शकलं त्वचि खण्डे Page #170 -------------------------------------------------------------------------- ________________ .प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 167 चण्डः । बाहुल कात्सत्वाभावः / षण्डः संघातः / तालग्यादिरित्यपरे / शण्डः / गण्ड: / चण्डः / पण्डः क्रीबः / पण्डा बुद्धिः / 112 क्कादिभ्यः कित् / कवर्गादिभ्यो ङः किस्स्यात् / कुण्डम् / काण्डम् / गुड् गुडः / घुण भ्रमणे, दमु उपशमे अस्माड्डप्रत्ययः / 'नेड्वशि कृति' इति निषेधादिडागमो न / बाहुलकात् 'चुटू' इतीत्संज्ञा न / ' दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः / रण्डेति / रंमु क्रीडायाम् इत्यस्माडप्रत्ययः / ' रण्डा मूषकपराय च विधवायां च योषिति' इति मेदिनी / खण्ड इति / खनु अवदारणे / ' खण्डोऽस्त्री शकले चेक्षुविकारमणिभेदयो:' इति कोशः / मण्ड इति / मन ज्ञान इत्यस्माडप्रत्ययः / ' मण्डः पञ्चाङ्गले शाकभेदे क्लीचं तु मस्तुनि' इति मेदिनी / वराड इति / वन संभक्तावित्यस्माद् डप्रत्ययः / अण्ड इति / अम गत्यादिषु / षण्ड इति / षणु दाने इत्यस्माङ्कुप्रत्ययः / 'धात्वादेः षः सः' इति सत्वमाशङ्कयाह बाहुलकादिति / गराड इति / गमॢ गतौ / चण्ड इति / चण दाने / पण्ड इति / पण व्यवहारे स्तुतौ c। एवं फाण्ड इत्यादिरूह्य्ः। क्वादिभ्यः कित् / कुः कवर्गः, तदादिभ्यो धातुभ्यः जायमानो डप्रत्ययः कित्स्यात् / कुण्डमिति / कुण शब्दोपकरणयोः, डप्रत्ययस्य कित्वाद् न गुणः / 'अनुनासिकस्य क्विझलोः क्ङिति' इति दीर्घस्तु न भवति, संज्ञापूर्वकविधरस्याद्भागवस्तुनि वल्कले' इति मेदिनी / छो गुक् / छो छेदने / 'छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके' इति मेदिनी / अमन्ताडुः / नमिति प्रत्याहारः, दमु उपशमे, रमु क्रीडायाम्, खनु अवदारणे, मन ज्ञाने, वन संभक्लौ, अम गत्यादिषु, षणु दाने, गमॢ गतौ, चण दाने, पण व्यवहारे स्तुतौ च / काशिकायां तु त्रिभ्य एव कणमाः स्युरित्युक्तम् / अम् प्रत्याहारस्तु न स्वीकृतः / अष्टाध्याय्यां तस्य विषयाभावात् / दण्ड इति / बाहुलकात् 'चुटू' इति नेत्संज्ञा / 'दण्डोऽस्त्री लगुडोऽपि स्यात् ' इत्यमरः / 'र्न्न्द्द्। मूषकपर्यां च विधवायां च योषिति / खण्डोऽस्त्री शकले तु. विकार मणिभेदयोः / मण्डः पञ्चाङ्गले शाकभेदे क्लीबं तु मस्तुनि / चराडा तु पांसुलाय स्त्री त्रिषु हस्तादिवर्जिते' / श्रमन्ति श्रनेनेति अण्डः प्राण्यवयवः / 'राडः पद्मादिसंघाते वर्तते न स्त्री स्याद् गोपतौ पुमान्' / शडि रुजायाम्, अस्माद् घनि शण्डशब्दस्तालव्यादिरपि संघाते वर्तते इत्याशयेन मतान्तरमाह तालव्यादिरित्यपरे इति / 'गण्डः स्यात्पुंसि खङ्गिनि / चिह्नवीरकपालेषु हयभूषण बुद्बुदे / चराडो ना तिन्तिणीवृक्षे यमकिंकर दैत्ययोः / चराडी कात्यायनी देव्यां हिंस्रा कोपनयोषितोः / पण्डः षण्डे धियि स्त्री स्यात्' इति मेदिनी / फण्ड इति / फण गतौ फण्डः / प्रज्ञादित्वादण् / फाण्डमुदरम् / क्वादिभ्य कित् / कुण शब्दोपकरणयोः Page #171 -------------------------------------------------------------------------- ________________ 16] सिद्धान्त्कौमुदी। [ उणादि. घुण्डो भ्रमरः / 113 स्थाच्तिमृजेराल्ज्वाल्बालीय्च्ः। तिष्ठतेरालच् / स्थानम् , स्थाली। चतेर्वालञ् / चास्वालः / मृजेरालीयच्, मार्जालीयो बिडालः / 114 पतिचण्डिभ्यामालञ् / पातालम् / चण्डालः / प्रज्ञादित्वा. नित्यत्वादिति भावः / काण्डमिति / कमु कान्तावित्यस्माद् डप्रत्यये अनुनासिकस्य कीति दीर्घः / अनित्यत्वाश्रयणं तु लक्ष्यानुरोधादिति भावः / 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः / गुधातोर्डप्रत्यये गुड इति रूपम् / 'गुडो गोलेक्षुपाकयोः' इत्यमरः / घुण्ड इति / कित्त्वाद्गणाभावः / स्थाचतिमृजेराल. ज्वालबालीयचः / छा गतिनिवृत्तौ, चते याचने, मृजू , शुद्धौ, एभ्यः क्रमाद् भालच् , वालञ् , अआलीयच् एते प्रत्ययाः स्युः। स्थालम् चात्वालः मार्जालीय इति रूप्म्। अत्र लचा सिद्धे पालचि आकारोच्चारणं निष्फलमेव / स्थालमिति / 'स्थालं भाजनभेदेऽपि स्थाली स्यात्पादलेखयोः' इति मेदिनी। चात्वाल इति / 'चात्वालो यज्ञकुण्डे स्यात्' इति मेदिनी। मार्जालीय इति / 'मार्जालीयः स्मृतः शुद्रे बिडाले कायशोधने' इति मेदिनी / पतिचण्डिभ्यामालम् / पल गतौ, चडि कोपे, आभ्यामालञ्प्रत्ययः स्यात् / पालो जित्त्वादुप्धावृद्धिः। पातालः / पतन्त्यस्मिन्निति कुण्डमिति / इह कुण्डमित्यत्र प्रायेणानुस्वारमेव लिखन्ति तत्तु प्रमादकृतम् / एवमन्यत्रापि बोध्यम् / डस्य कित्त्वान गुणः / अनुनासिकस्य किझलो:-' इआते दीर्घस्तु न भवति, बाहुलकात्संज्ञापूर्वकविधेरनित्यत्वाद्वेत्याहुः / 'कुण्डमग्न्यालये मानभेदे देवजलाशये / कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् / पिठरे तु न ना' इति मेदिनी / 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः' इत्य्म्र्ः। कान्न्द्द्मिति। कमु कान्ती। 'अनुनासिकस्य-' इति दीर्घः / 'काराडोऽत्री दण्डबाणावर्गावसरवारिषु' इत्यमरः / अर्वा कुत्सितः / अत एव 'काण्डं स्तम्बे तरुस्कन्धे बान्नेऽव्स्र्नीर्योः। कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' इति मेदिनी / गुङ् अव्यक्त शब्दे / गुडी गोलेक्षुपाकयोः' इत्यमरः / गुडा स्नुही, तद्वत्केशा यस्य स गुडाकेशः शिवः जटाधारित्वात् / 'गुडः स्याद्गोलके हस्तिसन्नाहेर्विकारयोः / गुडा स्नुह्यां च कथिता गुडिकायां च योषिति' इति मेदिनी / गुडाका निद्रा तस्या ईश इति वा जितेन्द्रियत्वादिति भावः / स्थाचति / ठा गतिनिवृत्तौ, चते याचने, मृजू शुद्धौ / लचा सिद्धे आलच श्राकारश्चिन्त्यप्रयोजनः / चित्स्वरं बाधित्वा पक्षे shraadyudaattaarthmityeke| 'स्थालं भाजनभेदेऽपि स्थाली स्यात् पादलेखयोः' इति मेदिनी / चात्वालो यज्ञकुण्डे स्याद्दर्भ च' इति विश्वः / 'मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी। पतिचण्डि / पत्ल गतौ, कोपे। पतन्त्यस्मिनधर्मेणेति पातालम् / उपधावृद्धिः / Page #172 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 166 दणि चाण्डालोऽपीत्येके / 115 तमिविशिविडि मृणिकुलिक पिपलिपञ्चिभ्यः कालन् / तमालः / विशालः / बिडालः / मृणालम् / कुलालः / कपालम् / पल/लम् / पञ्चालाः / 116 पतेरङ्गच्पक्षिणि / पतङ्गः / 117 पातालः / चण्डालः / इदित्त्वान्नुमि अदुपधत्वाभावान्न वृद्धिः / चाण्डाल इति तु प्रज्ञादित्वाद् बोध्य इति उज्ज्व तदत्तादयो वदन्ति, तदाह एक इति / अत्रास्वरस - बीजं तु 'कुलाल वरुड निषादचण्डालामित्रेभ्य-' इति वार्तिकतद्भाष्यविरोध एव / तत्र श्येतेभ्यः स्वार्थेऽविहितः / तमिविशि / तमु काङ्क्षायाम्, विश प्रवेशने, बिड " कोश, मृण हिंसायाम्, कुल संस्त्याने, कपि चलने, पल गतौ, पचि विस्तारे, एतेषां द्वन्द्वात्पञ्चमीबहुवचनम् / तमाल इति / 'तमालस्तिल के खड्डे तापिच्छे वरुणडुमे' इति मेदिनी / विशालः / बिडालः / ' खुर्बिडालो मार्जार:' इत्यमरः / मृणालः / कुलालः / 'कुलालः ककुभे कुम्भकारे' इति मेदिनी / पतेरङ्गच पक्षिणि / पतॢ 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः / ' पातालं नागलोके स्याद्विवरे वडवानले ' इति मेदिनी / चण्डाल इति / इदित्त्वानुमि प्रदुपधत्वाभावान्न वृद्धिः / माधवेन तु 'पतिचण्डिभ्यामालन्' इति नितं पठित्वा पातालशब्दे बाहुलकाद् वृद्धिमुक्त्वा वृद्ध्यर्थमालत्रिति केषांचित्पाठे तु चण्डालशब्देऽपि वृद्धिः स्यादित्युक्तं तदतिरभसात् / एके इति / उज्ज्वलदत्तादयः / एतच्च 'कुलालवरुडकर्मारनिषाद चण्डालमित्रामित्रेभ्यश्छन्दसि' इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरुद्धमिति बोध्यम् / तमिविशि / तमु काङ्क्षायाम्, विश प्रवेशने, विड कोश, मृण हिंसायाम्, कुल संस्त्याने, कपि चलने, निर्देशान्नलोपः / पल गतौ, पचि विस्तारे / ' तमालस्तिल के खड्ग तापिच्छे वरुणद्रमे' इति मेदिनी / 'विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तु योषिति / नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्' इति मेदिनी / 'विडालो नेत्रपिण्डे स्याद् वृषदंशकके पुमान्' इति च मेदिनी / 'श्रोतुर्बिडालो मार्जारो वृषदंशक प्राखभुक्' इत्यमरः / ' मृणालं नलदे क्लीबं पुंनपुंसकयोर्बिसे' इति मेदिनी / 'कुलालः ककुभे कुम्भकारे स्त्री त्वञ्जनान्तरे' इति च मेदिनी / 'कुलालो घूकपक्षिणि / ककुमे कुम्भकारे च' इति हेमचन्द्रः / 'कपालोस्स्त्री शिरोस्थि स्याद्वटादेः शकले व्रजे' इति मेदिनीविश्वप्रकाशौ / 'पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुंभूनि नीति' इति मेदिनी / बाहुलकात् श्यतेरपि कालन / 'आदेच उपदेशे -' इत्यात्वम् / शाला / शल चलने / अस्माद् घञि शाला / 'सेनासुराच्छायाशालानिशानाम्' इति निपातनात्स्त्रीत्वमिति न्यासः / ' शाला द्रस्कन्धशाखायां गृहगे है कदे - शयोः / ना झषे' इति मेदिनी / पतेरङ्गच् / पत्लु गतौ / पक्षिणीत्युपलक्षणम् / Page #173 -------------------------------------------------------------------------- ________________ 170 ] सिद्धान्तकौमुदी / [ उणादि तरत्यादिभ्यश्च / तरङ्गः / लवङ्गम् / 118 विडादिभ्यः कित् / विडङ्गः / मृदङ्गः / कुरङ्गः / बाहुलकादुखं च / 116 सृवृञर्वृद्धिश्च / सारङ्गः / वारङ्गः खङ्गादिमुष्टिः / 120 गन्गस्यद्योः / गङ्गा / श्रद्गः पुरोडाशः / 121 छापू गतौ इत्यस्मादङ्गच् प्रत्ययः पक्षिणि वाच्य इत्यर्थः / पतङ्ग इति / 'पतङ्गः शलभ शालि भेदे पत्तिसूर्ययोः' इति मेदिनी / तरत्यादिभ्यः / श्रङ्गच् इत्यनुवर्तते / तरत्यादिभ्यो धातुभ्यः अङ्गच् प्रत्ययः स्यादित्यर्थः / तरतीति / तृ प्लवनतरणयोरित्यस्य श्तिपा निर्देशः / लवङ्गमिति / लूञ् छेदने इत्यस्मादङ्गच् / श्राकृतिगणोस्यम् / बिडादिभ्यः कित् / बिड श्राक्रोश इत्यादिभ्यो धातुभ्यो जायमानः श्रङ्गच्प्रत्ययः किद्भवतीत्यर्थः / बिडङ्ग इति / कित्त्वान्न गुणः / ' बिडङ्गत्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ' इति मेदिनीकारः / मृदङ्ग इति / मृद चोदे इत्यस्मात्प्रत्ययः / तस्य कित्त्वान्न गुणः / कुरङ्ग इति / प्रत्यये परत उत्वं साधयति बाहुलकादिति / कुर शब्दे इत्यस्मात्प्रत्यये तु महल्लाघवम् / सृवृजोर्वृद्धिश्च / सृ गतौ, वृञ्, वरणे, आभ्यामङ्गच् प्रत्ययः प्रकृतेर्धातोर्वृद्धिश्वेत्यर्थः / सारङ्ग इति / 'सारङ्गः पुंसि हरिणे चःतके शबले त्रिषु' इति मेदिनी / गन् गम्यद्योः / गम्लु तौ, अद भक्षणे, आभ्यां गन्प्रत्ययः स्यात् / गङ्गा / श्रद्रः / बाहुलकादङ्गादयोऽपि / श्रमधातोर्गन् प्रत्ययः / छापूखडिभ्यः कित् / छो छेदने, पू पवने, खड 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः / क्लीबं सूते' इति मेदिनी / सूते पारद इत्यर्थः तरत्या / तॄ प्लवनतरणयोः / लूञ छेदने / तरङ्ग ऊर्मिः / ' तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः / 'लवङ्गं देवकुसुमे' श्राकृतिगणोऽयम् / विडादिभ्यः / विड आक्रोश, मृद क्षोदे, कृ विक्षेपे, एभ्यो ङ्गच् किंत्स्यात् / विडङ्ग ओषधिविशेष इति उज्ज्वलदत्तः / 'विडङ्गः कृमिसंघने विडङ्गो नागरेन्यवत्' इति विश्वः / 'विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुंनपुंसकम्' इति मेदिनी / 'मृदङ्गः पटहे घोषे' इति च / कुरङ्गो मृगविशेषः / बाहुलकादुत्वं चेति / कुर शब्दे इत्यस्मादङ्गच् / तस्य कित्वेन गुणाभाव इत्यन्ये / सृवृञः / सृ गतौ, वृञ् वरणे / 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे / शबले त्रित्रु' इति मेदिनी / बाहुलकाद नृ नये 1 अथ नारङ्गः पिप्पलो रसे । यमजप्राणिनि विटे नागरङ्गद्रमेऽपि च' इति मेदिनी / गन् गम्य / गमॢ गतौ श्रद भक्षणे, बाहुलकादम गत्यादिषु / श्रस्मादपि गन् / 'अङ्गं गात्रान्तिकोपायप्रतीकेष्व प्रधानके / अतो देशविशेषः स्यादङ्गसंबोधनेऽव्ययम्' इति विश्वः / गात्रे प्रतीकोपाययोः पुंभूम्नि नीति / क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके' इति मेदिनी / छापू / हो छेदने, पूङ् पवने, खड भेदने / Page #174 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [171 खडिभ्यः कित् / छागः / पूगः / खड्गः / बाहुलकात् "षिट अनादरे' गन्सस्वा. भावश्च / षिड्गस्वरलः / 'षिड्गैरगयत ससम्भ्रममेवमेका' इति माघः / 122 भृञः किन्नुट् च / भृनो गन्किरस्यात्तस्य नुट् च / 'भृक्षाः स्सिद्द्गानिधूम्यात्ता'| 123 शृणातेह्रखश्च / शृङ्गम् / 124 गएशकुनौ / नुट् चेत्यनुवर्तते / shaanggH। 125 मुदिनोर्गग्गी / मुद्गः / गर्गः / 126 अन्न्द्द्न्कृस्भृवृक्स्स्ः। करण्डः / भेदने, आहत्य त्रिभ्यो धातुभ्यो गन्प्रत्ययो भवति / स च कित्स्यात् / छागः पूग इति / कित्त्वाद् गुणाभावः / छायते छिद्यते यज्ञार्थमिति छागः, पूयते मुखमनेनेति पूगः / 'पूगः क्रमुकबृन्दयोः' इत्यमरः / खड्ग इति / 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके' इति मेदिनी / भृतः किन्नु च / मृञ् भरणे, अस्माद् जायमानः गन्प्रत्ययः किद्भवति नुडागमश्च भवतीत्यर्थः / 'छापूखडिभ्यः कित्' इति पूर्वसूत्रास्किदित्यनुवर्तमाने पुनरिह किद्ग्रहणं विस्पष्टार्थम् / 'भृङ्गो धूम्याटषिङ्गयोः' इति मेदिनी / शृणातेर्हखश्च / शृ हिंसायामस्माद्धातोर्गन्प्रत्ययो भवति / धातोर्हखश्च भवति / प्रत्ययस्य च कित्त्वं नुट् चेत्यर्थः / शृङ्गमिति रूपम् / 'शृङ्गं प्रभुत्वे शिखरे चिह्न क्रीडाम्बुयन्त्रके / विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके / स्त्री विषायां स्वर्णमीनभेदयोः ऋषभौषधौ' इति मेद्नी। गण shkunau। शृणारित्यनुवर्तते / शकुनौ वाच्ये शृणातेर्गन्प्रत्ययो नुडागमश्च / शाङ्ग इति / णित्त्वाद् 'अचो रिणति' इति वृद्धिः, नुटः अनुस्वारपरसवर्णी, शाः पक्षी / शा धनुरिति तु शृस्य विकार इत्यर्थे बोध्यम् / मुदिनोर्ग्ग्गौ। मुद हर्षे, गृ निगरणे आभ्यां यथासंख्यं गक् ग एतौ प्रत्ययौ स्तः / मुद्गः सस्यविशेषः द्राविडभाषायां पयरु इति प्रसिद्धः / गकः कित्त्वानोपधागुणः / गर्ग इति मुनिविशेषः / गप्रत्यये गुणः / एतदर्थमेव ग ग इति पृथग् विहितौ। अण्डन् क्स्भृवृक्स्स्ः। डु कृञ् करणे, सृ गतौ, भृञ् भरणे, छायते छिद्यते यज्ञार्थमिति छागः / पूयते मुखमनेनेति पूगः / 'पूगस्तु क्रमुके वृन्दे' इति मेदिनी / 'खङ्गो गण्डकशृङ्गे स्यानिस्त्रिशे gaNDaka'pi च' इति shbdtrngginnii। 'खगो गण्डकासिबुद्धभेदेषु गण्डके' इति मेदिनी / भृतः / डुमृञ् धारणपोषणयोः / किदित्यनुवर्तनात्किग्रहणमिह स्पष्टार्थम् / 'भृङ्गो धूम्याटषिङ्गयोः / मधुव्रते भृराजे पुंसि भृशं गुडत्वचि' इति मेदिनी / shRnnaateH। शू हिंसायामस्माद्न् धातोर्हस्वत्वं प्रत्ययस्य तु कित्त्वं नुट् च / ' प्रभुत्वे शिखरे चिह्ने क्रीडाम्बु. यन्त्रके / विषाणोत्कर्षयोश्वाथ शाः स्यात्कूर्चशीर्षके / स्त्रीविषायां स्वर्णमीनभेदयोऋषभौषधौ' इति मेदिनी / ' विषाणमाख्यातं शैलाने जलयन्त्रके / मानौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते' इत्युत्पलिनीकोषः / गण शकुनौ / शृणातेः शकुनी Page #175 -------------------------------------------------------------------------- ________________ 172 ] सिद्धान्त्कौमुदी। [उणादिसरण्डः पक्षी / भरण्डः स्वामी / वरण्डो मुखरोगः / 127 shRdRbhso'diH| शरत् / 'दरदय कूलयोः' / भसज्जधनम् / 128 दणातेः पुग्घ्रस्खश्च / दृषत् / 126 त्यजितनियजिभ्यो डित् / स्यद् / तद् / यद् / सर्वादयः / 130 एतेस्तुद् च / एतद् / 131 सर्तेरटिः / 'सरट् स्याद्वातमेघयोः' / वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे 'सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् / 132 लकेनेलोपश्च / लघट वायुः / 133 पार्य्तेर्जिः। वृञ् वरणे, एषां समाहारद्वन्द्वात्पञ्चमी / एभ्यः अण्डन्प्रत्ययः स्यात् / करण्ड इति / प्रत्यये परतो गुणः / shRbhso'diH। शू हिंसायम् , दृ विदारणे, भस भर्त्सनदीप्योः, एभ्यः अदिप्रत्ययः / इकार उच्चारणार्थः / शरदिति / प्रत्यये परतो गुणः / 'शरत्स्त्री वत्सरेऽप्यतौ' / 'दरस्त्रियां प्रपाते च भयपर्वतयोरपि' 'भसत्स्त्री भास्वरे योनौ' इति मेदिनी / दृणातेः षुग् ह्रस्वश्च / दृ विदारणे इत्यस्माद् अदिप्रत्ययः, प्रकृतेः षुगागमो इस्वश्व भवतीति सूत्रार्थः / दृषदिति रूपम् / त्यजितनियजिभ्यो डित् / त्यज हानौ, तनु विस्तारे, यज देवपूजादौ, एभ्यो जायमानः अदिप्रत्ययो डिद् भवति / त्यदिति / अदिप्रत्ययस्य डित्त्वाहिलोपः / एतेस्तुद् च / इण गतावित्यस्माद् अदिप्रत्ययः, तस्य तुडागमश्च भवतीत्यर्थः / एतदिति रूपम् / सर्तेरटिः / स गतावित्यस्मादटिप्रत्ययः / सरट्शब्दार्थ विवृण्वन् कोशमाह सरद स्याद्वातमेघयोरिति / लोनलोपश्च / लघि शोषणे, अस्मादटिप्रत्ययः, नकारस्य लोपश्च / पारयतेरजिः / पारधातुश्चुरावाच्ये गण् स्यात्तस्य नुट् / 'अचोऽणिति' इति धातोर्वृद्धिः / शाङ्गः प्क्स्सी। शा धनुरिति तु शृङ्गस्य विकार इति बोध्यम् / मुदिनोः / मुद हर्षे, गृ निगरणे, आभ्यां यथासंख्यं गक् ग इत्येतौ स्तः / मुद्गः सस्यभेदः / गर्गो मुनिविशेषः / अण्डन् / डुकृञ् करणे, सृ गतौ, भृञ् भरणे, वृञ् वरणे / 'करण्डो मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी / वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' इति vishvmedinyau। बाहुलकात् तृ प्ल्व्न्त्र्न्न्योर्पि। 'तरण्डो बडिशीसूत्रवृद्धकाष्टादिके प्लवे' इति मेदिनी। शृद / शृ हिंसायाम् , दृ विदारणे, भस भर्त्सनदीप्त्योः / 'शरत् स्त्री vatsare'pya'tau / दरस्त्रियां प्रपाते च भयपर्वतयोरपि / भसत् स्त्री भास्वरे योनी' इति मेदिना / 'उवे अम्बसुलाभिकः' इति मन्त्रव्याख्यायां भसद्भग इति वेदभाष्यम् , 'जाघन्यो पनीः संयाजयन्ति भसदीय हि स्त्रियः' इत्यत्र भसजघनमिति व्याख्यातार्ः। दृणातः / द विदारणे / 'दृषनिष्पेषणशिलापट्टप्रस्तरयोः स्त्रियाम्'| इति मेदिनी / त्यजि / त्यज हानौ, तनु विस्तारे, यज देवपूजादौ / त्यदित्यादि / Page #176 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 173 पारक् सुवर्णम् / प्रथेः कित्संप्रसारणं च । पृथक् / स्वरादिपाठादव्ययत्वम् / 135 भियः षुग्घ्रस्वश्च / भिषक् / 136 युष्यसिभ्यां मदिक् / युष सौत्रो धातुः / युष्मद् / श्रस्मद् / स्वम् / अहम् । 137 अर्तिस्तु सुहुसृधृक्षिक्षुभायावाप - दियक्षिनीभ्यो मन् / एभ्यश्चतुर्दशभ्यो मन् / अर्मश्चक्षुरोगः / स्तोमः संघातः / सोमः / होमः / सर्मो गमनम् / धर्मः / क्षेमं कुशलम् / होमम् / प्रज्ञाद्यणि क्षौमं च / भामः श्रादित्यः / यामः / 'वामः शोभनदुष्टयो:' / दिण्यन्तः / श्रस्माद् श्रजि प्रत्ययः स्यादित्यर्थः / पारगिति / अजिप्रत्यये णेरनिटीत्यनेन णिलोपः तस्य प्रत्ययलक्षणेन उपधावृद्धिर्भवत्येव / कुत्वे रूपम् / प्रथेः कित्संप्रसारणं च / प्रथ प्रख्याने, अस्मादजिप्रत्ययः / स च किदु भवति, धातोः संप्रसारणं च, पृथक् / स्वरादिपाठादिति / पृथग् विनार्थ इति पाठादिति भावः / भियः षुग् हस्वश्च / ञि भी भये इत्यस्मादजिप्रत्ययः, प्रकृतेः षुगागमश्च भवतीत्यर्थः / भिषगिति रूपम् / युष्यसिभ्यां मदिक् / धातुपाठे युषधातोरदर्शनादाह युष् सौत्रो धातुरिति / असु देपणे दिवादिः / आभ्यां मदिक्प्रत्ययः / युष्मदिति रूपम् / अस्मदिति रूपम् । त्वम् श्रहमिति / 'त्वाहौ सौ' इति त्वाहादेशाविति भावः / अर्तिस्तु सुहु / RR गतौ ष्टुञ् स्तुतौ षुञ् अभिषवे, हु दानादानयोः, सृ गतौ, धृञ् धारणे, क्षि क्षये, टुं क्षु शब्दे, भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः, पद गतौ, यक्ष पूजायां चुरादिः, NIJ प्रापणे, एषां द्वन्द्वात्पञ्चमी / एभ्यो मन्प्रत्ययो भवति / श्रर्म इति / मन्प्रत्यये गुणे च रूपम् / स्तोम इति / संघात इत्यर्थः / सोम इति / 'सोमस्तु हिनदीधितौ' / क्षौमशब्दं साधयितुमाह प्रज्ञाद्य * * श्रदेर्डित्त्वाट्टिलोपः / एतेः / इय् गतौ अस्माददिस्तस्य तुटि गुणः / एतद् / सर्तेः / सृ गतौ / लङ्गेः / लघि शोषणे / पारयतेः / पार तीर कर्मसमाप्तौ चुरादिः / पारगिति / णिलोः कुत्वम् / प्रथेः / प्रथ प्रख्याने / भियः / जिभी भये / युष्यसि / अमु क्षेपणे / अर्तिस्तु / ऋ गतौ, ष्टुञ् स्तुतौ षुब् अभिषवे, हु दानादनयोः, सृ गतौ, धृञ् धारणे, क्षि क्षये, टुक्षु शब्दे, भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः, पद गतौ NIJ प्रापणे, 'सोमस्तुहिनदीधितौ / वानरे च कुबेरे च पितृदेवे समीरणे / वसुप्रभेदे कर्पूरे नीरे सोमलतौषधौ' इति मेदिनी / होम इति / देवतोद्देशेन हविः प्रक्षेपः / धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ / श्रहिंसोपनिषन्न्याये ना धनुर्यमसोमपे' इति च / 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ' इति विश्वः / ' क्षौमं पट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके / शणजे तसिजे ' इति मेदिनी / 'भामः क्रोधे रवौ दीप्तौ' इति च / * Page #177 -------------------------------------------------------------------------- ________________ 174 ] सिद्धान्तकौमुदी / [ उणादि पद्मम् / यक्ष पूजायाम्, यथमो रोगराजः / नेमः / 138 जहातेः सन्वदालोपश्च / 'जिह्मः कुटिलमन्दयोः' / 136 श्रवतेष्टिलोपश्च / मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः / अन्यथा डिदित्येव ब्रयात् / 'ज्वरस्वर - ' ( सू 2654 ) इति ऊठौ / तयोर्दीर्घे कृते गुणः / चादिपाठादेव्ययस्वमित्युज्ज्वलदत्तः, तच / तेषामसस्वार्थत्वात् / वस्तुतस्तु स्वरादिपाठादव्ययत्वम् / श्रवतीति श्रोम् / 140 ग्रसेरा च / ग्रामः / 141 अविसिविसिशुषिभ्यः कित् / गीति / जहातेः सन्वदालोपश्च / ओ हाक् त्यागे, श्रस्मान्मन्प्रत्ययः, स च सन्वद्भवति / आकारलोपश्च / जिह्म इति रूपम् / अवतेष्टिलोपश्च / अव रक्षणादौ, अस्माद् मन्प्रत्ययः, मन्प्रत्ययस्य टेर्लोपश्चेत्यर्थः / ननु टिलोपश्चेत्यत्र श्रस्मिनैव सूत्रे विधेयभूतस्य मन्प्रत्ययस्योद्देश्वत्वं न स्यात्, अतः टिलोप इत्यत्र प्रकृतेरेनोद्देश्यत्वं स्यादित्यत श्राह श्रन्यथेति / प्रकृते टिलोपाङ्गीकार इत्यर्थः / डिदि - त्येवेति / टेरिति टिलोपसंभवादित्यर्थः / ज्वरत्वरेत्यूठाविति / वकारस्य उपधायाश्च स्थाने इत्यर्थः / तयोरिति / श्रकारवकारस्थानिकयोरूठोरित्यर्थः / प्रत्येकमूठ् इति पक्षाभिप्रायेणेदम् / उपधावकारयोः स्थाने एक एवोठिति मते तु न कापि विप्रतिपत्तिः / श्रस्यान्ययत्वे साधकमाह चादिपाठादिति / तन्नेति / तन्मतं खण्डयति तेषामसत्त्वार्थत्वादिति / ग्रसेरा च / प्रसु प्रदने, अस्माद् मन्प्रत्ययो धातोराकारश्चान्तादेशः / ग्राम इति रूपम् / अविसिवि / श्रव रक्षणादौ, 'यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः' इति च / 'वामं धने पुंसि हरे कामदेवे पयोधरे / वल्गु प्रतीपसव्येषु त्रिषु नार्यां स्त्रियामथ / वामी शृगाली वडवा रासभीकरभीषु च' इति / 'पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे / ना नागे' इति च मेदिनी / यक्ष पूजायामिति / अयमन्तस्थादिः / मनिन्प्रत्यये तु नकारान्तः शब्दः / 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः / 'राजयक्ष्मेव रोगाणाम्' इति माघः / ' यक्ष्मणापि परिहाणिराययौ' इति रघुः / अत्र जकारयकारयोर्भेदाप्रहेण जक्षभक्षहसनयोरित्युज्ज्वलदत्तेनोपन्यस्तम् / तन्न, तस्य चवर्गतृतीयादित्वात् / अत एव 'अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां चुबुकादधि / यक्ष्मं सर्वस्मात्' इति मन्त्रे यक्ष्मशब्दस्यान्तःस्थादित्वम् / 'जक्षत् क्रीडन् रममाणः' इत्यादिमन्त्रे तु जतच्छब्दस्य चवर्गतृतीयादित्वं वेदभाष्यकृतो व्याचख्युः / 'नेमः कोऽवधौ गर्ते प्राकारे कैतवेऽपि च' इति मेदिनी / 'नेमस्त्वर्थे प्राकारगर्तयोः श्रवधौ कैतवे च' इति हेमचन्द्रः / जहातेः / श्रोह्राक् त्यागे / जिह्न इति / मन्प्रत्ययस्य सन्वत्त्वाद् द्वित्वे 'सन्यतः' इतीत्वम् / 'जिह्मस्तु कुटिले मन्दे क्लीबं तगरपादपे' इति मेदिनी / Page #178 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [175 ऊमं नगरम् / स्यूमो रश्मिः / सिमः सर्वः / 'शुष्ममग्निसमीरयो' / 142 इषियुधीन्धिदसिश्याधूसूभ्यो मक् / 'इष्मः कामवसन्तयोः' / ईपीति पाठे दीर्धादिः। युध्मः शरो योद्धा च / इध्मः समित् / दस्मो य्ज्मान्ः। श्यामः / धूमः / सूमोऽन्त्रिक्स्स्म्। बाहुलकादीमं व्न्न्ः। 143 युजिरुचितिजा पिवु तन्तुसन्तान, षिञ् बन्धने, शुष शोषणे, एभ्यो मन् स्यात्स च कित् / ऊठादिकं पूर्ववत् / ऊममिति / अबधातोर्मन्प्रत्यये ज्वरत्वरेत्यूठि सवर्णदीधै रूपम् / स्यूम इति / षिवुधातोर्मन्प्रत्यये च्छ्वोरिति वस्य ऊठि, यणि रूपं बोध्यम् / सिम इति / विधातो रूपम् / सर्वादिगणे पठितोऽयम् / इषियुधीन्धि / इष गतिहिंसादानेषु, युध संप्रहारे, नि इन्धी दीप्तौ, दसु उपक्षये, श्यैङ् गती, धूञ् कम्पने, J प्राणिगर्भविमोचने, एषां द्व्न्द्वात्प्न्य्च्मी। युध्म इति / 'युध्मो धनुषि संयोगे' इति मेदिनी। दस्म इति / 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति मेदिनी / श्याम इति / 'त्रिषु श्यामो हरिकृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः / युजिरुचितिजाम् / युजिर् योगे, रुच दीप्तौ, तिज निशाने, एषां द्व्न्द्वार्स्स्स्स्त्थी। एभ्यो अव्तेः। अव रक्षणादौ / 'ओं प्रश्ने स्वीकृतौ रोषे' इति विश्वः / ग्रसेरा c। प्रसु अदने / अतो मन्धातोराकारश्च / 'ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके' इति विश्वः / शब्दादिपूर्वको ग्रामशब्दो वृन्दे शब्दप्रामो गुणग्राम इति यथा / 'शब्दादिपूर्वो वृन्देऽपि प्रामः' इत्यमरः / संपूर्वोऽयं युद्धे / तदुक्तं 'संपूर्वः संयुगे स्मृतः' इति / अविसिवि / अव रक्षणादौ, षिवु तन्तुसन्ताने, षिञ् बन्धने, शुष शोषणे, एभ्यो मन्स्यात्स च कित् / ऊठादिकं पूर्ववत् / ऊमं नगरमिति 'स्वे ऋतुम्' इति मन्त्रे ऊमास्तर्पका यजमाना इति वेदभाष्यम् / टापि बाहुलकाद्धस्वत्वे 'उमातसीहैमवतीहरिद्राकान्तिकीर्तिषु' इति मेदिनी / स्यूमो रश्मिरिति सूत्रम् / तन्तुरित्यन्ये / सिमः सर्वनामगणे पठितः / 'शुष्मं तेजसि सूर्ये ना इति मेदिनी / शुष्मं बलमिति वदेभाष्यम् / इषियुधि / इष गतिहिंसादानेषु ईष गताविति केचिद् / इष्मः / युध संप्रहारे, जीन्धी . दीप्ती, दसु उपक्षये, श्यैङ् गतौ, धूञ् कम्पने, धुञ् प्राणिगर्भविमोचने / युध्म इति / 'युध्मो धनुषि संयुग' इति मेदिनी। 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च / 'त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः / 'श्यामो वटे प्रयागस्य वारिदे वृद्ध्दार्के। पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिस्सु। मरीचे सिन्धु. लवणे क्लीबं स्त्री शारिकौषधौ / अप्रसूताङ्गनायां च प्रियङ्गावपि गुग्गुली। यमुनायां त्रियामायां कृष्णत्रिवृतिकोषधे / नीलिकायाम्' इति मेदिनी / ईर्ममिति / Page #179 -------------------------------------------------------------------------- ________________ 176 ] सिद्धान्तकौमुदी / [ उणादि 1 कुश्च / युग्मम् / रुक्मम् / तिग्मम् / 144 हन्तेर्हि च / हिमम् / 145 भियः षुग्वा / भीमः / भीष्मः । 146 घर्मः / घृधातोर्मग्गुणश्च निपात्यते / 147 ग्रीष्मः / ग्रसतर्निपातोऽयम् / 148 प्रथेः पिवन्संप्रसारणं च / पृथिवी / पवनित्येके / पृथवी / 'पृथ्वी पृथिवी पृथ्वी' इति शब्दार्णवः / 146 अशुषिलटिकणिखटिविशिभ्यः क्कन् / अश्वः / प्रुष स्नेहनादौ / 'प्रध्वः स्यादृतु सूर्ययोः' / प्रध्वा जलकणिफा / लद्वा पचिभेदः फलं च / करावं मक्प्रत्ययः स्याद् अन्त्यस्य च कुत्वम् / हन्तेर्हि च / हन हिंसागत्योः, श्रस्माद्धातोर्मक्, धातोर्हिरादेशश्च / भियः पुग्वा / बिभी भये / अस्माद् धातोर्मक् स्यात् / धातोः षुगागमश्च वा स्यात् / भीम इति / षुगभावे रूपम् / भीष्म इति / कि रूपम् / धर्मः ! मकि धर्म इति निपात्यतः इत्यर्थः / प्रकृतिप्रत्ययविभागेन दर्शयति घृधातोर्भ गिति / घृ क्षरणदीप्त्योरित्यस्मादिति भावः / मकः कित्त्वेन क्ङिति चेति निषेधादाह गुणश्चेति / ग्रीष्मः / प्रभु अदने, अस्माद् मकि निपातोऽयम् / उपधाया ईत्त्वं निपात्यत इति भावः / प्रथेः पिवन् संप्रसारणं च / प्रथ प्रख्याने, अस्माद्धातोः षिवन्प्रत्ययः / धातोः संप्रसारणं चेत्यर्थः 1 षिवनः षित्त्वाद् GIS / पवन्नित्येक इति / प्रथधातोः षत्रन्प्रत्यय इत्यर्थः / तथात्वे तु पृथवी इति रूप्म्। 'पृथिवी पृथवी पृथ्वी' इत्यमरः / अशुषिलटि / अशू व्याप्तौ पुष स्नेहनादौ, लट बाल्ये, कण निमीलने, खटि काङ्क्षायायाम्, विश प्रवेशने, एषां द्वन्द्वात् पञ्चमी / एभ्यः कन्स्यात् / अश्व इति / 'घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः' इत्यमरः / प्रष्व इति / प्रुषधातोः रूपम् / लद्वेति / I ग्तौ। 'णोऽस्त्रियामीर्ममरुः क्लीबे' इत्यमरः / बाहुलकाज्जन जनन इत्यस्मादपि / जन्मम् / रुह बीजजन्मनीति निर्देशान्मनिनन्तोऽप्यस्ति स तु नान्तः / ' जनुर्जननजन्मानि' इत्यमरस्तु अकारान्तनकारान्तो भयसाधारणः / युजि / युजिर् योगे, रुच् दीप्तौ, तिज निशाने, एभ्यो मक् कवर्गश्चान्तादेशः / ' रुक्मं तु काञ्चने लोहे' इति विश्वमेदिन्यौ / तिग्मं तीदणम् / हन्तेः / हन हिंसागत्योरस्मान्मक् धातोर्हिरादे* शश्च / 'हिमं. तुषारमलयोद्भवयोः स्यान्नपुंसकम् / शीतले वाच्यलिङ्गे' इति मेदिनी / भियः / त्रिभी भये / बिभेत्यस्मादिति विग्रहः / 'भीष्मो गाङ्गेयघोरयोः / भीमो * म्लवेतसे घोरे शम्भो मध्यमपाण्डवे' इति मेदिनी / धर्मः / घृ क्षरणदीप्योः / ग्रीष्मः / ग्रसु अदने / 'घर्मः स्यादातपे ग्रीष्मेऽप्युष्णखेदाम्भसोरपि' 'ग्रीष्म ऊष्मर्तुभेदयोः' इति च मेदिनी / प्रथेः / प्रथ प्रख्याने / षित्त्वान्ङीप् / 'पृथवी पृथिवी पृथ्वी धरा सर्बसहा रसा' इति शब्दार्णवः / अशुप्रषि - / श्रशू व्याप्तौ, लट बाल्ये, Page #180 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [177 पापम् / बाहुल कादित्वे किएवमपि / खट्वा / विश्वम् / 150 इराशीभ्यां वन् / एवो गन्ता / 'ये च एवा मरुतः' / असत्त्वे निपातोऽयम् / शेवं लान्छनं पुंसाम् / 'शेवं मित्राय वरुणाय' / 151 सर्वनिघृष्वरिष्वलवशिवपद्वप्रह्वेष्वा अतन्त्रे / अर्तर्येते निपात्यन्ते / सृतमनेन विश्वमिति सर्वम् / निपूर्वाद् घृशे. गुणाभावोऽपि / निघृष्यते अनेन निघृष्वः खुरः / रिवो हिंस्त्रः / लयो न्र्त्क्ः। लिव इत्यन्ये / तत्रोपधाया इत्वमपि / शेतेऽस्मिन् सर्वमिति शिवः shmbhuH। शीको हस्वस्वम् / पद्वो रथो भूलोकश्च / प्रहूयते इति प्रह्वः / द्वेष प्राकारवकार. लोपः / जहातेरालोपो वा / ईषेर्वन् / ईष्वः प्राचार्यः / इष्वः इत्यन्ये / प्रतन्त्रे 'झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला' इयमरः / 'लट्वा करञ्जभेदे स्यात् फले वाद्ये खगान्तरे' इति विश्वः / करावमिति / 'करवं पापे मुनौ पुंसि' इति मेदिनी / खति / 'शयनं मच्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्य्म्र्ः। विश्वमिति / 'आदित्या विश्ववसवः' इत्यमरः / 'विश्वा ह्यतिविषायां स्त्री जगति स्यानपुंसकम्' इति मेदिनी / इराशीभ्यां वन् / इण गतौ, शोङ् स्वप्ने, आभ्यां वन्प्रत्ययः स्यात् / एव इति / शेव इति / शोधातो रूपम् / सर्वनिघृष्वरिष्व / सृ गतौ, घृषु संघर्षे, रिष हिंसायाम् , लष हिंसायान, शीङ् स्वप्ने, पद गती, हृञ् स्पर्धाय शब्दे च, ईष ग्त्यादिस्सु। अत्र तन्त्रशब्दः कर्तृवाचकः / अतन्त्रेऽकर्तरीत्यर्थः / निपात्यन्त इति / वन्प्रत्ययान्ततयेति शेषः / वन्प्रत्यये गुणे च सर्वमिति रूपम् / निघृष्व इति / निपूर्वाद् घृषधातोर्वन्प्रत्यये गुणाभावोऽपि निपायत इत्यर्थः / रिष्वो हिंस्र इति / अत्रापि गुणाभावो निपातनाद् लिष्व इत्यत्र व्युत्पत्तिमाह / उपधाया इत्त्वमिति / शिव इति / 'शंभुः शर्वः शिवः स्थाणुः' इत्यमरः / प्रब इत्यत्र वन्प्रत्यये रूपमाह ह्वेज इति / वनो वकारस्य लोपः, धातोराकारस्य लोपश्च निपात्यत इत्यर्थः / धात्वन्तरं प्रकृतिं दर्शयति जहातेरिति / ओ हाक् त्यागे इत्यस्मादित्यर्थः / वन्प्रत्यये आकारस्य लोपो निपात्यत इत्यर्थः / कण निमीलने, खटि कक्षायाम् , विश प्रवेशने, 'अश्वः पुंजातिभेदे च तुरंगे च पुमानयम्' इति मेदिनी। 'अश्वः पुंभेदवाजिनोः' इति विश्वः / 'लदा करञ्जभेद स्यात्फले वाद्ये खगान्तरे' इति vishvmedinyo। 'कएवं पापे मुनौ पुंसि' इति मेदिनी / 'किरवं बीजाघसीधुषु' इति च पठ्यते / शयनार्थिभिः काञ्जयते इति खट्वा / 'विश्वा यतिविषायां स्त्री जगति स्यानपुंसकम् / न ना शुण्ठ्या पुंसि देवप्रभेदेष्वखिले त्रिषु' इति मेदिनी / iN / iN gatau / शील् स्वप्ने / शेवं सुखंमिति वेदभाष्यम् / शेवं मेट्टमित्युज्ज्वलदत्तः / स्र्व्निघृस्स्व्-| स गती, घृषु संघर्षे, रिष हिंसायाम् , लष Page #181 -------------------------------------------------------------------------- ________________ 178] सिद्धान्त्कौमुदी। [ उणादि. किम्-सर्ता सारकः / बाहुलकाद्धसतेः / हस्वः / 152 शेवयह्वजिह्वाग्रीवाप्वामीवाः / शेव इत्यन्तोदात्तार्थम् / यान्त्यनेन यह्वः / हस्वोहुगागमश्च / लिहन्त्यनया जिह्वा / लकारस्य जः गुणाभावश्च / गिरन्त्यनया ग्रीवा / ईडागमश्च / प्रामोतीत्याचा वायुः। मीवा उदरकृमिः / वायुरिस्यन्ये / 153 कृगृशदभ्यो वः / कर्वः कामः प्राखुश्च / गर्वः / शर्वः / दर्वो राक्षसः / 154 कनिन्युवृषितक्षिराजिघन्धिथुप्रतिदिवः / यौतीति युवा / वृषा शेवयह्वजिह्वा / एते वन्प्रत्ययान्ता निपात्यन्त इत्यर्थः / ननु इराशीभ्यामिति सूत्रेणैव शेव इति रूपे सिद्धे किमर्थमिदमित्यत आह अन्तोदात्तार्थमिति / शीङ् खप्ने इत्यस्माद् वन्प्रत्यये रूपम् / या प्रापणे इत्यस्माद् बन्प्रत्यये तत्संनियोगेन प्रकृतेर्तुगागमे ह्रखे च यह इति रूपम् / यद्वा, यजधातोर्वन्प्रत्यये जकारस्य हकारश्च निपात्यते / जिह्वेति शब्दं साधयति लिहन्त्यनयेति / लिट् प्रास्वादने इत्यस्माद् वन्प्रत्यये लकारस्य जकारो गुणाभावश्च निपात्यत इत्यर्थः / यद्वा, जि जये इत्यस्माद् वन्प्रत्ययो हुगागमश्च निपात्यत इति व्याख्येयम् / गिरन्त्यनयेति / गृ निगरणे इत्यस्माद् वन्प्रत्यये ईडागमो निपात्यत इत्यर्थः / यणादेश इति भावः / प्राप्त व्याप्ती इत्यस्मात्प्रत्यये प्राप्वेति रूपम् / मीवेति / मीञ् हिंसायामित्यस्माद् रूपम् / कृ गृ शृ दृभ्यो वः / कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम् , दृ विदारणे, एषां द्वन्द्वात्पञ्चमी / कर्व इति। कृधातो रूपम् / गर्व इति / 'गर्वोऽभिमानोऽहङ्कारः' इत्यमरः / शर्व इति। 'ईश्वरः शर्व ईशानः' इत्यमरः / दर्व इति / दृधातो रूपम् / कनिन् युवृषि / यु मिश्रणे, वृषु सेचने, तनू तनूकरणे, राज दीप्तौ, कान्तौ, शीङ् खप्ने, पट गतौ, हृञ् स्पर्धायां शब्दे च, ओहाक् त्यागे इति वा, ईष गत्यादिषु / तन्त्रशब्दोऽत्र कर्तृवाचीत्याह अक्र्त्रीति। निपात्यन्त इति / वन्. प्रत्ययान्ततयेति शेषः / ह्रख इति / ह्रस शब्दे / 'ह्रखो न्यखवयोस्त्रिषु' इति मेदिनी / shevyhv-| एते वन्प्रत्ययान्ता निपात्य्न्ते। अन्तोदात्तार्थमिति / 'इणशीभ्या' मित्यनेन आधुदात्तत्वात्सिद्धेरिति भावः / शीङ् खप्ने / शवा लिङ्गाकृतिः दशपादीवृत्तिरित्याह / यान्त्यनेनेति / उज्ज्वलदत्तस्तु यज देवपूजादौ जकारस्य हकारो यह्वो यजमान इत्याह / वैदिकनिघण्टौ महन्नामसु यह्वशब्दः पठितः / 'प्रबो यह पुरून्नां'| यह महान्तमिति वदभाष्यम् / लिह आस्वाद्ने। लिहन्त्यनयेति जिह्वा / जि जये हुगागमः / जिह्वा र्स्नेत्युज्ज्व्ल्द्त्त्ः। ग्रीवेति / गृ निगरणे, श्राप्लु व्याप्ती, मीङ हिंसायाम् / मीवेति। वेदे तु अमीवेति छित्त्वा अम रोग इत्यस्माद्वः, इट् चेत्युक्तम् / 'अमीवहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः / Page #182 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्वबोधिनीसहिता [ 176 इन्द्रः / तक्षा / राजा / धन्वा मरुः / धन्त्र शरासनम् / धुवा सूर्यः / प्रतिदीष्यन्त्यस्मिन्प्रतिदिवा दिवसः / 155 सप्यशुभ्यां तुट् च / सप्त / श्रष्ट / 156 नञि जहातेः / अहः / 157 श्वन्नुक्षन्पूषन् ली हन्क्ले दन्ने हम्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति / एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते / श्वयतीति श्वा / उता / पूषा / प्लिह गतौ / इकारस्य , धन्वि गतौ यु अभिगमन, दिवु क्रीडादौ एषां समाहारद्वन्द्वात् पञ्चमी / एभ्यः कनिन्प्रत्ययः / युवेति / 'बालस्तु स्यान्माणवको वयःस्थस्तरुणो युवा' इत्यमरः / 'युवा स्यात्तरुणेश्रेष्ठे निसर्गबलशालिनि' इति मेदिनी / वृषेति / वृषधातोः कनिन्प्रत्ययः / 'चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा' इत्यमरः / तक्षेति / तत्क्षू तनूकरणे तत्यस्मात् कनिन्प्रत्ययः / 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्' इत्यमरः / राजेति / 'राजा प्रभौ नृपे चन्द्रे यते क्षत्रियशकयोः' इत्यमरः / धन्वेति / 'समानौ मरुधन्वानौ' इत्यमरः / सत्यशुभ्यां तुट् च / षप समवाये, शू व्याप्तौ श्रभ्यां कनिन्प्रत्ययः तुडागमश्च / सप्त श्रष्टेति रूपम् / नञि जहातेः / न उपपदे श्री हाक् त्यागे इत्यस्मात् कनिन्प्रत्ययः / कनिन्यातो लोपः / श्वन्नुतन्पूषन्प्लीहन् / टुं श्रश्वि गतिवृद्धयोः, उक्ष सेचने, पूष वृद्धौ, प्लिह गतौ, क्लिदू भावे, ष्णिह प्रीतौ, मुह वैचित्त्ये, टु मस्जो शुद्धौ, माङ् माने श्रर्यपूर्वः, प्सा भक्षणे विश्वपूर्वः, जनी प्रादुर्भावे परिपूर्वः, टु श्रश्वि गतिवृद्धयोः, कृगृ / कॄ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, दृ विदारणे / गर्वोऽहंकारः / शर्वो रुद्रः / कनिन्यु / यु मिश्रणे, वृषु सेचने, तक्षू त्वक्षू तनूकरणे, रासृ दीप्तौ, धन्वि गत्यर्थः, अभिगमने, दिव क्रीडादौ / 'युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि' इति / 'वृषा कर्णे महेन्द्रे ना' इति च मेदिनी / 'तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतद्' इत्यमरः / 'राजा प्रभौ नृपे चन्द्रे यज्ञे क्षत्रियशकयोः' इति च / 'समानौ मरुधन्वानौ' इति च 'अथास्त्रियाम् / धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इति चामरः / 'धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च' इति मेदिनी / सशूभ्याम् / षप समवाये, अशु व्याप्तौ / नञि / श्रोह्राक् त्यागे, कनिनि श्रतो लोपः / श्वन्नुक्षन् -1 प्रश्वि गतिवृद्ध्योः, उत सेचने, पूष वृद्धौ, ष्णिह प्रीतौ, मुह वैचित्ये, मुख बन्धने / उकारस्य दीर्घत्वे वकारस्य धकार इत्युज्ज्वलदत्तः / टुमस्जो शुद्धौ / मस्जे सकारस्य शकारस्तस्य जश्त्वेन जः / माङ् माने शब्दे च, प्सा भक्षणे, जनी प्रादुर्भावे, टुश्चि गतिवृद्ध्योः / कनिप्रत्ययान्ता इति / नायं निदिति भावः / केचित्तु नित्वं स्वीकृत्य उक्षन्नादीनां सूत्रेऽन्तोदात्तनिपातनमाहुस्तच्च गौरवप्रस्तमित्यु 1 Page #183 -------------------------------------------------------------------------- ________________ 180 ] सिद्धान्त्कौमुदी। [उणादिदीर्घत्वम् / मेहतीति प्लीहा कुक्षिव्याधिः / किदू पार्टीभावे / नियति वेदा चन्द्रः / निझतेर्गुणः / नियतीति स्नेहा सुहृमचन्द्रश्च / मुह्यन्त्यस्मिन्नाहते मूर्धा / मुहेरुपधाया दी। धोऽन्तादेशो रमागमश्च / मजयस्थिषु मजा अस्थिसारः / अर्यपूर्वो मान्ग्। अर्यमा / विश्वं प्साति विश्वप्सा अग्निः / परिजायते परिज्मा चन्द्रोऽग्निश्च / जनेरुपधालोपो मश्वान्तादेशः / मातयन्तरिक्ष श्वयतीति maatrishvaa। धातोरिकारलोपः / मह पूजायाम् / हस्य घो वुगागमश्च, मघवा इन्द्रः / इत्युणादिषु प्रथमः पादः मह पूजायाम् , एते कनिन्प्रत्ययान्ता निपात्यन्त इत्यर्थः / श्वेति / इकारलोपो निआपत्यते / 'शुनको भषकः श्वा स्यात्' इत्य्म्र्ः। उक्षेति / 'उक्षा भद्रो बलीवर्दः' इत्यमरः / पूषेति / सौ चेत्युपधादीर्घः / पूषणावित्यादौ तु इन्हन्निति नियमाद् न दीर्घ्ः। 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमरः / प्लिह गताविति / अस्मात् कनिप्रत्यये उपधाया इकारस्य दीर्घ इत्यर्थः / 'अन्नं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वनसा' इत्य्म्र्ः। मूर्धेति / 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः / मजेति / मजन्शब्दस्य नकारान्तत्वेऽपि स्त्रीत्वविवक्षायां त्ताब्प्य्भ्युपेय्ते। 'सारो मज्जा नरि त्वक् स्त्री' इत्यमरः / अर्यमेति / 'अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी / 'सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः' इत्यमरः / परिज्मेत्यत्र. प्रकियामाह जनेरुपधालोप इत्यादि / मातरिश्वेति / सप्तम्या अलुक निपातनात् / 'श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः' इत्यमरः / मघवन्शब्दे पेक्ष्यम् / श्वेति / इकारलोपो निपात्य्ते। पूषेति / 'सौ च' इत्युपधादीर्घः / 'इन्हन्-' इति नियमात्पूषणौ पूषण इत्यादौ न दीर्घः / 'क्लेदोषधिशशाङ्कयोः' इति यादवः / मूर्धति / 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः / मजेति / नकारान्तो. 'यं टाबन्तोऽप्यभ्युपगम्यते / 'ऊष्मया सार्धमूष्मापि मजोको मजया सह' इति द्विरूप. कोशात् / 'अयेमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी। परिजायत इत्यादि / एतच्च दशपादीवृत्त्यनुरोधेनोक्तम् / 'परिज्मानं सुखं रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितो गन्ता / अजेः परिपूर्वस्य 'श्वन्नुक्षन्-' इत्यादिना मन्प्रत्ययः, अकारलोपः आद्युदात्तत्वं च निपात्यत इत्युक्तम् / उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः परिज्वा चन्द्र इत्याह, तल्लक्ष्यविरोधादुपेक्ष्यम् / मातरिश्वेति / सप्तम्या अलुक् / इह मत्वविषये संप्रसारणं न भवति / 'श्वयुव-' इति सूत्रे अभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य Page #184 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 181 * अथ उणादिषु द्वितीयः पादः / 158 कृहृभ्यामेणुः / करेणुः / हरेणुः, गन्धद्रव्यम् / 156 हनि - कुषिनीरमिकाशिभ्यः क्थन् / हथो विषण्णः / कुष्ठः / नीथो नेता / रथः / प्रक्रियामा हस्य घ इति / 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः' इत्यमरः / इत्युणादिषु प्रथमः पादः समाप्तः / अथ द्वितीयः पादः / कृहृभ्यामेणुः / डुकृञ् करणे, हृञ् हरणे, shrbhyaamennuprtyyH| तस्मिन्प्रत्यये परे धातोर्गुण इति भावः / 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः / 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी / हरेणुरिति / 'हरेणुः खण्डिके चास्मिन्' इत्यमरः / 'हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितो H ' इति मेदिनी / हनिकुषिनी / हन हिंसागत्योः, कुष निष्कर्षे, NIJ प्रापणे, रमु क्रीडायां काट दीप्तौ, एषां द्वन्द्वात् पञ्चमी / एभ्यः क्थन्प्रत्ययः स्यात् / हथ इति / 'अनुदात्तोपदेशवनतितनोत्यादीनाम् -' इत्यनुनासिकलोपः / कुष्ठ इति / 'व्याधिः कुष्ठं पारिभाव्यम्' इत्यमरः / कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी' इत्यमरः / 'कुं मुराडं शीधु बुस्तम्' इत्यमरः / ' कुष्ठं रोगे पुष्करे स्त्री' इति मेदिनीकोशश्च / रथ इति / ' रथाभ्रपुष्पविदुर' इत्यमरः / ' रथः पुमानवयवे स्यन्दने वेतसेऽपि च ' तदन्तस्य च ग्रहणात् / तेन मातरिश्वनः मातरिश्वनेत्येव / इद्द सूत्रे इतिशब्द श्रायर्थस्तेनान्येभ्योऽपि यथादर्शनं कनिः प्रयोक्तव्यः / दशपाद्यां तु इति शब्दोऽत्र न पठ्यते / इत्युणादिषु प्रथमः पादः / कृहृभ्याम् / डुकृञ् करणे, हृञ् हरणे / 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः / 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे इति मेदिनी / गन्धद्रव्यमिति / कलायश्वेति बोध्यम् / 'कलायस्तु सतीनकः' इत्यमरः / 'हरेणुखण्डिके चास्मिन्' इत्यमरः हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितो:' इति मेदिनीविश्वप्रकाशौ / हनिकुषि / हन हिंसागत्योः, कुप निष्कर्षे, NIJ प्रापणे, रमु क्रीडायाम् का दीप्तौ / 'कुठं रोगे पुष्करे स्त्री' इति मेदिनी / 'कुष्ठं रोगे सुगन्धे च' इति विश्वः / ' नीथे नीथे मघवानं सुतासः' इति मन्त्रे नीथशब्दस्यान्तोदात्तत्वं बाहुलकात् / नीथे नीथे स्तोत्रे स्तोत्रे इति वेदभाष्यम्) 'रथः पुमानवदवे स्यन्दने वेतसेऽपि च' इति मेदिनी / 'रथः स्यात्स्यन्दने काये वीरणे वेतसेऽपि च' इति विश्वः / 'काष्ठा दारुहरिद्रायां कालमान प्रक , Page #185 -------------------------------------------------------------------------- ________________ 182] सिद्धान्त्कौमुदी। [ उणादि काष्ठम् / 160 अवे भृत्रः / अवभृथः / 161 उषिकुषिगर्तिभ्यस्थन् / ओष्ठः / कोष्ठम् / गाथा। म्र्थ्ः। बाहुल्कान्छोथ्ः। 162 सर्तेणित् / सार्थः समूहः / 163 z2अवृभ्यामूथन् / जरूथं मांसम् / 'वरूथो रथगुप्तौ ना'| 164 पातृतुदिवचिरिचिसिचिभ्यस्थक् / पीथो रविः / घृतं पीथम् / इति मेदिनी / काष्ठमिति / 'काष्ठं दार्विन्धनं त्वेधः' इत्य्म्र्ः। अवे भृत्र्ः। डु भृञ् धारणपोषणयोः, अस्मादवे उपपदे क्यन्प्रत्ययः स्यात् / अवभृथ इति। 'दीक्षान्तोऽवभृथे यज्ञे तत्कर्माहं तु यज्ञियम्' इत्यमरः / उषिकुषिगर्तिभ्यस्थन् / उष दाहे, कुष निष्कर्षे, गइ शब्दे, ऋ गतौ, एषां द्व्न्द्वात्प्न्य्च्मी। ओष्ठ इति / 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः / कोस्स्त्थ्मिति। 'पुंसि कोष्ठेऽन्त. र्जठरं कुसूलोऽन्तर्गृहं तथा' इत्यमरः / कोष्ठं कुक्षिकुसूलयोः' इत्यमरः / गाथेति / 'गाथा श्लोके संस्कृतान्यभाषायां शेषत्तयोः' इति भेदनी / अर्थ इति / 'अर्थविभवा अपि' इत्यमरः / बाहुलकात् शोथ इति / 'शोफस्तु श्वयथुः शोथः' इत्यमरः / शु गतावित्यस्मात्प्रत्ययः / सर्तेर्णित् / स गतावित्यस्मात् थन्प्रत्ययः / स च णिद् भवतीत्यर्थः / सार्थ इति रूपम्, 'सार्थो वणिक्समूहे स्यादपि संघातमात्रके' इति मेदिनी। जृवृञ्भ्यामूथन् / वयोहानौ, जृष्धातुश्च गृह्यते, वृञ् वरणे, पाभ्यामूथन् स्यात् / जरूथ इति / जुधातो रूपम् / तस्यार्थमाह मांसमिति / वरूथ इति / 'रथगुप्तिर्वरूथो ना कूवरस्तु युगन्धरः' इत्यमरः / पाततुदिवचि / पा पाने, तृ प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, षिचिर क्षरणे, एषो द्वन्द्वात्पञ्चमी / एभ्यस्थक्प्रत्ययः स्यात् / पीथ इति / घुमास्थेतीत्त्वमिति भाव्ः। तीर्थमिति / ऋत इत्त्वे रपरत्वे दीर्घ इति भाव्ः। 'अङ्गल्यप्रे तीर्थ दैवं स्वल्पाजल्योर्मूले कायम्' इत्यमरः / 'निपातागमयोस्तीर्थमृविजुष्टे जले र्षयोः / स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्' इति मेदिनी / अवे / दुभृञ् धारणपोषणयोः / अवभृथो यज्ञावसानम् / उषिकुषि / उष दाहे, कुष निष्कर्षे, गइ शब्दे, ऋ गतौ, एभ्यः स्थन् / 'कोष्ठं कुक्षिकुसूलयोः / 'गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी। 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः / शोथः श्वयथुः, शु गतौ / सर्तेः / स ग्तौ। 'सार्थो वणिक्समूहे स्यादपि संघात. मात्रके' इति मेदिनीविश्वप्रकाशौ / जृवृञ् / z2a वयोहानी क्रयादिः, जष् दिवादौ / वृञ् वरणे / जरूथोऽसुरविशेष इति वेदभाष्यम् / 'वरूथः स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः / पात्। पा पाने, तु प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, षिच क्षरणे, ऋच स्तुतौ। 'तुत्योऽग्नावजने तुत्था Page #186 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [183 'तीय शास्त्राभ्वरक्षेत्रोपायोपाध्यायमन्त्रिषु / अवतारर्षिजुष्टाम्भः स्वीरजःसु च.. विश्रुतम् / ' इति विश्वः / तुस्थोऽग्निः / उक्थं साम्भेद्ः। रिक्थम् / बाहुलकाहुचेरपि / 'रिक्थमृक्थं धनं वसु' / सिक्थम् / 165 अर्तनिरि / निथं साम / 166 निशीथगोपीथावगथाः / निशीथोऽर्धरात्रो रात्रिमात्रं च / गोपीथं तीर्थम् / अवगथः प्रातःस्त्रातः / 167 गश्चोदि / उद्गीथः सानो भागविशेषः / 168 समीणः / समिथो वह्निः, संग्रामश्च / 166 तिथपृष्ठगुरौ' इत्यमरः / विश्वकोशमाह तीर्थ शास्त्राध्वरेत्यादि / तुत्थ इति / 'रजनी श्रीफली तुत्था द्रोणा दोला च नीलिनी / सूचमोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः' इत्यमरः / उक्थमिति / सामभेदः / रिक्थमिति / 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु' इत्य्म्र्ः। सिक्थ इति / 'सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम्' इति मेदिनी / 'मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्' इत्यमरः / अतर्निरि / ऋ गतौ, अस्मात् थगिति शेषः / निरृथं साम / निशीथगोपीथावगथाः / शी स्वप्ने निपूर्वः, पा पाने गोपूर्वः, गाङ् गतौ अवपूर्वः, एतेभ्यः थक्प्रत्ययः स्यात् / निशीथ इति / कित्त्वान्न गुणः / 'अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ' इत्यमरः / 'निशीथस्तु पुमानर्धरात्रे स्यादात्रिमात्रके' इति मेदिनी / गोपीथः सोमपानम् / तीर्थमिति तु वृत्तिः / घुमास्थतीत्त्वम् / अवगथ इति / थकि धातोराकारस्य ह्रस्वत्वं निपात्यते / गश्चोदि / गइ शब्दे इत्यस्य कृतात्वानुकरणस्य ग इति षष्ठ्यन्तम् / आतो धातोः' इत्याकार्लोप्ः। उदि उपपदे गैधातोः थक्प्रत्यय इत्यर्थः / 'दृतिसीमन्तहरितो रोमन्थोद्गीथबुबुदाः' इत्य्म्र्ः। समीणः / समि उपपदे इण्धातोः थगित्यर्थः / समिथ इति / वेदभाष्ये त्वस्य संग्रामपरत्वमुक्तम् / तिथपृष्ठगूथयूथप्रोथाः / तिज निशाने, पृषु नोलीसूक्ष्मैलयोरपि' इति विश्वः / 'तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् / 'सिक्थो भक्कपुलाके ना मधूच्छिष्टे नपुंसकम्' इति मेदिनी। अत्ः। ऋ ग्तौ। 'द्रोघवाचस्ते निरृथं सचन्ताम्' इति मन्त्रे निरृथो हिंसेति वेदभाष्यम् / निशीथ / शीङ् खप्न निपूर्वः, पा पाने गोपूर्वः, 'धुमास्था-' इतीत्वम् / गाङ् ग्तौ। अवपूर्वस्य धातोर्हस्वत्वम् / 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी / 'प्रति त्यं चारुमध्वरम्' इति मन्त्रे गोपीथः सोमपानमिति वेदभाष्यम् / तीर्थमिति तु वृत्ति-- कारः / गश्चोदि / उदि उपपदे गइ शब्दे इत्यस्मात् थक् / समीणः / इण गतावस्मात्समि उपपदे थक् / समिथशब्दः संग्रामपर्यायेषु वैदिकनिघण्टौ प्त्थित्ः। 'श्रिये जातः' इति मन्त्रे समिथाः युद्धानीति वेदभाष्यम् / तच्च युक्तमेव / सम्यगेति Page #187 -------------------------------------------------------------------------- ________________ 184] सिद्धान्त्कौमुदी। [उन्नादिगूथ्यूथ्प्रोथाः। तिजेलोपः / तिथोऽनलः कामश्च / पृष्ठम् / गूथं विष्ठा / यूथं समूहः / 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्य्ते'| 170 स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिपिवन्युन्दिश्चितिवृत्यजिनीपदिमदिमदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीहसिसिधिशुभिभ्योरक् / द्वात्रिंशतो रक्स्यात् / वलि यलोपः / स्फारम् / न्यङ्कादित्वासेचने, गु पुरीषोत्सर्गे, यु मिश्रणे, प्रुङ् गतौ, एते थक्प्रत्यान्ता निपात्यन्त इत्यर्थः / तिज निशाने इत्यस्मात् थकि श्राह तिजेर्जलोप इति / तस्यार्थमाह काम इति / पृष्ठमिति / 'पृष्ठं तु चरमं तनोः' इत्यमरः / 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी / गृथमिति / धातोर्दीर्घत्वं च निपात्यते / विष्ठति / 'पुरीषगूथे वर्चस्कमस्त्री विष्ठाविशी स्त्रियाम्' इत्यमरः / यथमिति / अत्रापि निपातनाद्दीर्घः / समूह इति / 'सजातीयः कुलं यूथं तिरश्च पुंनपुंसकम्' इत्यमरः / प्रोथामिति / घुधातो रूपम् / ननु थकः कित्त्वेन कथं गुण इत्यत आह निपातनादिति / क्वचिदिदं वाक्यं मूलपुस्तकेषु नोपलभ्यते / 'गतयोऽमूः पञ्च धाराः घोणा तु प्रोथमस्त्रियाम्' इत्यमरः / 'पोथोऽस्त्री हयघोणायाम्' इति मेदिनी / स्फायित. श्चिवश्चि / स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्ल शक्ती, क्षिप प्रेरणे, क्षुदिर् संपेषणे, सृप्ल गतौ, तृप प्रीणने, दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने, श्विता वर्णे, वृतु वर्तने, अज गतिक्षेपणयोः, NIJ प्रापणे, पद गतो, मदी हर्षे, मुद हर्षे, खिद दैन्यै, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुती, चदि आह्लादने, दह भस्मीकरणे, दसु उपक्षये, दम्भु दम्भने, वस निवासे, वाच शब्दे, शीङ् स्वप्ने, हसे हसने, षिध गत्याम् , शुभ दीप्तौ, एषां द्वन्द्वात्पञ्चमी / एभ्यो धातुभ्यो रक्प्रत्यय इत्यर्थः / यकारलोपमाह वलि यलोप इति / स्फारमिति / नेडवशि कृतीति निषेधादिडागमो न भवति / स्फारं भूयश्च भूरि जयार्थमत्रेति व्युत्पत्तेः / संपूर्वस्येणः क्विन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच / उक्त यमरेण 'समित्याजिसमिद्युधः' इति / तिथपृष्ठ / तिज निशाने, पृषु सेचने, गु पुरीपोत्सर्गे, यु मिश्रणे, प्रुङ गतौ-एते थक्प्रत्ययान्ता निपात्यन्ते / 'पृष्ठं तु चरमं तनोः' इत्यमरः / 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी। स्तोत्रविशेषोऽपि पृष्ठम् , 'पृष्ठैः स्तुवते' इत्यादौ तथा निर्णयात् / गूथमिति / निपात्नाद्दीर्घ्ः। एवं यूथेऽपि / 'यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदेऽपि योषिति' इति मेदिनी / 'युथी पुष्पप्रभेदे स्यान्मागध्यां च कुरण्टके / बूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्' vishvH। 'यूथं तदप्रसरगर्वितकृष्णसारम्' इति र्घुः। प्रोथ्मिति। निपातनाद् गुन्न्ः। Page #188 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [185 स्कुस्वम् , तक्रम् / वक्रम् / शक्रः / क्षिप्रम् / क्स्सुद्र्ः। sRprshcndrH। तृप्रः पुरोडाशः / दृप्रो बलवान् / वन्द्रः पूजकः / undii। undo jlcrH| श्वित्रं कुष्ठम् / 'वृत्रो रिपो ध्वनी ध्वान्ते शैले चक्रे च दानवे' अजेर्वी वीर्ः। नीरम् / पद्रो ग्रामः / मद्रो हर्षो देशभेदश्च / 'मुद्रा प्रत्ययकारिणी' / 'खिद्रो रोगो दरिद्रश्च' / छिद्रम् / भिद्रं वज्रम् / मन्द्रः / चन्द्रः / पचायचि चन्द्रोऽपि / 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः' / दहोऽग्निः दस्त्रः स्ववैद्यः / दभ्रः समुद्रः, स्वल्यं च / वसेः संप्रसारणे 3168 न रपरसृपिसृजिस्पृ. च' इत्यमरः / 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुदे' इति मेदिनी / तञ्चुधातोः रक्प्रत्यये कुत्वविधि स्मारयति न्यक्कादित्वादिति / तक्रमिति / 'तकं ह्यदश्विन्मथितम्' इत्यमरः / वक्र इति / वञ्चिधातो रूपम् / कित्त्वान्न्लोप्ः। न्य्क्कादित्वात्कुत्व्म्। 'आविद्धं कुटिलं भुपं वेल्लित वक्रमित्यपि' इत्य्म्र्ः। शक्र इति। शक्तृधातो रूपम् / 'जिष्णुलेखर्षभः शक्रः' इति 'जयोऽथ कुटजः शक्रः' इति चामरः / 'शकः पुमान् देवराजे कुटजार्जुनभूरुहोः' इत्य्पि.मेदिनी। क्षिप्रमिति / 'क्षिप्रक्षुदाभीप्सितपृथुपीवरबहुप्रकर्षार्था' इत्यमरः / क्षुद्र इति / 'कदर्ये कृपणक्षुद्र. किंपचानमितपचाः' इत्यमरः / 'क्षुद्रः स्यादधमक्रूरकृपाणाल्पेषु' इति मेदिनी / इत्यादि स्प्स्स्त्त्म्। न्र्प्र्सृपिसृजि। रपर इति बहुव्रीहिः / अपदान्तस्य मूर्धन्य इत्यधिकृतम् / सृप्लु गतौ, सृज विसर्गे, स्पृश संस्पर्शने, स्पृह ईप्सायां चुरादिः, सवनादि, एतेषां 'प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु' इति मेदिनी / स्फायितश्चि / स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्ल शक्लौ, क्षिप प्रेरणे, क्षुदिर संपेषणे, सृप्ल गतौ, तृप प्रीणने, दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने, श्विता वर्णे, वृतु वर्तने, अज गतिक्षेपणयोः, NIJ प्रापणे, पंद गती, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुती, चदि आह्नादने, दह भस्मीकरणे, दसु उपक्षेपे, दम्भु दम्भने, वस निवासे, वाच शब्दे, शी स्वप्ने, हसे हसने,षिध गत्याम् , शुभ दीप्तौ / द्वात्रिंशद्भय इति / दशपायां तु त्रयस्त्रिशदुक्काः / दम्भिवहिवसीति पठित्वा वह प्रापणे ऊहोऽनड्वानित्युदाहरणात् / माधवोऽप्येवम् / स्फारमिति / 'नेट्वशि कृति' इति नेट् / वलि यलोपः / 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुदे' इति मेदनी / तक्रमिति / 'तकं वदश्विन्मथितं / पादाम्ब्वम्बुइ निर्जलम्' इत्यमरः / 'वक्रः स्याजटिले क्रूरे पुटभेदे शनैश्चरे' इति विश्वः / 'शकः पुमान देवराजे कुटजार्जुनभूरुहोः' इति मेदिनी / 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत्' इति मेदिनी / तृप्रः पुरोडाश इति / 'न तृप्रा उरुव्य. Page #189 -------------------------------------------------------------------------- ________________ 186 ] सिद्धान्त्कौमुदी। [उणादि. शिस्पृहिसवनादीनाम् / (8-3-110) रेफपरस्य सकारस्य सृष्यादीनां सवनादीनां च मूर्धन्यो न स्यात् / 'पूर्वपदात्' (सू 3643) इति प्राप्तः प्रतिषिध्यत इति वृत्तिभूयोऽभिप्राया। तेन 'शासिवसि-' (सू 2410 ) इति प्राप्तमपि न / उस्रो रश्मिः / उस्रा गौः / वाश्रो दिवसः / वानं मन्दिरम् / शीरोजगरः / हस्रो मूर्खः / सिध्रः साधुः / शुभ्रम् / बाहुलकात् मुसेरक , मुस्रम् उदश्रु / 171 च्किर्म्योरुच्चोप्धायाः। चुकमम्लद्रव्यम् / रुम्रोऽरुणः / 172 वौ कसेः / विकुत्रश्चन्द्रः / 173 अमितम्योर्दीर्घश्च / आम्रम् / द्व्न्द्वात्स्स्स्स्त्थी। अवयवावयविभावः स्स्स्स्त्थ्य्र्थ्ः। तथा चैतदवयवस्य सकारस्य षत्त्वं न स्यादित्यर्थः / उस्र इति / वसधातो रकि तस्य कित्त्वात्संप्रसारणेऽनेन षत्त्वनिषेधे च रूपम् / नन्वत्रानेन षत्वाभावकथनमसंगतम् , अस्य सूत्रस्य 'पूर्वपदात्संज्ञायामगः' इति प्राप्तस्य षत्वस्य निषेधकताया वृत्त्यादिषु उक्तत्वात् / अत्र तु न तेन षत्वप्राप्तिः / अपि तु शासिवसीत्यनेनैवेत्याशङ्कायामाह भूयोऽभिप्रायेति / तस्माद् वृत्तिग्रन्थ एतनिषेधकत्वस्यापि बोधक एवेति भावः / उस्रो रश्मिरिति / 'किरणोऽसमयूखांशु' इत्यमरादिति भावः / 'उस्रो वृषे च किरणे' इति मेदिनी। उप्रेति / 'माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी' इत्यमरः / वाश्र इति। वाश्धातो रूपम् / मुस्रमिति / मुस खण्डने, इत्यस्मादूपम् / चकिरम्योरुश्चो. पधायाः / चक तृप्तौ, रमु क्रीडायम्, प्राभ्यां रक्प्रत्ययः, उपधाया उकार श्वेत्थयः / चुक इति / 'सहस्रवेधी चुकोऽम्लवेतसः' इत्यमरः / वौ क्सेः। कस गतौ, विपूर्वादस्माद् रक् स्यादुत्वं चोपधायाः / विकुस्र इति रूपम् / अमितम्योर्दीर्घश्च / चसम्' इति मन्त्रे वेदभाष्यकारैरित्थं व्याख्यातं प्रकृतसूत्रे उज्ज्वलदत्तादिभिश्च / दशपादीवृत्तौ तु तृप्रमाज्यं काष्ठं चेत्युक्तम् / तृपं दुःखमिति सुब्धातुवृत्ती माधवः / हिमांशुरित्यादि हिमद्युतिरित्यन्तं शब्दार्णवः / दस्यति रोगान् क्षिपतीति 'दस्रः खरे'. श्विनीसुते' इति मेदिनी / 'दस्रः खरे चाश्विनयोः' इति विश्वः / शासिवसीति प्राप्तमपि नेति / एवं च 'अविन्द उनियाः' इति मन्त्रे षत्वाभावः सिद्धः / माध. वस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्ट / 'उस्रो वृषे च किरणे उस्रार्जुन्युपचित्रयोः' इति मेदिनी / 'माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी' इत्यमरः / 'वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे' इति मेदिनी / 'वाश्रो रासभपक्षिणोः' इति केचित् / माधवेन तु 'वावेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना भेनुर्वाश्रेति व्याख्यातम् / 'शुभ्रं स्यादनके क्लीवमुद्दीप्तशुक्लयोस्त्रिषु' इति मेदिनी / मुत्रमिति / मुस खण्डने / च्कि। चक तृप्ती, रमु कीडायाम् , 'चुक Page #190 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [187 ताम्रम् / 174 निन्देनलोपश्च / निद्रा। 175 अर्देईर्घश्च / प्राईम् / 176 शुचेर्दश्च / shuudrH। 177 दुरीणो लोपश्च / दुःखेनेयते प्राप्यत इति दूरम् / 178 कृतेश्च्छः क्रू च / कृच्छ्रम् / क्रूरः / 176 रोदेर्णिलुक् च / अम गत्यादिषु, तमु काङ्क्षायाम् , आभ्यां रक्प्रत्ययः, प्रकृतेरचो दीर्घश्चेत्यर्थः / आम्रमिति / 'आम्रश्चूनो रसालोऽसौ' इत्य्म्र्ः। ताम्रमिति / तमुधातो रूपम् / निन्दनलोपश्च / णिदि कुत्सायामस्माद्धातोः रक्प्रत्ययः, तत्संनियोगेन धातोर्नकारस्य लोपश्चेत्यर्थः / निद्रेति / इदित्त्वान्नुमि तस्य लोप इत्यर्थः / 'स्थानिद्रा शयनं स्वापः' इत्यमरः / अर्दीर्घश्च / अर्द गतौ याचने च अस्माद् रक्प्रत्ययः धातोर्दीर्घश्वेत्यर्थः / आईमिति रूपम् / 'आई साई क्लिनं तिमितम्' इत्यमरः / शुचेर्दश्च / शुच शोके, अस्माद् रक् , धातोर्दकारश्चान्तादेशः, उपधाया दीर्घश्वेत्यर्थः / 'शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः' इत्य्म्र्ः। दुरीणो lopshc। iN गतावित्यस्माद् दुर्युपपदे रक् स्यात् , dhaatorlopshcetyrthH| रकि रोरीति रेफस्य लोपे दलोप इति दीर्घ इति भावः / कृतेच्छः क्रू च / कृती छेदने इत्यस्माद् रक् स्यात् प्रकृतेरन्त्यस्य तकारस्य छकारादेशः / क्रू इति अनेकाल्त्वात्सर्वादेशश्च स्यादित्यर्थः / स्यात्कष्ट कृच्छमाभीलं त्रिवेषां भेद्यगामि यत् / देवभूयादिकं तद्वत् कृच्छं सान्तपनादिकम् / मुंशसो घातुकः क्रूरः प्रायो धूर्तस्तु वञ्चकः / ' इत्य्म्र्ः। रोदेर्णिलुक्च / रुदिर् अश्रुमिमोचने ण्यन्तादस्माद् रक्प्रत्ययः गर्नुक्च स्यात् / स्त्वम्लेऽम्लवेतसे / चुकी चाभेरिकायां स्याद् वृक्षाम्लं चुक्रमिष्यते' इति विश्वः / वौ कसेः / कस गतौ / विपूर्वादस्मादक् स्यादुत्वं चोप्धायाः। अमि / अम गत्यादिषु, तमु काक्षायाम् / श्राभ्यां रक् स्यादुपधाया दीर्घश्च / निन्देः / णिदि कुत्सायाम् / अः। अर्द ग्ती। 'श्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्' इति मेदिनी / shuceH। शुच शोके, अस्माद्रक दश्चान्तादेशः धातोर्दीर्घश्च / शूदो वृस्स्ल्ः। 'अहहा रे त्वा शूद्र' इति श्रुतौ तु रूढेबर्बाधाद् योग एव पुर्स्कृत्ः। तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रित 'शुगस्य तदनादरश्रवणात्' इति / दुरीन्नो। इण गतावित्यस्माद्दुरुप. पदे रक् स्याद्धातोर्लोपश्च / 'रो रि' इति रेफस्य लोपे ऽठूलोपे-' इति दीर्घ्ः। कृतेः। कृती च्छेदने इत्यस्मात् स्याच्छःक्रू इत्येतावादेशौ च स्तः / chstvntysyaadeshH| त्वनेकालत्वात्सर्वस्यादेशः / 'कृच्छ्रमाख्यातमाभीले / पापसंतापनादिनोः' इति विश्वमेदिन्यौ / 'स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः / 'क्रूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्' इति विश्वः / 'नृशंसो घातुकः 'क्रूरः पापो धूर्तस्तु वञ्चकः' इत्यमरः / रोदे। रुदिर् अश्रुविमोचने, ण्यन्तादस्मादक् णेश्च लुक् / 'णेरनिटि' इति लोपे तु 'पुगन्त-' Page #191 -------------------------------------------------------------------------- ________________ 188] सिद्धान्त्कौमुदी। [ उणादिः रोदयतीति रुद्र्ः। 180 बहुलमन्यत्रापि sNshaachndsoH। णिलुगिस्येव / 'वान्ति पर्णशुषो वातास्ततः प्र्न्न्मुचोऽप्रे। ततः पर्णरुहो वान्ति ततो देवः णेरनिटीति लोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेन गुणाभावार्थम् / रोदयतीति रुद्र इति / रकि रूपम् / बहुलमन्यत्रापि sNshaacchndsoH। संज्ञाच्छन्दसोरन्यत्रापि धात्वन्तरात् प्रत्ययान्तरेऽपि बहुलं गलुंग वक्तव्य इत्य्र्थ्ः। संज्ञायामुदाहरणं बंहयति वर्धयति प्रजा इति ब्रह्मा / णेऌक् / छन्दसि तु 'वर्धन्तु त्वा सुष्टुतयः / वर्धयन्त्वित्यर्थः / बाहुलकात्संज्ञाछन्दसोरभावेऽपि क्वचिद् भवतीत्याह वान्ति पर्णशुष इति / प्रथमतः पर्सशुषः वाता वान्ति पर्णं शोषयन्तीत्यर्थः / इति गुणः स्यादिति णिलुक् चेत्युक्तम् / रोदयतीति रुद्र इति / नन्वेवं 'सोऽरोदीद्यदरोदीत्तद्रुदस्य रुद्रत्वम्' इति श्रुत्या सह विरोधोऽत्र स्यादिति चेत् / atrAhuH'kartari कृत्' इति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायां रोदनं कारितवानित्यर्थलाभानास्ति श्रुतिविरोधः / न च देवैरमौ वामं वसु स्थापितं तच्च धनं देवैर्याचितं चेदग्निस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्त वितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम् / देवैः स्थापितं वामं वसु देवे. भ्योऽग्निना न दत्तं ते देवा एव रोदनं कृतवन्तः / अमिस्तु तमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात् / अथवाग्नौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु परन्तु ब्रह्मविष्णुरुदा इति व्यवह्रियमाणो यो रुदस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रानुरोधेन रोदयतीति रुद्र इत्येवार्थकल्पनायां बाधकाभावात् श्रुतिविरोधोऽत्र नास्त्येवेति / अन्यत्रापीति / धात्वन्तरात्प्रत्ययान्तरेऽपि णे गित्य्र्थ्ः। संज्ञायामुदाहरणम् / बृंहयति वर्धयति प्रजा इति ब्रह्मा / शं सुखं भावयतीति शम्भु. रित्यादि / छन्दसि तु वृद्ध वृद्धौ / 'वर्धन्तु त्वा सुष्ठुतयः' वर्धयन्त्वित्यर्थः / 'य इमा जजान' / जनी प्रादुर्भावे लिटि रूपम् / जनयामासेत्यर्थः / इह णलि परतः 'अत उपधायाः' इति वृद्धिर्भवत्येव, 'जनिवध्योश्च' इति निषेधस्य चिणि जिति णिति किति च स्वीकारात् / न च णिलोपे सति प्रत्ययान्तत्वात् 'कास्प्रत्ययात्-' इत्याम्स्यादिति वाच्यम् , अमन्त्र इति पर्युदासादामोऽप्रसक्तः / कास्यनेकाच इति वार्तिकेन तु आम्शङ्का दुरापास्तव, लिटि णिलोपे सत्यनेकाच्वाभावात् / ननु णलि 'णेरनिटि' इत्यनिडादावार्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मेवम् / णिलोपे सति 'जनीजषकसुरजोऽमन्ताश्च' इति णौ मित्त्वे 'मिता हवः' स्यात् प्रत्ययलक्षणन्यायेन णिपरत्वसंभवात् / ततश्च जजनेति स्याल्लुकि सति तु Page #192 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [186 प्रवर्षेति' / 181 जोरी च / जीरोऽणुः / jyshcetyeke। 182 सुसूधागृधिभ्यः क्रन् / सुरः / सूरः / धीरः / गृध्रः / 183 शुसिचिमीनां दीर्घश्च / शुः पर्णशोषानन्तरं पर्णमुचो वाता वान्ति / पर्ण मोचयन्तीति पर्णमुचः / पर्णमोचनान्तरं पर्णरुहो वाता वान्ति / पर्ण रोहयन्तीति पर्णरुहः / ततो देवः वृष्टिं करोतीत्यर्थः / अत्र संज्ञाछन्दसोरभावेऽपि गर्नु / जोरी च / जु इति सौत्रो धातुः, अस्माद् रक् स्यात् , ईकारश्चान्तादेश इत्यर्थः / जीर इति / 'जीरस्तु जरणे खङ्गे' इति मेदिनी / ज्यश्चेत्यक इति / ज्या वयोहानी, अस्माद् रकि अहिज्येति संप्रसारणं पूर्वरूपं 'हलः' इति दीर्घ च, जीर इति रूपमित्यर्थः / इदमेव च सम्यक् / अत एव भाष्ये न धातुलोपसूत्रे 'जीवेरदानुः' इति वार्तिकस्य प्रत्यख्यानार्थ नैतद् जीवे रूपम् , अपि तु ज्याधातो रकि इति उक्तम् / सुसूधागृधिभ्यः कन् / षुञ् अभिषवे, खूङ् प्राणिगर्भविमोचने, डु धाञ् धारणपोषणयोः, गृधु अभिकाक्षायाम् , एषां द्वन्द्वात् पञ्चमी / एभ्यः क्रन्प्रत्ययः स्थादित्य्र्थ्ः। सुरेति / कित्त्वान्न गुणः / रका सिद्धे ऋविधिः नित्स्वरार्थः / 'सुरा हलिप्रिया हाला' इत्यमरः / सूर इति / 'सूरसूर्यमादित्यद्वादशात्मदिवाकराः' इत्य्म्र्ः। धीर इति / घुमास्थेतीत्वम् / 'धीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः / शुसिचिमीनां दीर्घश्च / शु गतौ, सिञ् बन्धने, चिञ् चयने, डु मिञ् प्रक्षेपणे, एम्यः क्रन्प्रत्ययः स्यात् , प्रकृतिभूतानामेषां दीर्घश्च / शु गतावित्यस्य प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाभावादिष्टं सिध्यति / बाहुलकादसंज्ञाछन्द. सोरपि क्वचिद्भवतीत्याशयेनोदाहरति वान्तीत्यादि / पर्णानि शोषयन्तीति पर्णशुषः पर्णानि मोचयन्तीति पर्णमुचः / जोरी च / जु गतौ सौत्रोऽस्माद्रक् ईकारश्चान्तादेशः / 'जीरः खङ्गे वणिग्द्रव्ये' इति विश्वः / 'जीरस्तु जरणे खङ्गे' इति मेदिनी / ज्यश्चेति / ज्या वयोहानौ / अस्माद्रक् 'अहिज्या-' इति संप्रसारणं पूर्वरूपम् 'हलः' इति दीर्घः / एके इति / मुख्या इत्य्र्थ्ः। तथा च 'न धातुलोप-' इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थ नैतज्जीवे रूपं किं तु 'रकि ज्यः संप्रसारणम्' इति भाष्ये उक्त्म्। सुसूधा / षुञ् अभिषवे, धुञ् प्राणिगर्भविमोचने, डुधाञ् धारणादौ, गृधु अभिकाङ्क्षायाम् / 'सुर्। च्स्स्क्म्य्योः। पुल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी / 'सुरो देवे सुरा गये चषकेऽपि सुरा क्वचित्' इति विश्वः / सुवति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः / 'सूरसूर्यमादित्य' इत्यमरः / 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे / स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी / 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ lubdhake' iti ca / zusici / zu gatI, Sija Page #193 -------------------------------------------------------------------------- ________________ 160 ] siddhaantkaumudii| [उणादि. सौत्रः / शूरः / सीरम् / चीरम् / मीरः स्मुद्र्ः। 184 वाविन्धेः। वीधं विमलम् / 185 वृधिवपिभ्यां रन् / वधं चर्म / वप्रः प्राकारः / 186 RjendraagrvjrviprkubrcuvrkssurkhurbhdrogrbhrbhelshukrshuklgaurvneraamaalaaH| रखता ekonviNshtiH। निपातनाद् गुन्नाभाव्ः। ऋज्रो नायकः / इदि इन्द्रः / अङ्गेर्नलोपः / अग्रम् / 'वज्रोऽस्त्री हीरके प्वौ'| डु वप् , उपधाया धातुपाठेऽदर्शनादाह--शुः सौत्र इति / चीरमिति / 'माणिक्यभाष्यसिन्दूरचीर. चीवरपिञ्जरम्' इत्यमरः / मीर इति / मिधातो रूपम् / वाविन्धेः / वावुपपदे इन्धी दीप्तावित्यस्मात्कन्स्यादित्यर्थः / वीध्र्मिति.| अनिदितामिति नलोपः / 'वीधं तु विमलात्मकम्' इत्यमरः / वृधिवपिभ्यां रन् / वृधु वृद्धौ, डु व बीजसन्ताने, आभ्यां रन्प्रत्ययः स्यात् / वर्धमिति / रनि उपधागुणः / 'नधी वर्धा वरत्रा स्यान्' इत्यमरः / वप्र इति / 'वप्रस्तापे पुमानस्त्री वेणु क्षेत्रच तटे' इत्यमरः / ऋजेन्द्राग्र / ऋज गतिस्थानादिषु, इदि परमैश्वर्य, अगि गतौ, वज गती, डु वप् बीजसन्ताने, कुबि आच्छादने, चुबि वक्त्रसंयोगे, तुर विलेखने, खुर छेदने, भदि कल्याणे, उच समवाये, जि भी भये, शुच शोके, गुङ् अव्यक्के शब्दे, वन संभक्तो, iN gatau, mA माने, एते रन्नन्ता निपात्यन्ते / ऋज्र इत्यत्र उपधागुणमाशङ्कयाह निपातनादिति / अगिधातोरिगित्त्वादाह अङ्गेनेलोप इति / शेषं स्पष्टम् / बन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः क्रन् एषां दीर्घत्वं च / 'शूरः स्याद्यादवे भटे' इति मेदिनी / 'शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ / 'सीरोऽहलयोः पुंसि चीरी झिल्लयां नपुंसके / गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' इति मेदिनी। 'चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च / चीरी कृच्छ्राटिकाभिल्लयोः' इति विश्वः / वा विन्धेः। बीन्धी दीप्तौ। विपूर्वादस्मात् कन् , 'अनिदेइताम् ' इति नलोपः / 'बीधं तु विमलार्थकम्' इति विशेष्यनिनेऽमरः / वृधि / वृधु वृद्धौ, डुवप् बीजसन्ताने / 'वप्रः पितरि केदारे वप्रः प्राकाररोधसोः' इति धरणिरन्तिदेवौ / "वप्रस्ताते पुमानस्त्री वेणुक्षेत्रचये तटे' इति मेदिनी / ऋजेन्द्राय / ऋज गतिस्थानादिषु, इदि परिमैश्वर्ये, अगि गतौ, वज गती, डुवप् बीजसन्ताने, कुबि आच्छादने, चुबि वक्त्रसंयोगे, भदि कल्याणे, शुच शोके, गुङ् अव्यक्ते शब्दे, इण गतौ / नायक इति / 'ऋज्राश्वः पृष्टिभिरम्बरीषः' इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य से ऋजाश्व इति वेदभाष्यम् / 'इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः' इति विश्वः / 'अगं पुरस्तादुपरि परिमाणे पलस्य च / आलम्बने समूहे च प्रान्ते स्यात्पुनपुंसकम् / अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी। Page #194 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 161 इस्वम् / विप्रः / कुम्बिचुम्नयोर्नलोपः / कुब्रमण्यम् / चुबं मुखम् / 'तुर विलेखने' रेफलोपः भगुणः / तुरः / 'खुर छेदने' रलोपो गुणाभावश्व, खुरः / भन्देर्नलोपः, भद्रम् / 'उच समवाये' चस्य गः, उग्रः / त्रि भी, भेरी / पत्ते लः भेलो जलतरणद्रव्यम् / शुचेश्वस्य कः, शुक्रः / पते लः शुक्लः / गुड् / वृद्धिः / 'गौरोऽरुणे सिते पीते' | 'वन संभको' वनो विभागी / इणो गुणाभावः / 'इरा मद्ये च वारिणि' / 'मा माने' माला / 187 समि कस उकन् / 'कस गतौ' सम्यक् कसन्ति पलायन्ते जना श्रस्मादिति संकसुकः, दुर्जनः, अस्थिरश्च / 188 पचिनशोर्युकन्कनुमौ च / पचेः कः / पाकुकः सूपकारः / समि कस उकन् / कस् गतौ श्रस्मात्समि उपपदे उकन्प्रत्यय इत्यर्थः / संकसुक इति रूपम् / पचिनशोकम्कनुमौ च / डु पचय् पा, राश अदर्शने, आभ्यां शुकन्प्रत्ययः स्यात् / अनयोः क्रमेण कादेशनुमागमौ च भवत इत्यर्थः / कनो क्षुरो लोमच्छेदकः / ' तुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ / 'खुर: कोलदले शफे' इति मेदिनी / 'भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके / करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयो:' इति च / 'उप्रः शूद्रासुते तत्राद्रुदे पुंसि त्रिषूत्कटे / स्त्रीवचाक्षुद्रयो:' इति मेदिनी / भेरीति / गौरादित्वान्ङीष् / भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः / ' भेलः प्लवे भीलुके च निर्बुद्धिमुनिभेदयोः ' इति विश्वः / 'भेलः प्लवे मणौ पुसि भीरावज्ञे च वाच्यवत्' इति / 'शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् / रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते / नपुंसकं तु रजते ' इति च / 'गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् / ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे / गौरी त्वसंजातरजः कन्याशंकर भार्ययोः / रोचने रजनीपिताप्रियङ्गुवसुधासु च / श्रपगाया विशेषेऽपि यादसांपतियोषिति' इति च मेदिनी / 'नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्वः / 'अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते / सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः' इति ब्रह्माण्डवचनं श्राद्धकाण्डे हेमाद्रिणोदाह एतेन 'गौरः शुच्याचारः ' इत्यादि भाष्यं व्याख्यातम् / 'इराभूत्राक्सुराप्सु स्यात्' इत्यमरः / मालेति / प्रत्ययरेफस्य लत्वम् / 'मालं क्षेत्र स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान्' इति मेदिनी / 'मालं क्षेत्रे जिने मालो माला पुष्पादिदामनि' इति विश्वः / 'मालमुन्नतभूतलम्' इत्युत्पलः / ' क्षेत्रमारुह्य मालम्' इति मेघदूतः / मणिपूर्वोऽयमर्थान्तरे रूढः 'मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे' इति विश्वः Page #195 -------------------------------------------------------------------------- ________________ 192] सिद्धान्त्कौमुदी। [ उणादिः नशेर्नुम् , nNshukH। 186 भियः क्रुकन् / भीरुक्ः|160 क्युशिल्पिसंशयोरपूर्वस्यापि / रजकः / इतुकुट्टकः / चरकः / 'चष bhkssnne'| csskH| शुनकः / भषकः / 161 रमे रश्च लो वा / रमको विलासी / बमकः / 192 जहातेर्दै च / जहकस्त्यागी कालश्च / 163 ध्मो धम च / धमकः कर्मकारः / 164 हनो वध च / वधकः 165 बहुलमन्यत्रापि / 'कुह विस्मापने' / णित्त्वाद् वृद्धिः / पाकुकः नंशुक इति रूपम् / भियः क्रुकन् / जि भी भये इत्यस्मात् क्रुकन्प्रत्यय इत्यर्थः / भीरुक इति रूपम् / 'भीरुकः कारुकः सस्तो भीरुभीरुकभीलुकाः' इत्यमरः / क्वुशिल्पि / शिल्पिन्यभिधेये संज्ञायां च गम्यमानायां क्वुनस्यात् / अपूर्वस्य निरुपपदस्येत्यर्थः / पञ्चम्यर्थे षष्ठी / अपिशब्दात्सोपपदादपि / शिल्पिन्युदाहरति रजक इति / रञ्ज रागे इत्यस्मात् क्वुनि नलोपे अकादेशे च रूप्म्। 'निर्णेजकः स्याद्रजकः शाण्डिको मण्डहारकः' इत्य्म्र्ः। सोपपदादुदाहरति इक्षुकुट्टक इति / कुट्ट छेदने, इतून कुट्टयतीति इक्षुकुट्टकः / संज्ञायामुदाहरति चरक इति / 'पातकोद्योगचरकतमालामलका नडः' इत्यमरः / चषक इति / 'चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्' इत्य्म्र्ः। शुनक / इति / शुन गतावित्यस्मात्क्वुनि रूपम् / भषक इति / भष भर्सने इत्यस्माद्रूपम् / 'शुनको भषक: श्वा स्यादलकैस्तु स रोगितः' इत्यमरः / रमे रश्च लो वा / रमु क्रीडायामित्यस्मात् क्युन्स्यात् , धातो रंफस्य लकारश्च वेत्यर्थः / लमक इति रूपम् / जहाते च / ओ हाक् त्यागे, अस्मात् क्वुनस्यात् , धातोदित्वं च स्यादित्यर्थः / जहक इति रूपम् / ध्मो धम च / ध्मा शब्दामिसंयोगयोः, अस्मात्क्युन्स्याद् समि कस / 'संससुकोऽस्थिरः' इति विशेष्यनिनेऽमरः / पचिनशोःडुपचष् पाके, णश अदर्शने / श्राभ्यां णुकन् प्रत्ययः स्यात् / कारो वृद्धयर्थः / अनयोर्ययाक्रमं कादेशनुमागमौ च भवतः / भियः / सिमी भये ऽअधीरे कातरस्त्रस्नी भीरुभीरुकभीलुका इत्यमरः / कुन् / शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वन् स्यादपूर्वस्य निरुपपदस्य च अपिशब्दात्सोपपदस्य / पञ्चम्यर्थे षष्ठी / यद्वा अर्थद्वारकसंबन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् / एवं च निरुपपदप्रकृत्यर्थनिरूपितकर्तृकारके कभित्याद्यर्थः फ्लित्ः। शिल्पिनि तावत् / रज रागे। 'रजको धावके शुके' इति विश्वः / 'रजको धावकशुकौ' इति हेमचन्द्रः / 'कुट्ट च्छेदने' इथून कुट्टयति गौडिकः / चर गतिभक्षणयोः / संज्ञायां तु 'चषकोऽस्त्री पानपात्रम्' / शुन गती, भष भर्त्सने, शुनकः भषव.: श्वा / लमक इति। ऋषिविशेषः / जहातेः / ओहाक् त्यागे। ध्मो धम c। ध्मा shbdaamisNyogyoH| Page #196 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-ttvbodhiniishitaa| [193 कुहकः / कृतकम् / 166 कृषेवृद्धिश्चोदीचाम् / कार्षकः, कृषकः / 167 उदकं च / प्रपश्चार्थम् / 168 वृश्चिकृष्योः किकन् / वृश्चिकः / कृषिकः / 166 प्राङि प्न्निक्स्स्ः। प्रापणिकः पण्यविक्रयी / प्राकषिकः प्र्दारोप्जीवी। 200 मुषेदर्दीघश्च / मूषिकः पाखुः। 201 स्यमेः संप्रसारणं च / चादीर्घः सीमिकः वृक्षभेदः / 202 क्रिय इकन् / ऋयिकः क्रेता। 203 आङि पणि. धातोर्धमादेशश्चेत्यर्थः / धमक इति रूपम् / हनो वध च / वधक इति / हन हिंसागत्योः, क्वुनि धातोर्वधादेशे च रूपम् / बहुलमन्यत्रापि / अन्यधातोरपि क्वुनस्यात् / कुहधातोः क्वुनि कुहक इति रूपम् / कृतकमिति / कृती छेदने / कृषवृद्धिश्चोदीचाम् / कृष विलेखने, अस्मात्क्वुन् , उदीर्चा मते वृद्धिश्चेत्यर्थः / उदीचां ग्रहणाद्विकल्पोऽयं वृद्धिविधिः / कार्षकः कृषक इति रूपम् / उदकं च / उन्दी क्लेदने, अस्मात् क्युन् / ननु क्वुशिल्पिसंज्ञयोरित्यादिना संज्ञात्वात्सिद्धमित्यत आह prpshcaarthmiti| वृश्चिकृष्योः किकन् / ओ वश्चू छेदने, कृष विलेखने, आभ्यां किकन्स्यात् , वृश्चिक इति रूपम् / 'किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिके' इत्यमरः / कृषिक इति / 'क्षेत्राजोवः कर्षकश्च कृषिकश्च कृषीवलः' इत्यमरः / प्राङि पणिकषः / प्राङि उपपदे पण व्यवहारे स्तुतौ च, कष हिंसायाभिति धातुभ्यां किक्स्यादित्य्र्थ्ः। प्रापणिक इति / प्रापर्वकपणधातो रूपम् / प्राकषिक इति / कषधातो रूपम् / मुषेर्दीर्घश्च / मुष स्तेये, इत्यस्मात्किकन् स्याद् धातोर्दीर्घश्चेत्यर्थः / मूषिक इति रूपम् / 'उन्दुरुर्मूषिकोऽऽप्याखु' इत्यमरः / स्यमेः संप्रसारणं च / स्यमु शब्दे, अस्मात् किकन् , धातोः संप्रसारणं दीर्घश्चेत्यर्थः / सीमिक इति रूपम् / क्रिय इकन् / डु कीञ् द्रव्यविनिमये इत्यस्मादिकन्प्रत्यय इत्यर्थः / ऋयिक इति / गुणे अयादेशे च रूपम् / आङि पणिपनि / पण व्यवहारे स्तुतौ च, पन च, पल गतौ, खनु अवदारणे एषां द्वन्द्वात् प्न्य्च्मी। आङि उपपदे एतेभ्यः इकन्प्रत्ययः स्यात् / प्राङि उपपदेऽनेन इकना कुहको दाम्भिकः / कृतकमिति / कृती छेदने / कृस्स्ः। कृष विलेखने / आस्मात्कन् वृद्धिश्च कार्षकः कृषीवलः / कृषकः स एव / 'कृषकः पुंसि फाले स्यात्कार्षके त्वभिधेयवत्' इति मेदिनी / उदकं च / उन्दी क्लेदने अस्मात्वन् / ननु 'क्वन् शिल्पि-' इत्यादिना गतार्थमित्याशङ्कायामाह प्रपञ्चामिति / vRshcikRssyoH| श्रोत्रश्चू छेदने, कृष विलेखने / प्राङि / पण व्यवहारे / कषशिषति दण्डके हिंसार्थकः / मुषेः / मुष स्तेये अस्मात्किकन् धातोर्दीघश्च / स्यमेः / स्यमु शब्दे / क्रियः / डुक्रीञ् द्रव्यविनिमये / प्राऊइ पणि / पण व्यवहारे स्तुतौ च, पन च, Page #197 -------------------------------------------------------------------------- ________________ 164] सिद्धान्त्कौमुदी। [ उणादिपनिपतिखनिभ्यः / आपणिकः / भापनिकः इन्द्रनीलः किरातश्च / प्रापतिकः श्येनो दैवायत्तश्च / भाखनिको मूषिको वराहश्च / 204 zyAstyAhRA. विभ्य इनन् / shyenH। स्स्येनः / हरिणः / अविनोऽध्वर्युः / 205 वृजेः किञ्च / वृजिनम् / 206 अजेरज च / वीभावबाधनार्थम् / अजिनम् / 207 बहुलमन्यत्रापि / कठिनम् / नलिनम् / मलिनम् / कुण्डिनम् / रूपसिद्धेः प्रालि पणिकष इत्यत्र पणिप्रहणं प्रपञ्चार्थम् / उपसर्गान्तरनिवृत्त्यर्थ वा तत् / श्यास्त्याहाविभ्य इनन् / श्यैङ् गतौ, ष्टय शब्दसंघातयोः, हृञ् हरणे, अव रक्षणादौ, एभ्य इनच् स्यात् / श्येन इति / 'पत्री श्येन उलूकस्तु वायसाराति. पेचको' इत्यमरः / स्त्येनश्चोरः / हरिण इति। 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः / वृजेः किञ्च / वृजी वर्जने, अस्माद् इनच् स्यात् , स च किद्भवतीत्यर्थः / वृजिनमिति / 'कलुषं वृजिनैनोधमहो दुरितदुष्कृतम्' इत्यमरः / 'जिनं कल्मषे क्लीबम्' इति मेदिनी / अजेरज च / अज गतिक्षेपणयोः, अस्मादिनच् अजेरजादेशश्चेत्यर्थः / न चाजेरजादेशविधानं व्यर्थमिति वाच्यम्, वीभावबाधनार्थ तदावश्यकत्वात् / 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः / बहुलमन्यत्रापि / पत्ल गतौ, खनु अवदारणे, एभ्य प्राङि उपपदे इकन् स्यात् / आपणिक इति / नन्वत्रैव प्रपूर्वे श्राठि प्रापणिक इति सिद्धौ प्राङि पणीत्यत्र पणिग्रहणं प्रपञ्चार्थ. मित्युज्ज्वलदत्तः / उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम् / आपणिकशब्दोऽयं णिस्वरेणाद्युदात्तः / आपणेन व्यवहरतीत्यर्थे ठकि तु कित इत्यन्तोदात्तः / श्यास्त्या / श्यैङ् गतौ, स्यै ष्टथै शब्दसंघातयोः, हृञ् हरणे, अव रक्षणादौ / 'श्येनः पत्रिणि पाण्डुरे' इति मेदिनी / स्येनश्चौरः / स्तेन चौर्ये इति चौरादिकात्पचायचि तु स्तन इति निर्यकारोऽपि / केचित्तु 'स्तायूनां पतये नमः' इत्यादिप्रयोगोपष्टम्भन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्वादिषु स्वीकृतत्वात्प्रकृतसूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः / 'हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् / हरिणी हरितायां च नारीभिवृत्तभेदयोः / सुवर्णप्रतिमायां च' इति मेदिनी। वृजेः / वृजी वर्जने / वृजिनं पापम् / 'जिनं कल्मषे क्लीबं क्लेशे ना कुटिलेऽन्यवत्' इति मेदिनी / अजेः / अज गतिक्षेपणयोरस्मादिनच् / अजेरजादेशविधानं व्यर्थमित्यत आह वीभावबाधनार्थमिति / 'अजिनं चर्म कृत्तिः स्त्री' इत्य्म्र्ः। बहुलमन्यत्रापि / अन्यस्मादपीत्यर्थः / कठ कृच्छ्रजीवने, णल गहने, मल मल्ल धारणे, कुडि दाहे, दो अवखण्डने / 'कठिनमपि निष्ठुरे स्यात् स्तब्धे तु त्रिषु नपुंसकं स्थाल्याम् / कठिनी खटिकायामपि कठिना गुडशर्करायां च' इति मेदिनी। Page #198 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 165 द्यतेः 'यत्परुषि दिनम्' / दिवसोऽपि दिनम् / 208 द्रुदक्षिभ्यामिनन् / द्रवि णम् / दक्षिणः / दक्षिणा / 206 श्रर्तेः किदिश्च / इरिणं शून्यम् / 210 वपितुयोर्हस्वश्व । विपिनम् / तुहिनम् / 211 तालपुलिभ्यां च / तलिनं विरले स्तोके स्वच्छ्रेऽपि तलिनं त्रिषु / पुलिनम् / 212 गर्वेरत उच्च / गौरादित्वान्ङीष् / गुर्विणी गर्भिणी / 213 रुहेश्च / अन्येभ्योऽपि धातुभ्य इनज् वक्तव्य इत्यर्थः / कठिनमिति / कठ कृच्छ्जीवने इत्यस्माद्रूपम् / नलिनमिति / णल गहने इत्यस्माद्रूपम् / मलिनमिति / मल धारणे इत्यस्माद्रूपम् । कुण्डिनमिति / कुडि दाहे इत्यस्माद्रूपम् / द्यतेरिति / दो अवखण्डने इत्यस्मादिनच स्यादित्यर्थः / दिनमिति रूपम् / द्रुदक्षिभ्यामिनन् / द्रुतौ, दक्ष वृद्धौ, भ्यामिनन् स्यादित्यर्थः / द्रविणमिति / 'हिरण्यं द्रविणं द्युम्नम्' इत्यमरः / दक्षिण इति / 'दक्षिणे सरलोदारौ सुकलो दातृभोक्करि ' इत्यमरः / अर्तेः किदिश्च / ऋ गतौ श्रस्मादिनन् / स च कित् / धातोरित्त्वं चादेशः / रपरत्वम् / इरिणमिति / 'इरिणं शून्यमूषरम्' इत्यमरः / वेपितुह्योर्हस्वश्च / टु वेपृ कम्पने, तुहिर् अर्दने, अभ्यामिनन् धातोर्हस्वश्चेत्यर्थः / एकारस्य ह्रस्व इकारः / ' अटव्यरण्यं विपिनम्' इत्यमरः / तुहिनमिति / लघूपधगुणे ह्रस्वः / तलिपुलिभ्यां च / तल प्रतिष्ठायाम्, पुल महत्त्वे, आभ्यामिनन्स्यात् / तलिनशब्दार्थं विवृण्वन्नाह तलिनं विरले स्तोक हांते / पुलिनमिति / ' तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः / गर्वैरत उच्च / गर्व मोचने, श्रस्मादिनन्, अकारस्य उकार आदेशश्चेत्यर्थः / स्त्रीत्वविवक्षाया " 'मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति' इति मेदिनी / कुण्डिनमिति / 'नगरं कुण्डिनमण्डजो ययौ' इति श्रीहर्षः / कुण्डिन ऋषिः / तस्यापत्यं कौण्डिन्यः / यत्परुषीति / 'पर्वणि दिनं खण्डितं तद्देवानामिति तैत्तिरीयश्रुत्यर्थः / द्रुदक्षि / द्रु तौ दक्ष वृद्धौ / / ' द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे' इति मेदिनी / 'दक्षिणो दक्षिणोद्भूत सरलच्छन्दवृत्तिषु / अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति च / 'दक्षिणः सरलोदारपरच्छन्दानुवृत्तिषु / वाच्यवद्दक्षिणा वाचि यज्ञदान प्रतिष्ठयोः' इति विश्वः / श्रर्तेः / ऋ गतौ, श्रस्मादिनन् कित्स्याद् इकारश्च धातो रपरत्वम् / 'इरिणं शून्यमूषरम्' इत्यमरः / 'हरिणं तूपरे शून्येऽपि' इति मेदिनी / वेपि / टुवेट कम्पने, तुहिर् अर्दने, आभ्यामिनन् हखश्च धातोः / 'अटव्यरण्यं विपिनम्' इत्यमरः / तुहिनमिति / लघूपधगुणे कृते हखः / तलिः / तल प्रतिष्ठायाम्, पुल महत्त्वे / ' तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्' 1 Page #199 -------------------------------------------------------------------------- ________________ 166 ] सिद्धान्तकौमुदी / [ उणादि रोहिणः / 214 महेरिनराच / चादिनन् / माहिनम् - महिनम् राज्यम् / 215 क्विब्वचिप्रच्छित्रिद्र प्रज्वां दीर्घोऽसंप्रसारणं च / वाक् / प्राट् / श्रीः / स्वस्यतो घृतादिकमिति खः, यज्ञोपकरणम् / दुर्हिरण्यम् / कटप्रः कामरूपी कीटश्च / 'जूराकाशे सरस्वत्यों पिशाच्या जवने स्त्रियाम्' / 216 श्रनोतेर्हस्वमाह गौरादित्वादिति / गुर्विणीति / 'श्रपन्नसत्त्वा स्याद्भविण्यन्तर्वनी च गर्भिणी' इत्यमरः / रुहेश्च / रुह बीजजन्मनि प्रादुर्भावे च श्रस्मादिनन प्रत्यय इत्यर्थः / रोहिण इति / उपधागुणे रूपम् / गौरादित्वाद् रोहिणी / 'अर्जुन्यध्न्या रोहिणी स्यात्' इति वैश्यवर्गे श्रमरः / महेरिनण् च / मह पूजायाम् अस्मादिन स्यात् / चकारादिनन्नपि / माहिनमिति / इनणो णित्वादुपधावृद्धिः / महिनमिति / इननि रूपम् / विब्वचिप्रच्छि / वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ् सेवायाम् सु गतौ, दुङ् गतौ, प्रुड् गतौ जु गतौ सौत्रः, एषो द्वन्द्वात् षष्ठी / एभ्यः क्विप् स्यात्, दीर्घः कित्त्वात्प्राप्तसंप्रसारणाभावश्व स्यादित्यर्थः / वागिति / क्किपः सर्वलोपितया कुत्वे दीर्घे वचिस्वपियजादीनामिति प्राप्तसंप्रसारणाभावे चरूपम् / प्राट इति / प्रच्छधातोः क्विपि ग्रहिज्येति संप्रसारणाभावे दीर्घे छस्य 'छ्वोः शूडनुनासिके च' इति शकारे व्रश्चेति षत्वे जश्त्वे चले च रूपम् / श्रीरिति / दीर्घे रूपम् / कृदिकारादिति GIS तु न शक्यः / कृतो य इकार इति व्याख्यानात् / अत्र इकारस्य कृदवयवत्वं नास्ति, कृत्प्रत्ययस्तु सर्वलुप्तः / स्ररिति / स्रुधातोर्दीर्घे रूपम् / दूरिति / दुधातो रूप्म्। जूशब्दार्थं विश्वन्मेदिनी कोशमाह जूराकाशे सरस्वत्यामिति / श्राप्नोतेर्हस्वश्च / श्राप्लु व्याप्तौ अस्मात्क्किप् इति मेदिनी / गर्ने / गर्व मोचनं श्रस्मादिनन् अकारस्य उत् / रुहेश्व / रुह बीजजन्मनि प्रादुर्भावे च / रोहिण इति / प्राज्ञादित्वादणि रौहिणश्चन्दनतरुः / महेः / मह पूजायाम् / 'कुतस्त्वमिन्द्रमाहिनः सन्' इति मन्त्रे माहिनो महनीयः पूजनीय इति वेदभाष्यम् / किन्वचि / वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ सेवायाम्, स्र गतौ, द्रु गतौ, प्रुड् गतौ, जुगतौ, सौत्रः / वागिति / 'वचिस्वपि-' इति संप्रसारणाभावः / पृच्छतीति प्राट्, 'ग्रहिज्या -' इति संप्रसारणाभावः, 'छोः शुड्-' इति शः, 'वश्व - ' इति षत्वं जश्त्वचवें, प्राशौ प्राशः / श्रीरिति / 'कृदिकारात् -' इति बी न भवति कृत्प्रत्ययस्य य इकार इति व्याख्यानात् / कृदन्तं यदिकारान्तमिति पत्रे तु यद्यपि ङीष्प्राप्तिरस्ति तथापि कारग्रहणसामर्थ्येन केवलस्य काररूयप्रहणादिकारान्तपक्षो दुर्बल इत्याहुः / दुर्घटस्तु ङीषि श्रीमत्यपि रक्षित इच्छतीत्याह / 'भी वषरचना शोभा भारती सरलद्रुमे / लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च / 7 1 622 6 Page #200 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [167 श्च / प्रापः / अपः / अद्भिः / अद्भयः / 217 परौ बजेः षः पदान्ते / प्रजेः किग्दीस्तः पदान्ते तु षश्च / परिव्राट् / परिबाजी / 218 हुवः श्लुवच्च / जुहूः / 216 स्रवः कः / नवः / 220 चिक्च / इकार उच्चारणार्थः / क इत् , कुस्वम् / सक् / 'सवं च नचश्च संमृड्ढि' / 221 तनोतेरनश्च वः / तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च / स्वक / 222 ग्लानादिभ्यां द्दौः। ग्लीः। नौः / 223 च्विरव्ययम् / डौरित्येव / ग्लौकरोति / 'कृन्मेजन्तः' स्यात् , प्रकृतेर्हखश्चेत्यर्थः / श्राप इति / अतृन्निति दीर्घः / ह्रखश्रवणायाह अप इति / अद्भिरिति / 'अपो भि' इति तकारादेशः, जश्त्वम् / परौ बजेः SA पदान्ते / परावुपपदे व्रज गतावित्यस्माक्विन् दीर्घश्च भ्व्त्ः। पदान्तस्य तु जकारस्य षकारश्वेत्यर्थः / पदान्तविषये षत्वे कृते उदाहरति परिवाडिति / jshtvc। इति भावः / परिवाजाविति / पदान्तत्वाभावान्न षत्वम् / हुवः श्लुवञ्च / हु दानादानयोः, अस्मारिकप, धातोर्दीघः, श्लुवत्त्वं च भवतीत्यर्थः / जुहूरिति / श्लुवद्भावाद् द्विवचने अभ्यासहखे च रूपम् / नवः क्ः। त्रु गतावित्यस्मात् कप्रत्यय इति भावः / स्रव इति / कित्त्वाद्गणाभावे उवङि च रूपम् / 'ध्रुवोऽपभृज्जुहूर्ना तु स्रवो भेदाः सूचः स्त्रियः' इत्यमरः / अयं सवोऽभिजिहर्ति होमानिति मूल एव जुहोत्यादिव्याख्याप्रकरणे उक्तम् / चिक् च / स्रव इत्य्नुव्र्त्ते। गतावित्यस्मात् चिक्प्रत्ययो भवतीत्यर्थः / कित्त्वं गुणनिषेधार्थम् / इकार उच्चारणार्थः / चस्य कुत्वे च स्रक् इति रूपम् / तनोतेरनश्च वः / चिगित्यनुवर्तते / तनु विस्तारे इत्यस्मात् चिक्प्रत्ययः / तन्धात्ववयवस्य अन् इति संघातस्य व इत्यकारविशिष्टः संघातो भवतीत्यर्थः / चस्य कुत्वे च रूपमाह त्वगिति / 'स्त्रियां तु त्वगसृग्धरा' इत्यमरः / ग्लानुदिभ्यां डौः / ग्लै हर्षक्षये, णुद प्रेरणे, आभ्यां डोप्रत्यय इति भावः / ग्लोरिति / टेरिति टिलोपः / ग्लौगाङ्कः कलानिधिः' इत्यमरः / नौरिति। टिलोपे रूपम् / 'स्त्रियां नौस्तरणिस्तारेः' इत्यमरः / च्विरव्ययम् / द्दौरित्य्नुव्र्त्ते। विभूतौ च मतौ च स्त्री' इति मेदिनी। जूराकाशे इत्यादिमूलोदाहृतमिति मेदिनी / आमोतेः / आप्ल व्याप्ती, अस्मारिकप् धातोहखश्च / 'आपः स्त्री भूम्नि वारि' इत्यमरः / प्री। व्रज गतौ / हुव: / हु दानादनयोः / अस्मारिक धातोश्च दीर्घः श्लुवद्भावाद् द्विवचनम् / स्रवः कः / स गतौ / स्रवो यज्ञपात्रविशेषः / अयं सवो अभिजिहर्ति' 'स्रवेण पार्वणौ जुहोति' इत्यादी प्रसिद्धः / चिक् च / नव इत्येव / योगविभाग उत्तरार्थः / क इदिति / तेन सक् नचौ च इत्यादौ गुणो न / तनोते / तनु विस्तारे, व इति संघातप्रहणम् , तदाह शब्दादेश इति / Page #201 -------------------------------------------------------------------------- ________________ 168 ] सिद्धान्त्कौमुदी। [ उणादि. (s 446 ) इति सिद्धे नियमामिदम् / उणादिप्रत्ययान्तश्रव्यन्त एवेति / 224 रातेः / राः रायौ रायः / 225 ग्मेझैः। 'गौर्नादित्ये बलीवर्दे किर. णऋतुभेदयोः / स्त्री तु स्यादिशि भारत्या भूमौ च सुरभावपि / नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु' / बाहुलकावुतेरपि द्दोः। 'द्यौः स्त्री स्वर्गान्तरि. क्षयोः' इति कोशः / 226 भ्रमेश्च द्दूः। भ्रः / चाद्गमेः अग्रेगूः / 227 दमे सिः / दोः दोषौ / 228 पणेरिज्यादेश्च व्ः। वणिक् । स्वार्थेऽण् - प्रत्ययग्रहणपरिभाषया तदन्तपरम् / डोप्रत्ययान्तं शब्दस्वरूपं च्व्यन्तं चेदव्ययसंज्ञकं स्यादित्यर्थः / ग्लौकरोतीति / अग्लोः ग्लौः संपद्यते तथा करोतीत्यर्थः / अव्ययत्वप्रयोजनं तु सुपो लुक् / अस्य नियमार्थत्वमाह कृन्मेजन्त इत्यादिना / नियमाकारमाह उणादिप्रत्ययान्त इत्यादिना / च्व्यन्त इति / तेन नौगौरित्यादौ नाव्ययत्वम् / रातेः / रा दाने इत्यस्माद् डैप्रत्ययो भवतीत्यर्थः / रा इति / रायो हलीत्यात्त्वम् / 'अर्थरैविभवा अपि' इत्यमरः / ग्मेझैः। गम्लु गतावित्यस्माद् डोप्रत्यय इत्यर्थः / गौरिति / टिलोपे गोतो णिदिति णिद्वद्भावे वृद्धौ च रूपम् / गोशब्दार्थ विवृण्वन् केशवोक्तमाह गौर्नादित्ये इत्यादिना / 'गौरिला कुम्भिनी क्षमा' 'अनड्वान् सौरभेयो गौः' 'माहेयी सौरभेयी गौः' इति चामरः / द्यौरिति रूपमाह बाहुलकादिति / द्युत दीप्तावित्यस्मात्प्रत्यये टिलोपे च रूपम् / 'द्योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः / भ्रमेश्च DUH / भ्रम अनवस्थाने, चाद् गम्लु गतौ, प्राभ्यां डूप्रत्ययः स्यादित्यर्थः / जित्वाहिलोपः / भ्ररिति / 'ऊचे दृग्भ्यां ध्रुवौ स्त्रियाम्' इत्यमरः / अग्रेगूरिति / सेवक इत्यर्थः / दमे?सिः / दमु उपशमे, अस्माड्डोस्प्रत्यय इत्यर्थः / डित्त्वाहिलोपः / 'भुजबाहू प्रवेष्टो दोः' इत्यमरः / पणेरिज्यादेश्च व्ः। पण व्यवहारे स्तुतौ च, अस्माद् / 'स्त्रियां तु त्वगसृग्धरा' इत्यमरः / ग्लानुदि। ग्लै हर्षक्षये, णुद प्रेरणे / 'ग्लौमगाङ्कः कलानिधिः' इत्य्म्र्ः। 'स्त्रियां नौस्तरणिस्तरिः' इति च / ग्लौकरोतीति / अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः / अव्ययत्वात्सुपो लुक् / च्च्यन्त एवेति / तेन ग्लौनांगीरि त्यादीनां नाव्ययत्वमिति भाव्ः। रातेः / रा दाने |रा इति / 'रायो हलि' इत्यात्वम् / 'रा स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः' इति मेदिनी। 'रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने' इति हेमचन्द्रः / गमे / गम्ल गतौ / 'गोतो णित्' गौः / केशवोकमाह गौर्नादित्य इत्यादि / 'गौः खर्गे वृषभे रश्मौ वजे चन्द्रे पुमान् भवेत् / अर्जुनी नेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इत्यमरः / द्युतेरपीति / द्युत दीप्तौ, द्योतन्ते देवा अस्यामिति द्यौः। भ्रमेश्च / भ्रम Page #202 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ Ree 'नैगमो वाणिजो वणिक्' / 226 वशेः कित् / 'उशिगनौ घृतेऽपि च' / 230 भृञ उच्च / भूरिक् भूमिः / 231 जसिस होरुरिन् / जसुरिर्वज्रम् / सहुरिरादित्यः पृथिवी च / 232 सुयुरुवृञो युच् / सवनश्चन्द्रमाः / यवनः / रवणः कोकिलः / वरणः / 233 अशे रश च / प्रश्नोतेर्युच्स्यात् रशादेशञ्च / इजिप्रत्ययः / आदेः पकारस्य वकारश्चेत्यर्थः / वणिक् इति कुत्बे चर्श्वे च रूपम् । अमरकोशस्थवाणिज इत्यस्योपपत्तिमाह स्वार्थेऽणिति / वशेः कित् / वश कान्तावित्यस्माद् इजिः, स च कित्स्यात् कित्त्वात्संप्रसारणन्, कुत्वचवें / भृञ ऊच्च / मृञ् भरणे, अस्मादिजिः, कित्स्यात्, धातोरूकारः अन्तादेशश्च / भूरिगिति / ऊत्वं रपरत्वम् / जसिसहोरुरिन् / जसु मोक्षणे, षह मर्षणे, श्राभ्यामुरिन्प्रत्यय इत्यर्थः / सुयुरुवृञो युच् / षुञ् अभिषवे, यु मिश्रणे, रुशब्दे, बृज्वरणे, एभ्यो युच्प्रत्यय इत्यर्थः / 'युवोरना कौ' इति अनादेशः / गुणे अवादेशे च सवनमिति रूपम् / 'अभिषवः सवनं च सा' इत्यमरः / ' यवनं त्वधरे स्नाने सीमनिर्दलनेऽपि च' इति मेदिनी / यवनो म्लेच्छविशेषः / रवण इति / 'रषाभ्याम् -' इति णत्वम् / 'रवणः शब्दनो नान्दी' इत्यमरः / वरण इति / गुणः रपरत्वं णत्वम् / 'सेतौ च वरणे वेणी नदीभेदकचोच्चये' इत्यमरः / 'प्राकारो वरणः सालः' इति च / अशे रश च / श्रशू व्याप्तौ इत्यस्माद् युच् स्यात् प्रकृतेरशादेशश्वेत्यर्थः / नायमादेशः शित्, सर्वादेशत्वं त्वनेकाल्त्वात् / रशनेति / 'स्त्री क 1 9 अनवस्थाने, गमॢ गतौ / अगूः सेवकः / दमेः / दमु उपशमे डित्त्वाट्टिलोपः / दोरिति / 'दोषं तस्य' इति श्रीहर्ष प्रयोगात्पुंस्त्वम् / 'ककुद्दोषणी' इति भाष्यप्रयो* गान्नपुंसकत्वम् / 'दोर्दोषा च भुजो बाहु:' इति धनंजय को शात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपचितम् / पणेः / पण व्यवहारे स्तुतौ च / अमरकोशमाह / नैगम इत्यादि / वशेः / वश कान्तौ श्रस्मादितिः कित्स्यात् / 'प्रहिज्या-' इति संप्रसारणम् / भृञः / भृञ् भरणे, अस्मदिनिः कित्स्याद् धातो रूकारान्तादेशश्च / जसि / जसु मोक्षणे / षह मर्षणे / 'जसुरये स्तयं पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति, 'नीचायमानं जसुरिं न श्येनम्' इत्यत्र जसुरिं क्षुधितं श्येनं न श्येनपक्षिणमिवेति / 'उतस्य वाजी सहुरिरृतौ' इति मन्त्रे सहुरिः सहनशील इति च वेदभाष्यम् / सुयु / षुञ् अभिषवे, यु मिश्रणे, रुशब्दे, वृञ् वरणे / 'सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च' इति मेदिनी / यवनो म्लेच्छविशेषः / 'रवणः शब्दने स्वरे' इति च मेदिनी / रवणः कोकिल इत्येके / वरणो वृक्षभेदः / टापि तु वरणा नदी / 'वरस्तिक्शाकेऽपि प्राकारे वरणं वृतौ' इति विश्वः / 'वरुणो वरणः सेतु 1 Page #203 -------------------------------------------------------------------------- ________________ 200 ] सिद्धान्तकौमुदी / [ उणादि स्ना काम्ची / जिह्वावाच. तु दन्त्यसकारवान् 234 उन्देर्नलोपश्च / श्रोदनः 235 गमेर्गश्च / गमेर्युच्स्याद्गश्चादेशः / गगनम् / 236 बहुलमन्यत्रापि / युच् स्यात् / स्यन्दनः / रोचना / 237 रञ्जेः क्युन् / रजनम् / 238 भूसुधूभ्रस्तिभ्यश्छन्दसि / भुवनम् / सुवन श्रादित्यः / धुवनो वह्निः / मेखला काञ्चीसप्तकी रशना तथा' इत्यमरः / जिह्नावाची त्विति / 'रसज्ञा रसना जिह्वा' इति प्रसिद्ध इति भावः / दन्त्यसकारेति / रस आस्वादने चौरादिकः । ततो नन्द्यादित्वात् ल्युप्रत्यये अनादेशे रूपमिति भावः / उन्देर्नलोपश्च / उन्दी क्लेदने, अस्माद् युच्, धातोर्नकारस्य लोपश्वेत्यर्थः / उपधागुणः / ओदन इति / 'नोस्स्त्री सदीदिविः' इत्यमरः / गमेर्गश्च / गम्लु गतावित्यस्माद्युच्प्रत्ययः गश्चान्तादेश इत्यर्थः / 'नमोऽन्तरिक्षं गगनम्' इत्यमरः / बहुलमन्यत्रापि / स्यन्दनैति / स्यन्दू प्रस्रवण इत्यस्माद् युजिति भावः / रोचनेति / रुच दीप्तावित्यस्मात्प्रत्ययः / रञ्जेः क्युन् / रञ्ज रागे अस्मात्क्युन्स्यात् / रजनमिति / कित्त्वान्नलोप इति भावः / ल्युटि तु रञ्जनमिति भावः / ' रञ्जनं रक्तचन्दनम् ' इत्यमरः / भूसूधू / भू सत्तायम्, SUG प्राणिप्रसवे, धूञ् कम्पने, भ्रस्ज पार्क, एभ्यः क्युन्स्यात् / भुवनमिति / किश्वान्न गुणः / उवङिति भावः / 'विष्टपं भुवनं जगत्' स्तिक्वशाकः कुमारकः' इत्यमरः / श्रशेः / श्रशु व्याप्तौ / जिह्नावाची त्विति / रस आस्वादने चौरादिकः / ततो नन्द्यादित्वात् ल्युः / ' रायासश्रन्थ ' इति युज्वा / रसत्यास्वादयतीति रसना / ' रसनं स्वदने ध्वनौ / जिह्वायां तु न पुंसि स्याद्वास्नाय रसना स्त्रियाम्' इति मेदिनी / काञ्चीवाची तालव्यशकारवान् जिह्वावाची तु दन्त्यकारवानित्येष व्यवस्था भूरिप्रयोगाभिप्रायेणोक्ता / वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोपि काञ्च्या जिह्वायां च तथा दन्त्यसकारवान रसनाशब्दोऽप्यर्थद्वये बोध्यः / तथा हि 'तालव्यापि दन्त्याश्च शम्बशूकरपांशवः / रशनापि च जिह्वायाम्' इति विश्वकोशा जिह्वायामुभय साधु / ' रसनं निःस्वने स्वादे रसना काञ्चिजिह्वयोः' इत्यजयधर 1 कोशाभ्यां काञ्च्यामप्युभयं साधु / एवं च 'अशरश च' इति सूत्रे अशू व्याप्तौ प्रश भोजने इति धातुद्वयमपि प्राह्यम् / रस श्रास्वादने, रस शब्दे, इति धातुभ्य तु 'बहुलमन्यत्रापि' इत्यनुपदमेव वक्ष्यमाणेन युच / तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद् इत्याहुः / उन्देः / उन्दी क्लेदने श्रस्माद्युच् / 'ओदनं न स्त्रियां भक्तेऽबलायामोदने स्त्रियाम्' इति मेदिनी / गमेः / गमॢ गतौ / ' नभोऽन्तरिक्षं गगनम्' इत्यमरः / बहुलमिति / स्यन्दू प्रस्रवणे, रुच दीप्तौ / ' स्यन्दनं तु श्रुतौ नीरे तिनिश ना रथे स्त्रियाम्' इति मेदिनी / 'रोचना रक्तकहारे गोपित्तवरयोषितोः / रोचनः कूट 1 Page #204 -------------------------------------------------------------------------- ________________ पकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [201 निधुवनं सुरतम् / भृजनमम्बरीषम् / 236 कृपृवृजिमन्दिनिधानः क्युः। किरणः / पुरणः समुद्रः / वृजनमन्तरिक्षम् / मन्दनं स्तोत्रम् / निधनम् / 240 धृषेधिष् च संज्ञायाम् / धिषणो गुरुः / धिषणा धीः। 241 वर्तमाने पृषद्वहन्महजगच्छतृवच्च / प्रतिप्रत्ययान्ताः / 'पृषु सेचने' गुणाभावः इत्यमरः / एवं सुवन इत्यपि / निधुवनमिति / 'मैथुन निधुवनं रतम्' इत्यमरः / भृजनमिति / क्युनः कित्त्वाद् अहिज्येति संप्रसारणम् / सस्य जश्त्वेन दः / दस्य श्चुत्वेन जः / कृपवृजि / कृ विक्षेपे, पृ पालनपूरणयोः, जी वर्जने, मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, निपूर्वकडधाधारणपोषणयोः, एभ्यः क्युप्रत्यय इत्यर्थः / किरण इति / इत्वं रपरत्वम् , णत्वम् / पुरण इति / 'उदोष्ठ्यपूर्वस्य' इत्युत्वम् / निधनमिति / 'आतो लोप इटि च' इत्यालोपः / 'निधनं कुलनाशयोः' इत्यमरः / धृषधिष् च संज्ञायाम् / नि धृषा प्रागल्भ्ये, अस्मात्क्युः, धातोर्धिषादेशश्च / धिषण इति / गीष्पतिर्धिषणो गुरुः' इत्यमरः / धिषणेति / 'बुद्धि. मनोषा धिषणा' इत्यमरः / वर्तमाने / पृषु सेचने, बृह वृद्धौ, मह पूजायम् , गम्लु गतो, एभ्यः अतिप्रत्यय इत्यर्थः / शतृवञ्चेति / तेन उगित्त्वान्नुमिति भावः / शाल्मल्या पुंसि स्याद्रोचके त्रिषु' इति च / चदि आहादे। 'चन्दनं मलयोद्भवे / चन्दनः कपिभेदे स्यानदीभेदे नु चन्दनी' इति विश्वः / 'चन्दनी तु नदीभिदि / चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी / भद्रकाली ओषधिविशेषः / 'भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्' इति मेदिनी / असु क्स्सेप्न्ने। 'असनं क्षेपणे क्लीबं पुंसि स्याजीवकद्रुमे' इति मेदिनी / अत सातत्यगमने राजपूर्वः / 'राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च' इति vishvmedinyau। एवमन्येऽपि द्र्स्स्त्त्व्याः। र्लेः। रज रागे, ल्युटि तु रखनम् / 'रजनो रागजनने रजनं रक्तचन्दने' इति मेदिनी / बाहुलकात्कृपेरपि क्युन् / 'कृपो रो लः' इति प्राप्तलत्वाभावश्च / कृपणः / भूसू / भू सत्तायाम् , घूङ् प्राणिप्रसवे, धृञ् कम्पने, भ्रस्ज पाके, बहुलवचनाद्भाषाया. मपि कचित् / 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी / 'विष्टपं भुवनं जगत्' इत्यमरः / भृजनमिति / 'पहिज्या-' इति संप्रसारणम् / सस्य जश्त्वेन दः, दस्य श्चुत्वेन जः / 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः / कृप / क विक्षेपे, पृ पालनादौ, वृजी वर्जने, मदि स्तुत्यादौ, डुधाञ् धारणपोषणयोः / 'निधनं स्यात्कुले नाशे' इति मेदिनी / 'निधनं कुलनाशयोः' इति हेम्च्न्द्र्ः। धृस्स्ः। मिषा प्रागल्भ्ये, अस्मात्कुः धिषादेशश्च धातोः। धिषणस्त्रिदशाचार्य विषणा धियि योषिति' इति मेदिनी / 'गीष्पतिर्षिषणो गुरुः' इत्यमरः / वर्तमाने / शत्वधेति / तथा Page #205 -------------------------------------------------------------------------- ________________ 202] सिद्धान्त्कौमुदी। [उणादिपृषन्ति / वृहत् / महान् / गमेजंगादेशः, जगत् / 242 संश्चपदेहत् / एते निपात्यन्ते / पृथकरणं शतृवद्भावनिवृत्यर्थम् / सचिनोतेः सुट, इकारलोपः, संश्चत् कुह्क्ः। तृपत् छत्रम् / विपूर्वाद् हन्तष्टिलोपः, इत ए च / अतिप्रत्यये लघूपधगुणमाशङ्कयाह गुणाभाव इति / नितात्यत इति shessH। शतृ. वत्त्वातिदेशस्य फलप्रदर्शनायाह पृषन्तीति / गम्धातोरतिप्रत्यये जगादेशे च जगदिति रूपम् / लटः शतरि तु महतीत्यादौ शपि 'आच्छीनद्यो:-' इति नुम् स्यात् / अतिप्रत्यये तु तस्याधातुकतया न शप् / sNshctRpdveht| चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः, एते अतिप्रत्ययान्ता निपात्यन्त इत्यर्थः / ननु पूर्वसूत्र एव पठितव्ये पृथक् पठनं व्यर्थमित्यत आह पृथक्करणामिति / संश्चदित्यत्राह / इकारलोप इति / वेहदित्यत्राह इत ए इति / विशब्दसंबन्धिन इकारस्येत्यर्थः / च 'उगिदचाम्-' इति नुमि महान् / स्त्रियां तु 'उगितश्च' इति डोपि महतीत्यादि सिध्यतीति भावः / ननु पृषन्महदादयः 'लटः शतृशानचौ-' इति शतृप्रत्ययान्ता एव भवन्तु / ततश्च वर्तमान इति शतृवच्चेति च न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः--शतृप्रत्ययान्तत्वे तु 'कतरि शप्' इति शप्प्रत्यये महतीत्यादौ 'पाच्छीनद्यो:-' इति नुम् स्यात् महानित्यादौ तु 'तस्यानुदात्तेन्छिददुपदेशात्' इति लसार्वधातुकस्वरः स्याद् अतिप्रत्ययान्तत्वे तु तस्यातिप्रत्ययस्यार्धधातुकत्वाम्युपगमेन शबभावानोक्तदोष इत्याशयेनातिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति / वृह वृद्धौ, मह पूजायाम, गम्लु गतौ / पृषन्तीति / बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाहृम् / 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी / 'बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च / वारिधान्यां महत्यां च छन्दोवसनभेदयोः' इति vishvH। शतृवद्भावाद् 'उगिदचाम्-' इति नुम् / बृहन् विपुलः / 'महती वल्लको भेदे राज्ये तु स्यानपुंसकम् / तत्त्वभेदे पुमान् श्रेष्ठे वाच्यवत्' इति मेदिनी। महती नार्द्वीन्ना। 'विश्वावसोस्तु बृहती तुम्वुरोस्तु कलावती / महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी' इति वैज्य्न्ती। 'अवेक्षमाणं महतीं मुहुर्मुहुः' इति माघः / 'जगत्स्याद्विष्टपे कीबं वायौ ना जङ्गमे त्रिषु / जगती भुवने क्षमायां छन्दोभेदे जनेऽपि च' इति मेदिनी / तत्र वायुवाचिनः पुंल्लिङ्गस्य शतृ. वद्भावादुगित्त्वेन नुमि जगन् जगन्तौ जगन्त इत्यादि भवति / 'द्युतिगमिजुहोतीनां द्वेच' इति व्युत्पादितस्य तु नुमभावाजगत् जगतौ जगत इत्यादीति बोध्यम् / संश्चत्त / चिञ् चयने, तृप प्रीणने, हन हिण्साग्त्योः। निपात्यन्त इति / अतिप्रत्ययान्ता इति शेषः / निवृत्त्यर्थमिति / एवं च संश्चदित्यत्र 'उगिदचाम्-' Page #206 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 203 'बेहद्गर्भोपघातिनी' / 243 छन्दस्यसानच्शुजृभ्याम् / शवसानः पन्थाः / जरसानः पुरुषः / 244 ऋञ्जिवृधिमन्दिसहिभ्यः कित् / RasAno मेघः / वृधसानः पुरुषः / मन्दसानोऽग्निर्जीवश्च / सहसानो यज्ञो मयूरश्च / 245 श्रर्तेर्गुणः शुद् च / अर्शसानोऽभिः / 246 सम्यानच्स्तुवः / संस्तवानो वाग्मी / 247 युधिबुधिदृशिभ्यः किञ्च / युधानः / बुधानः / दृशानो लोकपालकः / 248 हुछेंः सनो लुक् छलोपश्च / जुहुराणश्चन्द्रमाः / 246 छन्दस्य / शु गतौ, जष् वयोहानौ श्रभ्यामसानच्प्रत्यय इत्यर्थः / ऋञ्जिवृधि / ऋजि गतौ, वृधु वृद्धौ, मदी हर्षे, षह मर्षणे, एभ्यः श्रसानच्प्रत्ययः कित्स्यादि * त्यर्थः / अर्तेर्गुणः / ऋ गतौ अस्माद् श्रसानच्प्रत्ययः, धातोर्गुणः, प्रत्ययस्य शुडागमश्चेत्यर्थः / सम्यानच् स्तुवः / समि उपपदे ष्टुञ् स्तुतावित्यास्माद् आनच्प्रत्यय इत्यर्थः / गुणेऽवादेशः / युधिबुधि / युध संप्रहारे, बुधिर् अवबोधने, दृशिर प्रेक्षणे, एभ्य आनच् कित्स्यादित्यर्थः / युधान इति / हुच्छेः सनो / हुर्च्छा कौटिल्ये, अस्मात्सन्नन्ताद् आनच् स्यात्, सनो लुक्, छलोपश्च / जुहुराण इति नुमः शङ्खैव नास्ति / वेहदित्यत्र तु 'उगितश्च' इति ङोबू नेति भावः / संचिनोतेरिति / सुभूतिचन्द्रस्तु संपूर्वाच्छ्रयतेः संश्चदित्याह तृपच्छत्रमिति / चन्द्रमा इत्यन्ये / विहन्ति गर्भमिति वेहत् / इत ए चेति / विशब्दसंबन्धिन इकारस्य एकार इत्यर्थः / गौरित्यनुवृत्तौ 'वेहद् गर्भोपघातिनी' इत्यमरः / छन्दस्य / शु गतौ, जुष् वयोहानौ / पन्था इति / 'प्रमन्महे' इत्यादिमन्त्रद्वये शवसानशब्दो गन्तृपरतया व्याख्यातः / ऋञ्जि / ऋजि भर्जने, वृधु वृद्धौ, मदि स्तुत्यादौ, षह मर्षणे, एभ्य असानच् कित्स्यात् / ऋञ्जसानो मेघ इति / ऋजेरिदित्त्वान्नुम् / इदित्त्वादेव नलोपाभावः / एवं चायं मन्दिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः / कित्त्वं तु वृधुधातावेवोपयुज्यते / उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् / अर्तेः सुद् च वृधेः किदित्युक्तौ सर्वसामञ्जस्यादित्याहुः / 'RasAnaH पुरुवार उक्थै: ' 'अस्मिन् यज्ञे मन्दसानो वृषण्वसू ' इत्यादिमन्त्राणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः / श्रर्तेः H / ऋ गतौ धातोर्गुणः प्रत्ययस्य सुडागमः / ' श्रासाविषदर्शसानाय' इति मन्त्रस्य भाष्ये तु अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् / सम्या / ष्टुञ् स्तुतौ अस्मात्सम्युपपदे आनच् / युधि / युध संप्रहारे / युधानो रिपुः / बुधिर बोध्ने। बुधान श्राचार्यः / दृशिर् प्रेक्षणे / बाहुलकात्क्रूपेरप्यानच् / कृपाणः खङ्गः / 'कृपाणेन कथंकारं कृपणः सह गण्यते / परेषां दानसमये यः स्वकोशं विमुञ्चति' / हुच्छेः / हुर्च्छा कौटिल्ये, अस्मात्सन्नन्तादानच्स्यास्सनो लुक् लोपश्च / 'युयोध्यस्म* , Page #207 -------------------------------------------------------------------------- ________________ 204 ] सिद्धान्त्कौमुदी। [उणादिश्वितर्दश्च / शिश्विदानः पुण्यकर्मा / 250 तृन्तृचौ शंसितदादिभ्यः संज्ञायां चानिटौ / शंसेः सदादिभ्यश्च क्रमात्तृन्तृचौ स्तः, तो चानिटौ / शंस्ता खोता / शंखरौ शंस्तरः / क्षदिः सौत्रो धातुः शकलीकरणे भरणे च / अनुदातेत् , 'वृक्ये चक्षदानम्' इति मन्त्रात् , 'उक्षाणं वा वेहतं वा सदन्ते' इति ब्राह्मणाच्च / 'सत्ता स्यात्सारथी द्वाःस्थे वैश्यायामपि shuudrje'| 251 बहुल. इति / प्रत्ययलक्षणेन सनमाश्रित्य द्वित्वम् / नच 'न लुमता-' इति निषेधः / लुप्तप्र. त्यये परतः तन्निमित्ताङ्गसंज्ञकस्य कार्य नेति तदर्थात् / द्वित्वं तु न सनि परतः तन्निमित्तानसंज्ञस्य विधीयते, अपितु तदन्तस्य / श्वितेर्दश्च / श्विता वणे, अस्मात् समन्तादानच् सनो लुक् , तकारस्य दकारश्च / शिश्विदान इति / पूर्ववद् द्वित्वम् / 'शिश्विदानः पुण्यकर्मा चपलश्चिकुरः समा' इत्यमरः / शिश्विदानोऽकृष्णकर्मेति क्वचित्पाठः / तस्याप्येष एवार्थः / तृन्तृचौ शंसि / शंसु स्तुतौ, क्षदधातुः सौत्रः, आभ्यां तृन्तृचौ क्मात्स्त्ः। तौ चानित्तावित्य्र्थ्ः। शंस्तेति / तृन् / शंस्तराविति / अतृनिति सूत्रे नप्त्रादिप्रहणं नियमार्थ औणादिकतन्त. जन्तानां यद्युपधादीर्घस्तर्हि नप्त्रादीनामेवेति / तस्मादत्र न दीर्घ इति भावः / प्रशास्तारावित्यादौ तु आदिग्रहणात्तृचि दी। भवत्येव, नप्त्रादिषु पाठात् / तत्तेति / ज्जुहुराणमेनः' इति मन्त्रे जुहुराणं कौटिल्यकारि एनः पापं युयोधि पृथक् कुरु इति भाष्यम् / श्वितेः / श्विता वर्णे अस्मात्सन्नन्तादानच् , 'सन्योः' इति द्वित्वम सनो लुक् तकारस्य च दकारः / किदित्यनुवृत्तेर्न गुणः / पुण्यकर्मेति / 'शिश्विदानोऽकृष्णकर्मा' इति विशेष्यनिने अमरः / अकृष्णं शुक्लं निष्पापत्वात् शुद्धं कर्म यस्येत्यर्थः / क्षीरस्वामिना त प्रकृतसूत्रं विस्मृत्य श्विदि श्वेत्ये अस्माल्लिटः कानजिति व्याख्यातम् , तदसंगतं कानचश्छान्दसत्वाद् इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् / तृन्तुची / शंस्तेति / शंसु स्तुतावस्मात्तॄन् / 'अपतृन्-' इति सूत्रे नप्त्रादिप्रहणं नियमार्थमौणादिकतन्तृजन्तानां चेदुपधादीर्घस्तर्हि नपत्रादीनामेवेत्युक्तम् / तेनात्र दीर्घो नेत्युदाहरति शंस्तरौ शंस्तर इति। नित्त्वादाद्युदात्तः / तथा च मन्त्रः 'प्रावप्राभ उत शस्ता सुविप्रः' / श्रादिशब्दाच्छासु अनुशिष्टौ / शास्ति विनयति सत्वान् शास्ता युद्धः / शास्तारौ / shaastaarH। 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति / प्रपूर्वस्य तु नत्रादिषु पाठाद् 'अप्तृन्-' इति दीर्घः / prshaastaaro। prshaastaarH| 'क्षत्ता-शूद्राच्च वैश्याजे प्रतीहारे च सारथौ / भुजिष्यातनयेऽपि स्यानियुक्तवेधसोः . पुमान्' इति मेदिनीकोशानुसारेणाह वैश्यायामिति / अमरस्तु 'क्षत्रियाय च शहजे' इत्याह / गीम् प्रापणे उत्पूर्वः / उनेता ऋत्विम्भेदः / बहुलमन्यत्रापि / Page #208 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [205 मन्यत्रापि / मन् मन्ता / हन् हन्ता / इत्यादि / 252 नप्तनेष्टुत्वष्ट्रहोत. पोतृभ्रातृजामातृमातृपितृदुहित / न पतन्स्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च / नयतेः पुग्गुणश्च, नेष्टा / स्विषेरितोऽस्वम् , स्वष्टा / होता। पोता ऋस्विरभेदः / भ्राजते लोपः, भ्राता। जायां माति जामाता / 'मान पूजायाम्' न लोपः, माता / पातराकारस्येवम् , पिता / दुहेस्तृच् , इड् गुणाभावश्च, दुहिता / 253 सुध्यसेॠन् / ख्सा। 254 यतेर्वृद्धिश्च / याता / 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः prsprm'| 255 naji ca न्न्देः। न नन्दति ननान्दा, इह वृद्धिर्नानुवर्तते इस्येके / 'ननान्दा तु स्वसा पत्युननन्दा नन्दिनी च सा' इति शब्दार्णवः / 256 दिवः / देवा। देव्र्ः। 'स्वामिनो देवृदेवरौं' / 257 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः / नप्तनेष्वृत्वष्ट / एते तृन्तृजन्ता निपात्यन्ते / नप्तृशब्दस्य व्युत्पत्तिमाह न पतन्त्यनेनेति / नाम उपपदे पत्ल गतावित्यस्मात्तनि नमः प्र्कृतिभाव्ः। अच्छब्दलोपश्च निपात्यते / नेष्टे. त्यत्राह नयतेरिति / NIJ प्रापणे इत्य्स्मात्प्र्त्य्य्ः। त्वष्टेत्यत्राह त्विषरितो'. त्वमिति / त्विष दीप्तावित्यस्मात् प्रत्यये इकारस्य प्रकार इत्य्र्थ्ः। होतेति / हु दानादनयोरित्यस्मात् प्रत्ययो गुण इति भाव्ः। पोतेति / पूञ् पवने इत्यस्मात् प्रत्ययः / भ्रातेत्यत्राह भ्राजतेरिति / भ्राजु दीप्तावित्यस्मात् प्र्त्य्य्ः। सावसेअंन् / सावुपपदे असु क्षेपणे इत्यस्माद् ऋन्प्रत्यय इत्यर्थः / स्वसेति / यणादेशः, अतृनिति दीर्घः / यतेर्वृद्धिश्च / यती प्रयत्ने, अस्माद् ऋन् वृद्धिश्चेत्यर्थः / याते. त्यस्यार्थमाह भार्यास्त्विति / अमरकोशोऽयम् / नञि च नन्दः / टु नदि समृद्धौ, अस्मानज्युपपदे ऋन् / न नन्दतीति / सेवायां कृतायामपीति शेषः / ऋनि वृद्धिरप्यनेनैव, पूर्व्सूत्राद्नुवृतेः। मतान्तरमाह इहेति / अत्र मानमाह ननान्दा तु स्वसा पत्युरिति / दिवे!H। दिवु क्रीडादिषु, अस्माद् ऋप्रत्ययो भवतो. अन्यत्रापि धातोर्बहुलं तृन्तृचौ भ्व्त्ः। पूर्वसूत्रस्थादिशब्देनैव मन्ताहन्तेत्यादेः सिद्धत्वात्प्रपञ्चार्थमिदं सूत्रम् / नप्तनेष्ट्र / नत्रादयो दश तृन्तृजन्ता निपात्यन्ते नप्तेति / नत्रः प्रकृतिभावः / पत्ल गतावित्यस्मात्तृच् टिलोपः / NIJ प्रापणे, त्विष् दीप्तौ, हु दानादनयोः पूञ् पवने, भ्राज दीप्तौ मा माने, पा रक्षणे, दुह प्रपूरणे / 'त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी। जायां मातीत्यन्त वितण्यर्थः / सुज्यसेः / सुमि उपपदे असु क्षेपणे इत्यस्माद् ऋन् यणादेशः / स्वसा भ्गिनी। सावरिति तु काचित्कः पाठः / य्तेः। यती prytne। nami ca / Tunadi समृद्धौ अस्मानभ्युपपदे ऋन् / न नन्दतीति / कृतायामपि Page #209 -------------------------------------------------------------------------- ________________ 206 ] सिद्धान्त्कौमुदी। [उणादिनयतेर्डिच्च / ना नरौ नरः / 258 सव्ये स्थश्छन्दसि / 'अम्बाम्ब-' (सू. 2118 ) इत्यत 'स्थास्थिन्स्थूणामुपसंख्यानम्' (वा 4661) / सव्येष्ठा सारथिः / सम्येष्ठरो सग्येष्ठरः / 256 atisRdhRdhmymyshyvitRbhyo'niH| अष्टभ्योऽनिप्रत्ययः स्यात् / अरणिरग्नेर्योनिः / सरणिः / धरणिः / धमनिः / प्रमनिर्गतिः / अशनिः / भवनिः / त्र्न्निः। बाहुलकाद्रजनिः / 260 आङि त्यर्थः / ऋनि प्रकृत ऋविधिः नित्स्वराभावार्थम् / 'खामिनो देतृदेवरौ' इत्य्म्र्ः। नयतेचि / NIJ प्रापणे, अस्माद् ऋप्रत्ययः, स च डिद्भवतीत्यर्थः / डित्त्वं टिलोपाथम् / 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः / सव्ये स्थश्छन्दसि / छा गतिनिवृत्तौ, अस्मात् सव्यशब्दे उपपदे ऋप्रत्ययः, स च डिदित्यर्थः / सव्येष्ठ इति स्थले षत्वार्थमाह अम्बाम्बेत्यत्रेति / तत्पुरुषे कृतीत्यलुक् / 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः / सव्येष्ठदक्षिणस्थौ च' इत्यमरः / अतिसृधृ / ऋ गतौ, स गतौ, धृञ् धारणे, धमिधातुः सौत्रः, अम गतो, अश भोजने, अव रक्षण, तृ प्लवनतरणयोः, एभ्यः अनिप्रत्यय इत्यर्थः / अरणिरिति / 'निर्मन्थदारुणि त्वरणियोः' इत्यमरः / आङि shusseH। प्रालि उपपदे शुष शोषणे इत्य. सेवायां न तुष्यतीत्यर्थः / 'उषाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता' इति द्विरूपकोशः / दिवेः / दिवु क्रीडाविजिगीषादौ / देवेति / भ्रातर इत्यनुवृत्ती "स्वामिनो देवदेव' इत्यमरः / 'देवे धवे देवरि माधवे च' इति श्रीहर्षः / न्य्तेः। NI प्राप्न्ने। अस्माद् ऋप्रत्ययः सच डित् , छित्त्वाहिलोपः / 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः' इत्यमरः / सव्ये / छा गतिनिवृत्तौ भस्मात्सव्यशब्दे उपपदे RH स्यात्स च डित् / तत्पुरुषे कृति-' इति सप्तम्या अलुक् / उपसंख्यान. मिति / षत्वस्येति शेषः / अति / ऋ गतौ, सृ गतौ, धृञ् धारणे, धमिः सौत्रः, श्रम गतौ, अश भोजने, अव रक्षणादौ, तृ प्लवनतरणयोः / 'अरणिर्वह्निमन्थे ना द्वयोनिमथ्यदारुणि' इति मेदिनी / 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रमसः / 'सरणिः पङ्गो मार्गे स्त्री' इति मेदिनी / श हिंसायां ततोऽनिप्रत्ययः / shrnnirityeke| 'शरणिः पथि चावलौ' इति तालव्यादावजयः / 'इमाममे शरणिम्' इति मन्त्रे शरणि हिंसां व्रतलोपरूपां मीमृषः क्षमस्वेति वेदभाष्यम् / धरणिभूमिः / 'धमनी तु शिराहट्टविलासिन्यां तु योषिति' इति मेदिनी / श्रमनिर्गतिः / अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिवज्रम् / 'अशनिः स्त्रीपुंसयोः स्याचञ्चलायां रवावपि' इति मेदिनी। अवनिः पृथिवी। 'तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्' इति मेदिनी / कुमारी ltaavishessH। तरणी रामतरणी कर्णिका चारुकेसरा / Page #210 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [207 शुषेः सनश्छन्दसि / प्राशुशुचणिरनिर्वातश्च / 261 कृषेरादेश्च cH। चर्षणिर्जनः / 262 अदेर्मु च / अन्ननिः अग्निः / 263 वृतेश्च / वर्तनिः / गोवर्धनस्तु चकारान्मुट् वर्मनिरित्याह / 264 क्षिपेः किञ्च / विप्न्निरायुध्म्। 265 अर्चिशुचिहुसृपिछादिदिभ्य इसिः। अर्चिवाला। इदन्तोऽप्य. स्मात्सन्नन्तादनिप्रत्यय इत्यर्थः / आशुशुक्षणिरिति / शुशुक्षेति सन्नन्तम् / 'रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः' इत्यमरः / कृषेरादेश्व चः / कृष विलेखने अस्मादनिप्रत्यय इत्यर्थः / ककारस्य चकारश्च / चर्षणिरिति / 'पुगन्तलघूपधस्य च' इति गुणः / अदेर्मुट् च / अद भक्षणे, अस्मादनिप्रत्ययः, मुडागमश्च प्रत्ययस्य भवतीत्यर्थः / वृतेश्च / वृतु वर्तने, अस्मादनिप्रत्यय इत्यर्थः / 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्य्म्र्ः। वर्तिनीत्यत्र कृदिकारादिति डोष / तिपः किश्च / क्षिप् प्रेरणे, अस्मादनिप्रत्ययः, स च किद्भवतीत्यर्थः / कित्त्वान्न गुणः, क्षिपणिः / अर्चिशुचि / अर्च पूजायाम् , शुच शोके, हु दानादनयोः, सुप्लु गतौ,छद अपवारणे ण्यन्तः, छर्द वमने, एभ्य इसिप्रत्यय इत्यर्थः / अचिरिति। सान्तोऽयम् / 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः / इदन्तोऽप्ययमिति / ण्यन्तादः सहा कुमारी गन्धोल्योः' इति धन्वन्तरिनिघण्टुः / र्ज्ञिरिति। रञ्ज रागे अस्मादप्यनिनलोपोऽपि बाहुलकात् 'कृदिकारात्-' इति छीष् / र्ज्ञी। रजनी नौलिनी रात्रिर्दरिद्वाजतुकासु च' इति मेदिनी / आङि / शुष शोषणे अस्मात्सन्नन्तादाङि उपपदे अनिः स्यात् / कृषेरादेः / कृष विलेखने, चर्षणिर्जन इति वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पाठात् / 'श्रोमासश्चर्षणीधृतः' इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च / उज्ज्वलदत्तेन तु आदेश्च न इति पठित्वा धर्षणिबन्धकीति व्याख्यातम् / तदयुक्तम् / तथा सति धृषेरित्येव सूत्रयेत् / प्रागल्भ्यरूपावयवार्थानुगमात् / आदेश्च ध इत्यंशस्य त्यागेन लाघवाच्च, तस्मादादेश्च चः इति दशपादीवृत्तिपाठ एव युक्त इत्याहुः / अदेः। श्रद भक्षणे अस्मादनिस्तस्य मुडागमश्च / वृतेश्च / वृतु वर्तने अस्मादप्यनिः / वर्तनिरिति / 'कृदिकारात्-' इति डोषि तु वर्तनी / 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः / क्षिपेः / क्षिप प्रेरणे तिपणिरायुधमिति / 'उतस्य वाजी क्षिपणिं तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् / अर्चि। अर्च पूजायाम् , शुच शोके, हु दानादनयोः, सृप्ल गती, छद अपवारणे, एयन्तः / छर्द वमने, अचिरिति सान्तम् / 'तमर्चिषा स्फूर्जयन्' इति मन्त्रः / 'नयनमिव सनिद्रं घूर्णते दैवमचिः' इति माघः / 'ज्वालाभासोनपुंस्यचिः' इति नानार्थे सान्तेष्वमरः / Page #211 -------------------------------------------------------------------------- ________________ 205 ] सिद्धान्तकौमुदी । [ उणादि यम् / 'श्रग्नेर्भ्राजन्ते श्रर्चयः / शोचिर्दीप्तिः / हविः / सर्पिः / 'इस्मन् -' ( सू. 2185 ) इति ह्रस्वः / छदिः पटनम् / छर्दिर्वमनग्याधिः / इदन्तोऽपि / 'छद्येतीसारशूलवान्' / 266 बृंहेर्नलोपश्च / 'बर्हिन कुशशुष्मणोः' / 267 द्युतेरिसिन्नादेश्च जः / ज्योतिः / 268 वसौ रुचेः संज्ञायाम् / वसुरोचिर्यज्ञः / 266 भुवः कित् / भुविः समुद्रः / 270 सहो धश्च / सधिरनड्वान् / 271 पिबतेस्थुक् / 'पाथिश्चक्षुः समुद्रयोः' / 272 जनेरुसिः / जनुर्जननम् / 273 मनेर्घश्छन्दसि / मधुः / 274 अर्तिपूवपियजित 1 1 श्रच इरिति इप्रत्यये साधुरिति भावः / छादि इति रायन्तादिसि णिलोपे उपधाह स्वार्थमाह इस्मन्निति / छद्येतीसारेति / छर्दिश्चातिसारश्च शूलं च यस्य सन्तीति विग्रहः / बृंहेर्न लोपश्च / बृहि वृद्धौ श्रस्मादिसिः, नकारस्य लोपश्वेत्यर्थः / बर्हिरिति उपधागुणे रूपम् / द्युतेरिसिन्नादेश्च जः / युत दीप्तौ, अस्मादिसिन्प्र्त्य्य्ः। आदर्दकारस्य jkaarshcetyrthH| वसौ रुचेः संज्ञायाम् / वसुशब्दे उपपदे रुच दीप्तावित्यस्मादिसिन् प्रत्ययः स्यात्संज्ञायामित्यर्थः वसुरोचिरिति / भुवः कित् / भू सत्तायामित्यस्माद् इसिन्प्रत्ययः, स च d इभवतीत्यर्थः / कित्त्वान्न गुणः / सहो धश्च / षद्द मर्षणे इत्यस्माद् इसिन्प्रत्यः, अन्त्यस्य धकारश्चेत्यर्थः / पिबतेस्थुक् / पा पाने, अश्मादिसिन् धातोश्च थुगागम इत्यर्थः / पाथिरिति रूपम् / जनेरुसिः / जनी प्रादुर्भावे श्रस्मादुसिप्रत्यय इत्यर्थः / मनेर्धश्छन्दसि / मनु श्रवबोधने, श्रस्मादुसिप्रत्ययः धातोरन्तादेशश्च धकार इत्यर्थः / अर्तिपूवपि / इदन्तोऽपीति / णिजन्तादर्चेरत इरिति भावः / 'अचिर्हेतिः शिखा स्त्रियाम् ' इत्यमरः / 'रोचिः शोचिरुभे कीबे इति च / सर्पिर्धृतम् / छाद्यतेऽनया छदिः / छदिः स्त्रियामेवेति लिङ्गानुशासनसूत्रम् / एवं च पटलं छदिरित्यमरप्रन्थे पटलसाहचर्याच्छ्रदिषः क्लीबतां वदन्त उपेक्ष्याः / छद्यतीति / छर्दिश्वातिसारश्च शूलं च तानि यस्य सन्तीति विग्रहः / बृंहेः / बृहि वृद्धौ श्रस्मादिसिः / कुशशुष्मणोरिति / शुष्मा नाम श्रग्निः / 'अग्निर्वैव नरो वह्निः' इत्युपक्रम्य 'बर्हिः शुष्मे ऽत्यमरेणोक्तत्वात् / 'बर्हिः पुंसि hutaashne। न स्त्री कुशे' इति मेदिनी / द्युतेः / द्युत दीप्तौ / 'ज्योतिरनौ दिवाकरे / पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्र प्रकाशयो. ' इति मेदिनी / वसौ / रुच दीप्तावस्माद्वसुशब्दे उपपदे इसिन्स्यात्संज्ञायाम् / बाहुलकात्केवलादपि 'रोचिः शोचिरुभे क्लीबे' इत्यमरः / भुत्रः / भवतेरिसिन् स्यात्स च कित् / सहो / षह मर्षणेऽस्मादिसिन् धश्चान्तादेशः / पिबतेः / पापाने अस्मादिसिन्धातोश्च थुगागमः / जनेः / जनी प्रादुर्भावे / मनेः / मनु अवबोधनेऽस्मादुसिः स्याच्छन्दसि धकारश्चान्तादेशः / मधु पवित्रद्रव्यम् / , Page #212 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बालमनोरमा तत्त्वबोधिनीसहिता [206 निधनितपिभ्यो नित् / अरुः / परुग्रन्थिः / वपुः / यजुः / तनुः तनुषी तनूंषि / धनुरस्नियाम् / 'धनुवंशविशुद्धोऽपि निर्गुणः किं करिष्यति' / सान्तस्योदन्तस्य वा रूपम् / 'तपुः सूर्याग्निशत्रुषु' / 275 एतेर्णिच्च / मायुः / प्रायुस्सी। 276 चक्षेः शिच्च / शित्त्वात् सार्वधातुकरवेन ख्याबाधः / च्तुः। 277 मुहेः किञ्च / मुहुरव्ययम् / 278 भुल्म्न्य्त्रापि। आचक्षुः / परिचक्षुः / 276 कृगृशृवृञ्चतिभ्यः वरच् / 'कर्वरो व्याघ्र्र्क्स्स्सोः। गर्वरोऽहङ्कारी / शर्वरी रात्रिः / 'वर्वरः प्राकृतो जनः / चत्वरम् / 280 नौ सदेः / 'निषद्वरस्तु ऋ गतौ, पृ पालनपूरणयोः, डु वप् बीजसन्ताने, यज देवपूजनादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिप्रत्ययः स्यात् / स च निद् भवतीत्यर्थः / नित्त्वं स्वरार्थम् / एतेर्णिच्च / इण गतावित्यस्मादुसिप्रत्ययः, स च णिद्वतीत्यर्थः / णित्त्वाद् वृद्धिः / आयुरिति / चक्षेः शिच्च / चक्षिआ व्यक्तायां वाचि, अस्मादुसिः। स च shidbhvtiityrthH| शित्त्वफलमाह / सार्वधातुकत्वेनेति / चक्षते रूपादिकमनुभवन्त्यनेनेति चक्षुः / मुहेः किच्च / मुह वैचित्ये, अस्मादुसिः, स च किदित्यर्थः, कित्त्वान्न गुणः / 'मुहुः पुनः पुनः शश्वत्' इत्यमरः / क्गृ। कृ विक्षेपे, गृ निगरणे, शू हिंसायाम् , वृञ् वरणे, चते याचने, एभ्यः अतिपृ / ऋ गतौ, पृ पालनपूरणयोः, डुवप् बीजसन्ताने, यज देवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिनित्स्यात् / 'व्रणोऽस्त्रियामीममरुः क्लीबे' इत्यमरः / 'ग्रन्थिर्ना पर्वपरुषी' इति च / 'वपुः क्लीबं तनौ शस्ताकृतावपि' इति मेदिनी / शस्ताकृतिः प्रशस्ताकृतिरित्यर्थः / यजुरिति यजुर्वेदः / तनुः शरीरम् / तनुषे / तनुषेऽनङ्गमिति सुबन्धुः / 'स्यात्तनुस्तनुषा साध धनुषा च धनुं विदुः' इति द्विरूपेषु विश्वः / 'प्रथास्त्रियाम् / धनुश्चापौ' इत्यमरः / 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने / धनुर्धरे त्रिषु' इति सान्ते मेदिनी। एतेः / इण गतावित्यस्मादुसिः, णित्त्वाद् वृद्धौ कृतायामायादेशः / च्क्स्सेः। चक्षित् व्यक्तायां वाचि, अस्मादुसिः शिद्भवति / शित्त्वाख्यानादेशाभावः / चक्षते रूपमनुभवन्यनेनेति च्तुः। मुहेः / मुह वैचित्ये / 'मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यव्ययेष्वमरः / अस्मात्परं 'बहुलमन्यत्रापि' इति सूत्रं स्पष्टत्वात्यक्तम् / कृ गृ / कृ विक्षेपे, गृ निगरणे, श हिंसायाम् , वृञ् वरणे, चते याचने / 'नैरृतः कर्वरः ऋव्यात्कर्बुरो यातुरक्षसोः' इति शब्दार्णवः / 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी / 'वर्वरः पामरे केशविन्यासे नोवृदन्तरे / वर्वरः फञ्जिकायां तु वर्वरा शाकपुष्पयोः' इति विश्वः / 'वर्वरः पामरे केशचकले नउवृदन्तरे / फनिकायां पुमान् शाकपुष्पभेदभिदोः स्त्रियाम्' इति मेदिनी / Page #213 -------------------------------------------------------------------------- ________________ [उणादि. 210] सिद्धान्त्कौमुदी। जम्बालः' / निषद्वरी रात्रिः। // इत्युणादिषु द्वितीयः पाद्ः॥ अथ उणादिषु तृतीयः पादः / 281 छित्व्र्छ्त्व्र्धीव्र्पीव्र्मीव्र्चीव्र्तीव्र्नीव्र्घ्व्र्क्द्व्र्स्ण्य्द्व्राः। एकादश ज्वरम्प्रत्ययान्ता निपास्यन्ते / छिदिर छद् अनयोस्खका. रोऽन्तादेशः, छिदेर्गुणाभावश्च / छिस्वरो धूर्तः / छत्वरो गृहकुञ्जयोः' / धीवरः कैव्र्त्ः। पीवरः स्थूलः / मीवरो हिंसकः / चिनोर्दीर्घश्च / चीवरं भिक्षुकमाध्वरब् स्यादित्यर्थः, / पित्त्वं डीपर्थम् / नौ सदेः / नावुपपदे षद्ल विशरणगत्यवसादनेष्वित्यस्मात् वरच् स्यादित्यर्थः / पित्त्वफलं दर्शयन्नुदाहरति / निषद्वरी रात्रिरिति / इत्युणादिषु द्वितीयः पादः / अथ तृतीयः पादः / छित्वरछत्वरधीवर / एते वरच्प्रत्ययान्ता निपा. त्यन्त इत्यर्थः / निपातनमेवाह अनयोस्तकार इति। छिदिर् द्वैधीकरणे, छद अपवारणे, आभ्यां वरच्प्रत्ययः, तत्संनियोगेन धातोस्तकारोऽन्तादेशः गुणाभावश्च निपात्यत इत्यर्थः / 'छित्वरश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी। धीवर इति। डु धा धारणपोषणयोः, अस्मात् ध्वरचि धातोरन्त्यस्य ईत्वं निपात्यत इत्यर्थः / एवं पा पाने, मा माने, आभ्यां ध्वरचि ईत्त्वं निपात्यत इति बोध्य्म्। 'कैवर्ते दाशधीवरी' 'पीनी तु स्थूलपीवरे' इत्यमरः / मीवर इति / डु मी हिंसायामित्यस्मादपि ज्वरचि साधुः। चीवरमिति / चिञ् चयने इत्यस्मात 'चत्वरं स्थण्डिले गणे' इति च / नौ सदेः / षद्ल vishrnnaadau। निपूर्वादस्माष्वरच् स्यात् / सदिरप्रतेः' इति षत्वम् / 'निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी' इति मेदिनी / इत्युणादिषु द्वितीयः पाद्ः। छित्वर / अनयोरिति / छिदिर् द्वैधीकरणे, छद अपवारणे, 'छित्वरश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी / डुधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणामीत्वमन्यस्य निपात्यत इत्येके / अन्ये तु पीव मौव तीव नीव स्थौल्ये / एभ्यः ष्वरचि 'लोपो व्यो:-' इति लोप्माहुः। 'पीवरः कच्छपे स्थूले' इति मेदिनी / मीवर इति / हिंसक इत्यर्यानुगुण्येन मी हिंसायामित्यस्मात्म्वरजिति Page #214 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [211 वरणम् / तीवरो जातिविशेषः / नीवरः परिवाट् / गाहतेहस्वस्वम् / गह्वरम् / कटे वर्षादौ, कन्वरं व्यञ्जनम् / यमेर्दकारः, संयद्वरो नृप्ः। पदेः सम्पदर इत्येके / 282 इसिञ्जिदीकुष्यविभ्यो नक् / 'इनः सूर्ये नृपे पत्यौ' / सिनः काणः / जिनः अन् / दीनः / उष्णः / ऊनः / 283 फेनमीनौ / एतौ निपात्येते। स्फायतेः फेनः / मीनः / 284 कृषेवणे / कृष्णः / 285 बन्धेर्बधिबुधी c। श्नुविकरणात् ष्वरचि दी। निपात्यत इत्यर्थः / तीवर इति / ताय पूजानिशामनयोरित्यस्मात् ष्वरचि, 'लोपो व्यो:-' इति यलोपे, ईत्त्वं निपात्यते / यद्वा, तीवधातो प्रत्यये ऽलोपो व्योः-' इति वलोपे रूपम् / नीवर इति। NI प्रापणे इत्यस्मात् ज्वरचि रूपम् / गह्वरेत्यत्राह / गाहतेरिति / गाह विलोडने इत्यस्मादिति भावः / 'गह्वरं गण्डशलास्तु' इत्यमरः / पित्त्वान्डीषि गहरीति रूपम् / 'विपुला गहरी धात्री' इत्यमरः / कट्वरेति / कटे वर्षादौ, अस्मात्प्रत्ययः / संयद्वर इत्यत्राह यमेर्दकार iti / isinyji। iN gatau, षिञ् बन्धने, जि जये, दीङ क्षये, उष् दाहे, अव रक्षणे, एभ्यो नक्प्रत्यय इत्यर्थः / कित्त्वान्न गुणः / इन इति / 'इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः / ' 'इनः सूर्यो प्रभौ राजा' इत्यमरः / जिन इति / 'मारजिल्लोकजिजिनः' इत्यमरः / दीन इति / 'निःस्वस्तु दुर्विधो दीनो दरिद्रो durgatI'pi सः' इत्यमरः / ऊन इति / अवधातो रूपम् / नकः कित्त्वाद् 'ज्वरत्वर-' इत्यूत्थ्। फेन्मीनौ। स्फायी वृद्धौ, मी हिंसायो, आभ्यां 'नकि एतौ निपात्येते इत्यर्थः / श्राद्ये स्फाय इत्येतस्य फे इत्यादेशः / 'डिण्डीरोऽब्धि. कफः फेनः' इत्य्म्र्ः। कृषेवणे / कृष विलेखने, अस्माद् वर्णेऽभिधेये नक् स्यादित्य्र्थ्ः। केचिदाहुः / 'तीवरो नाम्बुधौ व्याधे' इति मेदिनी / 'स्यानीवरो वाणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्वप्रकाशौ / गाहतेरिति / गाहू विलोडने / 'कटवरं कुत्सिते वायलितं तके नपुंसकम्' इति मेदिनी / बाहुलकादुपपूर्वकाद् हुदानादनयोरित्यस्मात्म्वरच्युकारलोपः / 'उपहरं समीपे स्यादेकान्तेऽपि नपुंसकम्' इति मेदिनी / उपहरो रथ इति केचित् / तदु प्रयक्षतं' iti mantre tu upahare upagantavye smiipdeshe| iNa / iN गती, षिञ् बन्धने, जि जये, दी क्षये, उष दाहे, अव रक्षणे / 'इनः पत्यो नृपार्कयोः' इति मेदिनी / 'जिनोऽर्हति च बुद्धे च पुंसि स्यास्त्रिषु जित्वरे' इति च / 'दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः / 'उष्णो प्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी / 'ज्वरत्वर-' इत्यूठ ऊनमसंपूर्णम् / फेन / स्फायी वृद्धौ, अस्य फे इत्यादेशः / मीञ् हिंसायाम् / 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः / 'मीनो राश्यन्तरे मत्स्ये' इति विश्वः / कृस्स्ः। Page #215 -------------------------------------------------------------------------- ________________ 212 ] सिद्धान्त्कौमुदी। [उणादिअनः / बुधः / 286 धावस्यज्यतिभ्यो न्ः। 'धाना भृष्टयवे स्त्रियः' / पर्ण पत्त्रम् / पर्णः किंशुकः / वस्रो मूल्ये वेतने c'| अजेर्वी। वेन्ः। अनः आदित्यः / बाहुलकाच्छृणोतेः / श्रोणः पङ्गुः / 287 लक्षरट् च / लक्षश्चुरादिण्यन्तासः स्यात्तस्याडागमश्च / चान्मुडित्येके / 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च' / लक्षणो लचमणश्च रामभ्राता / 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' / 288 वनेरिकृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः / बन्धेर्बुधिबधी च / बन्ध बन्धने, अस्मान्नक् स्यात् , प्रकृतेर्बुधि प्रधि इत्यादेशौ च भवत इत्यर्थः / ब्रन इति / 'भास्करोऽहस्करो ब्रनः' इत्य्म्र्ः। वुध्न इति / 'शिरोऽयं शिखरं वा ना मुलं बुधोऽङ्घिनामकः' इत्यमरः / धापृवस्यज्यतिभ्यों न्ः। डु धाञ् धारणपोषणयोः, पृ पालनपूरणयोः, वस निवासे, अज गती, अत सातत्यगमने, एभ्यो न प्रत्यय इत्यर्थः / नकि प्रकृते नप्रत्ययविधानं वेन इत्यादौ गुणार्थम् , वस्न इत्यत्र संप्रसारणाभावार्थ च / धाना इत्यत्र अमरकोशमाह धाना भृष्टयवे स्त्रिय इति / वस्त्र इति / 'मूल्यं वनोऽप्यवक्रयः' इत्यमरः / वेन इति / अजेर्वी aadeshH। श्रोण इति / 'पृश्निरल्पतनौ श्रोणः पङ्गो मुण्डस्तु मुण्डिते' इत्यमरः / लक्षर च / लक्ष दर्शनाङ्कनयोः, लक्ष आलोचने, श्राभ्यां चुरादिण्यन्ताभ्यां नप्रत्ययः स्यादित्यर्थः , अडागमश्च प्र्कृतेः। लक्ष्मण इति रूपसिद्धपर्थमाह चान्मुद्दिति। व्नेरिचोप्धायाः। वन षण संभक्तौ, अस्मान्नप्रत्ययः, उपधाया इत्वं चेत्यर्थः / कृष विलेखन अस्माद्वर्णे वाच्ये नक् स्यात् / 'कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने / कृष्णा स्याद् द्रौपदीनीलीकणादाक्षासु योषिति / मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलो. हयोः' इति मेदिनी / बन्धेः बन्ध बन्धने अस्मानक् / 'भास्करोऽहस्करो नः प्रभाकरदिवाकरौ' इत्यमरः / 'वुनो ना मूलरुद्रयोः इति मेदिनी। धापृ। डुधाञ् धारणादौ, पृ पालनादौ, वस निवासे, अज गतौ,अत सातत्यगमने, एभ्यो नः स्यात् / नक् प्रत्यये सति तु वन इत्यत्र संप्रसारणं स्यात् / वेन इत्यत्र तु गुणो न स्यादिति भावः / 'धाना भृष्टयवे प्रोता धान्याकेऽभिनवोद्भिदि' इति विश्वः / 'पर्ण पत्रं किंशुके ना' इति मेदिनी। 'वनस्त्ववक्रये पुंसि चतने स्यानपुंसकम्' इति च / वेनः लुण्टाकः प्रजापतिश्च / लक्षः / लक्ष दर्शनाङ्कनयोः / लक्षणमित्यादि / लक्षणलक्ष्मणशब्दौ द्वावपि नामचिह्नयोः कीबो / रामभ्रातरि तु pu~llio / हंसयोषायां लक्षणा / सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः / 'लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्ष्मणः / लक्षणं लाञ्छने नानि रामभ्रातरि लक्ष्मणः' इति विश्वः / लक्ष्मणोऽपि लक्षणोऽपि च' इति द्विरूपेषु च विश्वः / लक्षणं नाम्नि चिह्ने च सारस्या लक्षणा क्वचित् / लक्ष्मणा त्वौषधीभेदे Page #216 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 213 चोपधायाः / वेश्वा नदी / 286 सिवेष्टेर्यू च / दीर्घोच्चारणसामर्थ्याच्च गुणः / स्यूनादित्यः / बाहुलकारकेवलो नः / ऊठ् / अन्तरङ्गत्वाद्यण / गुणः / स्योनः / 260 कृवृजुसिद्रूपन्यनिस्वपिभ्यो नित् / कर्णः वर्णः 'जर्यचन्द्रे च वृचे च' / सेना । द्रोणः / पन्नो नीचैर्गतिः / श्रन्नमोदनः / स्वप्नो निंद्रा / 261 धेट इच्च / 'धेनः सिन्धुर्नदी धेना / 262 तृषिशुषिरसिभ्यः t / तृष्णा / वेन्नेति / उपधाया इत्वे गुणः / सिवेष्टे च / षिवु तन्तुसन्ताने, अस्मान्नप्रत्ययः, टेरिव् इत्यस्य स्थाने यू आदेश श्वेत्यर्थः / स्यून इत्यत्र यू श्रादेशे कृते 'सार्वधातुकार्धधातुकयोः' इति गुणमाशङ्कयाह दीर्घोच्चारणसामर्थ्यादिति / यदि गुण इष्टस्तर्हि यु इति स्वमेव विदधीत, गुणे कृते विशेषाभावात् / एवं सति दीर्घोच्चारणं गुणाभावार्थं विज्ञायेतेति भावः / ननु तर्हि कथं स्योन इति अत्राह बाहुलकात् केवलो न इति / यूप्रदेशरहित इत्यर्थः / एवं च नप्रत्यये छ्वोरिति वस्य ऊठि गुणात्पूर्वमन्तरङ्गत्वाद्यणि गुणे च रूपमिति भावः / कुवश्2असिद्ध / कृ विक्षेपे, शृञ् वरणे, वृ इति पाठे तु वृ वरणे, मृष् वयोहानौ, षिन् बन्धने, दु गतौ पन स्तुतौ, अन प्राणने, ञिष्वप् शये, एभ्यो नप्रत्ययः स्यात् स च निदित्यर्थः / नित्त्वं स्वरार्थम् / कर्ण इति / ' रषाभ्याम् -' इति णत्वम् / धेट इच्च / धेट् पांने, अस्मान्नप्रत्ययः स्याद् इकारश्चान्तादेश इत्यर्यः / घेन इति / इकारस्य गुणे रूपम् / इत्वाविधाने तु श्रादेच इत्यात्वं स्यादिति भावः / तृषिशुरिसिभ्यः / ञि तृषा 1 1 1 सारस्यामपि योषिति / रामभ्रातरि पुंसि स्यात्स श्री के चाभिधेयवत्' इति मेदिनी / कोशे तु 'सारस्यामपि लक्षणा' इति निर्मकारः पाठः स्वीकृतः / वनेः / वन संभक्तावस्मान्नः उपधाया इत्वं च / वेन्नेति / ल्घूप्ध्गुन्न्ः। सिवेः / षिवु तन्तुसन्ताने / बाहुलकादिति / एतच 'वोः शुड्-' इति सूत्रे वृत्तौ ' येन विधि -' इति सूत्रे कैयटप्रन्थे च स्पष्टम् / यणिति / लघूपधगुणे कृते त्वेकारस्यायादेशे ऊठोऽपि 'सार्वधातुक-' इत्यादिना गुणे कृते सयोन इति स्यादिति भावः / 'स्योनः किरणसूर्ययोः' इति मेदिनी / कृवृ / कू वित्क्षेपे, वृञ् वरणे, दीर्घपाठे तु वृ वरणे, जुष् वयोहानौ, दिवादिः / ज्र इति क्रपादौ चुरादौ च / षिञ् बन्धने, दु गतौ, पन स्तुतौ, अन प्राणने, ञिष्वप् शये, एभ्यो न प्रत्ययो नित्स्यात् / 'कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि' इति विश्वमेदिन्यौ / 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च / स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने' इति मेदिनी / विश्वमेदिनीस्थमाह जर्राश्चन्द्र इति / 'जर्णो जीर्णदुमेन्दुषु' इति हेमचन्द्रः / 'ध्वजिनी वाहिनी सेना' इत्यमरः / 'द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये / पुमान्कृपीपतौ कृष्णकाकेऽस्त्री नीवृदन्तरे / स्त्रियां काष्ठाम्बुवाहिन्यां Page #217 -------------------------------------------------------------------------- ________________ 214] सिद्धान्त्कौमुदी। [ उणादिशुष्णः सूर्यो वह्विश्च / रनं द्रव्यम् / 263 सुमो दीर्घश्च / सूना वधस्था. नम् / 264 रमेस्त च / रमयतीति रत्नम् / 265 रास्नासानास्थून्नावीन्नाः। राना गन्धद्रग्यम् / साना गोगलकम्बलः / स्थूणा गृहखम्भः / वीणा वल्ल की। 266 गादाभ्यामिष्णुच् / गेष्णुर्गायनः / देष्णुता / 267 कृत्यशूभ्यां पिपासायाम् , शुष शोषणे, रस शब्दे, एभ्यो नप्रत्ययः स्यात् , स च किदित्यर्थः / तृष्णेति / कित्त्वान गुणः / सुमो दीर्घश्च / षुञ् अभिषवे, अस्मानप्रत्ययः स्याद् धातोर्दीर्घश्वेत्यर्थः / सूनेति / धातोर्दीर्घविधिसामर्थ्यान्न गुणः, किदित्यनुवर्तनाद्वा / 'सूनाधोजिबिकापि च' इत्य्म्र्ः। रमेस्त च / रमु क्रीडायामस्मारण्यन्ताद् नप्रत्ययः स्यात् , tkaaro'ntaadshshcetyrthH| रमेरिति ण्यन्तस्य निर्देशः / मित्त्वा. दुपधाहवः / रानासाना। रस प्रास्वादने, षस सस्ति स्वप्ने, छा गतिनिवृत्ती, वी गतिव्याप्तिप्रजनादिषु, एभ्यो नप्रत्यये इत्थं निपात्यन्त इत्य्र्थ्ः। रास्नेति / रसधातोः नप्रत्यये उपधादीघे इति भावः / 'नाकुली सरसा रास्ना' इत्य्म्र्ः। सास्नेति। उपधादी? निपात्य्ते। 'साना तु गलकम्बले' इत्य्म्र्ः। स्थूणति / STA गतिनिवृत्तावित्यस्य रूप्म्। प्रत्ययसंनियोगेन धातोरूत्वम् , प्रत्ययस्य गत्वं च निपात्य्ते। 'स्थूणा स्तम्भे च वेश्मनः' इत्य्म्र्ः। वीणेति / वीधातो रूपम् / णत्वं निपात्य्ते। गादाभ्यामिष्णुच् / गइ शब्दे, डु दाञ् दाने, आभ्याम् इष्णुच्प्रत्यय इत्यर्थः / गवादन्यामपीष्यते / अन्नं भक्ते च भुक्ते स्यात्' इति मेदिनी। 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्' इति मेदिनी / धेट् / धेट पाने अस्मानः स्यादिच्चान्तादेशः / 'धेना नद्यां नदे पुमान्' इति मेदिनी। 'धेनः समुद्रे नद्यां च धेना' इति विश्वः / श्लोको धारा इत्यादिषु वाङनामसु धेनेति वैदिकनिघण्टौ पठितम् / अत एव 'धेना जिगाति दाशुषे 'इन्द्र धेनानिरिह मादयस्व' इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये / तृषि / नितृषा पिपासायाम् , शुष शोषणे, रस शब्दे / 'तृष्णा लिप्सापिपासयोः' इति vishvH। सुन्य्ः। षुञ् अभिषवे अस्मानः स्याद्धातोर्दीर्घश्च / सूनाधोजिहिकापि च' इति नान्तेऽमरः 'सूनं प्रसवपुष्पयोः' / 'सूना पुत्र्यां वधस्थानगलकुण्डिकयोः स्त्रियाम्' इति मेदिनी / र्मेः। rameya'ntAnaH स्यात्तकारश्चान्तादेशः / 'रत्नं स्वजाति श्रेष्ठेऽपि मण वपि नपुंसकम्' इति मेदिनी। रास्ना / रस आस्वादने उपधादीर्घः / 'राना तु स्याद् भुजङ्गाक्ष्यामेलापामपि स्त्रियाम्' इति मेदिनी / षस स्वप्ने उपधादीर्घः / 'साना तु गलकम्बलः' इत्यमरः / 'सास्ना गोगलकम्बलः' इति पाठान्तरम्' / ष्ठा गतिनिवृत्तावित्यस्य ऊत्वं प्रत्ययस्य णत्वं च / अथ स्थूणा स्यात्सूर्यों स्तम्भे गृहस्य च' इति मेदिनी / सूमी लोहप्रतिमा / वी गत्यादिषु / गुणाभावो णत्वं Page #218 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [215 क्नः / कृत्वम् / अषणमखएउम् / 268 तिजेर्दीर्घश्च / तीक्ष्णम् / 266 shlissercopdhaayaa| श्लषणम् / 300 यजिमनिशुन्धिदसिजनिभ्यो युच् / यज्युरध्वयुः / 'मन्युर्दैन्ये ऋतौ क्रुधि' / shundhyurgniH| दस्युखस्करः / जन्युः शरीरी / 301 भुजिमृङ्भ्यां युक्त्युको। भुज्युर्भाजनम् / मृत्युः / 302 स्र्तेर्युः। सरयुनंदी / अयूरिति पाठान्तरम् / सरयूः / 303 पानीविषिभ्यः प्ः। पाति रक्षत्यस्मादारमानमिति पापम् / तद्योगात्पापः / नेपः पुरोहितः / बाहुलकाद् गुणाभावे नीपो वृत्तविशेषः, वेष्पः पानीयम् / 304 च्युवः किश्च / गेष्णुरिति / आद्गुण रूपम् / कृत्यशूभ्यां नः / कृती छेदने, अशू व्याप्ती, आभ्यां कनप्रत्यय इत्यर्थः / कृत्स्नमिति / कित्त्वानोपधागुणः / अदणमिति / वश्चेति षत्वे, षढोरिति कत्वे, कवर्गात्परत्वात्षत्वे, रषाभ्यामिति णत्वे च रूपम् / तिजेर्दीर्घश्च / तिज निशाने, अस्मात् कनप्रत्ययः, धातोर्दीर्घश्चेत्यर्थः / श्लिषेर च्चोप्धायाः। श्लिष आलिङ्गने अस्मात् कन प्रत्ययः, धातोरुपधाया आकारश्चेत्यर्थः / यजिमनि / यज देवपूजनादौ, मन ज्ञाने, शुन्ध शुद्धौ, दसु उपक्षये, जनी प्रादुर्भावे, एभ्यो युच्प्रत्यय इत्यर्थः / यज्युरिति / 'युवोरनाको' इत्यनादेशस्तु न, तत्र यु वु इति उकारेत्संज्ञकयोरेव ग्रहणात् / मन्युरिति / 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः / भुजिमृङ्भ्याम् / भुज पालनाभ्यवहरणयोः, मृङ् प्राणत्यागे, आभ्या क्रमात् युक्त्युको प्रत्ययौ स्त्ः। भुज्युरिति / युकः कित्त्वान गुणः / एवं मृत्युरित्यपि / स्र्तेर्युः। सृ गतो, अस्माद् अयुप्रत्यय इत्यर्थः / युरिति / अयुप्रत्यये गुण इति भावः / पानीविषिभ्यः प्ः|पा पाने, NIJ प्रापणे, विष्ल व्याप्ती, एभ्यः पप्रत्यय इत्य्र्थ्ः। नीप इति सिद्धयर्थमाह बाहुलकादिति / 'तूलं च नीपप्रियककदम्बास्तु हलिप्रिये' इत्य्म्र्ः। च्युवः किञ्च / च्युङ् गतो, अस्मात् पः स्यात्स च कित्स्यात्, च / 'वीणा विद्युति वल्लक्याम्' इति मेदिनी|गादाभ्याम् / गइ शब्दे, डुदान दाने / 'गेष्णुनटे गायके च देष्णुतरि दुर्दमे' इति विश्वः / कृत्यशू / कृती वेष्टने, अश व्याप्तौ / 'कृत्स्नं सर्वाम्बुकुक्षिषु' इति मेदिनी / तिजेः। तिज निशाने, अस्मात्क्तः, धातोर्दीर्घश्च / 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके / क्लीवं यवाप्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' इति मेदिनी। यजि / यज देवपूजादौ, मन ज्ञाने, शुन्ध शुद्धौ, दसु उपक्षये, जनी प्रादुर्भावे / 'दस्युश्चौरे रिपौ पुंसि' इति मेदिनी / 'अथ जन्युः स्यात्पुंसि प्राण्यमिधातृषु' इति च / भुजिः। भुज पालनादौ, मृङ् प्राणत्यागे. प्रास्यां यथासंख्यं युक्त्युको स्तः / 'मृत्युनर्ना मरणे यमे' इति मेदिनी। स्ः। स गतौ / पानी / पा रक्षणे, NIJ प्रापणे, विष्ल व्याप्तौ / 'नीपः कदम्बबन्धूक Page #219 -------------------------------------------------------------------------- ________________ 216] सिद्धान्त्कौमुदी। [उणादिध्युपो वक्त्रम् / 305 स्तुवो दीर्घश्च / स्तूपः स्मुच्छ्राय्ः। 306 सुशृभ्यां निश्च / चारिकत् / सूपः / बाहुलकादुत्वम् / शूर्पम् / 307 कुयुभ्यां च / कुर्वन्ति मण्डूका अस्मिन्कूपः / युवन्ति बध्नन्स्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः / 308 खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः / सप्तैते पप्रत्ययान्ता निपात्यन्ते / खनतेर्नकारस्य षस्वम् / 'खप्पो क्रोध्ब्लात्कारी। शील teha'svazca / शिल्प कौशनम् / शसु हिंसायाम् , निपातनात्वस्वम् / शष्पं बालतृणं प्रतिभाक्षयश्च / बाधतेः षः / 'बाष्पो नेत्रजलोष्मणोः' / बाष्पं च / रौतेर्दीर्घः / 'रूपं स्वभावे कित्वान्न गुणः / स्तुवो दीर्घश्च / ष्टुञ् स्तुतौ, अस्मात्प स्यात् , धातोदीर्घश्वे. त्यर्थः / 'फेनस्तूपौ सयूपको' इत्यमरः / सुशभ्यां निश्च / षुञ् अभिषवे, शू हिंसायाम, आभ्यां पः स्यात् , स च निद् भवति, चादीर्घश्चत्यर्थः / सूप इति / धातोर्दीविधिसामर्थ्यान गुणः / शूर्पमित्यत्राह / बाहलकादुत्वमिति / रपरत्वं दीर्घत्वं चेति भावः / कुयुभ्यां च / कु शब्दे, यु मिश्रणे, आभ्यां पः, स च निद् धातोदीर्घत्वं चेत्यर्थः / 'तूदस्तु यूपः कमुकः' इत्य्म्र्ः। खप्पशिल्प / खनु अवदारणे, शील समाधौ शसु हिंसायाम् , बाधृ लोडने, रु शब्दे, पृ पालनपूरणयोः, तल प्रतिष्ठाकरणे चुरादिण्यन्तः, एते पप्रत्ययान्ता इत्थ निपात्यन्त इत्यर्थः / निपातनमेवाह खनतेनंकारस्येति / 'खष्पः क्रोधे बलात्कारे' इति विश्वकोशादाह खष्पी क्रोधबलात्काराविति / शिल्पमित्यत्राह शीलतर्हस्व इति / ह्रस्वनिपातनसामर्थ्यात् किदित्यनुवर्तनाद्वा गुणाभावः / शष्पमित्यत्राह निपातनात्षत्वमिति / 'शष्पं बालतृणं घासः' इत्यमरः / बाष्प इत्यत्राह बाधतेरिति / नीलाशोकदमेऽपि च' इति मेदिनी / च्युवः / च्युङ् ग्तौ। धातूनामनेकार्थत्वादिह भाषणे / च्यवन्ते भाषन्तेऽनेनेति विग्रहः / दशपायां तु 'चुप: किच्च' इति पठ्यते / चुप मन्दायां गतौ / चोपतीति चुप्मन्दगमनकर्ता / स्तुव्ः। ष्टुञ् स्तुतौ / अस्मात्पः स्याद्धातोदीर्घश्च / सुशू / षुञ् अभिषवे, श हिंसायाम् / आभ्यां पः स्यात्स च निद्भवति / नित्वं तु स्वरार्थम् / 'सूपो व्यञ्जनसूदयोः' इति मेदिनी। शूर्पमिति / बाहुलकादुत्वं रपरत्वं 'हलि च' इति दीर्घः / 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः / कुयु / कु शब्दे, यु मिश्रणे / आभ्यां पः, स च निद्धातोर्दीर्घत्वं च / खष्पशिल्प / खनु अवदारणे, शील समाधौ, बाध लोडने, रु शब्दे, पृ पालनादौ / 'खप्पः क्रोधे बलात्कृतौ' इति विश्वः / 'शष्पं बालतृणेऽपि च / पुंसि स्यात्प्रतिभाहानौ' इति मेदिनी / विश्वोक्तिमाह बाष्प इति / 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह बाष्पं चेति / रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः / Page #220 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 217 सौन्दर्ये' / पृप गृहं बालतृणं पगुपीठं च / 'तल प्रतिष्ठा करणे' चुरादिणिचो लुक । 'तपं शय्याद्वारेषु' / 306 स्तनिहृषिपुषिगदिर्मादिभ्यो रित्नुच् / 'श्रयामन्त-' ( सू 2391 ) इति येरयादेशः / स्तनयित्नुः / हर्षयित्नुः / पोषयित्नुः / गदयितुः / वावदूकः / मदयित्नुः मदिरा / 310 कुहनिभ्यां क्नुः / कृनुः शिल्पी / हत्नुर्व्याधिः शस्त्रं च / 311 गमेः सन्वच्च / जिगनुः / 312 दाभाभ्यां नुः / दानुर्दाता / भानुः / 313 वचेर्गश्च / 'बाष्पमूष्माथु कशिपु' इत्यमरः / शेषं स्पष्टम् / स्तनिहृषिपुषि / स्तन देवशब्दे, हृष तुष्टौ पुष पुष्टौ, मदी हर्षग्लेपनयोः, गदी देवशब्दे, एभ्यो ण्यन्तेभ्य इत्नुच् स्यात् / इत्नुचि कृते रोरयादेशविधिं स्मारयति / श्रयामन्तेति रयादेश इति / 'स्तनयित्नुर्बलाहकः' इत्यमरः / कुहनिभ्यां क्त्तुः / डुकृञ् करणे, हन हिंसागत्योः, आभ्यां क्त्नुप्रत्यय इत्यर्थः / कृत्नुरिति / कित्त्वान्न गुणः / कर्तेत्यर्थः 1 हत्नुरिति / श्रनुदात्तोपदेशवनतीत्यादिना अनुनासिकलोपः / गमेः सन्वच्च / गमॢ गतौ, अस्मात् क्त्नुप्रत्ययः, स च सम्वद्भवतीत्यर्थः / जिगनुरिति / 1 लन्थवृत्तौ नाटकादावाकार श्लोकयोरपि' इति विश्वमेदिन्यौ / 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी / श्रमरोक्तिमाह तल्पं शय्येति / स्तनिहृषि । स्तनगदी देवशब्दे चुरादिण्यन्तौ, हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः घटादिः / एभ्यो रायन्तेभ्य इत्नुच् स्यात् / 'स्तनयित्नुः पुमान्वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी / 'स्तनयित्नुः पयोवाहे तद्ध्वनौ मृगरोगयोः' इति विश्वः / 'हर्षयित्नुः सुते नि पोषयित्नु: पिके द्विजे' इति च / 'गदयित्नुः पुमान्काभे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ / 'मदयित्नुः कामदेवे पुमान्मधे नपुंसकम्' इति मेदिनी / कुहनि / डुकृञ् करणे, हन हिंसागत्योः / कृत्नुरिति / कर्तेत्यर्थः / कित्त्वान्न गुणः / हत्नुरिति / 'अनुदात्तोपदेश -' इत्यादिनानुनासिकलोपः / एवमुत्तरत्र गमेः क्नुपत्यये गनुरित्यपि बोध्यः / शस्त्रं चेति / चाद्धन्ता / दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता / हनुर्ववैचकदेशः / बाहुलकान्नलोपः / गमेस्तु जिगन्तुरित्युदाहृतं तत्सर्वं प्रामादिकम् / लक्ष्यविसंवादात् / तथा च श्रूयते / 'सुरूपकृत्नुमूतये' 'ज्येष्ठराजं भरे कृत्नु' 'अयं कृत्नुरगृभीतः ' ' मा नो वधाय हत्नवे' 'मृगं न भीममुपहत्नुमुग्रम्' 'यो नः सनुत्य उत वा जिगत्नुः' इत्यादि / श्रतएव हन्तिधातुं विवृण्वता माधवेन उपहृत्नुरित्युदाहृत्य कोः कित्त्वादनुनासिकलोप इत्युक्तम् / यसु तेनैव 'सुरूपकृत्नुम्' इति मन्त्रं vivRevatA तकारोपजनरछान्दस इत्युक्तं तद्दशपादी वृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयमित्याहुः / Page #221 -------------------------------------------------------------------------- Page #222 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / / [ 216 चिकलिभ्यः कः / बाहुलकाच कस्ये संज्ञा / 'कर्को धवलघोटकः' / दाको दाता । धाको ऽनड्वानाधारश्च / राका पौर्णमासी / धर्कः / 'कल्कः पापाशये पापे दम्भे विकीट्टयोरपि' / 321 सृवृभूशुषिमुषिभ्यः कक् / 'सृक उत्पलवातयोः' / 'वृकः श्वापदकाकयो:' / भूकं छिद्रम् / शुष्कः / मुष्कोऽण्डम् । 322 शुक्रवल्कोल्काः / शुभेरन्त्यलोपः / शुकः / 'वदकं वल्कलमस्त्रियाम्' / 'उष दाहे', षस्य ल्लः । उल्का / 323 इरमीकापाशत्यतिमर्चिभ्यः कन् / कृष्णः' इत्यमरः / कृद्|धारा चिकलिभ्यः / डुकृञ् करणे, डु दाज् दाने, डुधाञ् धारणपोषणयोः, रा दाने, अर्च पूजायाम्, कल शब्दसंख्यानयोः, एभ्यः कप्रत्ययः स्यादित्यर्थः / ननु कप्रत्ययावयवककारस्य 'लशक्कतद्धिते' इतीत्संज्ञा प्राप्नोतीत्यत आह बाहुलकादिति / 'पृष्ठयः स्यौरी सितः कर्कः' इत्यमरः / दाको दातेति / कर्तरि प्रत्ययादिति भावः / राकेति / 'पूर्णे राका निशाकरे' इत्यमरः / दाक धाक राक इत्यत्र यद्यपि 'केऽणः' इत्यनेन ह्रस्वः प्राप्नोति, तथापि बाहुलकान्न भवति / 'सृत्रुभूशुषिमुषिभ्यः कक् / सृ गतौ, वृज् वरणे, भू सत्तायाम्, शुत्र शोषणे, मुष स्तेये, एभ्यः ककूप्रत्यय इत्यर्थः / कित्त्वं गुणाभावार्थम् / सृक इति / शुकवकोल्का: / शुभ शुम्भ भाषणे, वल वज संवरणे, उप दाहे, एते कक्प्रत्ययान्ता निपात्यन्त इत्यर्थः / निपातनमेवाह / शुभेरन्त्यलोप इति / भलोप इत्यर्थः / कित्त्वान्न गुणः / ' ग्रन्थिपर्णं शुकं बर्हपुष्पं स्थौणेयकुक्कुरे' इत्यमरः / वल्कमिति / 'वल्कं वल्कलमस्त्रियाम्' इत्यमर: / उल्केति / 'प्राचिकोल्का पिपीलिका' इत्यमरः / इग्भीकापा / इय् गतौ, जि भी भये, कै शब्दे, पापाने, शल गतौ श्रुत " इत्यमरः / कृदा / डुकृञ् करणे, डुदाञ् दाने, डुधाञ् धारणपोषणयोः, रा दाने, अर्च पूजायाम्, कल गतौ / 'कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे' इति विश्वमेदिन्यौ / 'राका नद्यन्तरे कंच्छां नवजातरजः स्त्रियाम् / संपूर्णेन्दुतिथौ' इति मेदिनी / 'राका तु सरिदन्तरे / राका नवरजः कन्या पूर्णेन्दुः पूर्णिनापि च' इति विश्वः / इह दा धारा एषां 'केएः' इति ह्रस्वोऽपि बाहुलकात्संज्ञापूर्वक विधेरनित्यत्वाद्वा नेति बोध्यम् / 'अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ' इति विश्वमेदिन्यौ / 'कल्कोऽस्त्री घृततैलादिशेषे दम्भे बिभीतके / विकीट्टयोश्च पापे च त्रिषु पापाशये पुनः' इति मेदिनी / बाहुलकाद्रमेरपि कः / 'रङः कृपणमन्दयोः' इति मेदिनी / कपिलकादित्वाल्लत्वं टाप् / 'लङ्का रक्षःपुरीशाखाशाकिनी कुलटासु च' इति विश्वमेदिन्यौ / सृवृ / सृ गतौ, वृञ् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये / सृक इति / 'सृकं संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृकं सरणशीलं पविं वज्रं संशाय सम्यक Page #223 -------------------------------------------------------------------------- ________________ 220 ] सिद्धान्त्कौमुदी। [ uNAdi'eke मुख्यान्यकेवलाः' 'भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ / काकः / पाक: शिशुः / शक्कं शकलम् / अस्कः पथिकः शरीरावयवश्व / मर्कः शरीरवायुः / 324 नौ हः / जहातेः कन्स्यायो / निहाका गोधिका / 325 नौ सदेचि / 'निष्कोऽस्त्री हेनि तत्पने' / 326 स्यमेरीद् च / स्यमीको वल्मीकः vRkssbhedshc। इड् हस्व इति केचित् / स्यमिकः / 327 अजियुधूनीभ्यो दीर्घश्च / 'वीकः सातत्यगमने, मर्च शब्दे चुरादिः, एभ्यः कन्प्रत्ययः, स्यात् / नित्तं स्वरार्थम् / नौ हः / नानुपपदे ओ हाक् त्यागे इत्यस्मात् कन् स्यादित्यर्थः / 'निहाका गोधिका समे' इत्यमरः / नौ सदेर्डिच / नावुपपदे षद्लुधातोः कन्स्यात् , सच डिद्भवतीत्यर्थः / डिवाहिलोपः / षत्त्वं 'सदिरप्रतेः' इत्यनेन / निष्कमिति रूपम् / स्यमेरीट् च / स्यमु शब्दे अस्मात्कन्स्यात् , तस्य चेडागमः / स्यमीक इति रूपम् / अजियुध्नीभ्यो। अज गतिक्षेपणयोः, यु मिश्रणे अमिश्रणे च, धून कम्पने, तीक्ष्णीकृत्येति व्याख्यातम् / 'भूकं छिद्रे च काले च' इति मेदिनी / 'मुष्को मोक्षकक्षे स्यात्संघाते वृषणेऽपि च' इति स एव / 'शुको व्याससुते कीरे रावणस्य च म्न्त्रिन्नि। शिरीषपादपे पुंसि प्रन्थिपणे नपुंसकम् / वल्कं वल्कलशल्कयोः' इति च / 'उल्का / ज्वाला विभावसोः' इति सुभूतिचन्द्रः / ibhi / iN गती, निभी भये, कै शब्दे, पा पाने, शल गती, अत सातत्यगमने / 'एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' इति मेदिनी। काकः स्याद्वायसे वृक्षप्रभेदे पीठसपिणि / शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः / काका स्यात्काकनासायां काकोली काकजङ्घयोः / रहिकायां मलय्वां च काकमाच्यां च योषिति / काकं सुरतबन्धे स्यात्काकानामपि संहतो' इति मेदिनीविश्वप्रकाशौ / 'पाकः परिणती शिशौ / केशस्य जरसा शौक्लये स्थाल्यादौ पचनेऽपि च' इति मेदिनी / 'शल्कं तु शकले वल्के' इति च / मर्च इति सौत्रो धातुरिति बहवः / मर्च शन्दे चौरादिक इति 'मिदचोऽन्त्यात्परः' इति सूने कैयटः / 'मर्तो मत मर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भर्ल्सयति वेति वेदभाष्यम् / न चैवं हिलोपस्य स्थानिवद्भावेन कुत्वाभावान्मर्क इति न सिध्येदिति वाच्यम् , पूर्वत्रासिद्धे तदभावात् / शो तनूकरणे अस्मादपि बाहुलकात्कन् / शाको द्वीपान्तरेऽपि च / शक्ती द्रुमविशेषे च पुमान् हारीतके स्त्रियाम्' इति मेदिनी। नौ हः / श्रोहाक् त्यागे / अस्माभिशब्दे उपपदे कन्स्यात् / 'निहाका गोधिका समे' इत्यमरः / नौ सदेः / षद्लु विशरणे अस्मानिशब्दे उपपदे कन् स्यात्स चे डित् / डित्त्वाहिलोपः / / 'सदिरप्रतेः' इति षत्वम् / 'निष्कमस्त्री साष्ट हेमशते दीनारकर्षयोः / वक्षोलंकरण हेममात्रे हेमपलेऽपि च' इति मेदिनी / स्यमे / स्यमु शब्दे अस्मात्कन्स्यात्तस्य च Page #224 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [221 स्थाद्वातपक्षिणोः' / यूका / धूको वायुः / नीको वृक्षविशेषः / 328 ह्रियो रश्च लो वा / 'हीका ह्रीका त्रपा मता' / 326 शकेरुनोन्तोन्त्युनयः / una, unta, unti, uni, ete चत्वारः स्युः। शकुनः / shkuntH। shkuntiH| shkuniH| 330 भुवो। मिच् भ्व्न्तिर्व्र्त्मान्काल्ः। बाहुलकादवेश्च / अव्न्तिः। वदेवदन्तिः / किंवदन्ती jnshrutiH'|331 कन्युच्क्षिपेश्च / चाद् भुव्ः। 'क्षिपण्युर्वसन्तः' इत्युज्ज्व्ल्द्त्त्ः। 'भुवन्युः स्वामिसूर्ययोः' / 332 अनुङ् नदेश्च / चारिक्षपेः / नदनुमघः / NI प्रापणे, एभ्यः कस्यादेषां दीर्घश्वेत्यर्थः / वीक इति / अजधातोः कनि प्रकृतेवीभावे, तस्य दीर्घत्वे दीर्घविधानसामर्थ्याद् गुणाभावः / यूकेति / कनि धातोर्दीर्घः / ह्रियो रश्च लो वा / ह्री लजायाम् , अस्मात्कन् , धातोर्दीर्धत्वं, रेफस्य लकारश्च वेत्यर्थः / ह्रीकेति / दीर्घविधानसामर्थ्याद् गुणाभावः / ह्रीकेति / रेफस्य लकारे रूपम् / शकेरुनोन्तोन्न्युनयः / शक्ल शक्ती, ammAd una unta unti uni ete चत्वारः प्रत्ययाः स्युः / 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः / भुवो झिच् / भू सत्तायामस्माद् मिच् स्यात् 'झोऽन्तः' इत्यन्तादेशः / भवन्तिरिति / अन्तादेशे गुणेऽवादेशे च रूपम् / अस्तिर्भवन्तिपरोऽप्यप्रयुज्यमानोऽस्तीति भाष्यम् / अवन्तिरित्यादिसिद्धपर्थमाह बाहुलकादिति / कन्युच् क्षिपेश्च / क्षिप प्रेरणे, चकाराद् भवतेरपि कन्युच् प्रत्यय इत्यर्थः / क्षिपण्युरिति / 'अटकुप्वाल्-' इति णत्वम् / भुवन्युरिति / कन्युचः कित्त्वाद् गुणामावे उवडादेशे च रूपम् / अनुङ नदेश्च / नद अव्यक्ते शब्दे / चकारात्क्षिपेरनुङ् स्यात् / ईडागमः / 'स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी / अजि / अज गतिक्षेपणयोः, यु मिश्रणे, धूज कम्पने, NIJ प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्व / तत्सामर्थ्याद् गुणाभावः / अजेर्वीभावः / ह्रियः / ही लज्जायामस्मात्कन्धातोर्दीर्घत्वं च तत्सामर्थ्याद् गुणाभावः / शकेः / शक्ल शक्तौ / 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः / 'शकुनस्तु पुमान्पक्षिमात्र प्रश्नविशेषयोः / शुभाशंसिनि. मित्ते च शकुन स्यान्नपुसकम्' इति मेदिनी। 'शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः' इति / 'शकुनिः पुंसि विहगे सौबले करणान्तरे' इति च / भुव्ः। भू सत्तायाम् / अस्मात् मिच् स्यात् / 'झोऽन्तः' 'कृदिकारात्-' इति GIS / भवन्ती लटः संज्ञा / भवन्तीति स्पष्टार्थः / तथा च 'अम्तिर्भवन्तीपरः प्रयोक्तव्यः' इति भाष्यम् / बाहुलकात्कमेरपि प्रत्ययादिलोपे घातोः कुशब्दादेशः / कुन्तिः / 'इतो मनुष्यजातेः' इति भीष् 'कुन्ती पाण्डुप्रियायां च शलक्या गुग्गुलद्रुमे' इति मेदिनी अव्न्तिरित्यादि। अव रक्षणे, वद व्यक्वायां वाचि, आभ्यामपि झिच् / वदन्तिरिति / 'कृदिकारात्-' Page #225 -------------------------------------------------------------------------- ________________ 222 ] सिद्धान्त्कौमुदी। [ उणादिक्षिपणुतिः / 333 कृवृदारिभ्य उनन् / 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता' / वरुणः / दारुणम् / 334 त्रो रश्च लो वा / 'तरुणस्तलुनो युवा' / 335 क्षुधिपिशिमिथिभ्यः कित् / सुधुनो म्लेच्छ्जातिः। पिशुनः / मिथुनम् / 336 फलेगुंक्च / फल्गुनः पार्थः / प्रज्ञाद्यण / फाल्गुन्ः। 337 अशेर्लशश्च / लशुनम् / 338 अर्जेर्न्निलुक्च्। अर्जुनः / 336 तृणाख्यायां क्षिपणुरिति / अनुडो ङित्त्वाद् गुणाभावः / कृवृदारिभ्य उनन् / कृ विक्षेपे, वृञ् वरणे, दृ विदारणे ण्यन्तः, एभ्य उनन्प्रत्यय इत्यर्थ / त्रो रश्च लो वा। तृप्लवनतरणयोः, अस्माद् उनन् स्यात् , रेफस्य लकारो वेत्यर्थः / तरुण इति / उननि धातोर्गुणः / 'वयस्थस्तरुणो युवा' इत्यमरः / चुधिपिशिमिथिभ्यः कित्। क्षुध बुभुक्षायाम् , पिश अवयवे, मिथः सौत्रः, एभ्यः कित्स्यादित्यर्थः / शुधुन् इति। कित्त्वान्न गुणः / फलेर्मुक c। फल निष्पत्तौ, अस्मादुनन्स्यात् / धातोर्गुगागमश्वेत्यर्थः / फल्गुन इति / अर्जुन इत्यर्थः / ननु कथं फाल्गुन इत्यत आह प्रज्ञाद्यणिति / अशेर्लशश्च / अश भोजने, अस्मादुनन् धातोलशादेशश्चेत्यर्थः / लशुनमिति / 'लशुनं गुञ्जनारिप्रमहाकन्दरसोनकाः' इत्यमरः / अर्जेणिलुक्च / इति वा GIS / कन्युच् / क्षिप प्रेरणे, भू सत्तायाम् / 'क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके इति मेदिनी। 'भुवन्युः स्यात्पुमान्भानौ ज्वलने शशलाञ्छने' इति विश्वमेदिन्यौ / अनुङ / एद अव्यक्के शब्दे / अस्मादनुप्रत्ययः स्यात् / क्षिपणुरिति / ङित्त्वाद् गुणाभावः / कृव / कृ विक्षेपे, वृञ् वरणे, दृ विदारणे, ण्यन्तः / 'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति vishvmedinyau। वरुणस्तरुमेदेऽप्सु प्रतीचोपतिसूर्ययोः' इति विश्वः / 'दारुणं भीषणं भीष्मम्' इत्यमरः / 'दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे' इति मेदिनी। त्रो रश्च / तृ प्लवनतरणयोरस्मादुनन्स्यात् / 'तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु' इति मेदिनी / गौरादित्वान् GIS / 'तरुणी तलुनीति च' इति द्विरूपेषु विश्वः / क्षुधि / क्षुध बुभुक्षायाम्, पिश अवयवे / अयं दीपनायामपि / मिथिः सौत्रो धातुः / 'पिशुनो दुर्जनः खलः' इत्यमरः / 'पिशुनं कुङ्कुमे स्मृतम् / कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु / पृक्कायां पिशुना स्त्री स्यात्' इति मेदिनी / 'मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके' इति c। फ्ले। फल निष्पतौ, अस्मादुनन् गुगागमश्च धातोः / 'फल्गुनस्तु गुडाकेशे नदीजा. र्जुनभूरुहे / तपस्यसंज्ञमासे तत्पूर्णिमायां च फाल्गुनी' इति मेदिनी / फाल्गुन इति / 'फल्गुनः फाल्गुनोऽर्जुने' इति dviruupkoshH। अशेः / अश भोजने अस्मादुनन् धातोलशादेशश्च / लशुनं महाकन्दः / 'लशुना लशुनं वेश्म कश्मलं विश्वमश्ववत्' Page #226 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [223 चित् / चिस्वादन्तोदात्तः, अर्जुनं तृणम् / 340 अर्तेश्च / अरुणः / 341 अजियमिशीभ्यश्च / 'वयुनं देवमन्दिरम्' य्मुना। शयुनः अज्ग्र्ः। 342 वृतृव्दिह्निक्मिक्स्सिभ्यास्ः। vrsm। tarsam / 'तसः प्र्व्स्मुद्र्योः'|' ऋज गतिस्थानार्जनोपार्जनेषु, अस्मादुनन् प्रत्ययः तत्संनियोगेन ऐजुक्चेत्यर्थः / अर्जुन इति / जकारेण व्यवधानान्न णत्वम् / 'वलक्षो धवलोऽर्जुनः' इत्यमरः / अत्र णेरनिटीत्यनेनैव गोपे सिद्धे णिलुक् चेति लुम्विधानं चिन्त्यप्रयोजनमेव / न च प्रत्ययलक्षणेन प्राप्तं लघूपधगुणं वारयितुं लुग्विधानमावश्यकम् , लुकि तु न लुमतानस्येति निषेधान्न प्राप्तिरिति वाच्यम् , लुम्विधानेऽपि उननमाश्रित्य लघूपधगुणस्य दुरित्वात् / अथ यदि यथाकथंचिद् एतद्ग्रन्थसमर्थने आग्रहः, एवं वक्तव्यम् -अस्मिन्सूत्रे किदित्यनुवर्तेत, ततश्च उननः कित्त्वेन गुणो न भवति, लोपे तु स्यादेव गुण इति वैपरीत्ये पर्यवस्यतीति / एवं सति अर्जुन इति रूपमेव न सिध्येत् , तस्मात् किदिति नानुवर्तनीयमेव, लुम्विधानं च व्यर्थम् / तृन्नाख्यायाम्। तृणस्याख्या तृणाख्या, तस्यां सत्यां ऋजेर्जायमान उनन् चित्स्यादित्यर्थः / चित्त्वफलमाह चित्त्वादन्तोदात्त इति / अर्तेश्च / ऋ गतौ, अस्मादुनन्स्यात् , स च चित्स्यादित्यर्थः / अरुण इति / रषाभ्यामिति णत्वम् / 'अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु' इत्यमरः / अजियमिशीभ्यश्च / अज गतिक्षेपणयोः, यमु उपरमे, शीङ् स्वप्न, एभ्य उनन् स्यात् , स च चिदित्यर्थः / वयुनमिति / अजेर्वी भावो गुणः अयादेशः / यमुनेति / 'यमुना शमनखसा' इत्यमरः / वृतृवदि / वृ वरणे, तृ प्लवनतरणयोः, वद व्यानायां वाचि, हन हिंसागत्योः, इति मध्यतालव्येषु विश्वः / लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः / अर्जेः' ऋज गतिस्थानार्जनोपार्जनेषु, अस्मारण्यन्तादुनन् स्याद् णेश्च लुक् / इह 'णेरनिटि' इति णिलोपेनैव सिद्धे णिलुक् चेत्युकेः फलं चिन्त्यम / 'अर्जुनः ककुभे पार्थ कार्त्वीर्य्म्यूर्योः। मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् / नपुंसकं तृणे नेत्ररोगे वाप्य. र्जुनी गवि / उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित्' इति विश्वमेदिन्यो / अतश्च / ऋगतावस्मादुनन्स्यात्स च डित् / 'अरुणोऽव्यक्तरागेऽर्के स्न्ध्यारागेऽर्क्सार्थौ। निःशब्दे कपिले कुछमेदे ना गुणिनि त्रिषु / अरुणातिविषाश्यामामञ्जिष्ठात्रिवृतासु च' इति मेदिनी / अजि / अज गतिक्षेपणयोः, यम उपरमे, शीङ स्वप्ने, एभ्य उनन् स्यात्स च डित् / अजेर्वीभावः / वीयते गम्यतेऽत्रेति वयुनम् / 'विश्वानि देव वयुनानि विद्वान्' इति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम् / वैदिकनिघण्टौ प्रज्ञापये प्रशस्यपर्याये च वयुनशब्दः पठितः / 'यमुना शमनस्वसा' इत्यमरः / वृत् / वृ वरणे, तू प्रव Page #227 -------------------------------------------------------------------------- ________________ 224) सिद्धान्त्कौमुदी। [उणादि. वरसः / वरसं वक्षः / ह्ण्स्ः। 'कंसोऽस्त्री पान्भाज्ञ्म्'| कक्षम् अरण्यम् / 343 प्लुस्सेर्च्चोप्धायाः। प्क्स्स्ः। 344 मनेर्दीर्घश्च / मांसम् / 345 अरोर्देवने / अक्स्स्ः। 346 स्नुवश्चिकृत्यृषिभ्यः कित् / स्नुषा / वृत्त्ः। कृरस. कमु कान्तौ,कष हिंसायाम् , एभ्यः सप्र यय इत्यर्थः ॥व्र्स्स्मिति प्रत्ययावयवत्वात्षत्वम् / तर्षमिति / 'तर्षो जग्धिस्तु भोजनम्' इत्यमरः / अत्रापि गुणे कृते षत्वम् / कक्षमिति / षढोरिति कत्वम् / प्लुषेरच्चोपधायाः / प्लुष दाहे, अस्मात्सः स्यात् , उपधाया अकारश्चेत्यर्थः / 'प्लक्षश्च तिन्तिडी चिच्चा' इत्यमरः / मनेदर्दी. र्घश्च / मन ज्ञाने, अस्मात्सप्रत्ययः, धातोश्चेत्यर्थः / मांसमिति / 'नश्चापदान्तस्य-' इत्यनुस्वारः / अशेर्देवने / अशू व्याप्तौ, अस्मात्सप्रत्ययः देवने वाच्ये इत्यर्थः / नतरणयोः, वद व्यक्तायां वाचि, हन हिंसागत्योः, कमु कान्ती, कष हिंसायाम् / वर्सम् / तर्सम् इति / 'तितुत्र-' इति नेट् / षत्वं तु न भवति बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः / कक्षशब्दे तु षत्वं भवत्येव / एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम् / कथं तर्हि सर्वरप्युणादिवृत्तिकारैरिह षत्वमुदाहृतमिति चेत् / अत्राहुः-अस्तु भाष्यप्रामाण्याद् वर्स तसमिति दन्त्यपाठोऽपि साधुः / पक्ष तु षत्वमस्तु / बाहुलकलभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावाद् वृषितृषिभ्यां घमि कृते ण्यन्तादेरचि 'घार्थे कविधानम्' इति ण्यन्तात्कप्रत्यये वा कृते वर्षतर्षशब्दयोर्दुरित्वात् , अज्विधौ भयादीनामुपसंख्यानान्नपुंसके क्लादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाहृतत्वाच्च / तस्मादिह द्विरूपता फलितेति / 'वर्षोऽस्त्री भारतादौ स्याजम्बूद्वीपाब्दवृष्टिषु / प्राट्काले स्त्रियां भुम्नि' इति मेदिनी / 'तर्क लिप्सोदन्ययोः' इति च / 'पुत्रादौ तर्ण के वर्षे वत्सः क्लीबं तु वक्षस' इति त्रिकाण्डशेषः / 'सद्यो जातस्तु तर्णकः' / 'हंसः स्यान्मानसौकसि / निर्लोभनृपविष्णवर्कपरमात्मसु मत्सरे / योगभेदे मन्त्रभेदे शारीरमरुदन्तरे / तुरङ्गमप्रभेदे च' इति मेदिनी / 'कसोऽस्त्री तेजसद्रव्ये कांस्ये माने सुरेतरे' इति च / 'कंसो दैत्यान्तरे स्मृतः / कांस्ये च कास्यपात्रे च मानभेदे च कीर्तितः' इति विश्वः / 'कक्षा स्यादन्तरीपस्य पश्चादञ्चलपल्लवे / स्पर्धायां ना तु दोर्मूले कच्छवीरुत्तृणेषु च' इति मेदिनी / प्लुषेः / प्लुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च / 'प्लक्षो जटी गर्दभाण्डद्वीपभित्कुञ्जराशने' इति मेदिनी। 'लक्षो द्वीपविशेष स्यात्पर्कटीगर्दभाण्डयोः / पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः' इति विश्वः / मनः / मन ज्ञाने / 'मांसं स्यादामिषे क्लीबं ककोलीजटयोः स्त्रियाम' इति मेदिनी / अशेः / अशु व्याप्ती, अस्माद्देवने वाच्ये सः स्यात् / 'वश्वभ्रस्ज-' इत्यादिना Page #228 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [225 मुदकम् / अहं नक्षत्रम् / 347 ऋषेर्जातौ / ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने / ऋक्षमुक्नं च नक्षत्रे' इति विश्वः / 348 उन्दिगुधिषिभ्यश्च / उत्सः प्रस्रवणम् / गुस्सः स्वबकः / कुत्तो जठरम् / 346 गृधिपण्योर्दको च / अक्ष इति / व्रश्चेति षत्वम् , कत्वम् , षत्वमिति भावः / स्नुवश्चि / स्नु प्रस्रवणे, श्रो व्रश्चू छेदने, कृती छेदने, RSI गतौ, एभ्यः सप्रत्ययः स्यात् , स च कित्स्या. दित्यर्थः / स्नुषेति / कित्त्वान्न गुणः / वृक्ष इति / व्रश्चधातोः सनि तस्य कित्त्वाद् अहिज्येति संप्रसारणे, स्कोरिति सलोपः, चोः कुरिति कुत्वम् , सस्य षत्वे च रूपम् / स्सेर्जाती|ऋस्सी गतावित्यस्माद् जाती सप्रत्ययः स्यात् , स च किदित्य्र्थ्ः। पूर्वसूत्रेणैव सिद्धे इदं सूत्रं नियमार्थम्-ऋषेतिआवेव सप्रत्यय इति / तेन यौगिके न भ्व्ति। अन्येभ्यस्तु उभयत्रापि भवति / उन्दिगुधिकुषिभ्यश्च / उन्दी क्लेदने, गुध रोषे, कुष निष्कर्षे, एभ्यः सः कित्स्यादिति भावः / उत्स इति / अनिदितामिति nlopH। 'उत्सः प्रस्रवणं वारि' इत्यमरः / गुत्स इति / खरि चेति चर्वम् / कुक्ष इति / षढोरिति कः / गृधिपण्योर्दकौ च / गृधु षत्वादिकार्यम् / 'अथाक्षमिन्द्रिये / ना द्यूताझे कर्षचके व्यवहारे कलिद्रुमे' इत्यमरः / 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके / रुद्राक्षेन्द्राक्षयोः स बिभीतकतरावपि / चके कर्षे पुमान् क्लीबं तुत्थसौवर्चलेन्द्रिये' इति मंदिनी / स्नुवश्चिस्नु प्रस्रवणे, श्रोत्रश्चू छेदने, कृती छेदने, RSI गती, एभ्यः सः कित्स्यात् / स्नुषा पुत्रवधूः / वृक्ष इति / सस्य कित्वाद् 'अहिज्या-' इति संप्रसारणम् / 'ऋक्षः पर्वतभेदे स्याद्भल्लुके शोणक पुमान् / कृतवेधेऽप्यन्यलि नक्षत्रे पुनपुंसकम्' इति मेदिनी / ऋषेर्जाती / पूर्वसूत्रणव सिद्ध ऋषर्जातावेवेति नियमार्थ सूत्रम् / तेनान्येभ्यस्त्रिभ्यः कैवलयौगिकत्वेऽपि सप्रत्ययो भवति / उन्दिगुधि / उन्दी क्लेदने, गुध रोषे, कुष निष्कर्षे, एभ्यः सः कित्स्यात् / 'अनिदिताम्-' iti nlopH। 'उत्सः प्रस्रवणं वारि' इत्यमरः / 'गुत्सः स्यात्स्तबके स्तम्बे हारभिप्रन्थिपणयोः' इति मेदिनी। 'गुच्छश्च गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूपकोशात् / 'स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः' इति चवर्गद्वितीयान्ते मेदिनीकोशाच्च / गृधि / गृधु श्रमिकाक्षायाम् , पण व्यवहारे स्तुती च / ननु गृधेश्चर्केन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत् / मैवम् / चर्वस्यासिद्धत्वेन 'एकाचो बश:-' इति भष्भावप्रसङ्गात् / न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्कयम् , 'चयो द्वितीया-' इति पने तकारस्य थकारापत्तेः / 'पक्षो मासार्धके पावें प्रहे साध्यविरोधयोः / केशादेः Page #229 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ उणादि. गृत्सा कामदेवः / प्क्स्स्ः। 350 अशेः स्र्ः। अक्षरम् / 351 वसेश्च / वत्सरः / 352 सपूर्वाश्चित् / संवत्सरः / 353 कृधूमदिभ्यः कित् / बाहुखकाच षत्वम् / 'कृसरः स्यात्तिलउद्न्म्। धूसरः / मस्सरः / 'मत्सरा अभिकालायाम्, पण व्यवहारे स्तुती च, श्राभ्यां सप्रत्ययः, धातोरन्त्यस्य क्रमेण दकारककारी चादेशौ स्त इत्यर्थः / गृत्स इति / किदित्यनुवर्तनान गुणः / धकारस्य दकार आदेश इति भावः / ननु धकारस्य खरि चेति चत्वेन तकारे गृत्स इति रूपसिद्धौ किमर्थमेवं दकारविधिप्रयास इति चेत्, अत्राहुः 'खरि च' इति चर्वस्यासिद्धत्वाद् 'एकाचो बशो भष्-' इति भष्भावः प्रसज्येत, तदर्थ दकारविधिरिति / प्रक्रियालाघवाय तकार एव तु न विहितः 'चयो द्वितीया-' इति पक्षे थकारप्रसंगात् / दकारविधाने तु चत्वस्यासिद्धत्वान्न भवति / पक्ष इति। पणधातो रूपम् / कात्पर. त्वात्षत्वम् / अशः स्र्ः। अशू व्याप्ती, अस्मात्सर प्रत्यय इत्य्र्थ्ः। अतरमिति / व्रश्चेत्यादिना षत्वं षढोरिति कत्वम् , सस्य षत्वम् / वसेश्च / वस निवासे, अस्मात् सरप्रत्यय इत्यर्थः / वत्सर इति / 'सः स्यार्धधातुके' इति तत्वम् / संपूर्वाच्चित् / समित्युपसर्गपूर्वकाद्वरोर्जायमानः सरप्रत्ययः चिदिएर्थः / चित्त्वप्रयोजनं तु अन्तोदात्तखरः / अत्र सपूर्वादिञ्चिति स्वारसिकः पाठः / समितरपूर्वादपि सरप्रत्ययदर्शनात् / 'संवत्सरोऽसि परिवत्सरोऽसि इलावत्सरोऽसि इद्वत्सरोऽसि' इत्यादौ यथा / कृधूमदिभ्यः कित् / ड कृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरप्रत्ययः, स च कित्स्यादित्यर्थः / ननु कृसर इत्यत्र इणः परत्वात् प्रत्ययावयवत्वाच षत्वं कुतो नेत्यत आह बाहुलकादिति / कृसरशब्दार्थ विवृण्वन् अमरकोशमाह कृसरः स्यादिति / धूसर इति / कित्त्वान्न गुणः / 'ईषत्पाण्डुस्तु धूस्र्ः'| मत्सर इति। परतोन्दे बले सखिसहाययोः चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यो / ashH। अशु व्याप्ती 'वश्च-' इत्यादिना षत्वादिकार्यम् / 'अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः' इति हेमचन्द्रः / 'अशेः सरन्' इत्युज्ज्वलदत्तादिपाठस्तु प्रामादिकः, नित्स्वरापत्तेः / इष्यते तु प्रत्ययस्वरेणाक्षरशब्दस्य मध्योदात्तत्वम् / 'ऋचो अक्षरे परमे व्योमन्' इत्यादिऋमन्त्रेषु, 'त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् / अत एवाश्नोतरू सरोऽक्षरमिति द्वितीयाहिकान्ते भाष्यकृतोक्तम् / वसेश्च / वस निवासे, अस्मादपि सरः स्यात् / 'सः स्यार्धधातुके इति तत्त्वम् / सपूर्वाञ्चित् / पूर्वसहिताद्वसतेः सरः स्यात्स च चित् / चित्त्वादन्तोदात्तः / 'इद्वत्सराय परिवत्सराय' / संपूर्वादिति पाठान्तरम् / तच्च लक्ष्यविरोधादुपेक्ष्यम् / कृधू / डुकृञ् करणे, धून कम्पने, मदी हर्षे, एभ्यः सरः Page #230 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 227 1 मतिका ज्ञेया भम्भराली च सा मता' / 354 पते रश्च लः / पप्सलः पन्थाः / 355 तन्यृषिभ्यां क्सरन् / तसरः सूत्रवेष्टनम् / ऋक्षरः ऋत्विक् / 356 प्रीयुकणिभ्यां कालन्ह्रस्वः संप्रसारणं च / प्रीयुः सौत्रः / प्रियालो वृक्षभेदः / कुणालो देशभेदः / 357 कटिकुषिभ्यां काकुः / कटाकुः पक्षी / kuSAku'matsaro'nyazubhadveSe तद्वत्कृपणयोस्त्रिषु' इत्यमरः / पते रश्च लः / पतॢ गतौ, अस्मात् सरः स्यात्, रेफस्य लश्चेत्यर्थः / पत्सल इति रूपम् / तन्यृषिभ्यां क्लरन् / तनु विस्तारे, RSI गतौ, आभ्यां क्सरन्प्रत्यय इत्यर्थः / तसर इति / प्रत्ययस्य कित्त्वादनुदात्तो देशेत्यादिनाऽनुनासिकलोपः / ऋषधातोः ऋक्षर इति रूपम् / कित्त्वान्न गुणः / कत्वं षत्वम् / प्रीयुकणिभ्याम् / प्रीयुधातोर्धातुपाठे प्रदर्शनादाह सौत्र इति / कण शब्दे / श्राभ्यां कालन्प्रत्ययः क्रमेण प्रीयुधातोर्हखः, कणधातोः संप्रसारणं चेत्यर्थः / प्रियाल इति / हखे रूपम् / कुणाल इति / संप्रसारणे वकारस्योकारे पूर्वरूपे च रूपम्, 'राजादनं प्रियालः स्यात्सन्नकदुर्धनुः पटः' इति वनौषधिवर्गे श्रमरः / कटिकुषिभ्यां काकुः / कटे वर्षावरणयोः, कुष निष्कर्षे, , कित्स्यात् / कृसरः स्यादित्यादि हारावलीस्थम् / 'धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे' इति मेदिनी / 'मत्सरा मक्षिकायां स्यान्मात्सर्यको धयोः पुमान् / असत्यपरसंपत्तौ कृपणे चाभिधेयवत्' इति च / 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः / ' अथ मत्सरः / असत्य पर संपत्तौ मात्सर्ये कृपणे क्रुधि' इति विश्वः / वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते ' इन्दुमिन्द्राय मत्सरम् ' / 'तं सिन्धवो मत्सर मिन्द्रियाणाम्' इत्यादि / समत्सरं हर्षहेतुमिति तद्भाष्यम् / पतेः / पत्लु गतावस्मात्सरः स्याद्रेफस्य लश्च / तन्यृषिः / तनु विस्तारे, RSI गतौ / श्रमरोक्तिमाह तसर इति / कित्त्वाद् 'अनुदात्तोपदेश -' इत्यादिनानुनासिकलोपः / ऋक्षर ऋत्विगिति / 'ऋक्षरं वारिधारायामृतरस्त्वृत्विजि स्मृतः' इति मेदिनी / 'अनृक्षरा ऋजवः सन्तु पन्थाः' इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् / पीयुक्वणिभ्याम् । अगरण इति दण्डके क्वणिः पय्यते स च शब्दार्थकः, श्राभ्यां कालन् स्यात् यथाक्रमं ह्रस्वः संप्रसारणं च / 'राजादनः प्रियालः स्यात्' इत्यमरः / 'पियालः स्यात्प्रियालवत्' इति द्विरूपकोशः बाहुलकाद्भजेरपि कालन् / कित्त्वान्नलोपः / न्यक्कादित्वात्कुत्वम् । भगालं नमस्तकम् / मत्वर्थे इनिः / ' चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः' इति राजशेखरः / कठिकुषि / कठ कृच्छ्रजीवने, कुष निष्कर्षे / 'कृषाकुः कपिवह्नयर्कै ना परोत्तापिनि त्रिषु' इति मेदिनी / उज्ज्वलदत्तस्तु कटिकषिभ्यामिति Page #231 -------------------------------------------------------------------------- ________________ 228 ] सिद्धान्त्कौमुदी। [ उणादि रग्निः सूर्यश्च / 358 सर्ते1क्च / 'सदाकुर्वातसरितोः' / 356 वृतेर्वृद्धिश्च / वार्ताः / बाहुलकादुकारस्य प्रत्वम् / वार्ताकम् / 360 पर्देनिसंप्रसारणमल्लोपश्च / 'पृदाकुर्वृश्चिके ग्याने चित्रके च स्रीसृपे'| 361 सृयुवचि. भ्योऽन्युजागूज्क्नुच्ः। भन्युच् , पागूच , अक्नुच्, एते क्रमारस्युः 'सरण्युमेघवातयोः' / यवागूः / 'वचक्नुर्विप्रवाग्मिनोः' / 362 आनकः शी भियः / शयानकोऽजगरः / भयानकः / 363 आणको luudhuushividhaabhyH| आभ्यां काकुप्रत्ययः / कटाकुः कृषाकुरिति रूपम् / सतर्दृक् च / स गतौ, अस्मात्काकुप्रत्ययः स्यात् , धातोढुंगागमश्वेत्यर्थः / सृदाकुरिति / प्रत्ययस्य कित्त्वान गुणः / वृतेर्वृद्धिश्च / वृतु वर्तने, अस्मात्काकुः स्यात् , ध तोद्धिश्चेत्यर्थः / वार्ताकुरिति / वार्ताकशब्दं साधयति बाहुलकादिति / पर्दे नित्संप्रसारणमल्लोपश्च / पर्द कुत्सिते शब्दे, अस्मात्काकुः स्यात् , स च नित् , धातो रेफस्य संप्रसारणम् ऋकारो भवति, पकारोत्तराकारस्य लोपश्चेत्यर्थः / 'सर्पः पृदाकुर्भुजगः भुजङ्गोऽहिर्भुजङ्गमः, इत्यमरः / सृयुवचिभ्यो / स गतौ, यु मिश्रणे, वच परिभाषणे, एभ्यो धातुभ्यः क्रमाद् अन्युच् , अआगूच , अक्नुच् इति प्रत्ययाः स्युः। सरण्युरिति / अन्युचि कृते धातोगुणे णत्वे च रूपम् / यवागूरिति / गुणे अवादेशे च रूपम् / 'यवागूरुणिका श्राणा' इत्यमरः' 'वचक्नुस्तु पुमान्विप्रे' इति मेदिनीकारः / आनकः शीभियोः / शीङ् स्वप्ने, त्रि भी भये, आभ्याम् आनगित्यर्थः / शयानको भयानक इति / गुणे अयादेशे च रूपम् / प्राणको / लूञ् पठित्वा कषशिषेति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार, तत्कोशविरुद्धम् / मेदिनीकोशे यकार प्रक्रमे पाठात् / सर्तेः / स गतावस्मात्काकुः स्याद्धातोढुंगागमश्च / 'मृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी / वृतेः / वृतु वर्तने ऽवार्ताकु: प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः / 'वार्ताको हिङ्गली सिंही भएटाकी दुष्प्रधर्षणी' इत्यमरः / 'वार्ताकं पित्तलं किंचिदमारपरिपाचितम्' इति वैद्यशास्त्रम् / पर्देः / पर्द कुत्सिते शब्दे / अस्मात्काकुः स्यात्स च नित् / धातो रेफेस्य संप्रसारणमकारलोपश्च / विश्वकोशस्थमाह पृदाकुरिति / 'पृदाकुर्वश्चिके व्याने सर्पचित्रकयोः पुमान्' इति मेदिनी / सृयु / स गती, यु मिश्रणे, वच परिभाषणे / 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी / 'सरण्युरस्य सूनुरश्वः' इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम् / 'यवागूरुष्णिका श्राणा विलपी तरला च सा' इत्यमरः / 'वचनस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी / प्रानकः / शी स्वप्ने, मिभी भये, विभेत्यस्मादिति भयानको Page #232 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [226 बवाणकं दात्रम् / धवाणको वात्ः। शिवाणकः श्लेष्मा / पृषोदरादित्वात्पक्ष कलोपः / 'शिवाणं नासिकामले' / 'धाणको दीनारभागः' / 364 उल्मुकदविहोमिनः / उष दाहे / षस्य लः मुकप्रत्ययश्च / उल्मुकं ज्वलदकारम् / हणा. तेविः द्र्विः। जुहोतेर्मिनिः होमी। 365 ह्रियः कुनश्च लो वा / होकः, होकुः बजावान् / 366 हसिमृग्रिएवाऽमिदमिलूपूधुर्विभ्यस्तन् / दशभ्यखन् स्यात् / 'तितुत्र-' (सू 3963) इति नेट् / हस्तः / मतः / गतः / एतः छेदने, धूञ् कम्पने, शिघि आघ्राणे, डु धाञ् धारणपोषणयोः, एभ्य प्राणप्रत्यय इत्यर्थः / शिवाणकमिति / इदित्त्वान्नुम् / उल्मुक्द्र्विहोमिन्ः। उल्मुक, दर्वि, होमी इति त्रयोः निपात्यन्त इत्यर्थः / निपातनमेवाह उष दाह इति / ननु तर्हि षकारोऽपि श्रूयते इत्यत आह षस्य ल इति / प्रत्ययमाह mkprtyyshceti। निपात्यत इति शेषः / 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः / दर्विरित्यत्राह दृणातेरिति / 'दर्विः कम्बि: खजाका च' इत्य्म्र्ः। होमीत्यत्राह जुहोतेरिति / ह्रियः कुक् रश्च लो वा / ह्री लजायामस्मात्कुक्प्रत्ययः स्यात् , धातुसंबन्धिरेफस्य लकारश्च वेत्यर्थः / ह्रीकुरिति / कित्त्वाद् गुणनिषेधः / हसिमृग्रिएवामि / हसे हसने, मृङ् प्राणत्यागे, गृ निगरणे, iN gato, vA गतिगन्धनयोः,श्रम गत्यादिषु, दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् , एभ्यो धातुभ्यस्तन्प्रत्ययः / हस्त इत्यादौ वलादिलक्षणेटमाशङ्कयाह तितुत्रेति नेडिति / तनः कित्त्वाभावाद्दन्त इत्यादौ 'अनुनासिकस्य किझलो:-' इति दी? न / मत इति / भूलोक इत्यर्थः / भयंकरः / 'भयानकः स्मृतो व्याघ्र रसे राहौ भयंकरे' इति मेदिनी / प्रान्न्को। लूञ् छेदने, धूञ् कम्पने, शिघि आघ्राणे, डुधाञ् धारणपोषणयोः / हारावलीस्थमाह शिवाणमिति / 'शिवाणं कावपात्रे स्याल्लोहनासिकयोमले' इति विश्वः / 'शिवाणः फेनडिण्डीरो नकरेतश्च पिच्छिलः' इति vikrmaaditykoshH| उल्मुक्। एते निपात्य्न्ते। निपातनप्रकारमेवाह उष दाहे इत्यादि / हारावलीस्थमाह उल्मुकमिति / 'दविः कम्बिः खजाका च' इत्यमरः / ह्रियः / ह्री लजायामस्मात्कुक्प्रत्ययः स्यात् / ककारो गुणनिषेधार्थः / हसिः / हसे हसने, मृङ् प्राणत्यागे, गृ निगरणे, इण गती, वा गतिगन्धनयोः, श्रम गत्यादिषु, दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् / 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च / ऋक्षे केशात्परो वाते' इति मेदिनी / अत्रायमर्थः-केशवाचकात्परो यो हस्तशब्दः स स्मूह्वाची। तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति / मतों भूलोकस्तत्र bhavo myH। दिगादेराकृतिगणत्वायत् / 'गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे' इति मेदिनी। Page #233 -------------------------------------------------------------------------- ________________ 230 ] सिद्धान्त्कौमुदी। [ उणादि. कबुरः / वातः / अन्तः / द्न्त्ः। 'बोतः स्यादश्रुचिह्नयोः' / 'पोतो बालवहित्रयोः' / धूर्तः / बाहुलकात्तु सेर्दीर्घश्च / तुस्तं पापं धूलिर्जटा c। 367 नव्याप इद् च / नापित्ः। 368 तनिमृङ्भ्यां किञ्च / ततम् / मृतम् / 366 आइघृसिभ्यः क्ः। प्रकम् / घृतम् / सितम् / 370 दुतनिभ्यां तत्र भवो मयः / दिगादित्वाद्यत् / धूर्त इति / तनि कृते 'लोपो व्योर्वलि' इति वलोपः, हलि चेति दीर्घः / नब्याप इद च / नञि उपपदे प्राप्त व्याप्तावित्यस्मात् तन्प्रत्ययः, इडागमश्चेत्यर्थः नापित इति / बाहुलकान्नओ न्लोपाभाव्ः। 'क्षुरी मुण्डी, दिवाकीर्तिनापितान्तावसायिनः' इत्यमरः / तनिमृङ्भ्यां किञ्च / तनु विस्तारे, मृङ् प्राण त्यागे, आभ्यां तन्स्यात् , स च किदित्यर्थः / ततमिति / कित्त्वाद्नुनासिक्लोप्ः। 'ततं वीणादिकं वाद्यम्' इत्य्म्र्ः। अञ्जिसिभ्यः क्तः / एत इति / एतः कर्बुर भागते / अन्तःस्वरूले नाशे ना न स्त्रीशेषेऽन्तिके त्रिषु' इति च / 'दन्तोऽद्रिकटके कुळे दशने चौषधौ स्त्रियाम्' इति च मेदिनी / 'लोतमश्रुणि चोरिते' इति विश्वः / 'तकवतू निष्ठा' इति सूत्रे लोतो मेष इति कैयटः / 'पोतः शिशौ वहिने च' इति vishvmedinyau। धुर्त इति / 'लोपो व्योर्वलि' इति वलोपः 'राल्लोपः' इत्यनेन लोपस्तु विन्तीत्यननुवृत्तिपक्षे बोध्य्ः। 'हलि च' इति दीर्घः |धूत्ण् तु खण्डलवणे धत्तुरे ना शठे त्रिषु' इति मेदिनीतूस्तमिति / तुस खण्डन इत्यस्मात्तन् / नञ्या / प्राप्लु व्याप्ती अस्मान्नव्युपपदे तनस्यादिडागमश्व बाहुलकानमो नलोपाभावः / तनि / तनु विस्तारे, मृङ् प्राणत्यागे, आभ्यां तप्रत्ययः स्यात्स च कित् / कित्त्वादनुनासिकलोपः / 'तलं वीणादिकं वाद्यम्' इत्यमरः / 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् / क्लीबं वीन्नादिवाये। स्यात्पुंल्लिङ्गस्तु समीरणे' इति मेदिनी / 'मृतं तु याचिते मृत्यो क्लीबं मृत्युमति त्रिषु' इति c। अञ्जि / अजू व्यक्तिम्रक्षणादौ, घृ क्षरणदीप्त्योः, षिञ् बन्धने एभ्यः क्तः स्यात् / निष्ठासंज्ञात्वे तस्य न भवति / उणादीनामव्युत्पन्नवादाहुल काद्वा। अन्यथा 'निष्ठा च घजनात्' इत्यायुदात्तत्वं स्यादिति 'वक्तवतू निष्ठा' इति सूत्रे कैयटः / अक्तं परिच्छिन्नम् / अतः परिमाणवाचक इति भाष्यस्य कैयटन तथा व्याख्यातत्वात् / 'अक्तं व्याप्ते च संकुले' इति विश्व इत्युज्ज्वलदत्तेनोक्तम् , तच्च लिपिभ्रमप्रयुनम् / विश्वकोशे हि 'व्यस्तं व्याप्ते च संकुले' इति स्थितत्वात् / मेदिन्या वकारादिप्रक्रमे 'व्यस्तं तु व्याकुले व्याप्ते' इत्युक्तम् / घृतमाज्ये जले क्लीबं प्रदप्तेइ त्वभिधयेवत्' / 'सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री' इति मेदिनी / बाहुलकाद् ऋगतावित्यस्मात् कः / 'ऋतमुञ्छशिले जले / सत्ये दीप्ते पूजिते Page #234 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [231 दीर्घश्च / दूतः / तातः / 371 जेट चोदात्त्ः। जीमूतः / 372 लोष्टपलितौ / लुनातेः कः, तस्य सुट् , धातोर्गुणः,लोष्टम् / पखितम् / 373 दृश्याभ्यामितन् / हरितश्येतो वर्णभेदौ / 374 रुहे रश्च लो वा / रोहितो मुग. अजू व्यक्तिम्रक्षणकान्तिगतिषु, घृ क्षरणदीप्त्योः, षिञ् बन्धने, एभ्यः वः स्यात् / अन इति / नलोपे कुत्वे च रूपम् / दुतनिभ्यां दीर्घश्च / दु गतौ, तनु विस्तारे, आभ्यां क्तः स्याद् धातोर्दीर्घश्व / तात इति / तस्य कित्त्वानलोपे दीघे च रूपम् / जेमूट चोदात्त्ः। जि जये, अस्मात्तप्रत्ययः स्यात् , तस्य चोदात्तः, मूडागमः, धातोर्दीर्घश्व स्यात् / जीमूत इति रूपम् / लोष्टपलितौ / एतौ निपात्येते। निपातनप्रकारमेवाह लुनातेरिति / lUz2a छेदने इत्यस्मात्तप्रत्ययः, सुडागमः, धातोर्गुणश्च निपात्यत इत्यर्थः / 'लोष्टानि लोष्टवः पुंसि' इत्य्म्र्ः। 'पलितं जरसा शौक्लयम्' इति च / हृश्याभ्यामितन् / हृञ् हरणे, श्यैङ् गतौ, आभ्यामितस्यात्' इति मेदिनी / दुतनि / दु गतौ, तनु विस्तारे, आभ्यां कः स्याद्धातो दीर्घश्व / दूतः प्रेष्यः / गौरादित्वान्ङीष् / दूती / कथं तर्हि 'तेन दूति विदितं निषेदुषा' इति रघुरिति चेत् / अत्राहुः-दूल परितापे इत्यस्मात् विचि दूतिरिति / 'दूत्या दूतिरपि स्मृता' इति द्विरूपकोशः / 'तातोऽनुकम्प्ये जनके इति vishvmedinyau। बाहुलकात् शी स्वप्ने इत्यस्मादपि क्तः / शीता लाग्ल्प्द्ध्तिः। रामपत्नी च shiitaa। 'शीता नभःसरिति लालपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च / शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ ध्र्न्निः। सीता दन्त्यादिरप्यस्ति / 'सीता लागलपद्धतिः / वैदेहीस्वर्गगहासु' इति दन्त्यादौ मेदिनी / 'सीता लागलरेखा स्यायोमगला च जानकी' इति दन्त्यादी रमसकोशाच्च / जेः / जि जये, अस्मात् क्तप्रत्ययस्तस्योदात्तमुडागमः स्याद्दीर्घ इत्यनुवृत्त्या धातोर्दीर्घश्व स्यात् / इदं सूत्रमनार्षमिति केचित् / अत एव वृत्त्यादिप्रन्ये पृषोदरादिषु जीमूतशब्द उदाहृतः / 'जीमूतोऽद्रौ भूतिकरे देवतादौ पयोधरे' इति मेदिनी / 'वेणी खरागरी देवताडो जीमूतः' इत्यमरः / 'जीमूतः स्याद् वृत्तिकरे शक्रेऽनौ घोषके घने' इति vishvH। losstt। लूछेदने, पल गती, एतौ क्वान्तौ निपात्येते। 'लोष्टानि लेष्टवः पुंसि' इत्यमरः / अत्र पुंसीत्युभयान्वयि / तेन पुनपुंसकलिझो लोष्टशब्दः / तथा च 'स्थानेऽन्तरतमः' इति भाष्यम् / लोष्टः क्षिप्तो बाहुवेगं गत्वे. त्यादि / अत एव लेष्टुः शण्डेऽपि लोष्टः स्यात्' इति पुल्लिङ्गकाण्डे बोपालितः / 'पलितं शैलजे तापे केशपाके च कर्दमे' इति मेदिनी / हृश्या / हृञ् हरणे, श्यैद गतौ / 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति मेदिनी / 'शुक्लशुभ्रशुचि Page #235 -------------------------------------------------------------------------- ________________ 232 ] सिद्धान्त्कौमुदी। [ उणादि. मत्स्ययोः' / लोहितं रकम् / 375 पिशेः किश्च / पिशितं मांसम् / 376 श्रृंदतिस्पृहिगृहिभ्य आय्यः / श्रवाय्यो yjnypshuH। दक्षाय्यो गरुडो गृध्रश्च / स्पृहयाय्यः / गृहयाय्यो गृह्स्वामी। 377 दिधिस्साय्य्ः। दधातेत्विमिस्वं बुक्च / 'मित्र इव यो दिधिषाय्यः' / 378 वृत्र ennyH। vrennyH। 376, npratyaya इत्यर्थः / श्येत इति / इतनि shraadgunnH। वर्णभेदाविति / 'पालाशो हरितो हरित्' 'शुक्लशुभ्रशुचिश्वेत' इति चामरः / रुहे रश्च लो वा / रुह बीजजन्मनि, अस्मादितन् स्यात् / धातुसंबन्धिरेफस्य लकारो वेत्यर्थः / रोहित इति। 'रोहिताश्चमरो मृगाः' 'रोहितो मद्गुरः शालः' 'लोहितो रोहितो रक्तः' इति चामरः / पिशेः किच्च / पिश अवयवे, अस्मादितन् स्यात् स च किदित्यर्थः / पिशितमिति / कित्त्वान्न लघूपधगुणः / श्रदक्षिस्पृहिगृहिभ्य आय्य्ः। श्रु श्रवणे, दक्ष वृद्धौ, स्पृह हिंसायाम् , गृहू ग्रहणे, एभ्य आय्यप्रय यः स्यात् / अत्र 'स्मृहिगृहि-' इति रायन्तौ / ताभ्यामाय्यप्रत्यये अयामन्तेति गरयादेश इति भावेनोदाहरति स्पृहयाय्य इति दिधिषाय्यः / इत्थं निपात्यत इत्यर्थः / निपातन प्रकारमेवाह दधातेरिति / डु धाञ् धारणपोषणयोरित्यस्मादाय्यप्रत्ययः द्वित्वमाकारस्येत्वं षुक् च निपात्यत इत्यर्थः / दिधिषाय्य इति प्रयोगस्थलमाह मित्र इवेति / वृन एण्यः / वृञ् वरणे, अस्माद् एण्यप्रत्ययः / गुणे वरेण्य इति रूपम् / श्वेतविशदश्येतपाण्डराः' इत्यमरः / रुहेः / रुह बीजजन्मनि प्रादुर्भावे च / अस्मादितन् / 'रोहितं कुङ्कुमे रक्ते ऋजुशकशरासने / पुंसि स्यान्मीनमगयोमेंदे रोहितकद्रुमे' इति मेदिनी / 'लोहितं rktgoshiirsskungkumaajikucndne| पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति च / पिशः / पिश अवयवे / अयं दीपनायामपि / अस्मादिनन्स्यात्स च कित् / पिशितं मांसम् / 'मांस्या स्त्री' इति मेदिनी / मांस्या जट मांस्याम् / तथा च 'जटा च पिशिता पेशी' इति धन्वन्तरिः / श्रुदति / श्रु श्रवणे, दक्ष वृद्धौ, स्पृह ईसायाम् , गृह ग्रहणे, चुरादावदन्तौ / 'उद्यतस्रचे भवसि श्रवाय्यः' इति मन्त्रे अवाय्यो मन्त्रैः श्रवणीय इति वेदभाष्यम् / 'दक्षाय्यो यो दम आस नित्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः / स्पृहयाय्यः / देधिषाय्य इति / डुधाञ् धारणपोषणयोः / 'अयामन्ता-' इति णेरयादेशः / एवं गृहयाय्य इति / उज्ज्वलदत्तस्तु दिधिषाय्य इति सूत्रं पठित्वा दिधिपूर्वास्यतेराय्यः, षत्वं च / दधिषाय्यो घृतमिति व्याख्यत् / दशपादीवृत्तिकारस्तु धिषु शन्दे अस्य द्वित्वं गुणाभावः अत्वं चाभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्व प्रामादिकम् / "मित्र इव यो दिधिषाय्योऽभूत्' इति वैदिक Page #236 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तस्वबोधिनीसहिता / [ 233 स्तुवः क्य्यश्छन्दसि / 'स्तुषेय्यं पुरुवर्चसम्' / 380 राजेरन्यः / राजन्यो वह्निः / 389 शृरम्योश्च / शरण्यम् / रमय्यम् / 382 अर्तेर्निश्च / अरण्यम् / 383 पर्जन्यः । 'पृषु सेचने' षस्य जः / 'पर्जन्यः शक्रमेघयोः' / 384 वदेरान्यः / ' वदान्यस्यागिवाग्मिनोः' / 385 aminakSiya'mukhyavaryavareNyAzca' इत्यमरकोशः / स्तुवः क्लेय्यश्छन्दसि / ष्टुब् स्तुतौ, अस्मात् छन्दसि क्सेय्यप्रत्यय इत्यर्थः / स्तुषेय्यमिति / कित्त्वान्न गुणः, प्रत्ययावयवत्वात्षत्वम् / रराजेरन्यः / rAz2a दीप्तौ श्रस्मादन्यप्रत्ययः / राजन्यो वह्नि * रिति / 'मूर्धाभिषिक्तो राजन्यः' इति क्षत्रियवाची तु 'राजश्वशुरायत्' इति यत्प्रत्यये बोध्यः / शृरम्योश्च / शृ हिंसायाम्, रमु कोडायाम्, आभ्यामन्यप्रत्ययः स्यात् / शरण्यं रमरायमिति / रषाभ्यामिति णत्वम् / श्रतैर्निश्च / ऋ गतौ श्रस्मादन्यप्रत्ययः, स च निदित्यर्थः / नित्त्वं खरार्थम् / अरण्यमिति / अन्यप्रत्यये गुण इति भावः 'अटव्यरण्यं विपिनम्' इत्यमरः / पर्जन्यः / इत्थं निपात्यत इत्यर्थः / निपातनमेवाह पृषु सेचन इति / अस्मादन्यप्रत्ययः, षकारस्य जकारः, लघूपधगुण इति भावः / जकारेण व्यवधानान्न णत्वम् / वदेरान्यः / वद व्यक्तायां वाचि, अस्मादान्यप्रत्यय इत्यर्थः / वदान्य इति / ' स्युर्वदान्यस्थूललक्ष्यदानशौराडा बहुप्रदे' इत्यमरः / अमिनक्षिय जिवधिपतिभ्योऽत्रन् / अम गत्यादिषु, नक्ष प्रयोगाद्दिधिषाय्य इत्येव सूत्रं युक्तमिति प्रामाणिकाः / वृञः / वृञ् वरणे / वरेण्यः श्रेष्ठः / स्तुवः / ष्टुञ् स्तुतौ / स्तुषेय्यं स्तोतव्यम् / पुरुवर्चसं बहुरूपमिति वेदभाष्यम् / स्तुवः केव्य इति पठित्वा कित्वाद् गुणाभावे उवङि सति स्तुवेय्यः पुरन्दर इत्युदाहरन् उज्ज्वलदत्तस्तु उदाहृतश्रुतितद्भाष्यादिविरोधादुपेदयः / तस्मादिह क्सेय्यप्रत्यं पठन् दशपादी वृत्तिकृदेव ज्यायानित्याहुः / राजेः / राजू दीप्तौ / क्षत्रियजातौ तु 'राजश्वशुरायत् -' इति यत्प्रत्यये राजन्य इत्यन्तस्वरितः - / शूरम्योः / हिंसायाम्, रमु क्रीडायाम् श्रभ्यामन्यः स्यात् / तैः / ऋतौ अस्मादन्यः स च नित् / 'अटव्यरण्यं विपिनम्' इत्यमरः / पर्जन्यः / पृषु सेचने षस्य जः / 'पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः' इति मेदिनी / वदेः / वद व्यक्तायां वाचि / अजयकोशस्थमाह वदान्य इति / श्रमिनक्षि / श्रम गत्यादिषु, नक्ष गतौ, यज देवपूजादौ वध हिंसायाम्, पतॢ गतौ / नक्षत्रमिति / 'नम्राण्नपात् -' इति सूत्रे नमः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम् / यजत्रमग्निहोत्रमिति प्राञ्चः / वस्तुतस्तु यजत्रो यष्टव्यदेवता / 'संते वायुवतेन गच्छतां सं यजत्रैरङ्गानि ' इति मन्त्रे तथैव व्याख्यातत्वात् / श्रमरकोशस्थ. 1 Page #237 -------------------------------------------------------------------------- ________________ 234 ] सिद्धान्तकौमुदी / [ उणादिजिवधिपतिभ्योऽत्रन् / श्रमत्र भाजनम् / नक्षत्रम् / यजत्रः / बधत्रमायुधम् / पतनं तनूरुहम् / 386 गडेरादेश्च कः / कडत्रम् / डलरोरेकध्वस्मरण/श्कलत्रम् / 387 वृञश्चित् / वरत्रा चर्ममयी रज्जुः / 388 सुविदेः कत्रः / 'सुविदत्रं कुटुम्बकम्' / 386 कृतेर्नुम्च / कृन्तत्रं लाङ्गलम् / 360 भृमृदृशियजिपर्विपच्यमितमिनमिहयेंभ्यो ऽतच् / दशम्योऽच् स्यात् / भरतः / मरतो मृत्युः / ' दर्शतः सोमसूर्ययोः' / यजतः ऋत्विक् / पर्वतः / 1 , 1 गतौ, यज देवपूजादौ, वध हिंसायम्, पतॢ गतौ, एभ्यः अत्रन्प्रत्यय इत्यर्थः / यद्यपि तत्पुरुषप्रकरणे 'नम्राणनपात्' इति सूत्रेण नक्षत्रमिति साधितम् तथापि तद्व्युविश्यन्तरमिति बोध्यम् / गडेरादेश्च कः / गड सेचने, अस्मादत्रन् स्यात्, आदेर्गकारस्य ककारश्चेत्यर्थः / कडत्रमिति / गकारस्य ककारे रूपम् / ननु कथं कलत्रमिति प्रयुज्यत इत्याशङ्कयाह डलयोरिति / 'कलत्रं श्रोणिभार्ययोः' / वृञश्चित् / वृञ् वरणे, अस्मादत्रन् चित्स्यादित्यर्थः / चिरखं खरार्थम् / वरत्रेति / अनि धातोर्गुणः / 'नधी वधी वरत्रा च' इत्यमरः / सुविदेः कत्रन् / सावुपपदे विद ज्ञाने इत्यस्मात् कत्रनित्यर्थः / सुविदत्रमिति / कित्त्वान्न लघूपधगुणः / कृतेर्नुम् च / कृती छेदने, अस्मात् कत्रन् स्यात्, धातोर्नुमागमश्च / कृन्तत्रमिति / नुमि रूपम् / भृमृदृशि - यजि / मृञ् भरणे, मृड् प्राणत्यागे, दृशिर् प्रेक्षणे, यज देवपूजादौ, पर्व पूरणे, डु पचष् पाके, श्रम गत्यादिषु, तमु काङ्क्षायम्, णम प्रहृत्वे शब्दे, * माह पतत्रं चेति / गडे: / गड सेचने, अस्मादत्रन्त्याद्द्वकारस्य ककारादेशश्च / 'कलत्रं श्रोणिभार्ययोः' इत्यमरः / वृञः / वृञ् वरणे अस्मादत्रन् चित्स्यात् चित्त्वादन्तोदात्तः / 'नधी वधी वरत्रा स्यात्' इत्यमरः / ' वरत्रायां दार्वानह्यमानः ' इत्यादौ चित्स्वरः स्पष्टः / सुविदेः कत्रः / विद ज्ञाने / इह कत्रन्निति विद्वं केचित्पठन्ति तत्प्रामादिकम् / 'बृहस्पतेः सुविदत्राणि राध्या' इत्यादौ नित्स्वरादर्शनात् / कृदुत्तरपदप्रकृतिखरेण प्रत्ययस्वरस्यैव दर्शनाचेत्याहुः / कृतेः / कृती छेदने, अस्मात्क्रत्रः स्याद्धातोर्नुमागमश्च । 'धन्व च यत्कृन्तत्रं च' इति मन्त्रे कृन्तत्रं कर्तनीयमरण्यमिति वेदभाष्यम् / भृमृ / भृञ् भरणे, मृङ् प्राणत्यागे, दृशिर् प्रेक्षणे, यज देवपूजादौ, पर्व पूरणे, डुपचष् पाके, श्रम गतौ, तमु काङ्क्षायाम्, राम प्रवे शब्दे च, हर्य गतिकान्त्योः / दशपातु मृदृशीरिति पठित्वा दृड् श्रादरे द्रियते दरतः शेते शयत इत्युदाहृतम् / तन्न / 'रुशन्तमनिं दर्शतं बृहन्तम्', 'तरणिर्विश्वदर्शतः' 'दैव्यो दर्शतो रथः' इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् / 'भरतो नाट्यशास्त्रे Page #238 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [235 प्च्तोऽग्निः। प्रमतो रोग्ः। त्म्त्स्तृस्स्न्नाप्र्ः। नमतः प्र्त्ः। हर्यतोऽश्वः / 361 पृषिरञ्जिभ्यां कित् / पृषतो मृगो बिन्दुश्च / रजतम् / 392 ख्ल्तिः। स्खलतेः slopH। अतप्रत्ययान्तस्येवं च / khstinikeshshiraaH| 363 शीशपिरुगमिवश्चिजीविप्राणिभ्योऽथः / सप्तभ्योऽथः स्यात् / शयथोऽजगरः / शपथः / रवथः कोकिल्ः। गमथः पथिकः पन्थाश्च / वश्चथो धूर्त्ः। वन्दीति पाठे कर्माणि कर्तरि वा प्र्त्य्य्ः। वन्दते वन्यते वा वन्दथः खोता स्तुत्यश्च / जीवथः श्रायुष्मान् / प्राणथो बलवान् / बाहुलकाच्छमिदमिभ्याम् / 'शमथस्तु शमः शान्तिन्तिस्तु दमथो दमः' / 364 भृनश्चित् / भरथो हर्य गतिकान्त्योः, एभ्योऽतच् प्रत्यय इत्यर्थः / पिरञ्जिभ्यां कित् / पृषु सेचने, रज रागे, आभ्यामतच कित्स्यात् / 'पृषन्ति बिन्दुपृषताः' इत्यमरः / खलतिः / इत्थं निपात्यत इत्यर्थः / निपातनप्रकारमाह स्खलतेरिति / स्खल संचलन इत्यस्मादिति भावः / अस्मादतरप्रत्ययेऽन्त्यस्याकारस्येत्वं च निपात्यत इत्यर्थः / शीशपिरुगमि / शीङ् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्ल गती, वत्रु गतौ, जीव प्राणधारणे, प्रपूर्वः अन प्राणने, एभ्योऽयप्रत्ययः स्यादित्यर्थः / शयथ इति / गुणेऽयादेशः / प्राणथ इति / 'अनितेः' इति णत्वम् / भृनश्चित् / डु भृञ् धारणपोषणयोरस्मादथप्रत्ययः, स च चित् / मुनौ नटे / रामानुजे च दौष्यन्तौ' इति मेदिनी। यजतः ऋत्विगिति / उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम् / वेदभाष्ये तु 'हिरण्यशृङ्गं यजतो बृहन्तम्' इत्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः / 'पर्वतः पादपे पुंसि shaakmtsyprbhedyoH| देवमुन्यन्तरे शेले' इति मेदिनी / हर्यतोऽश्व इति / 'परि त्यं हर्यतं हरिम्' 'आहर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् / पृषि / पृषु सेचने, रज रागे, आभ्यामतच् कित्स्यात् / 'पृषन् मृगे पुमान बिन्दौ न द्वयोः पृषतोऽपि ना / अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽत्युभाविमौ' इति मेदिनी / 'रज्ञं त्रिषु शुक्ने स्यात् क्लीबे हारे च दुर्वणे' इति च / खलतिः / स्खल संचलने / shiishpi। शी खप्ने, शप आकोशे, रु शब्दे, गम्लु गतौ, वच्चु गतौ भ्वादिः, वञ्चु प्रलम्भने चुरादिः, जीव प्राणधारणे, अन प्राणने प्रपूर्वः / उज्ज्वलदत्तेनात्र वञ्चिजीवीति पठ्यते / अन्यैस्तु वञ्चिस्थान वन्दिः पठ्यते / वैचथवन्दथयोरन्यतरं वेदादावुपलभ्यते बहुश्रुतैः पाठो निर्न्नेय्ः। वन्दथ इति। कर्मणि कर्तरि वा प्रत्ययः / प्राणथ इति / 'अनितेः' इति णत्वम् / शमिदमिभ्यामिति / शम उपशमे, दमु उपशमे / 'शमथः शान्तिमन्त्रिणोः' इति मेदिनी। 'दमथस्तु पुमान् दराडे दमे च परिकीर्तितः' Page #239 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ उणादि 236 ] लोक्पाल्ः|365 रुदिविदिभ्यांङित् / रोदितीति रुदथः शिशुः / वेत्तीति विद्थ्ः। 366 उपसर्गे वसेः / पावसथो गृहम् , संवसथो ग्रामः / 367 अत्यविच. मितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् / त्रयोदशम्योऽसब्स्यात् / अततीत्यतसो वायुरात्मा च / अवतीत्यवसो राजा भानुश्च / चमन्स्य. मिश्चमसः सोमपानपात्रम् / ताम्यत्यस्मिमिति तमसोऽन्धकारः / न्म्सोऽन्कूल्ः। 'रभसो वेगहर्षयोः' / लभसो धनं याचकश्च / नभते नभ्यति वा नभस praakaashH। तपसः पती चन्द्रश्च / पतसः पत्ती / 'पनसः क्न्न्त्त्किफ्ल्ः'| पणसः पण्य. द्रव्यम् / महसं ज्ञानम् / 368 वेञस्तुट् च / बाहुलकादावाभावः / वेत्स्ः। चित्त्वं स्वरविशेषार्थम् / रुदिविदिभ्यां ङित् / रुदिर् अश्रुविमोचने, विद ज्ञाने, आभ्यामथप्रत्ययो उइत्स्यात् / रुदथ इति / विस्वान गुणः / उपसर्गे वसेः / उपसर्ग उपपदे वस निवासे अस्मादथः स्यात् / श्रावसथ इति / भाडि उपपदे वसेः प्रत्ययः / अत्यविचमितमि / अन सातत्यगमने, अव रक्षणादौ, चमु अदने, तमु काक्षायाम् , णम प्रहत्वे शब्दे, रभ रामस्ये, डु लभष् प्राप्तौ, णभ हिंसायाम् , तप सन्तापे, पल्ल गतौ, पन व्यवहारे स्तुती च, पण च, मह पूजायाम् , एभ्योऽसच्प्रत्यय इत्यर्थः / अतस इति / 'अतसी स्यादुमा क्षुमा' इत्यमरः / गौरादित्वान्छीष् / शेषं स्पष्टम् / वेजस्तुद् च / इति च / भृतः / डुभृञ् धारणपोषणयोः / अस्मादथः स्यात्स च चित् / रुदि। रुदिर् अश्रुविमोचने, विद ज्ञाने, आभ्यामथः स्यात्स च डित् / 'विदियो योगिकृत्तिनोः' इति मेदिनी / अत्रोज्ज्वलदत्तो रुविदिभ्यां किदिति पठिवा रौतीति रुवथः श्वेत्युदाजहार / दशपादीवृत्तिकारस्तु रुदिविदिभ्यो किदिति पपाठ / इह तु भाष्यानु. रोधेन डिदिति पठितम् / तथाहि 'गाङ् कुटादि-' सूत्रे के पुनश्चङदायः चाङ्नजिङथड्नङः इति भास्स्य्म्। किदिति पठतां तु अथनिति भाष्यं न सङ्गच्छेतति दिक् / उप्। वस निवासे, अस्मादुपसर्गे अथः स्यात् / उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितमन्यैस्तु श्राङि वसेरिति पठितम् / अत्यवि / अत सातत्यगमने, अव रक्षणादौ, चमु अदने, तमु काङ्क्षायाम्, णमु प्रह्वत्वे शब्द च / रभ रामस्ये, डुलभष् प्राप्ती, णभ तुभ हिंसायाम् , भ्वादौ कयादौ चायम् / तप सन्तापे, पत्ल गतो, पण व्यवहारे स्तुतौ च, पन च, मह पूजायाम् / गौरादित्वाद् GIS / 'अतसी स्यादुमा तुमा' इत्यमरः / 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्ट के स्त्रियाम्' इति मेदिनी / 'पनसः कण्टकिफले कन्दके वानरान्तरे / स्त्रियां रोगप्रभेदे स्यात्' इति च / वेशः / वे तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुटू / दशपादीवृत्तौ-तु Page #240 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-त्त्त्व्बोधिनीसाहिता। [237 366 वहियुभ्यां णित् / वाहसोऽजगरः / यावसस्तृणसङ्घातः / 400 वयश्च / वय गतौ / वायसः काकः / 401 दिवः kit / divasam , divsH| 402 कृशशलिकलिगर्दिभ्योऽभच् / करमः / शरभः / शलभः / कलभः / गर्दभः 403 ऋषिवृषिभ्यां कित् / ऋषभः / vRssbhH|404 ruSenilluSca / रुष हिंसायाम् , अस्मादभच निस्किरस्यात्, लुषादेशश्च / 'लुषभो म्त्त्द्न्तिनि'| 405 रासिवल्लिभ्यां च / रासभः / व्ल्ल्भ्ः। 406 जूविशिभ्यां झन् / वेञ् तन्तुसन्ताने, अस्मादतसच् स्यात् , प्रत्ययस्य तुडागमश्चेत्यर्थः / ननु वेतस इति वक्ष्यमाणमसङ्गतम् , आदेच इत्यात्वस्य दुरित्वादित्यत आह बाहुलकादिति / वहियुभ्यां णित् / वह प्रापणे, यु मिश्रणे, प्राभ्यामसच् प्रत्ययः, स च णिदित्यर्थः / वाहस इति / णित्त्वादुपधावृद्धिः / 'शयुर्वाहस इत्युभौ' इत्यमरः / यावस इति / णित्त्वाद् वृद्धिः / वयश्च / वय गतौ, अत्माद् असच , स च णिदित्यर्थः / वायस इति / 'बलि ग्वायसा अपि' इत्यमरः / दिवः कित् / दिवु क्रीडादौ अस्मादसच् कित्स्यात् / दिवस इति / कित्त्वान लघूपधगुणः / 'क्लीबे दिवसवासरौ' इत्यमरः / कृशशलि / क विक्षेपे, शृ हिंसायाम्, शल गतौ, कल शब्दे, गर्द शब्दे, एभ्यः अभचप्रत्यय इत्यर्थः / 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः / ऋषिवृषिभ्यां कित् / RSI गतौ, वृषु सेचने, आभ्यामभच् स्यात् , स च कित् / ऋषभ इति / कित्त्वान्न लघूपधगुणः / ruSenilluS ca / रुष हिंसायामस्मादभच् , नित्किस्यात् , प्रकृतेर्लुषादेशश्च / रासि वल्लिभ्यां च / रास शब्दे, 'वियस्तुट् च' इति पठित्वा वी गतिप्रजनकान्त्यादिष्विति धातुरुदाहृतः / वहि / .वह प्रापणे, यु मिश्रणादौ, 'अजगरे शयुर्वाहस इत्युभौ' इत्यमरः / 'वा तु क्लीबे दिवसवासरौ' इति च / यावस इति / असचो णित्त्वाद् वृद्धिः / दिवः / दिवु क्रीडादौ / कृश / कृ विक्षेपे, शृ हिंसायाम् , शल गतौ, कल विलेखने, गर्द शब्दे / 'करभो मणिबन्धादिकनिष्टान्तोष्ट्रतत्सुते' इति मेदिनी। 'मबिन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः / 'शरभस्तु पशोभिदि' / करभो वानरभिदि' इति मेदिनी / 'समौ पतङ्गशलभौ' इत्यमरः / 'कलभः करिपोतकः' इति च / 'गर्दर्भ श्वेतकुमुदे गर्दभो गन्धभिद्यपि / रासभे गर्दभी चुदजन्तुरोगप्रभेदयोः' इति म्दिनी। ऋषि / RSI गती, वृषु सेचने, आभ्यां अभच् स्यात्स च कित् / 'ऋषभस्त्वौषधान्तरे / स्वरभिवृषयोः कर्णरन्ध्रगर्दभपुच्छयोः / उत्तरस्थः स्मृतः श्रेष्ठ स्त्रीनराकारयोषिति / शुकशिम्ब्यां शिरालायां विधवायां कचिन्मता' इति मदिनी / 'वृषभः Page #241 -------------------------------------------------------------------------- ________________ 238) सिद्धान्त्कौमुदी। [ उणादि. जरन्तो महिषः / वेशन्तः पालम् / 407 रुहिनन्दिजीविप्राणिभ्यः षिदा. shissi। रोहन्तो वृक्ष भेदः / नन्दन्तः पुत्र्ः। जीवन्त श्रौषधम् / प्राणन्तो वायुः / पित्वान्ङीष् / रोह्न्ती। 408 तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च / दशभ्यो झन्स्यात् / स च षित् / तरतः समुद्रः / तरन्ती नौका / भवन्तः कालः / वहन्तो वायुः / वसन्तः ऋतुः। भासन्तः सूर्यः / साधन्तो भिक्षुः / गडेर्घटादित्वानिमय इस्वः / 'प्रधामन्त--' (स 2311) इति न्नेर्य्ः। गण्डयन्तो ज्ल्द्ः। मण्डयन्तो भूषणम् / जयन्तः शक्रपुत्रः / वल्ल संवरणे, आभ्यामभच् प्रत्ययः, स च निदित्यर्थः / विशिभ्यां मच् / ज वयोहानी, विश प्रवेशने, आभ्यां झप्रत्यय इत्यर्थः / जरन्त इति / 'मोऽन्तः' इति झकारस्यान्तादेशः / गुण इति भावः / एवं वेशन्त इत्यपि / 'वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका' इत्यमरः / रुहिनन्दिजीवि / रुह बीजजन्मनि, टु नदि समृद्धौ, जीव प्राणधारणे, प्रपूर्वः अन प्राणेन, एभ्यः आशिषि झन् , स च षिदित्यर्थः / रोहन्त इति / झस्यान्तादेशे उपधागुणे रूपम् / षित्त्वफलं दर्शयन् 'षिद्गौरादिभ्यश्च' इति डीषि उदाहरणमाह रोह. न्तीति / तृभूवहिवास / तृ प्लवनतरणयोः, भू सत्तायाम्, वह प्रापणे, वस निवासे, भास दोप्तो, साध संसिद्धौ, गड सेचने, मडि भूषायाम् , जि जये, टु नदि समृद्धौ, एभ्यो मच् स्यात् , स च षिदित्यर्थः / तरन्त इति / झस्यान्तादेशः / षित्त्व. फलं दर्शयितुमाह तरन्ती नौकेति / गण्डयन्त इति / गडि सेचने, अस्माद् ण्यन्तात् प्रत्ययः / ननु तर्हि णिचि उपधावृद्धिः कथं न श्रूयत इत्यत आह घटादय इति / मित्त्वे प्रकृते किमायातमित्यत आह ह्रस्व इति / मितां ह्रस्व इत्यनेनेत्यादिः / ननु 'णेरनिटि' इति णेर्लोपः स्यादित्यत आह अयामन्तेति / एवं मण्डयन्त श्रेष्ठ षयोः' इति च / रासिवल्लि / रास शब्दे वल्ल संवरणे / 'वल्लभो दयितेऽध्यक्ष सुलक्षणतुरङ्गमे' इति मेदिनी / जृविशि / ज वयोहानौ, विश प्रवेशने / 'वेशन्तः पल्वलं चाल्पसरः' / बाहुलकादहतेरपि झच् / 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः / रुहि / रुह बीजजन्मनि प्रादुर्भावे च, टुनदि समृद्धौ, जीव प्राणधारणे, अन प्राणने prapa'vaH / एभ्य आशिषि झन् स च षिद्भवति / प्राणन्त इति / 'अनितेः' इति णत्वम् / तृभू / तृ प्लवनतरणयोः, भू सत्तायाम्, वह प्रापणे, वस निवासे, भास दीप्तौ, साध संसिद्धौ, गड सेचने, मडि भूषायाम् , उभौ ण्यन्तौ / जि जये, टुनदि समृद्धौ, ण्यन्तः / नन्दयन्त इति / उज्ज्वलदत्तस्तु नन्दन्त इत्युदा. हृय पूर्वसूत्रेण गतार्थतामाशक्य अनाशीरथ नन्दिग्रहणमित्याह तच्चिन्त्यम् / Page #242 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बालमनोरमा-तत्त्वबोधिनीसहिता [236 नन्दयन्तो न्न्द्का। 406 हन्तेर्मुद हि च / हेम्न्त्ः। 410 भन्देनलोपश्च / भदन्तः प्रव्रजितः / 411 ऋच्छेर्र्ः। ऋच्छरा veshyaa। बाहुलकाजर्जरकर्म. राद्य्ः। 412 अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् / षड्भ्योऽरश्चि. स्स्यात् / भररं कपाटम् / कमरः कामुकः / भ्रमरः चमरः / देवरः / वासरः / 413 कुवः करन् / कुररः पक्षिभेदः / 414 अङ्गिमदिमन्दिभ्य आरन् / इत्यपि / हन्तेर्मुट् हि च / हन हिंसागत्योः, अस्माज्झच्प्रत्ययः स्यात् , तस्य मुडागमः धाताहिशब्दादेशश्व / हेमन्त इति / धातोहिआदेशे गुन्न्ः। भन्देन. लोपश्च / भदि कल्याणे अस्माज्झच् स्यात् / धातोरिदित्त्वाल्लब्धनकारस्य lopshcetyrthH। भदन्त इति / नलोपे झस्यान्तादेशे च रूपम् / ऋच्छेर्र्ः। ऋच्छ गतो, अस्मादरप्रत्यय इत्यर्थः / जर्जरभरादिशब्दानामपि लोके प्रयोगदर्शनादाह बाहुलकादिति / अर्तिकमिभ्रमि / ऋ गतौ, कमु कन्तौ, भ्रम अनवस्थाने, चमु अदने, दिवु कीडादौ, वस निवासे, एभ्यः अर प्रत्ययः स्यात् स च चिदित्यर्थः / चित्त्वं स्वरार्थम् / अररमिति / ऋधातोर्गुणे रूपम् / 'कवाटमररं तुल्ये' भ्रातर इत्यनुवृत्तौ 'स्वामिनो देवदेवत्' इति चामरः / कुवः करन् / कु शब्दे, अस्मात्करन्प्रत्ययः / क्कार्न्कारावितो। कुरर इति / कित्त्वान गुन्न्ः। 'उत्कोशकुररौ समौ' इत्यमरः / अन्ग्गिम्दि। अगिमगि इति दण्डकपठितो गत्यर्थः अगिः, मदि इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् / हन्तेः / हन हिंसागयोरस्माद् झन् प्रत्ययः स्यात्तस्य मुडागमः, धातोहिरादेशश्च / भ्न्देः। भदि कल्याणे सुखे च / अस्माद् झन् स्याद्धातो कारलोपश्च / ऋच्छेः / ऋच्छ ग्तौ। बाहुलकादिति / जर्ज चर्च झमें परिभाषणहिंसातर्जनेषु / परिभाषणभर्त्सनयोरिति तुदादौ / 'जर्जर शैवले शकध्वजे त्रिषु जरत्तरे / झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे' इति च भेदिनी / बाहुलकादेव मस्य जादेशे जर इत्युज्ज्वलदत्तः / अर्तिकमि / ऋ गतो, कमु कान्तौ, भ्रम अनवस्थाने, चमु अदने, दिवु क्रीडादौ, वस निवासे, उभावपि रयन्तौ / 'अररं छदकपाटयोः' इति मेदिनी / 'कपाटमररं तुल्ये' इत्यमरः / 'भ्रमरः कामुके मो' इति मेदिनी। 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' इति च / चमरो मृगमेदः / देवरः पत्युः कनिष्ठभ्राता / वासर इति / केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा वा शब्द इत्यस्मादरप्रत्यये वाश्यत इति वाशरः कोकिल इत्याहुः / कुवः / कु शब्दे / अन्ग्गि। अगिर्गत्यर्थः, मदी हर्षे, मदि स्तुत्यादौ 'अङ्गार उल्मुके न स्त्री पुंल्लिगस्तु महीसुते' इति मेदिनी / 'मन्दारः स्यात्सुरद्रुमे / पारिभद्रेऽकपणे च मन्दारो हस्तिधूर्तयोः' इति च / मदि स्तुत्यादावित्यस्माद्बाहुलकादारुरपि / Page #243 -------------------------------------------------------------------------- ________________ 240] सिद्धान्त्कौमुदी। [उन्नादिभार्ः। मदारो वराहः / 'मन्दारः पारिजातकः' / 415 गडेः कड च / कडारः / 416 shRnggaarbhRnggaarau| शृभृभ्यामारन्नुम्गुग्घ्रस्व श्च / शृङ्गारो रसः / 'भृकारः क्न्कालुका'| 417 काइमृजिभ्यां चित् / कञ्जिः सौत्र्ः। कारो मयूरः / मार्जारः / 418 कमेः किदुच्चोप्धायाः। चिदिस्यनुवृत्तेरन्तोदात्तः / कुमारः / 416 तुषारादयश्च / तुषारः / कासार्ः। सहार आम्र भेदः / 420 स्तुतिमोक्षादौ, मदी हर्षे, एम्य पारन्स्यात् / अङ्गार इत्यादि / गडेः कड च / गड सेचने, अस्मादारन्प्रत्यय: स्यात् , कडादेशश्चेत्यर्थः / 'कडारः कपिलः पित्र पिशझौ कटुपिङ्गलौ' इत्यमरः / शृङ्गारभृङ्गारौ / एते निम्त्येते। निपातनप्रकारमेवाह शृभृजभ्यामिति / शू हिंसायाम् , डु मृञ् धारणपोषणयोः, भाभ्यामारन्प्रत्ययः, धातोर्नुम् हवः, गुगागमश्च निपात्यत इत्यर्थः / शृङ्गारो रस इति / 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः / 'भृङ्गारः कनकालुका' इति च / कञ्जिमृजिभ्यां चित् / कजधातोर्धातुपाठेऽदर्शनादाह सौत्र इति / मृजू शुद्धौ / प्राभ्यामारन्प्रत्ययः, सच चिदित्यर्थः / मार्जार इति / मृद्धिः / 'श्रोतुर्बिडालो मार्जारः' इत्यमरः / कमेः किदुच्चोप्धायाः। कमु कान्ती, अस्मादारन्प्रत्ययः, स च कित् , उपधाया अकारस्य उकारश्चेत्यर्थः / कुमार इति / कित्त्वान्न गुन्न्ः। तुषारादयश्च / एते निपात्यन्ते / तुषार इति / तुष तुष्टौ, अस्मादारन् कित् , कित्त्वान्न लघूपधगुणः / 'पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः' इति शब्दार्णवः |ग्द्देः। गडि वदनैकदेशे, गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च / 'कडारः कपिले दासे' इति मेदिनी। 'कडारः कपिलः पिहः' इत्य्म्र्ः। शृङ्गारः शू हिंसायाम् , डुभृञ् धारणपोषणयोः, एतौ निपात्य्ते। आभ्यामारन्नुम् गुग् ह्रखश्च / 'शृङ्गारः सुरते नाटये रसे च गजमण्डने / नपुंसक लवशेऽपि नागसंभवचूर्णयोः इति मेदिनी / भृङ्गारी झिल्लिकार्या स्यात्कनकालो पुनः पुमान्' इति च / कञ्जिः / मृजू शुद्धौ, चित्वादारन्प्रत्यय अन्तोदात्तः / 'कारो जठरे सूर्ये विरची वारणे मुनौ' इति विश्वमेदिन्यो / 'मार्जार श्रोती खट्वाङ्गे' इति च / 'श्रोतुर्बिडालो मार्जारः' इत्यमरः / क्मेः। कमु कान्ती, अस्मादारन्कित्स्यात् / 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके / बालके वरुणाद्रौ ना न द्वयोर्जात्यकावने / कुमारी शैलतनयावनकाल्योनदीभिदि / सहापराजिताकन्या जम्बुद्वीपेषु च स्त्रियाम्' इति मेदिनी / विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पात्थ्ः। रामतरणी लताविशेषः / सहेति प्रसिद्धा / 'तरणी रामतरणी कर्णिका चारुकेस्रा। सहा कुमारी गन्धाब्या' इति धन्वन्तरिनिघण्टुः / 'जम्बू ... कन्याः कुमार्योऽयाश्ववारके / बालके कार्तिकेये च कुमारो भर्तृदारके' i'ta त्रिकाण्डशेषः / तुस्सारा। Page #244 -------------------------------------------------------------------------- ________________ 3 प्रकरणम् 67 ] बालमनोरमा tttvbodhiniishitaa| [241 दीडो नुट् च / दीनारः सुवर्णाभरणम् / 421 सतेरपः षुक्च / सर्षपः / 422 उषिकुटिदलिकचिखजिभ्यः कपन् / 'उषपो वह्विसूर्ययोः' / कुटपो मानभाण्डम् / दलपः प्रहरणम् / कचपं शाकपत्रम् / खजपं घृतम् / 423 कणेः संप्रसारणं च / कुएपम् / 424 कपश्चाक्रवर्मणस्य / खरे भेदः / 425 विटपपिष्टपविशिपोलपाः / चत्वारोऽमी कपन्प्रत्ययान्ताः / विट शब्दे, विटपः / विशतेरादेः पः, प्रत्ययस्य तुद षस्वम्, पिष्टपम्. कासार इति / कास शब्दकुत्सायां भ्वादिः, अस्मादारनि रूपम् / सहार इति / षह म्र्स्स्न्ने। 'कासारः सरसी सरः' इत्यमरः / दीडो नुट् च / दीङ् क्षये, अस्मादारन् , तस्य नुडागमश्च / किदित्यनुवर्तत एव / तस्मान्न गुणः / दीनार इति / 'दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः / सर्तेरपः षुक् च / स गतौ, अस्मादपप्रत्ययः षुक् च धातोरागमः / सर्षप इति / प्रत्यये धातोर्गुणः / 'वन मुद्ने सर्षपे तु' इत्यमरः / उषिकुटिदलि / उष दाहे, कुट कौटिल्ये, दल विदारणे, कव बन्धने, खज मन्थे, एभ्यः कपन्प्रत्ययः स्यात् / कनावितौ / उपप इति / कित्त्वान्न लघूपधगुणः / नित्त्वं स्वरार्थम् / / शेषं स्पष्टम् / कणेः संप्रसारणं च / कण शब्दे अस्मात्कपन् , धातुवकारस्य संप्रसारणं चेत्यर्थः / कुणपमिति / वकारस्य संप्रसारणे उकारे संप्रसारणाचेत्युकाराकारयोः पूर्वरूपे रूपम् / 'कुणपः शवमस्त्रियाम्' इत्य्म्र्ः। कप. श्चाक्रवर्मणस्य / कणेः संप्रसारणमित्यनुवर्तते / चाकवर्मणस्य मते कणधातोः कपप्रत्ययः संप्रसारणं चेत्यर्थः / अत्रापि कुणपमित्येव रूपम् / ननु रूपे विशेषामावास्किमर्थमयमित्यत आह स्वरे भेद इति। कपनि नित्स्व्र्ः। अत्र तु नेति भेद इति भावः / विटपपिष्टप / एत निपात्यन्त इत्यर्थः / निपातनप्रकारमेवाह विट शब्द इति / अस्मात्कपन्प्रत्यय इति shessH। कित्त्वान्न गुणः / पिष्टपे आह विशते. रिति / विश प्रवेशने इत्यस्मात् कपन्प्रत्ययः / कित्त्वान गुणः, आदेर्वकारस्य पकारः, एते निपात्यन्ते / तुष तुष्टौ पारन् / 'तुषारस्तुहिनं हिमम्' इत्यमरः / कास शब्दकुत्सायाम् / 'कासारः सरसी सरः' इत्यमरः / सहार इति / षह म्र्स्स्न्ने। दीडो : दीङ्क्षये, अस्मादारन् , तस्य नुडागमश्च / स्र्तेः। स गती अस्मादपः स्थाद्धातोः षुगागमश्च / उषि / उष दाहे, कुट कौटिल्ये, दल विदारणे, कच बन्धने, खज म्न्थे। क्न्नेः। क्वण शब्दे / अस्मात्कपन् धातुवकारस्य संप्रसारणं च / 'कुणपः पूतिगन्धे......शवेऽपि च' इति मेदिनी / 'कुणपः शवमस्त्रियाम्' इत्य्म्र्ः। विटप / 'विटपो न स्त्रियां- स्तम्बशाखाविस्तारपल्लवे / विटाधिपे ना' इति मेदिनी। विशतेरिति / विश प्रवेशने / आदेःप इति / एतच उज्ज्वलदत्तरीयोक्तम् / Page #245 -------------------------------------------------------------------------- ________________ 242] सिद्धान्त्कौमुदी। [ उणादिभुवनम् / विशतेः प्रत्ययादेरित्त्वम् / विशिपं मन्दिरम् / वलतेः संप्रसारणम् / 'उलप कोमलं तृणम्' / 426 वृतेस्तिकन् / वर्तिका वर्तिका / 427 कृतिभिदिलतिभ्यः कित् / कृत्तिका / भित्तिका भित्तिः / नत्तिका गोधा / 428 इष्यशिभ्यां तकन् / इष्टका / अस्स्त्त्का। 426 innstshntshsunau| एतशो ब्राह्मणः / स एव एतशाः / 430 वीपतिभ्यां तनन् / वी गत्यादी, वेतनम् / प्रत्यस्य तुडागमश्च निपात्यते इत्यर्थः / व्रश्चेति षत्वे ष्टुत्वे च रूपं सिध्यति / विशिपमित्यत्राह विशतेरिति / वलतेरिति / वल संवरणे इत्यस्मादित्यर्थः / संप्रसारणमिति / श्रादेर्वकारस्येत्यादिः / 'विष्टपं भुवनं जगत्' इत्यमरे विष्टपशब्दो वकारादिरेव पठ्यते, सूत्रं त्वन्यमतानुसारेण / 'गुल्मिन्युलप इत्यपि' इत्यमरः / वृतेस्तिकन् / वृतु वर्तने, अस्मात् तिकन्नित्यर्थः / वत्तिकेति / लघूपधगुणः / वर्तिकेति / हलो यमामिति यमस्तकारस्य लोप्विक्ल्प्ः। कृतिभिदिलतिभ्यः / कृती छेदने, भिदिर विदारणे, लतिः सौत्रः, एभ्यस्तिकन्प्रत्ययः स्यात् , स च किदि. त्य्र्थ्ः। कृत्तिकेति / कित्त्वान्न लघूपधगुणः / इष्यशिभ्यां तकन् / इष इच्छायाम् , अशू व्याप्तौ, आभ्यां तकन्प्रत्ययः, स च किदित्यर्थः / इष्टकेति / कित्त्वान्न गुणः / प्रत्ययस्थादिति इत्वं तु 'इष्टकेषीकामालानां चितूतलभारिषु' इति निर्देशान्न भवति / अष्टकेति / व्रश्वादिना षत्वं ष्टुत्वम् / 'अष्टका पितृदेवत्ये' इत्युक्त्वान्नेत्वम् / इणस्तशन्तशसुनौ / इण गतावित्यस्मात् तशन् तशसुन् इति प्रत्ययौ स्त इत्यर्थः / एतश इति / गुणो नकार इत् / एतशा इति / तशसुन्प्रत्यये उकारनकारयो. रित्संज्ञकत्वात् सान्तोऽयं शब्दः / अत्वसन्तस्येति दीर्घः / तशसुनि उकार उच्चार. णार्थः / नकारो नित्खरार्थः / वीपतिभ्यां तनन् / वी गतिव्याप्तिप्रजनकान्त्यसन. खादनेषु, पत्ल गतौ, आभ्यां तनन्प्रत्यय इत्यर्थः / वेतनमिति / गुणः / 'भृत्याअन्ये तु सूत्रे विष्टपेति दन्यौष्ठयादिमेव पठन्ति / युक्तं चैतत् / 'यत्र बनस्य विष्टपम्' इत्यादौ तथा दर्शनात् / अमरकोशेऽपि 'विष्टपं भुवनं जगत्' इति प्रचुरपाठाच्च / वलतेः / वल वल्ल संवरणे संचरणे च, 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी / वृतेः / वृतु वर्तने / कृतिभिदि / कृती छेदने, भिदिर् विदारणे, लतिः सौत्रो धातुः / इष्यशि / इष इच्छायाम् , अशू व्याप्ती, आभ्यां तकन् कित्स्यात् / इष्टकेति / 'इष्टकेषीकामालानाम्-' इति निर्देशात् 'प्रत्ययस्थात्-' इति नेत्वम् / केचित्तु प्रत्ययस्थादितीत्वमिह न भवत्यनित्यत्वात् / तज्ज्ञापकं तु 'मृदस्तिकन्' इति इकारोच्चारणमित्याहुः / इणस्त / एतशा इति / 'अत्वसन्तस्य-' इति दीर्घः / एतशसौ / एतशसः / वीपति / पत्लु गतौ / 'पत्तनं पुटभेदनम्' इति पुरीपर्यायेष्व Page #246 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [243 पत्तनम् / 431 दृदलिभ्यां भ्ः। द्र्भ्ः। 'दल्भः स्यादृषिचश्योः' / 432 अर्तिगृभ्यां भन् / अर्भः / गर्भः / 433 इणः कित् / इभ्ः। 434 असि. सञ्जिभ्यां क्थिन् / अस्थि / सक्थि / 435 प्लुषिकुषिशुषिभ्यः क्सिः। प्लुधिर्व्ह्निः। कुतिः। shukssitiH। 436 अशेर्नित् / अति / 437 इषेः क्सुः / इन्तुः। 438 अवितृस्तृतन्त्रिभ्य ईः। 'भवीनारी रजस्वला' / तरीनौः / खरीधूमः / तन्त्रीर्वीणादेर्गुणः / 436 यापोः किद् द्वे च / ययीरश्वः / 'पपी: स्यात्सोमसूर्ययोः' / 440 लक्षेर्मुद् च / ज्मीः। इस्युणादिषु तृतीयः पाद्ः। मृतयो भर्म वेतनम्' 'पत्तनं पुटभेदनम्' इति चाम्र्ः। दृदलिभ्यां भ्ः। बु विदारणे, दल विकसने, आभ्या भप्रत्यय इत्य्र्थ्ः। दर्भ इति / काकासुरस्याक्षि दृणातीति दर्भः / कर्तरि भप्रत्ययः, गुन्न्ः। अतिगृभ्यां भन् / ऋ गतौ जुहोत्यादिः, गृ निगरणे, आम्यां भन्नित्यर्थः / अर्भ इति / गुणः / अर्भक इति तु संज्ञायां कनि बोध्यम् / इणः कित् / इण गतौ, अस्माद्भन् कित्स्यात् / इभ इति। कित्त्वान्न गुणः / 'इभः स्तम्बरमः पनी' इत्य्म्र्ः। असिसञ्जिभ्यां क्थिन् / असु क्षेपणे, षञ्ज सङ्गे, प्राभ्यां क्थिन्स्यात् / सक्थि इति / कित्त्वान्नलोपः कुत्वम् / प्लुषिकुषिशुषिभ्यः क्सिः / प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे, एभ्यः क्सिः स्यात् / प्लुक्षिरित्यादौ कित्वाद् गुणाभावे ऽषढोः-' इति कः / अशेनित / अश व्याप्ती, अस्माक्सिन् नित्स्यात् / अतीति / व्रश्चेति षः, कत्वं षत्वम् / इषेः क्सुः / इष इच्छायाम्', अस्मात्क्सुः स्यादित्यर्थः / अवितृस्त / अव रक्षणादौ, तृ प्लवनतरणयोः, स्तृञ् आच्छादने, तत्रि कुटुम्बधारणे, एभ्य ईप्रत्यय इत्यर्थः / अवीरिति / र्ज्स्व्लेत्य्र्थ्ः। यापोः किवे च / या प्रापणे, पा पाने, श्राभ्यां मरः / दृदलि / दृ विदारणे, दल विकसने / अतिगृ / ऋ गती, इयर्तीति अर्भः शिशुः / संज्ञायां कनि अर्भकः / 'गर्भो भ्रणेऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी / इणः / iN gatau, अस्माद्भन् कित्स्यात्। 'इभः स्तम्बेरमः पद्मी' इत्य्म्र्ः। असि / असु क्षेपणे, षञ्ज सङ्गे / 'कोकसं कुल्यमस्थि च' इत्यमरः / 'सक्थि क्लीबे पुमानूरुः' इति च / प्लुषि / प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे / अशेः / अशू व्याप्तौ, अस्मात् क्सिन्नित्स्यात् / अक्षि नयनम् / इषः / इष इच्छायाम् , इक्षुः, 'रसाल इक्षुः' इत्यमरः / अवि / अव रक्षणादौ, तृ अवनतरणयोः, स्तृञ् आच्छादने, तत्रि कुटुम्बधारणे, चुरादिण्यन्तः / तरीरिति / 'स्त्रियां नौस्तरणिस्तरिः' itymrH। Page #247 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी / अथ उणादिषु चतुर्थः पादः / 441 वातप्रमीः / वातशब्द उपपदे माधातोरीप्रत्ययः, स च कित् / वातप्रमीः / भयं स्त्रीपुंसयोः / 442 ऋतन्यञ्जिवन्यज्ञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निज्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः / 244 ] [ उणादि ईप्रत्ययः कित्स्याद् धातोर्द्वित्वं च / ययीरिति / कित्त्वाद 'आतो लोप इटि च' इत्यालोपः / लक्षेर्मुद् च / लक्ष दर्शनाङ्कनयोः, श्रस्मादीप्रत्ययः स्यात्, सच कित् तस्य मुडागमश्च / श्रयं धातुश्चुरादिण्यन्तः अस्मादीप्रत्यय णिलोपः / ' लक्ष्मीः पद्मालया पद्मा' इत्यमरः / इत्युणादिषु तृतीयः पादः / ? श्रथ चतुर्थः पादः / वातप्रमीः / इत्थं निपात्यत इत्यर्थः / निपातनमेवाह वातशब्दे उपपदे इति / माधातोरिति / मा माने इत्यस्मादिति भावः / स च किदिति / कित्त्वाद् 'तो लोपः' इत्यालोपः / ' वातप्रमीवतमृगः इत्यमरः / अयमिति / वातप्रमीशब्द इत्यर्थः / ऋतन्यञ्जिवन्यञ्जि / RR गतौ, यापोः / या प्रापणे, पा पाने, आभ्याभीः कित्स्याद् द्वित्वं च धातोः / लक्षेः / लक्ष दर्शनानयोश्चुरादिरयन्तः / श्रस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलोपश्च / 'लक्ष्मीः पद्मा विभूतिश्च' / 'कृदिकारात् -' इति ङोषि लक्ष्मी इत्यपि भवतीति रक्षितः / 'लक्ष्मी: संपत्तिशोभयोः / ऋद्ध्योषधौ च पद्मायाम्' इति मेदिनी / इत्यादिषु तृतीयः पादः / माधातोरिति / मा माने, कित्त्वाद् 'श्रतो धातो:' इत्यालोपः / ' वातप्रमीवतमृगः' इत्यमरः / श्रयमिति / 'द्विचतुः षट्पदोरगा:' इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्ग तोक्तेः / सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्नेश्वेति भावः / तत्र 'कृदिकारात् -' इति पाक्षिको GIS कैश्चिदिष्यते / न च हखादेव 'कृदिकारात् -' इति GIS भवति, न तु दीर्घादिति शङ्खधम् / वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपि 'कृदिकारात् -' इति ङीषः संभवात् / श्रतएव वातप्रमीश्रीलक्ष्मीति पक्षे ब्यन्ताः सुसाधव इति रक्षितः / एतश्च दुर्घटप्रन्थे स्पष्टम् / 'आशीराश्य हिदंष्ट्राय लक्ष्मीर्लक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोशः / श्रतएव 'श्राशीविषो विषधरः' इत्यमरकोशः संगच्छते / श्रश भोजन इत्यस्माद् 'इणजादिभ्यः' इति इण्प्रत्यये उपधावृद्धौ 'कृदिकारात् -' इति ङीषः स्वीकाराद् श्रशीति च ' श्रशीमिव कलामिन्दोः' इति राजशेखरः / 'आशीर्हिताशंसा हिदंष्ट्रयो:' इति सान्तेऽमरात्सान्तो ऽप्याशीः शब्दोऽस्तीत्यन्यदेतत् / ऋतनि / ऋ गतौ, तनु विस्तारे, अज्जू व्यक्तत्यादौ, वनु याचने, Page #248 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [245 द्वादशभ्यः क्रमारस्युः / भर्तेः कनिच् , यण् / 'बमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः' / तनोतेर्यतुच् तन्यतुर्वायू रात्रिश्च । अओरलिच् अञ्जलिः / वरिष्ठुच् वनिष्ठुः स्थविरान्त्रम् / अओरिष्ठच अञ्जिष्ठो भानुः। अर्पयतेरिसन् अर्पिसोऽप्रमालम् / मदेः स्यन् , मत्स्यः / aterithin , अतिथिः / अङ्गेरुलिः, अङ्गलिः / कौतेः प्रसः, कवसः / अच इत्येके / कवचम् / यौतेरासः, यवासो दुरालभा ( कृशेरानुक् , कृशानुः / 443 श्रः करन् / उत्तरसूत्रे किग्रहणा. तनु विस्तारे, अञ्जू व्यक्त्यादौ, वनु याचने, अञ्जू व्यक्त्यादौ, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने अगिवगिमगीति दण्डकपठितः अगिर्गत्यर्थः, कु शब्दे, यु मिश्रणे, कृश तनूकरणे, एषां द्वन्द्वात्पञ्चमी / kanic , yatuc, alic , iSThuc, iSThac, isan, syan, ithin, uli, asa, बास, श्रानुक्, एषां द्वन्द्वात्प्रथमाबहुवचनम् / पूर्वोक्तेभ्यो द्वादशभ्यो धातुभ्य एते द्वादश प्रत्ययाः मात्स्युः / अर्तेः कनिजिति / ककारचकारावितो, कित्त्वान्न गुणः, किंतु यणादेशे रनिरिति रूपम् / रनिशब्दार्थमाह बद्धमुष्टिः करो रनिरिति / 'हस्तो मुष्टया तु बद्धया, स रनिः स्यादरनिस्तु' इत्यमरः / अरनिरिति / न रनिः अरनिरिति नसमासे साधुः / शेषं स्पष्टम् / श्रः करन् / शु हिंसायामस्मात्करन्प्रत्यय इत्यर्थः / अजूः स एव, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने, अगि गत्यर्थः, कु शब्दे, यु मिश्रणे, कृश तनूकरणे / प्रसङ्गादाह अरनिरिति / न रनिः अरनिरिति नसमासः / प्रसृताङ्गलिः स हस्तः अरनिरित्यर्थः / दशपादीवृत्तौ तु कनिजित्यत्र ककारमपठित्वा अर्तेरनिचमकितं विधाय अरनिः साधितः / उज्ज्वलदत्तानुसारेणाह वाय रात्रिश्चेति / तन्यतुः शब्दो मेघः अशनिश्चेत्यपि बोध्यम् / 'आविष्कृणोमि तन्यतुर्न वृष्टिम्' इति मन्त्रे तन्यतुर्गर्जितमिति, 'सृजा दृष्टिं न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति 'उतस्मास्य तन्यतोरिव द्योः' इति मन्त्रे 'दिवश्चित्रं न तन्यतम्' इति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात् / 'अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च' इति मेदिनी। स्थविरान्त्रमिति / 'वनिष्ठोर्हृदयादधि' इति मन्त्रस्य भाष्ये तथोक्तत्वात् / अञ्जिष्ठ इति / केचिदरिष्णुचमिच्छन्ति तेषामञ्जिष्णुरुदाहरणम् / अर्पिस इति / 'अर्तिह्री-' इत्यादिना पुक् / 'णेरनिटि' इति णिलोपः / मदेरिति / 'मत्स्यो मीनेऽथ पृभूम्नि देशे' इति मेदिनी / 'अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु' इति च / 'अलिः करशाखायां कर्णिकायां गजस्य च' इति च / कवसः सन्नाहः कङ्कटजातिश्च / अच इति / 'कवचो गर्दभाण्डे च संनाहे गर्पटेऽपि च' इति मेदिनी / यौतेरिति / 'दुरालभा कटुस्पर्शा यासो Page #249 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [ उणादि. दिह ककारस्य नेत्वम् / शर्करा / 444 पुषः कित / पुष्करम् / 445 कलंश्च / पुष्कलम् / 446 गमेरिनिः / गमिष्यतीति गमी / 447 आङि णित् / आगामी / 448 भुवश्च / भावी / 446 प्रे स्थ्ः। प्रस्थायी / 450 परमे कित् / परमेष्ठी / 451 मन्थः / मन्थतेरिनिः शर्करेति / करनि गुणे रूपम् / नन्वेतदयुक्तं करनः ककारस्य 'लशक्कतद्धिते' इतीत्संज्ञा दुर्वारा / न चोच्चारणसामर्थ्यात्काम्यजादाविव न लोपः, लोपाभावे च फलाभावादित्संज्ञापि नेति वाच्यम् , क्छिति चेति निषेधसत्त्वेन गुणनिषेधसंपादकत्वेन साफल्यसंभवात् / तस्माद् इत्संज्ञा दुर्वारवेत्यत्राह उत्तरसूत्र इति / उत्तरत्र पुषः किदिति पठ्यते / तत्र करनेवानुवर्तते / करनः कित्त्वं विधीयते / यद्यस्य ककारस्येत्त्वं स्यात, तर्हि कित्त्वे स्वतः सिद्ध किमनेन कित्त्वविधानेन / एवं चात्रे. संज्ञा न भवतीत्यर्थः / पुषः कित् / पुष्करमिति / कित्त्वान्न लघूपधगुणः / कलंश्च / पुषः किदित्यनुवर्तते / कलन्प्रत्ययः / कित्स्यात् / गमेरिनिः / गम्लु गतावित्यस्मादिनिप्रययः / कस्मिन्नथें इत्याकाङ्क्षायामाह गमिष्यतीति / उत्तरकृदन्ते 'भविष्यति गम्यादयः' इति सूत्रं व्याख्यास्यते मूलकृता / अस्माभिश्चोणादिनिरूपणात्प्रागेव निरूपितम् / तेन सूत्रेण भविष्यतीति नियमनादत्र भविष्यतीति लब्धम् / आङि णित् / आङि उपपदे गर्भविष्यति जायमान इनिप्रत्यय णिदित्यर्थः / णित्त्वादुपधावृद्धिः / भुवश्च / भू सत्तायाम् अस्मादिनिप्रत्ययः, स च णित्स्यादित्यर्थः / भावीति / णित्त्वाद् 'अचो णिति' इति वृद्धिः / अयमपि भविष्यदर्थ एव, गम्यादय इत्युक्त्वात् / प्रे स्थः / प्रपूर्वात् ष्ठा गतिनिवृत्तावित्यस्मादिनि प्रत्ययः, म च णित् / प्रस्थायीति / इनेर्णित्त्वाद् 'आतो युकचिरकृतोः' इति युक्॥ युकः कित्त्वेऽपि अजादित्वाभावान्नाकारलोपः / परमे कित् / परमधन्वयवासकः' इति धन्वन्तरिनिघण्टुः / 'कृशानुः पावकोऽनलः' इत्यमरः / shrH। शु हिंसायाम् / 'शर्करा खण्डविकृती उपलाशर्करांशयोः / शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च' इति मेदिती / पुस्स्ः। पुष पुष्टी, अस्मास्करन्स्यात्स च कित् / 'पुष्करं खेऽम्बुपद्मयोः / तूर्यवक्त्रे खड्गफले हस्तिहस्ताप्रकाण्डयोः / कुष्टौषधिद्वीपतीर्थभेदयोश्च नपुंसकम् / ना रागनागविहगनृपभेदेषु वारुणौ' इति मेदिनी। कलश्च / पुष्यतेः कलन् स च कित् / 'पुष्कलस्तु पूर्णे श्रेष्ठे' इति हेमचन्द्रः / गमेः / गम्ल ग्तो। 'भविष्यति गम्यादयः' इत्याशयेनाह गमिष्यतीति / आगामीति / इनिप्रत्ययस्य न्नित्त्वादुप्धावृद्धिः। shraagmissytiityrthH| भुवश्च / भू सत्तायाम / अस्मादिनिः स च णित्स्यात् / भविष्यतीति भावी / प्रे स्थः / ष्ठा गतिनिवत्ती. Page #250 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 247 किस्स्यात् / किष्वान्नकारलोपः / मन्थाः मन्थानौ मन्थानः / 452 पतस्थ च / पन्थाः पन्थानौ / 453 खजेराकः / खजाकः पक्षी / 454 बलाकादयश्च / बलाका / शलाका / पताका / 455 पिनाकादयश्च / शब्दे उपपदे ष्टाधातोरिनिप्रत्ययः, स च कित् / परमेष्ठीति / इनेः कित्त्वादातो लोपः, 'हलदन्तात्सप्तम्याः -' इति परमे इत्यत्र सप्तम्या अलुक् / मन्थः / मन्थ विलोडने, अस्मादिनिप्रत्ययः किदित्यर्थः / कित्त्वाद्धातुनकारस्य लोपः / मथिन्शब्दः / मन्था इति / 'पथिमथि -' इत्यात्त्वम् / 'इतोऽत्सर्वनामस्थाने' इतीकारस्यात्वम् / 'थो न्थः' इति न्थादेशः / पतस्थ च / पतॢ गतौ इत्यस्मादिनिः थकारश्चान्तादेश इत्यर्थः / पन्था इति / पथिन्शब्दः पूर्ववत्प्रक्रिया / खजेराकः / खज मन्थे, श्रस्मादाकप्रत्य इत्यर्थः / 'दर्विः कम्बिः खजाका च' इत्यमरः / बलाकादयश्च / एते श्राकप्रत्ययान्ता निपात्यन्ते / अनेनैव सिद्धे 'खजेराक' इति पूर्वसूत्रं प्रपञ्चार्थम् / ? पूर्वादस्मादिनिः स च न्नित्। णित्त्वाद् 'तो युक् -' इति युक् / प्रस्थायी गन्तुकामः / परमे / परमशब्दे उपपदे तिष्ठतेरिनिः कित्स्यात् / कित्त्वादातो लोपः / ' हलदन्तात् - ' ityluk। 'परमेष्ठी पितामहः' इत्यमरः / मन्थः / मन्थ विलोडने / मन्था इति / 'पथिमथि--' इत्यात्व्म्। 'इतोऽत्सर्वनामस्थाने' | 'मन्था मन्थनदण्डे च वज्रे चापेऽपि च स्मृतः' / पतः / पत्लु गतावित्यस्मादिनिः स्थश्चान्तादेशः / पथे गतावित्यस्मा - त्पचाद्यचि आकारान्तोऽप्यस्ति / ' वाटः पथश्च मार्गश्च' इति सुभूतिचन्द्रः / ' त्वचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथः पथि' इति द्विरूपेषु विश्वः / इह भवो देवाः क्षयन्त्यस्मिन्निति विग्रहे ऽअन्येभ्योऽपि दृश्यते' इति डः / 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः / ततो मत्वर्थीयेनिः / ऋभुक्षिन्निति नान्तं प्रातिपदिकम् / 'पथिमथि -' इत्यावे ऽइतोऽत् -' इत्यत्वे च ऋभुक्षा इन्द्रः, ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः ! दशपायां तु 'अर्ते: भुक्षिनक्' इति सूत्रमुपन्यस्य तस्य ऋभुक्षिन्नित्युदाहृतम् / 'ऋभुक्षिणमिन्द्रमाहुव ऊतये ' इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाहृतम् / अत्रायं विवेकः - इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात् / श्रवप्रहाभावो बाहुलकात् / द्वितीयमते त्ववप्रहाभावो न्याय्यः / परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्के बाहुलकादन्तोदात्तः स्वीकर्तव्य इति / खजेः / खज मन्थे / बलाका / बल प्राणने, शल गतौ, पत्लु एते श्राकप्रत्ययान्ता निपात्यन्ते / 'बलाका बकपङ्क्तिः स्याद्वलाका बिसकण्ठिका । बलाका कामुक प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ / ' शलाकाञ्जनयष्टिका / पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्वः / पताका वैजयन्त्यां च Page #251 -------------------------------------------------------------------------- ________________ 248 ] सिद्धान्तकौमुदी / [ उणादि पातेरिश्वं नुम् च / 'क्लीबपुंसोः पिनाकः स्याच्छ्रल शङ्करधन्वनोः' / तड श्राघाते, तडाकः / 456 कषिदूषिभ्यामीकन् / कषीका पक्षिजातिः / दूषीका । 'दूषिका नेत्रयोर्मलम्' / 457 अनिहृषिभ्यां किच्च / अनीकम् / हृषीकम् / 458 चङ्कणः कङ्कणश्च / 'कण शब्दे' श्रस्माद्यङ्लुगन्तादी कन् धातोः कङ्कणादेशश्च / 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च / 456 शृपृवृञां द्वे रुक्चाभ्यासस्य / शर्शरीको हिंस्रः / पपैरीको दिवाकरः / 9 बलाकेति / बल प्राणने / शलाकेति / शम गतौ / पिनाकादयश्च / एते आकप्रत्ययान्ता निपात्यन्त इत्यर्थः / निपातनप्रकारमाह पातेरिति / पा रक्षणे इत्यस्मादाक प्रत्ययः, धात्वन्त्यस्य इत्वं नुमागमश्च धातोर्निपात्यत इत्यर्थः / श्रमरकोशमाह क्लीवपुंसोः पिनाकः स्यादिति / कषिदूषिभ्यामीकन् / कष हिंसायाम्, दुष वैचित्ये श्राभ्यामीकन् दूषीकेति / रायन्तात्प्रत्ययः / ' दोषो गौ' इत्यूकार उपधायाः / अमरकोशस्थमाह / दूषिकेति / 'H कीदृगत्रिमुनिलोचनदूषिकायाम्' इति मुरारिः / हृषिभ्यां किच्च / अन प्राणने, हृष तुष्टौ श्रभ्यामीकन्स्यात्स चकिदित्यर्थः / हृषीकमिति / कित्त्वान्न गुणः / 'हृषीकं विषयीन्द्रियम् इत्यमरः / चङ्कणः कङ्कणश्च / चङ्कण इति षष्ठी / करण निमीलने यङ्लुकि प्रत्ययलक्षणमाश्रित्य 'सन्यङोः' इति द्वित्वे, 'कुहोश्चुः' इत्यभ्यासककारस्य चकारे ' नुगतोऽनुनासिकान्तस्य' इति नुकि अनुस्वारे परसवर्णे च चङ्कण् इति धातुः / तस्येत्यर्थः, अस्मादीकन्प्रत्ययः, धातोः कङ्कणादेशश्चेत्यर्थः / कङ्कणीकेति / शृपृवृत्रां सौभाग्ये नाटकाङ्कयोः' इति मेदिनी / पिनाका / एते प्रत्यान्ता निपात्यन्ते / पा रक्षणे, 'पिनाकोस्स्त्री रुद्रचापे पांशुवर्षत्रिशूलयो:' इति मेदिनी / अमरोक्तिमाह क्लीवपुंसोरिति / किं च पिष्ल संचूर्णने, षकारस्य णत्वं धातोर्यगागमः / 'पियाकोसल् तिलकल्के हिङ्गबाहीकसिहके' इति इति मेदिनी / कषि / कष खषेति दण्डके हिंसार्थकः / दुष वैकृत्ये रायन्तः / 'दोषो गौ' इत्युपधाया ऊकारः / श्रमरोक्तिमाह दूषिकेति / किं च अकृतेऽपि ईकनि दूषयतेः 'अच i:' इति इप्रत्यये दूषिः / 'कृदिकारात् -' इति ङीषि दूषी / उभाभ्यामपि स्वार्थे कनि दूषिका हखमध्येव / 'केऽणः' इति ङीष एऽपि हस्वादेशात् / 'पिचराडी दूषिका दूषी पिचाटं च दृशोर्मलम्' इति विक्रमादित्यकोशः / 'दूषिका तूलिकायां च मले स्याल्लोचनस्य च' इति मेदिनी / अनिषि / न प्राणने, हृष तुष्टौ, श्राभ्यामीकन्स्यात् स च कित् / 'अनीकोऽस्त्री रणे सैन्येऽपि' इति मेदिनी / 'हृषीकं विषयीन्द्रियम्' इत्यमरः / चङ्कणः / ऋणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेन 'सन्यो:' इति द्वित्वे 'कुहोश्चुः' इत्यभ्यासस्य " Page #252 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता [246 वर्वरीकः कुटिलकेशः / 460 फर्फरीकादयश्च / स्फुर स्फुरणे, अस्मादीकन् , धातोः फर्फरादेशः / फर्फरीकं किसलयम् / दर्दरीकं वादित्रम् / झरीकं शरीरम् / तित्तिडीको वृक्ष भेदः / 'चरेर्नुम् च' (गण 166) / चञ्चरीको द्वे। शु हिंसायाम् , पृ पालनपूरणयोः, वृञ् वरणे, एभ्य ईकन्प्रत्ययः, धातोद्वित्वं तदभ्यासस्य रुगागमश्च / शर्शरीक इति / शृ इत्यस्य द्वित्वे उरदत्व रप. रत्वे हलादिशेषेण रेफनिवृत्तौ अनेन रुकि रूपम् / एवं पर्परीक इति / फर्फरीका दयश्च / निरातनमेवा सफर स्फुरण इति / अस्मादीकनित्यर्थः / दर्दरीकमिति / द विदारणे, अस्मादीकन् / धातोर्दरादेशः / यद्वा, धातोदित्वं रुक् चाभ्यासस्य निपात्यते / झरीकमिति / म वयोहानौ, अस्मादीकन् धातोरा. देशः / यद्वात्रापि धातोद्वित्वं रुक् चाभ्यापस्य निरायत इति व्याख्येयम् / तित्ति. डीकमिति / तिमधातोरीकनि धातोरन्यस्य डकारादेशे द्वित्वे अभ्यासस्य तुक् च निपात्यते / चश्चरीक इति / चर गतिभक्षणयोः, अस्माद् ईकनि धातोदित्वम् चुत्वे ऽनुगतोऽनुनासिकान्तस्य' इति नुकि चङ्कण् / ङसिङसोस्तु चङ्कणः / धातोरिति / चङ्कणित्यस्य / शृ पृ / शू हिंसायाम् , पृ पालनादौ, वृञ् वरणे, एभ्य ईकन् एषां द्विवचनमभ्यासस्य रुगागमश्च / शर्शरीक इत्यादि / उरदत्वे रपरत्वम् / फर्फरीका / ईकन्नन्ता एते निपात्य्न्ते। फर्फरादेश इति / एतच्चो. ज्ज्वलदत्तरीत्योक्तम् , वस्तुतस्तु धातोदित्वमुकारस्याकरः सलोपो रुक् चाभ्यासस्येति दशपाद्यो यदुक्तं तदेव : याय्यम् / चरेर्नुम् चेयुत्तरग्रन्थानुरोधेन द्वे रुक् चेत्याद्यनुवृत्ते आय्यत्वात् / किसलयमिति / 'नैतौशेवतुर्फरी पर्फरीका' इति मन्त्रस्य वेदभाष्ये तु त्रिफला विशरणे, पृ पालनपूरणयोः, पर्व पुर्व पूरणे, एषामन्यतमस्य विपातनमिदमित्याश्रित्य शत्रूणा विदारयितारौ स्तोतृणां पालको इष्टार्थस्य पूरयितारौ चेति व्याख्यातम् / दर्दरीकमिति / दृ विदारणे, अस्मादीकन्धातोर्ददरादेशः / झर्भरीकमिति / भृष् वयोहानौ अस्मादीकन्धातो:रादेशः / वस्तुतस्तु दर्दरीकर्मझरीकावपि पर्फरीकवद्धातोत्विं रुक् चाभ्यासस्येति व्याख्येयौ / उत्तरखण्डे ऋकारस्य गुणे रपरत्वम् / तित्तिडीक इति / तिमष्टीम आर्दीभावे मकारस्य डकारः अभ्यासस्य तुक् च / 'तिन्तिडी चिञ्चाम्लिका' इत्यमरे तु शब्दान्तरं बोध्यम् / तथा च 'तिन्तिडी त्वम्लिका चिच्चा तित्तिडीका कपिप्रिया' इति वाच्स्प्तिः। 'अम्लीका चाम्लिका चिच्चा तित्तिडीका च तिन्तिडा' इति चन्द्रः / 'अम्लीका चुक्रिका चुका साम्ला शुकाथ शुक्लिका / अम्लिका चिञ्चका चिचा तिन्तिडीका सुतित्तिडा' इति धन्वन्तरिनिघण्टुः / चरेरिति / चर गतिभक्षणयोरस्मादीकन् द्विवचनमभ्यासस्य Page #253 -------------------------------------------------------------------------- ________________ 250 ] सिद्धान्त्कौमुदी। [ उणादिभ्रमरः / मर्मरीको हीनजनः / कर्करीका ग्ल्न्तिका। पुणतेः, पुण्डरीकं वादि. त्रम् / पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च / 461 ईषेः किदध्रखश्च / इषीका शलाका / 462 ऋजेश्च / ऋजीक उपहतः / 463 सर्तेर्नुम् च / सृणीका लाल्॥ 464 मृड: कीकककरणौ / मृडीको मृगः / मृडङ्कणः शिशुः / 465 अलीकादयश्च / कीकनन्ता निपात्यन्ते / 'अल भूषणादौ' अलीकं अभ्यासस्य नुगागमश्च निपात्यते / मर्मरीक इति / मृङ् प्राण यागे, अस्मादी. कनि धातोत्विमभ्यासस्य रुक च निपात्यते इत्यर्थः / एवं कर्करी केति डु कृञ् करणे इत्यस्माद् बोध्यः / पुणतेरिति / पुण कर्मणि शुभे, अस्मादीकन् , तस्य रुगागमः, धातोर्डगागमश्च निपायत इत्यर्थः / ईषेः किद ध्रवश्व / ईष गतौ, अस्मादीकन् , हखश्व धातोः, प्रत्ययस्य कित्त्वं च / इषीकेति / कित्त्वाद् गुणाभावः / अत्र यद्यपि धातोहखविधानसामर्थ्यादेव गुणाभावोऽपि सिध्यति, गुणे ईकारस्य इकारस्य चाविशेषात् , तथाप्युत्तरार्थमावश्यकमेव / ऋजेश्च / ऋज गतावित्यस्मादीकन् , स च किदित्यर्थः / ऋजीक इति / कित्त्वाद् गुणामावः / सर्तेर्नुम् च / स गतौ, अस्मादीकन् कित्स्याद्धातोमागमश्च / सृणीति / नुमि णत्वं, कित्त्वान्न गुन्न्ः। . मृडः कीकच्कङ्कणी / मृड सेचने, अस्मादीकन् , धातोः कीकच् कङ्कण इत्यादेशौ च पर्यायेण स्त इत्यर्थः, मृडेः की कीनः कङ्कणीन इति च रूपमिति केचिद्वदन्ति, तदसङ्गतमेव / किं त्वेतौ द्वावपि प्रत्ययौ / मृडीनः मृडङ्कण इति च रूपम् / अलीकानुमागमश्च / 'भ्रमरश्वञ्चरीकः स्याद्रोलम्बो मधुसूदनः / इन्दिन्दिरः पुष्पकीटो मधुदो मधुकेशयः' इति त्रिकाण्डशेषः / मर्मरीक इत्यादि / मृङ् प्राणत्यागे, डुकृञ् करणे, आभ्यामीकन् धातोदित्वम् अभ्यासस्य रुक् / 'कर्कर्यालुर्गलन्तिका' इत्यमरः / पुण कर्मणि शुभे, णस्य डः प्रत्ययस्य रुडागमश्च / 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे / पुंसि व्याघेऽग्निदिङ्नागे कोशकारान्तरेऽपि च' इति मेदिनी / इषेः / ईष गतावस्मादीकन् हस्खश्च कित्त्वाद् गुणाभावः / ह्रखविधानसामर्थ्यादेव गुणाभावे सिद्धेऽप्युत्तरार्थ कित्त्वमित्याहुः / 'इषीका स्यादीषिकापि वानायुजवनायुजौ' इति द्विरूपकोशः / ऋजेः / ऋज गतौ / सर्तेः / स गतावस्मादीकन्स्याद्धातोर्नुमागमश्च / 'सृणिका स्यन्दिनी लाला' इत्यमरः / मृडः कीकच् / मृड सुखने / मृडः कीकन्नित्युज्ज्वलदत्तादिपाठः प्रामादिकः, मृडीकशब्दस्य चित्वरेणान्तोदात्तत्वात् / 'मृलीके अस्य सुमतौ स्याम' इत्यादौ चित्स्वरस्यैव दर्शनात् / अलीकाद्। 'अलीकमप्रियेऽपि स्यादिव्यसत्ये नपुंसकम्' इति मेदिनी / 'अलीकमप्रिये प्रोक्कमलीक. ममृते दिवि' इति विश्वः / 'अलीकमप्रिये भाले वितथे' इति हेमचन्द्रः / तथा Page #254 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता [251 मिथ्या / विपूर्वाधलीकं विप्रिय खेदश्च / 'वैलीकं पटलप्रान्ते' इत्यादि / 466 कृतृभ्यामीषन् / 'करीषोऽस्त्री शुष्कगोमये / तरीषः तरिता / 467 शृपभ्यां किच्च / शिरीषः पुरीषम् / 468 अर्जेज c। ऋजीपं pissttpcnm। 466 अम्बरीषः / अयं निपात्यते / अबि शब्दे / 'अम्बरीषः पुमान्भ्राष्टम् / अमरस्तु 'कीबेऽम्बरीषं भ्राष्ट्रो ना'| 470 कृशपकटिपटिशौटिभ्य ईरन् / दयश्च / एते कीकनन्ता निपात्यन्त इत्यर्थः / वलीकमिति / वल संवरणे इत्यस्मात् प्रत्ययः / कृतृभ्यामीषन् / कृ विक्षेपे, प्लवनतरणयोः तृ प्रसिद्धः, आभ्यामीषन्प्रत्यय इत्यर्थः / करीष इति / 'तत्तु शुष्कं करीषोऽस्त्री' इत्यमरः / शृपृभ्यां किच्च / शृ हिंसायाम् , पृ पालनपूरणयोः, स च किदित्यर्थः / शिरीषमिति / ऋत इद्धातोः' इति इत्त्वम् / पुरीषमिति / 'उदोष्ठयपूर्वस्य' इत्युत्वम् / अर्जेज च / अर्ज आजने, अस्मादीषन् , स च कित् , धातोः ऋजादेशश्च / ऋजीपमिति / 'ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्' इत्यमरः / अम्बरीषः / निपातनप्रकारमेवाह अबि शब्दे इति / इदित्त्वान्नुमि अम्ब, अस्माद् ईषनि अरुडागमो निपात्यत इत्यर्थः / अमरकोशमाह क्लीवेऽम्बरीषमिति / चाभियुक्तैः प्रयुज्यते-'ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलाशामलकाः खलाश्च / नीचाः सदैव सविलासमलीकलना ये कालता कुटिलतां च न संत्यजन्ति' इति / इहालीकलग्नाः भाललग्नाः अप्रिये लग्ना इत्याद्यर्थो यथायोग्यं बोध्यः / 'व्यलोकमप्रियाकार्यवैलक्ष्येष्वपि पीडने / ना नागरे' इति मेदिनी / वल संवरणे, 'वलीकनीधे पटल प्रान्ते' इत्यमरः / वलतेर्मुडागमे वल्मीकम् / 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः / वहतेईद्धिश्च / वाहीको gaurshvshv। सुप्रपूर्वादिणस्तुट् च / सुप्रतीकः / शाम्यतेः शमीक ऋषिः / एवमन्येऽप्यूह्या इत्याशयेनाह इत्यादीति / कृत / कृ विक्षेपे, तृ प्लवनतरणयोः / शृपृ / शु हिंसायाम् , पृ पालनादौ, श्राभ्यामीषन कित्स्यात् / ऋत इद्धातोः' इति इत्वे रपरत्वम् / शिरीषों वृक्षभेदः / 'उदोष्ठयपूर्वस्य' इत्युत्वम् / 'गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविषौ स्त्रियाम्' इत्यमरः / अर्जेः / अर्ज षर्ज अर्जने, अस्मादीषन् कित्स्याद् धातोर्बजादेशश्च / अमरोक्तिमाह ऋजीपमिति / किं च उद्धृतरसः सोमलतायाः शेषोऽपि ऋजीषम् / एतच्च 'ऋजीषिणं वृषणंसश्चत श्रिये' 'आसत्यो यातु maghavA~RjISI' इत्यादिमन्त्रे भाष्ये स्पष्टम् / अयमिति / ईषन् प्रत्ययस्तस्य अरुडागमश्चेत्यर्थः / बोपालितोक्तिमाह अम्बरीषमिति / 'क्लीबेऽम्बरीषं भ्राष्ट्रे ना' इत्यमरः / 'अम्बरीषो रणे भ्राष्ट्रे क्लीब पुंसि नृपान्तरे / नरकस्य प्रभेदे च किशोरे भास्करेऽपि च / आम्रातकेऽनुपाते च' 1 'वलीकनीधे पटल प्रान्ते' इति क्वचित् पाठः / Page #255 -------------------------------------------------------------------------- ________________ 252 ] सिद्धान्तकौमुदी / [ उणादि करीरो वंशाङ्कुरः / शरीरम् / परीरं फलम् / कटीरः कन्दरो जघनप्रदशश्च / पटीरश्चन्दनः कण्टकः कामश्च / 'शौटीरस्त्यागिवीरयोः' / ब्राह्मणादिखात् ष्यञ् / शौटीर्यम् / 471 वशेः कित् / उशीरम् / 472 कशेर्मुद च / कश्मीरो देशः / 473 कृञ उच्च । कुरीरं मैथुनम् / 474 घसेः किच्च / चीरम् / 475 गभीरगम्भीरौ / गमेर्भः / पते नुम् च / 476 विषा विहा / , कृशृपृकटिपटिशौटिभ्य ईरन् / कृ विक्षेपे, शृ हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षावरणयोः, पट भाषार्थः, शौट्ट गर्वे, एषां द्वन्द्वात्पञ्चमी / एभ्य ईरन्प्रत्ययः स्यात् / करीर इति / ' वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना' इत्यमरः / पटीर इति / वशेः कित् / वश कान्तौ श्रस्मादीरन् कित्स्यात् / उशीरमिति / कित्त्वात्सं प्रसारणम् / कशेर्मुद् च / कशधातुः सौत्रः, तस्मादीरन् स्यात् तस्य मुडागमश्च / कृञ उच्च / डु कृञ् करणे, अस्मादीरन्स्याद् धातोरन्त्यस्य उकार आदेशश्च रपरो भवतीत्यर्थः / कुरीरमिति / उत्वं रपरत्वम् / घसेः किञ्च / घसॢ अदने अस्मादीरन्स्यात् स च कित् / क्षीरमिति / गमहनेत्युपधालोपे खरि चेति च त्वम् / गभीरगम्भीरौ / एतौ निपात्येते / निपातनमाह गमेरिति / > 1 1 इति मेदिनी / कृशृपृ / कॄ विक्षेपे, शू हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षांवरगयोः, इट किट कटी गतौ, चुरादौ पट पुढेति दण्डके भाषार्थः, शौट्ट गर्ने / 'वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्वयोः पुमान् / करीरा चौरिकायां च दन्तमूले च दन्तिनाम्' इति मेदिनी / शीर्यत इति शरीरम् / 'शरीरं वर्ष्म विग्रहः' इत्यमरः / श्रचदित्वाच्छरीर इति पुंल्लिङ्गोऽपि / परीरमिति / पूर्यतेऽनेनेति विग्रहः / बाहुलकाद् हिडि गत्यनादरयोः, हिण्डते इतस्ततो गच्छतीति हिण्डीरः / 'डिडी रोस्ब्धिकफः फेनः' इत्यमरः / ' डिण्डीरोऽपि च हिण्डीरः' इति द्विरूपकोशः / किम र जम्बीर तूणीरादयोऽपि बाहुलकादेव बोध्या: / 'किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी / 'जम्बीर: प्रस्थपुष्पे स्यात्तथा दन्तशठदुमे' इति च / वशेः / वश कान्तौ श्रस्मादीरन्कित्स्यात् / कित्त्वात्संप्रसारणादि / उशीरं वीरणमूलमुशीरोऽपि / 'मूलेऽस्योशीरमस्त्रियाम् / अभयं नलदं सेव्यम्' इत्यमरः / कशः / कश इति सौत्रो धातुः, अस्मादीरन् तस्य मुडागमश्च / पृषोदरादित्वात्काश्मीरः / कृञः / डुकृञ् करणे, अस्मादीरन् धातोरन्त्यस्य उदादेशो रपरः / घसेः / अदने / अस्मादीरन कित्स्यात् / ' गमहन -' इत्युपधालोपे / कत्वं षत्वं च / 'क्षीरं दुग्धे च नीरे च' इति विश्वः / गभीर / गमॢ गतौ / श्रस्मादीरन् भकारोऽन्तादेशः पक्षे नुमागमश्च निपात्यते / 'निम्नं गभीरं गम्भीरम्' इत्यमरः / विषा / Page #256 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [253 स्यते हातेश्च विपूर्वाभ्यामाप्रत्ययः / विषा बुद्धिः, विहा स्वर्गः, अन्यये इमे / 477 पच एलिमन् / 'पचेलिमो वह्निरव्योः' / 478 शी हो धुक्लक्कलञ्चालनः / चत्वारः प्रत्ययाः स्युः। शीधु मद्यम् / शीलं स्वभावः / शवनः / शेवालम् / बाहुलकाद् वस्य पोऽपि / 'शेवालं शैवलो न स्त्री शेपालो जलनीलिका' / 476 मृकणिभ्यामूकोकणी / मरूको मृगः / काणूक: काक्ः। 480 व्लेरूक्ः। वलूकः पक्षी उत्पलमूलं च / 481 उलूकादयश्च / वलेः संप्रसारणमूकश्च / उलुकाविन्द्रपेचकौ / वावदूको वका / भल्लूकः / गम्लु गतावित्यस्मादीरन्प्रत्ययो भकारश्चान्तादेशो नुमागमविकल्पश्च निपात्यत इत्यर्थः / 'निम्नं गभीरं गम्भीरम्' इत्यमरः / विषा विहा। इमे निपात्येते, तदेवाह स्यतेरिति / षोऽन्तकर्मणि, ओ हाक् त्यागे, आभ्यामित्यर्थः / विषावृक्षभेदेऽपि / 'विश्वा विषा प्रतिविषा' इत्यमरः / पच एलिमच / डु पचष् पाके, अस्मादेलिमजित्यर्थः / कृत्यप्रक्रियायां तु 'केलिमर उपसंख्यानम्' इत्युक्तम् / शीङो धुक् / शीङ् स्वप्ने, अस्माद् धुक् , लक्, वलञ् , वालन् , एते चत्वारः प्रत्ययाः स्युः / शीधु इति / धुकः कित्त्वान्न गुणः / 'मैरेयमासवः शीधुः' इत्यमरः / शीलमिति / लकः कित्त्वाद् गुणाभावः / शैवलमिति / जित्त्वाद् 'अचो णिति' इति वृद्धिः / शेवालमिति / वालनि गुणः / 'जलनीली तु शेवालं शैवले तु कुमुद्वती' इत्यमरः / मृकणिभ्यामूकोकणौ / मृङ प्राणत्यागे, कण निमीलन, आभ्यामूकऊकणप्रत्ययौ क्रमात्स्त इत्यर्थः / मरूक इति / ऊके गुणः / कारणूक इति / ऊकणो णित्त्वादुपधावृद्धिः / वलेरूकः / वल संवरणे, अस्मादूकप्रत्यय इत्यर्थः / उलूकादयश्च / निपात्यन्त इत्यर्थः / निपातनमेवाह वलेरिति / संप्रसारणमिति / वकारस्येत्यर्थः / षोऽन्तकर्मणि, ओहाक् त्यागे, आभ्यां विपूर्वाभ्यामाप्रत्ययो निपात्यते / pcH। डुपचष् पाके, अस्मादेलिमच् स्यात् / कर्तरि अयम् / कृत्य. प्रत्ययेषु तु केलिमर उपसंख्यातः / shiingH। शी स्वप्ने, शेरतेऽनेनेति शीधुर्मद्यविशेषः / 'मेरेयमासवः शीधुः' इत्यमरः / अर्ध दिपाठात् क्लीबं च 'पुनपुंसकयो रुजीवातुस्थाणुशोधवः' इति त्रिकाण्डशेषः / 'शील स्वभावे सवृत्ते' इति मेदिनी / 'जलनीली तु शैवालम्' इत्य्म्र्ः। 'शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानयम्' इति मेदिनी / शब्दार्णवोक्तिमाह शेवालं शैवल इति / मृकणि / मृत् प्राणत्यागे, कण शब्दार्थः, ऊकश्च उकण च ऊकोकणौ एतौ प्रत्ययौ यथाक्रम भवतः / व्लेः। वल स्ण्व्र्न्ने। 'उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि' इति Page #257 -------------------------------------------------------------------------- ________________ 254 ] सिद्धान्तकौमुदी / [ उणादि 'शमेर्बुक् च' (गण 200 ) / शम्बूको जलशुक्तिः / 482 शलिमण्डिभ्यामूकरण । शालूकं कन्दविशेषः / मण्डूकः / 483 नियो मिः / नेमिः / 484 अर्तेरुच्च / ऊर्मिः / 485 भुवः कित् / भूमिः / 486 प्रश्नोते रश्च / 1 'उलूके करिणः पुच्छमूलोपान्ते च पेचके' इत्यमरः / वावदूक इति / वदेयङ्लुगन्तादूकः / ' वावदूकश्च वक्तरि' इत्यमरः / भल्लूक इति / भल भल्ल परिभाषा हिंसादानेष्विति पठितभल्लधातो रूपम् 1 'ऋज्ञाच्छभल्लभल्लूकाः' इत्यमरः / शमेर्बुक् च / शम उपशमे, श्रस्मादूकः धातोर्बुगागमश्च / 'शम्बूका जलशुक्तयः' इत्यमरः / शालिमण्डिभ्यामूकरण / शल गतौ, मडि भूषायाम्, श्रभ्यामूकण्नत्यय इत्यर्थः / शालूक इति / ऊकणो णित्त्वादुपधावृद्धिः / 'शालूकमेर्षा कन्दः स्यात्' इत्यमरः / मण्डूक इति / प्रत्ययस्य Nittva'pi अकारस्योपधात्वाभावान्न वृद्धिः / नियो मिः / NIJ प्रापणे, अस्य निय इति पञ्चम्यन्तम् अस्मान्मिप्रत्यय इत्यर्थः / नेमिरिति / 'चक्रं रथाङ्गे तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः / अर्तेरूच्च / मिरित्यनुवर्तते / RR गतावित्य - स्मान्मप्रत्ययो धातोरूकारश्चादेश इत्यर्थः / ऊर्मिरिति / धातोरूत्वे रपरत्वम् / 1 मेदिनी / वदेर्यङ्लुगन्तदूकः / ' वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्करि' इत्यमरः / भल्लूक इति / भल्ल परिभाषणे इत्यस्मादूकः / शमेः / शम उपशमेऽस्मादूकः धातोर्मुगागमश्च / ' शम्बूको गजकुम्भान्ते घोषे च शुद्रतापसे' इति मेदिनी / बाहुलकादूकप्रत्यये ह्रस्वमध्योऽपि / 'जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्' इति द्विरूपकोशः / जम्बू कबन्धूकादयोऽप्यत्रैव द्रष्टव्याः / 'जम्बूकः फेरवे नीचे पश्चिमांशापतावपि ' इति मेदिनी - विश्वप्रकाशौ / ' बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके' इति च / शलिमण्डि / शलं गतौ, मडि भूषायां हर्षे च / 'सौगन्धिकं तु कहारम्' इत्यायुपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः / एष सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः / मराउते वर्षासमयमिति मण्डूको मेकः / नियो मिः / NIJ प्रापणे / नयति चक्रमिति नेमिश्चकावयवः / 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी / वाहुलकादन्यतोऽपि / या प्रापणे, 'याभिः स्वसृकुलस्त्रियो' इत्यन्तस्थादौ रभसः / ' जामिः स्वसृकुलखियो:' इति चवर्गतृतीयादावजयकोशः / 'चवर्गादिरपि प्रोक्को जामिः स्वसृकुलस्त्रियोः' इति द्विरूपेषु विश्वः / अर्तेरूच्च / ऋ गतावित्यस्मान्मिः, धातोरूकारादेशश्च / उच्चेति वक्तुमुचितम् / रपरत्वे 'हलि च' इति दीर्घसंभवात् / 'ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः / वस्त्रसंकोचरेखायां वेदनापीडयोरपि' 1 Page #258 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [255 रश्मिः किरणो रज्जुश्च / 487 दल्मिः / दल vishrnne। दलिमरिन्द्रायुधम् / 488 वीज्याज्वरिभ्यो निः / बाहुलकारणस्वम् / 'वेणिः स्यात्केशविन्यासः प्रवणी च स्त्रियामुभे'| ज्यानिः / जूर्णिः / 486 सृवृषिभ्यां कित् / सृणिरङ्कुशः / 'वृष्णिः क्षत्रियमेषयोः' / 460 अङ्गेर्नलोपश्च / अग्निः। 461 भुवः कित् / भू सत्तायामित्यस्माद् मिप्रत्ययः, स किदित्यर्थः / भूमिरिति / कित्त्वान्न गुन्न्ः। अत्र अर्तिभुवोरूच्चेत्येव सूत्रं कर्तुं शक्यम् , भुवः किदिति च त्यक्तुं शक्यम् / न च भूमिरित्यत्र गुणप्रसङ्गः, ऊकारस्य उकारविधानसामर्थन गुणाभावस्य सिद्धत्वात् / प्रश्नोते रश्च / अशू व्याप्ती, अस्माद् मिः, धातोः रशादेशश्च / rshmiriti। 'किरण प्रग्रहौ रश्मी' इत्यमरः / दल्मिः / इत्थं निपात्यत इत्यर्थः / धातुं प्रदर्शयति दल विशरणे इति / वीज्याज्वरिभ्यो निः। वी गतिव्याप्त्यादौ, ज्या वयोहानौ, ज्वर रोगे, एभ्यो निप्रत्ययः / ननु वेणिरित्यत्र कथं णत्वं रषाभ्यां परत्वाभावादित्यत्राह बाहुलकादिति / अमर शमाह वेणिः स्याकेशविन्यास इति / ज्यानिरिति। जूर्णिरिति / ज्वरधातोनिप्रत्यये ज्वरत्वरेत्यूठ / सृवृषिभ्यां कित् / स गती, वृषु सेचने, अभ्यां निः कित्स्यात् / सृणिरिति / ऋकारात्परत्वारणत्वम् , कित्त्वान्न गुणः / 'अङ्कशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः / वृष्णिरिति / रषाभ्यामिति णत्वम् / अङ्गेनलोपश्च / अगिर्गत्यर्थः / अस्मान्निः स्याद्, धातोरिदित्त्वाल्लब्धनकारस्य लोपश्चेत्यर्थः / किदित्यनुवर्य नेः कित्त्वविधानेऽपि धातोरिदित्त्वाद् 'अनिदिताम्' इति लोपो न इति मेदिनी / भुवः / भवतेमिः कित्स्यात् / भवन्ति भूतान्यस्यामिति भूमिः / 'भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रियाम्' इति मेदिनी / 'भूर्भूमिरचलानन्ता' इत्यादिस्त्वमरः / अश्नोतेः / अशु व्याप्तौ, अस्मान्मिः धातो रशादेशश्च / 'रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपि' इति मेदिनी। वीज्या / वी गती, ज्या वयोहानी, ज्वर रोगे / अमरोक्तमाह वेणिः स्यादित्यादि / 'कृदिकारात्-' इति डीए / 'वेणी केशस्य बन्धने / नद्यादेरन्तरे देवताडे' इति मेदिनी / 'वेणी खरागरी देवताडो जीमूत इत्यपि' इत्यमरः / 'ज्यानि नौ स्रवन्त्यां च' इति विश्वः / 'ज्वरत्वर-' इत्युपधाया वकारस्य च ऊठ् / जूर्णिः स्त्रीरोगः / सृवृषि / स गती, वृषु सेचने, आभ्यां निः कित्स्यात् / 'अङ्कशोऽस्त्री सणिः स्त्रियाम्' इत्यार्ः। सृणिः स्यादङ्कशे पुमान्' इति कोशान्तरम् / अत एव 'आरक्षमनमवमत्य सृणिं शिताग्रम् ' इति माघे पुल्लिङ्गप्रयोगः / 'वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डचण्डयोः' इति विश्वः / 'एन्दे वृष्णि षोडशिनि तृतीयम्' इति श्रुतौ वृष्णि मेषमित्यर्थः / अन्ग्गे। अगिर्ग्त्य्र्थ्ः। Page #259 -------------------------------------------------------------------------- ________________ W 256 ] सिद्धान्त्कौमुदी। [ उणादिः वहिश्रिश्रुयुगुग्लाहात्वरिभ्यो नित् / वह्निः / श्रेणिः / श्रोणिः / योनिः / द्रोणिः / ग्लानिः / हानिः / पूर्णिः / बाहुलकाम्लानिः / 462 घृणिपृश्निपा. णिचूर्णिभूणि / एते पञ्च निपात्यन्ते / घृणिः किर्न्न्ः। स्पृशतेः slopH। पृश्निरल्पशरीरः / पृषेर्वृद्धिश्च / पाणिः पादतलम् / चरेरुपधाया उत्वम् / चूर्णिः कपर्दकशतम् / बिभर्तेरुत्वम् / भूणिर्धम्णी , 463 वृदृभ्यां विन् / वर्विघं. स्मरः / दर्विः / 464 जशृस्तृजागृभ्यः किन् / जीविः पशुः / शीविहिनः / स्यादिति नकार लोपविधानं कृत्म्। वहिश्रिश्रुयु / वह प्रापणे. श्रिञ् सेवायाम, श्रु श्रवणे, यु मिश्रणे, द्रु गतौ, ग्लै हर्षक्षये ओ हाक् त्यागे, जि त्वरा संभ्रमे, एभ्यो निप्रत्ययः स्यात् , स च नित् / नित्त्वं स्वरार्थम् / तूर्णिरिति / त्वरधातोः प्रत्यये ज्वरत्वरेत्यूठि रषाभ्यामिति णत्वम् / घृणिपृश्नि / एते निपात्यन्ते / घृणिरिति / पृ क्षरणदीप्त्योरित्यस्मान्नि प्रत्यये णत्वम् / गुणाभावो निपातनात् / पृश्नीति / स्पृश संस्पर्शने इत्यस्मात्प्रत्यये सकारलोपो गुणाभावश्च निपात्यते / पाणिरिति / पृषु सेचने, अस्माग्निप्रत्यये धातोद्धिनिपात्यते / ऋकारस्य आर् वृद्धिः, रषाभ्यामिति णत्वम् / चूर्णिरिति / चर गतावित्यस्मान्निप्रत्यये रषाभ्यामिति णत्वम् उपधाया ऊत्वं निपात्यत इत्यर्थः / भूणिरिति / डु भृञ् धारणपोषणयोः, अस्मान्नि प्रत्यये धातो. रन्त्यस्य ऊवं निपात्यते, रपरत्वम् , रषाभ्यामिति णत्वम् / वृदृभ्यां विन् / वृञ् 'अमिषैश्वानरेऽपि स्याचित्रकाख्यौषधौ पुमान्' इति मेदिनी। वहि / वह प्रापणे, श्रिञ् सेवायाम् , श्रु श्रवणे, यु मिश्रणे, द्रु गती, ग्लै म्लै हर्षक्षये, श्रोहाक् न्यागे, नित्वरा संभ्रमे, एभ्यो निः प्रत्ययः स्यात्स च नित् / 'वहिवैश्वानरेपि स्याचित्रका. ख्यौषधौ पुमान्' इति मेदिनी। श्रेणिः पङ्कः / 'nishrennistvdhirohinnii| श्रेणिः स्त्रीपुंसयोः पङ्को समाने शिल्पिसंहतो' इति मेदिनी / श्रोणिः kttiprdeshH। 'कटिः श्रोणिः ककुद्मती इत्य्म्र्ः। योनिर्भगम् / 'योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी / द्रोणिः सेचनी / 'कृदिकारात्-' इति DI.ष द्रोन्नी। 'द्रोणोऽस्त्रिया. माढके स्यादाटकादिचतुष्टये / पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदन्तरे' इति मेदिनी ग्लानिदौर्बल्यम् / हानिरपचयः क्षयश्च / तून्निर्मान्ः। घृणि / घृ सेचने, स्पृश संस्पर्शने, पृषु सेचने, चर गतौ, डुभृञ् धार्न्न्पोस्स्न्न्योः। नि प्रत्ययो गुणाभावश्च निपात्यते / 'घृणिः पुन्ः। अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः / 'पृश्निरल्पतनौ' इत्यमरः / 'पाणिः स्यादुन्मदस्त्रियाम् / स्त्रियां द्वयोः सैन्यपृष्ठे पादप्रन्थ्यधरेऽपि च' इति मेदिनी / भूणिरिति / 'तक्का न भुणिः' इति मन्त्रभाष्ये तु भूणिर्धारकः पोषको वेति व्याख्यातम् / वृदृ / वृञ् वरणे, दृङ् आदरे, स्त्रियां 'कृदिकारात्-' Page #260 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-त्त्त्व्बोधिनीसाह्ता। [257 स्तीविरध्वर्युः / जागृविपः / 465 दिवो दे दीर्घश्वाभ्यासस्य / 'दीदिविः स्वर्गमोचयो. / 466 कृविघृष्विछविस्थविकिकीदिवि / कृविस्खन्तुवायद्रव्यम् / घृष्विर्वराहः / छास्थोईस्वस्वं च / छविर्दीप्तिः, स्थ्विस्त्न्तुवाय्ः। वरणे, दृङ् आदरे, आभ्यां विन्नियर्थः / वर्विरिति / धातोर्गुणः / शस्तृजागृभ्यः किन् / ज वयोहानौ, शू हिंसायाम् , स्तृञ् श्राच्छादने, जागृ निद्राक्षये, एभ्यः क्विन् स्यात् , क्नावितौ। जीविरिति / कित्त्वाद् गुणाभावे 'ऋत इद्धातोः' इति इत्त्वे ऽहलि च इति दीधै रूपम् / 'वेरपृक्तस्य' इति लोपस्तु न, अपक्त. स्येत्युक्तेः / दिवो द्वे। दिवु क्रीडाविजिगीषादिषु, अस्माक्किन् , धातोदित्वम् , अभ्यासस्य दीर्घश्च स्यात् / दीदिविरिति / पुनर्हख इति अभ्यासह खस्तु न शङ्कय , लक्ष्ये लक्षास्येति न्यायात् / न चाभ्यास दीर्घात्पूर्वम् इकारस्य ह्रखविधाने फलाभावाद् हखो न प्रवर्तते / एवं च न लदो लक्षणमिति न्यायविरोध इति वाच्यम् , फलाभावेऽपि पर्जन्यवच्छास्त्रप्रवृत्या दीर्घा पूर्व हृख प्रवृत्तेदुरित्वात् / 'श्रोदनोऽत्री स दीदिविः' इत्य्म्र्ः। कृविविछवि / डु कृञ् करणे, घृषु सेचने, छो छेदने, या गतिनिवृत्तौ, दिवु क्रीडादौ किकिपूर्वः, एते किन्नन्ता निपात्यन्ते इत्यर्थः / तत्र कृविरित्यत्र कित्त्वान्न गुणः / एवं घृष्विरित्यत्रापि / छविरिति / छो छेदने इत्यस्मात् प्रलये ऽश्रादेच-' इत्यात्त्वे ह्रस्वोऽनेन निपात्यते / एवं स्थविरित्यपि / इति GIS / दर्वी / जश / अ वयोहानौ, शू हिंसायाम् , स्तृञ् आच्छादने, जाट निद्राक्षये, किनः कित्त्वाद् 'ऋत इद्धातोः' इति इत्वे रपरत्वे जीविरित्यादि / दिवो। दिवु क्रीडादौ अस्म t क्विन् , शित्त्वाद् गुणाभावः 'दीदिविधिषणानयोः' इति विश्वः / 'दीदिविर्ना धिषणे त्वेतदस्त्रियाम' इति मेदिनी। धिषणो बृहस्पतिः / 'दीदिवि. दशकरश्चक्षुः सुरगुरुगुरुः' इति त्रिकाण्डशेषः / दीदिविदिशार्चिः स्याजीवः प्राक्फल्गुनीसुतः' इति हारावली / 'ओदनोऽस्त्री सदीदिविः' इत्यमरः / अत्र सदीदिविर्दीदिविसहित इति व्याख्यानं न्याय्यम् / अत्र स इति विशेषणाद्दीदिविः पुंल्लिम इति केषांचियाख्यानं नादर्तव्यम् / स इति छेदने तु अस्त्रियामिति न लभ्येत / ततश्चान्ते तदस्त्रियामिति पूर्वोक्तमेदिनीप्रन्थो विरुध्येतेति ध्येयम् / 'गोपामृतस्य दीदिविम्' इति मन्त्रे तु दोतमानमित्यर्थः / कृवि / डुकृञ् करणे, वृषु सेचने, छो छेदने, TA गतिनिवृत्तौ, दिवु क्रीडादौ, एते किन्नन्ता निपात्यन्ते / घृष्विर्वराह इति / 'उग्रस्य यूनः स्थविरस्य घृष्वेः' इति मन्त्रे तु घृष्वेः कामानां वर्षकस्येत्यर्थ इति व्याख्यातम् / घृषु सेचने इति धात्वर्थानुगमात् / 'छविः शोभारुचोर्योषित्' इति मेदिनी / 'अथ चाषः किकीदिविः' इत्यमरः / Page #261 -------------------------------------------------------------------------- ________________ 258] सिद्धान्त्कौमुदी। [उणादि. दीव्यसेः किकिपूर्वात् kikiidivishcaassH| बाहुलकाद् ध्रखदीर्घयोविनिमयः, 'चाषेण किकिदीविना' / 467 पातेर्द्द्तिः। प्तिः। 468 शकेऋतिन् / शकृत् / 466 अमेरतिः / अमतिः काल्ः। 500 वहिवस्यतिभ्यश्चित् / वहतिः पवनः / 'वसतिगृहयामिन्योः' / अरतिः क्रोध्ः। 501 अञ्चे को वा। prktirshtirvaatH| 502 हन्तेरंह च / हन्तेरतिः स्यादंहादेशश्च धातोः / हन्ति दुरितमनया अंहतिर्दानम् / 'प्रादेशनं निर्वपणमपवर्जनमंहतिः / 503 रमेनित् / 'रमतिः कालकामयोः' / 504 सूङः क्रिः / सूरिः / किकीदिविरिति / दिधातोः किकिपूर्वात् किनि कित्त्वाद् लघूपधगुणाभावे 'लोपो व्योर्वलि' इति धातुवकारस्य लोपे किकिशब्दावयवस्यान्त्यस्य इकारस्य दी? निपात्यते / 'अथ चाषः किकीदिविः' इत्य्म्र्ः। विनिमय इति / दिव्शब्देका. रस्य दीर्घः, किकिशब्दावयवस्य हस्ख इत्यपि निपात्यते / लोके उभयोरपि दर्शनादिति भावः / तदेवाह चाषेण किकिदीविनेति / पातेर्द्द्तिः। पा रक्षणे, अस्माडतिप्रत्यय इत्यर्थः / पतिरिति / डिस्वाहिलोपः / शके: ऋतिन् / शक्ल शक्ती, अस्मातिन्नित्यर्थः / 'शमलं शकृत्' इत्यमरः / अमेरतिः / श्रम गत्यादौ, अस्मा. अस्मादतिप्रत्यय इत्य्र्थ्ः। वहिवस्यतिभ्यश्चित् / वह प्रापणे, वस निवासे, ऋ गती, एभ्यः अतिप्रत्ययः स्यात् , स च चित् / वसतिरिति / 'वसती रात्रिवे. श्मनोः' इत्यमरः / अश्चेः को वा / अञ्चु गतो, अस्मादतिः स्यात् ककारश्चान्तादेशो विकल्पेन / हन्तरंह च / हन हिंसागत्योः, अस्मादतिप्रत्ययः dhaatorNhaadeshshcetyrthH| अहतिरित्यस्यार्थ विवृण्वन्नमरोक्तिमाह प्रादेशनं निर्वपणमिति रमेनित् / रमु क्रीडादौ, अस्मादतिप्रत्ययः, स च नित्स्यात् , नित्त्वं खरार्थम् / सूङः क्रिः / SUG प्राणिप्रसवे, अस्मात् किः प्रत्यय इत्यर्थः / सूरिरिति / कित्त्वाद् विनिमय इति / 'किकिदीविकिकीदिवौ' इति dviruupkoshH। पातेः / पा रक्षणे डित्त्वाहिलोपः / 'पतिधवे ना त्रिध्वीशे' इति मेदिनी / शकः / शक्ल शक्ती / 'उच्चारावस्करौशमलं शकृत् / गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशी स्त्रियाम्' इत्य्म्र्ः। अमेः / श्रम गतौ / 'अथामतिः पुंसि हिमदीधितिकालयोः' इति मेदिनी। वहिः / वह प्रापणे, वस निवासे, ऋ गतौ / 'वसतिः सचिवे गवि' इति विश्वः / 'वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतने' इति मेदिनी। अश्वेः / अञ्चु गतो, अस्मादतिः स्यात्ककारश्चन्तादेशो विकल्पेन / हन्तेः / हन हिंसागत्योः, अमरोक्तिमाह प्रादेशनमित्यादि / रमेः / रमतेरतिः स्यात्स च नित् / 'रमतिर्नायके नाके पुंसि स्यात्' इति मेदिनी / नित्त्वमायुदात्तार्थम् / 'रन्तिरसि Page #262 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-त्त्त्व्बोधिनीसाह्ता। [256 505 अदिशदिभृशुभिभ्यः किन् / अद्रिः / शहिः शर्करा / भूरि प्रचुरम् / शुभिब्रह्मा / 506 vaqayAdayazca / किन्ता निपात्यन्ते / वहिर्वायभेदो गृहदारु पार्वास्ति च / वप्रिः kssetrm। 'hirahirava चरबः' / तदिः सौत्रो धातुः। तन्द्रिर्मोहः / बाहुलकाद् गुन्न्ः। मेरिः / 507 राशदिभ्यां त्रिपू / रात्रिः। शस्त्रिः कुअरः / 508 अदेस्त्रिनिश्च / चास्त्रिप् / अत्री मत्रिणी अत्रिणः / गुन्नाभाव्ः। 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः / अदिशदि / अद भक्षणे, शद्ल शातन, भू सत्तायाम् , शुभ शोभायें, एभ्यः क्रिमित्यर्थः / कनावितो, नित्त्व. मायुदात्तार्थम् / वङ्कगादयश्च / एते निपात्यन्ते / प्रत्ययमाह क्रिनन्ता इति। . वङ्किरिति / वकि कौटिल्ये, अस्मारिकन् धातोरिदित्त्वान्नुम् , अनुस्वारपरसवौ~ / वपिरिति / वप् बीजसन्ताने इत्यस्मादूपम् / प्रत्ययस्य कित्त्वेऽपि निपात्नात्स्ण्प्र्सार्न्नाभाव्ः। अहिभषार्थः, अघि वधि मघि गत्याक्षेपे इति पठितोऽधिः, ताभ्यां किनि, अहिः, अविरिति रूपे / उभयत्रापि धातोरिदित्त्वान्नलोपो न / राशदिभ्यां त्रिप् / रा दाने, शद्ल शातने, आभ्यां त्रिप् स्यात् / अदेस्त्रिनिश्च / अद भक्षणे रमतिरसि' / नङः / ष्ल् प्राणिप्रसवे / कित्त्वाद् गुणाभावः / 'धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः / दशपायां तु 'सुमोरिन् दीर्घश्च' इति पाठस्तत्र रिनो नकारो नानुबन्ध उत्तरसूत्रे स्तिन्प्रत्ययारम्भात् / अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत / तया च सूरी सूरिणौ सूरिण इत्यादि रूपम् / अतएवाभिधानमालायां सूरीति नान्तमु राहृतमित्यविधेयम् / दशपादोवृत्तिकारैस्तु नित्त्वं स्वीकृत्य सूरिरित्युदाहृतं तदेतेन प्रत्युक्तम् / स्वरविरुद्धमपि 'सदा पश्यन्ति सूरयः' 'विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात् / अदि / अद भक्षणे, शल शातने, भू सत्तायाम् , शुभ शुम्भ शोभार्थे / 'श्रद्रयो द्रुमशैलार्की' इत्यमरः / भूरिनर्ना वासुदेवे च हरे च परमेष्ठिनि / नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनी / वक्रयादयश्च / वकि कौटिल्ये, टुवप् बीजसन्ताने / निपातनात्संप्रसारणाभावः / अहिभषार्थश्चुरादिण्यन्तः / अधि गतौ गत्यारम्भे च / लिभी भये / तन्द्रिरिति / 'कृदिकारात्-' इति पक्षे डीए / 'तन्द्री निद्राप्रमीलयोः' इति मेदिनी / 'तन्द्री तन्द्रिश्च तन्द्रायाम्' इति द्विरूपकोशः / 'विभज्य नकंदिवमस्ततन्द्रिणा' इति भारविः / प्रत्ययस्य कित्त्वाद् गुणाभावमाशयाई बाहुलकादिति / राशदि / रा दाने, शद्ल शातने / 'शविर्नाम्भोधरे विष्णो' इति मेदिनी / 'शत्रिमप्र उपमां केतुमर्यः' इति मन्त्रस्य वेदभाष्ये तु उपमाम् उपमानभूतं केतुं प्रख्यातं शत्रिम् एतनामकं राजर्षिमिति व्याख्यातम् / प्रदेः / भद भक्षणे, अत्री भनकः Page #263 -------------------------------------------------------------------------- ________________ 210 ] सिद्धान्तकौमुदी [ उणादिअस्त्रिः अस्त्री अस्त्रयः / 506 पतेरत्रिन् / पतत्रिः प्क्स्सी। 510 मृकणिभ्या. मीचिः / मरीचिः / कणीचिः पल्लवो निनादश्च / 511 श्वयतेश्चित् / श्वयीचियाऽधि / 512 वेत्रो डिच्च / वीचिस्तरङ्गः / नम्समासेऽवीचिर्नरकभेदः / 513 ऋहनिभ्यामूषन् / अरूषः सूर्यः / हनूषो राक्षसः / 514 पुरः कुस्स्न्। 'पुर अग्रगमने' पुरुषः / 'मन्येषामपि-' (सू 3536 ) इति दीर्घः / पुरुषः / 515 पूनहिकलिभ्य उषच / परुषम् / न्हुस्स्ः। कलुषम् / 516 पीये. अस्मात् त्रिनिः चकारान्त्रिप् च स्याताम् / त्रिन्याह अत्त्री। अत्त्रिणविति / नकारान्तत्वप्रदर्शनायोक्तम् / अत्रिरिति / त्रिपि रूपम् / पतेरत्रिन् / पत्ल गतो, अस्मादत्रिन्प्रत्यय इत्यर्थः / पतत्रिरिति / नित्त्वादायुदात्तः / 'पतत्रि. पत्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः / मृक्न्निभ्यामीचिः। मृङ् प्राणत्यागे, कण शब्दार्थः, आभ्यामीचिप्रत्यय इत्य्र्थ्ः। श्वयतेश्चित / टु श्री श्वि गति. वृद्धयोः, अस्मादीचिप्रत्ययः स्यात् , स च चिदित्यर्थः / चित्त्वमन्तोदात्तत्वार्थम् / वेजो डिच्च / वेञ् तन्तुसन्ताने अस्मादीचिडित्स्यात् / वीचिरिति / डित्त्वाहिलोपः / अन्यथा अयादेशे श्ववीचिवद् वीचिरिति स्यात् / ऋहनिभ्यामूषन् / ऋ गतौ, हन हिंसागत्योः, आभ्यामूषन्स्यात् / अरूष इति / ऊषनि गुणः / पुरः कुषन् / पुर अग्रगमने, अस्मात्कुषन्स्यात् / पुरूष इति / कुषनः कित्त्वाद्ग्न्नाभाव्ः। ननु कथं तर्हि पूरुष इत्यत्राह अन्यषामपीति / पूनहिकलिभ्य उषच् / पृ अत्रिर्मुनिर्भेदः / उज्ज्वलदत्तादयस्तु अदेखिन्निति पठित्वा अत्रिरित्युदाजहार / तन्न / त्रिपैवेष्टसिद्धौ प्रत्ययान्तरवैयर्थ्यात् / गोवर्धनस्तु अदिस्त्रेनिच्चेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा अत्री अत्रिणौ अत्रिण इत्याह / तदपि न, नित्त्वे सत्यायुदात्तत्वापत्तेः / न चेष्टापत्तिः / 'जहीन्यत्रिणं पणि' / 'दूरे वा ये अन्ति वा केचिदत्रिणः' / 'अग्ने दंसिन्य 1 त्रिणाम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् / अतएव 'न लुमताजस्य' इति सूत्रे ऽअदेखिनिश्चेऽत्येव कैयटोऽप्याहेति दिक् / प्तेः। पत्ल ग्ती। पतत्रिरिति / पक्षवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु नान्तः पतत्री पतत्रिणौ पतत्रिण इत्यादि / मृक्न्नि। मृङ प्राणत्यागे, कण shbdaarthH। 'मरिचिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते' इति विश्वः / 'मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम्' इति मेदिनी / 'कोचिः पुष्पितलतागुजयोः शकटे स्त्रियाम्' इति च / shvyteH। टुओश्वि गतिवृष्योः, अस्मादीचिप्रायश्चित्स्यात् / वेस्स्ः। वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात् / 'वीचिः स्वल्पे तर स्यादवकाशे सुखे द्वयोः' इति विश्वमेदिन्यो / ऋहनि / ऋ गतौ, हन हिंसागत्योः / पुरः / कुष निष्कर्षे / कित्वाद् गुणाभावः / Page #264 -------------------------------------------------------------------------- ________________ प्रकरणम् 67, बाल्म्नोर्मा-tttvbodhiniishitaa| [261 रूषन् / पीय इति सौत्रो धातुः / पीयूषम् / बाहुलकाद्गणे ऽपेयूषोऽभिनवं पयः' / 517 मस्जेर्नुम्च / 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः / मम्जूषा / 518 गडेश्च / गण्डूषः गण्डूषा / 516 अर्तेर्रुः। पररुः शत्रुः / पररू पररवः / पालनपूरणयोः, ण ह बन्धने, कल शब्दसंख्यानयोः, एभ्य उषच् स्यात् / पीयेरूषन् / पीयधातोर्धातुपाठेऽदर्शनादाह सौत्र इति / मस्जेर्नुम् च / टु मस्जो, शुद्धौ, अस्मा दूषन् नुम् च वाच्य इत्यर्थः / मजषेति / ननु नुमो मित्त्वाद् मिदचोऽन्त्यादिति मझारोत्तराकारात्स्यात् सकारश्च श्रूयेतेत्यत आह मस्जेरन्त्यात्पूर्व इति / तथ च सकारात्परत्र नुमि स्कोरिति सलोपे च रूपमिति भावः / गडेश्च / गडि वदनैकदेशे, अस्मादूषन्स्यात् / गण्डष इति / इदित्त्वान्नुम्यनुस्वार. परसवर्णौ / अर्तेर्रुः। ऋ गतौ, अस्मादरुप्रत्यय इत्यर्थः / अर्रुरिति। धातोर्गुणः / 'पुरुषः पूरुषे सांख्यज्ञे च पुनागपादपे' इति vishvmedinyau। पूनहि / पृ पालनपूरणयोः, णह बन्धने, कल शब्दसंख्यानयोः / परुषं कबुरे रूक्षे निष्ठुरोक्तो च वाच्यवत्' इति मेदिनी / 'नहुषो राजविशेषे नागभिद्यपि' इति हेम्च्न्द्र्ः। उषचश्चित्त्वान्नहुषशब्दस्यान्तोदात्तत्वे प्राप्ते प्रामादित्वावृषादित्वाद्वा अआयुदात्तत्व. मित्याहुः / एतच्च 'देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् / 'कलुषं त्वाविलैनसोः' इति विश्वः / पीयेः। 'पीयूषममृतं सुधा' इत्यमरः / 'पीयूषं सप्तदिवसावधि तीरे तथाऽमृते' इति मेदिनी। अमरोक्तिमाह पेयष इत्यादि। मस्जः / टुमस्जो शुद्धौ, अस्मादूषन्स्यान्नुमागमश्च धातोः। 'मिदचोऽन्त्यात्परः' sasya zcutvena zastasya jaztvena jastasya 'jharo jhari-' iti vA lopH| लोपाभावपक्षे जकारद्वयम् / मञ्जूषा काष्ठमयं द्रव्यम् / पेटक इति यावत् / 'पिटकः पेटकः पेटा मजूषा' इत्यमरः / गडेः / गडि vdnaikdeshe। 'गण्डूषो मुखपूर्तीभपुष्करप्रसृतोन्मिते' इति मेदिनी / अर्तेः / ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति अररू अररव इत्यनेन / न चोकारान्तत्वे विवदितव्यम् / 'कंचिद्यावीरररुं शूरमर्त्यम्' 'अपाररुमदेवयजनो जहि' इत्यादिमन्त्रषु तथा दर्शनात् / अत्र व्याचक्षते-'मा नः शंसोरररुषः' इति मन्त्रस्य भाष्ये सान्तोऽयमिति माधवेनोक्तं यत्तत्प्रौढिवादमानं न तु वास्तवम् / अररुष इति पदस्य आद्युदात्तत्वानुपपत्तिप्रससात् / तस्मादातेः लियः वसुश्चेति कसोररिवानित्यनेन नसमासे ङस्यररुष इति व्याख्येय्म्। ततश्च 'तत्पुरुषे तुल्यार्थ-' इत्यादिना पूर्वपदप्रकृतिखरे सत्यायुदात्तत्वं सिध्यति / 'गुरुद्वेषो अररुषे दधन्ति' इत्यत्र स्वयमेव रातः क्वसन्तस्य नसमास इत्यादि। व्याख्यानात् / 'यो नो अग्ने अररिवां अघायुः' इत्यादिमन्त्रान्तरसंभवाचेति / Page #265 -------------------------------------------------------------------------- ________________ 262 ] सिद्धान्त्कौमुदी। [उणादि520 कुटः किच्च / कुटल्वगृहम् / कित्त्वमिह चिन्त्यम् / 521 शकादिभ्योऽटन् / शकटोऽस्त्रियाम् / ककिर्गत्यर्थः / कङ्कटः सनाहः / देवटः shilpii। करट इत्यादि / 522 ककदिकडिकटिभ्योम्वच / करम्बं ग्यामिश्रम् / कदिकडी सौत्रौ / कदम्बो वृत्भेद्ः। क्द्द्म्बोऽप्र्भाग्ः। कटम्बो वादिनम् / 523 कदेर्णित्पक्षिणि / कादम्बः कलहंसः / 524 क्लिकोर्म्ः। क्न्म्ः। कर्दमः / 525 कुणिपुल्योः किन्दच् / 'कुण शब्दोपरकणयोः' / कुणिन्दः प्रत्ययस्य सकारान्तत्वभ्रमवारणायाह अररू इति / कुटः किश्च / कुट कौटिल्ये, अस्मादरुः स्यात् , स च कित् / कुटरुरिति / कित्त्वान्न ल्घूप्ध्गुन्न्ः। नन्वत्र कित्त्वं व्यर्थ गाकुटादिभ्य इति प्रत्ययस्य ठित्वेनैव गुणाभावसिद्धरित्यत पाह कित्त्वमिहेति / शकादिभ्योऽटन् / अनि नकार प्रायुदात्तत्वार्थः / शकट इति / शक्ल शक्तावित्यस्मादूपम् / ककिर्गत्यर्थ इति / अस्मादटन्निति शेषः / 'उरच्छदः कङ्कटकः' इत्यमरः / देवट इति / दिवु क्रीडाविजिगोषादिषु, अस्मादटनि पुगन्तेति गुणः / कृकदिकडिकटिभ्योऽम्बच / डु कृञ् करणे, कदिकडी सौत्री, कटे वर्षादौ, एभ्यः अम्बच् इत्यर्थः / करम्बमिति / धातोर्गुणः / 'कलम्बश्च वेसवार उपस्करः' इत्य्म्र्ः। कर्णित्पक्षिणि / सौत्रात्कदधातोर्जायमानः अम्बच्प्रत्ययः पक्षिण्यभिधेये न्निदित्य्र्थ्ः। कादम्ब इति / न्नित्त्वादुप्धावृद्धिः। कलिकोरमः / कल संख्याने, कर्द कुत्सिते शब्दे, प्राभ्याममः स्यात् / कलम इति / 'शालयः कलमायाश्च' इत्यमरः / कुणिपुल्योः किन्दच् / कुण शब्दो. कटः / कुट कौटिल्येऽस्मादः स्यात्स च कित्। चिन्त्यमिति / 'गाड कुटादिभ्यः-' इति छित्त्वेनैव गुणाभावसिद्धेरिति भावः / shkaaH। शकिर्गत्यर्थ इति / शक्ल शक्लावित्यस्मादटनित्येके / 'कीबेऽनः शकटोऽस्त्री स्यान्' इत्यमरः / देवट इति / देव देवने / करट इति / डुकृञ् करणे' कृ विक्षेपे इत्यस्माद्वा अटन् / 'काकेभगण्डौ करटो' इत्यमरः / 'करटो गजगण्डे स्यात्कुसुम्भे निन्यजीविनि / एकादशाहादिश्राद्ध दुर्दुरूढेऽपि वायसे' इति मेदिनी। कृकदि / डुकृञ् करणे, कटे व्र्स्साव्र्न्न्योः। 'करम्बो मिश्रिते बान्तो भान्त्तस्तु दधिसक्तुषु' इति विश्वः / 'कदम्ब निकुरम्बे स्यानीपसर्षपयोः पुमान्' इति च / कदेः / 'कादम्बः स्यात्पुमान्पक्षिविशेष सायकेऽपि च' इति मेदिनी / कलि / कल संख्याने, कर्द कुत्सिते शब्दे / 'कलमः पुंसि लेखन्यां शालौ पाटच्चरेपि च' इति मेदिनी। कुणिपुल्योः / पुल महत्त्वे / कुपेः। कुप कोधेऽस्मात्किन्दच् स्याद् वकारश्चान्तादेशो विकल्पेन / 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः / बाहुलकाद् अल भूषणादौ / अलिन्दम् / 'यस्यामलिन्देषु Page #266 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [263 शब्दः / पुलिन्दो जातिविशेषः / 526 कुपेर्वा वश्च / कुपिन्दकुविन्दौ तन्तु. वाये / 527 नौ ष घथिन् / निषङ्गथिरालिङ्गकः / 528 उद्यतेश्चित् / उदरथिः समुद्रः 526 सणिच्च / सार्थिः। 530 खर्जिपिजादिभ्य ऊरोलचौ / खजूरः / कर्पूरः / वल्लूरं शुष्कर्मासम् / पिम्जूलं कुशवर्तिः / 'बङ्गेखिश्च' (गण 201) लाङ्गलम् / कुसूलः / 'तमेढुंग्वृद्धिश्च' (गण 202) पकरणयोः, पुल महत्त्वे, आभ्यां किन्दच् स्यात् , क्चावितौ। पुलिन्द इति। कित्वान्न लघूपधगुणः / 'किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः / कुपेर्वावश्च / कुप क्रोधे, अस्मात् किन्दच्, धातोर्वकारः अन्तादेशश्च वेत्यर्थः / कुविन्द इति / 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः / नौ षओघथिन् / नावुपपदे षञ्ज sar3e इत्यस्माद् घथिन् स्यादित्यर्थः / निषङ्गथिरिति / उपसर्गात्सुनोतीति षत्वम् / घथिनो घित्त्वात् 'चजोः कु घिराण्यतोः' इति कुत्वम् / उद्यश्चित् / उदि उपपदे ऋ गतावित्यस्माद् घथिन्प्रत्ययः स च चिदित्यर्थः / उदरथिरिति / घथिनि कृते धातोर्गुणः / सर्तेणिच्च / सृ गतावित्यस्माद् घथिन् स्यात्, स च णिदित्यर्थः / सारथिरिति / णित्त्वाद् वृद्धिः / 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्य्म्र्ः। खर्जिपिज्जादिभ्य ऊरोल्ची। खजे पूजने च, पिञ्ज हिंसायामि. त्यादिभ्य ऊर ऊलच् इति प्रत्ययौ क्रमात्स्याताम् / खर्जादिभ्य ऊरः, पिजादिभ्य ऊलजित्यर्थः / कर्पूर इति / कृपू सामर्थं चेत्यस्माद्रूपम् / बाहुलकात्कृपो रो ल इति लत्वाभावः / वल्लूरमिति / वल वल्ल संवरणे इत्यत्र पठिताद्रूपम् / लङ्गेन चक्रुरेव मुग्धाङ्गनागोमयगोमुखानि' इति माघः / नौ स्स्र्छ्ः। SA सझे / निपूर्वादस्माद् घथिन्स्यात् / 'उपसर्गात्सुनोति-' इत्यादिना षत्वम् / 'चजोः-' इति कुत्वम् / 'आभुरस्य निषङ्गथिः' / रथकूबर इत्यर्थः / उद्य / ऋ गतावुत्पूर्वादस्माद् घथिन् स्यात् स च चित् / सतः / सृ गतावस्माद् घथिन् णित्स्यात् / 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः / ख्र्जि। खजे माजने, पिज हिंसायाम् / खर्जादिभ्यः पिञ्जादिभ्यश्च यथाक्रमं ऊरऊलचौ स्त: / 'खरं रूप्यफलयोः खजूरः कीटवृक्षयोः' इति मेदिनीहेमचन्द्रौ / कृपू सामर्थे / बाहुलकात् 'कृपो रो लः' इति लस्वाभावः / 'अथ कर्पूरमस्त्रियाम् / घनसारश्चन्द्रसंज्ञः सिताम्रो हिमवालुका' इत्यमरः / वल्ल संवरणे / वल्लूरम् / 'उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिजकम्' इत्य्म्र्ः। एवं शालूरादयो द्रष्टव्याः / 'भेके मण्डूकवर्षाभूशालूरतवदर्दुराः' इत्यमरः / लेङ्गः / ल्गिर्ग्त्य्र्थ्ः। 'लागलं पुच्छशेफसोः' इति मेदिनी / कुसूल इति / कुस श्लेषणे दन्त्यसकारवान् / 'कुसूलं च कुसौदं च मध्यदन्त्यमुदा Page #267 -------------------------------------------------------------------------- ________________ 264] सिद्धान्त्कौमुदी। [ उणादिताम्बूलम् / 'शृणातेढुंग्वृद्धिश्च' (गण 203) / शार्दूलः / 'दुक्कोः कुक्च' (गण 204 ) / दुकूलम् / कुकूलम् / 531 कुवश्चट दीर्घश्च / कूची चित्र. लेखनिका / 532 समीणः / समीचः समुद्रः / समीची हरिणी / 533 सिवेष्टरू च / सूचो दर्भाङ्कर / सूची। 534 शमेन् / शम्बो मुसलम् / 535 उल्बादयश्च / बचन्ता निपात्यन्ते / 'उच समवाये' / तस्य लत्वं वृद्धिश्च / अगिवगिमगि इति दण्डकपठितो लगिगत्यर्थः / अस्मात्पिआदेलच् सिद्धः / वृद्धिरपि भवतीत्यर्थः / कुसूलमिति / पिञ्जादित्वा दूलच् / कुस श्लेषणे धातुः। tameva'gvRddhizca / तमु ग्लानौ, अस्माद् ऊलच्सनियोगेन बुगागमः धातोद्धिश्च स्यात् / तम्बूलमिति / शृणातेवुक वृद्धिश्च / शृ हिंसायाम् , अस्माद् ऊलच्संनियोगेन दुगागमः वृद्धिश्च स्यातामित्यर्थः / दुक्वोः कुक् च / दु गती, कु शब्दे, आभ्यामूलच्संनियोगेन कुक् च निपात्यत इत्यर्थः / कुवश्चड् दीर्घश्च / कु शब्दे, अस्माचट्प्रत्ययोः दीर्घश्च धातोरित्यर्थः / कूचः कुचपर्यायः / 'कुचकूचौ स्तनौ मतौ' इति कोशात् / प्रत्ययस्य टित्त्वे फलमाह कूचीति / समीणः / samyupapade iN गतावित्यस्मात् चट स्यात् , दीर्घश्च धातोः / समीच इति / धातोर्दीर्घ रूपन् / टित्त्वफलं दर्शयन्नुदाहरति समीचीति / सिवष्टरूच / षिवु तन्तुसन्ताने, अस्माचट्प्रत्ययः स्यात् , धातोष्टरूत्वं चेत्यर्थः / शमेन् / शम उपशम, अस्मादन् स्यात् / शम्ब इति रूपम् / उल्बादयश्च / एते बन्नन्ता निपात्यन्त इत्यर्थः / धातुं दर्शयति उच समवाय इति / हृतम्' इति विश्वः / ताम्बूलादयोऽप्यत्र द्रष्टव्याः / तमु ग्लानौ, वुग् दीर्घत्वं च / 'ताम्बूलो नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम' इति मेदिनी / श हिंसायाम् , धातो. द्धिदुगागमश्च / 'शार्दूलो राक्षसान्तरे / व्याघ्र च पशुभेदे च पत्तने तूत्तरस्थितः' इति मेदिनीविश्वप्रकाशौ / उत्तरस्थित उत्तरपदभूतः / शार्दूलशब्दस्तु श्रेष्ठवाची राजशार्दूल इति यथा / दु गतौ, कुङ् शब्दे, अनयोः कुक् च / 'दुकूलं श्लक्ष्णवस्त्रे स्यात् चउमे च' इति मेदिनी / कुकूलं शङ्कसहीणे श्वघे ना तु तुषानले' इति विश्वमेदिन्यो / 'शिरीषादपि मृदङ्गी केयमायतलोचना / अयं क्व च कुकूलाऽमिककशो मदनानलः' इति प्रयोगश्च / कुवः / कु शब्दे / कूचः स्तनः / 'कुचकूची स्तनौ मतौ' इति विश्वः / कूचीति / टित्त्वान्डीप् / समीणः / इण गतावस्मात्सम्युपपदे चट् स्याद्दीर्घश्च धातोः। सिवः / षिवु तन्तुसन्तानेऽस्माचट प्रत्ययः स्याटेरूत्वं च टित्त्वान् डीप् / 'सूची तु सीवनद्रव्येऽप्याशिकाभिनयान्तरे' इति मेदिनी। शमः / शम उपशमे / 'शम्बः स्यान्मुसलानस्थलोहमण्डलके पवौ / Page #268 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता [265 गुणाभावश्च / उस्बो grbhaashyH। शुरुवं ताम्रम् / bisvam / nimbH| bimbam 536 स्थः स्तोऽम्ब्ज्ब्को। तिष्ठतेरम्बच् अबक एतौ स्तः, स्वादेशश्च / 'स्तम्बो गुच्छस्तृणादिनः' / स्तबकः पुष्पगुच्छः / 537 शाशपिभ्यां द्द्नौ। 'शादो जम्बालशष्पयोः' / शब्दः / 538 अब्दादयश्च / अवतीत्यन्दः / 'कौतेर्नुम् / (च)' (ग 201) / कुन्दः / 536 वलिमलितनिभ्यः कयन् / अस्मादनि चकारस्य ल वं धातोर्गुणाभावश्च निपात्यत इत्यर्थः / 'गर्भाशयो जरायुः स्याद् उल्वं तु कललोऽस्त्रियाम्' इत्य्म्र्ः। शुल्बमिति / शुच शोके, अस्माद् बनि चकारस्य लत्वं गुणाभावश्च निपात्यते / 'शुल्वं वराटकं स्त्री तु' इत्यमरः / बिल्बमिति / बिल भेदने, अस्मादन् / वयोरभेदाद्विल्वमित्यपि / स्थः स्तोऽम्ब्ज्ब्कौ। ष्ठा गतिनिवृत्तौ, अस्माद् अम्बच् , अवक इति प्रत्ययौ स्तः / तत्संनियोगेन धातोः स्तादेशश्च / स्तादेशस्यानेकालत्वात् सर्वादेशः / स्तम्ब इति / अमरकोशमाह स्तम्बो गुच्छस्तृणादिन इति / शाशपिभ्यां ददनौ / शो तनूकरणे, शप आक्रोशे, श्राभ्यां द-दन्प्रत्ययौ यथाक्रमं स्याताम् / अमरकोशस्थमाह जम्बालशष्पयोरिति / शब्द इति / 'झलां जश् झशि' इति जश्त्वम् / अब्दादयश्च / एते दन्नन्ता निपात्यन्ते / अवतीत्यब्द इति / वकारस्य बकारो निपात्यते / कौतेर्नुम् / कु शन्दे, अस्माइन्प्रत्ययः नुमागमश्चेयर्थः / कुन्द इति / 'माध्यं कुन्दं रक्तकस्तु' इति व्नौस्स्धिव्र्गेऽम्र्ः। वलिमलित. शुभान्विते त्रिषु' इति vishvmedinyau। उल्बा / उल्बमिति / 'गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम्' इत्यमरः / शुच shoke। चस्य लत्वं गुणाभावश्व प्राग्वत् / 'शुल्वं ताने यज्ञकर्मण्याचारे जलसंनिधौ' इति मेदिनीहेमचन्द्रौ / वी गतिप्रजनकान्यसनखादनेषु / अस्य नुमागमो ह्रस्वत्वं च / बवयोरभेदाद्विम्बम् / 'बिम्बस्तु प्रतिबिम्बे स्यान्मरोडले पुनपुंसकम् / बिम्बिकायः फले क्लीबं कलासे पुनः पुमान्' इति मेदिनी / स्थः / स्तः / ष्ठा गतिनिवृत्ती / 'स्तम्बो गुल्मे तृणादी. नामप्रकाण्डद्रुमेऽपि च' इति विश्वः / 'स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी। 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः / शाशपि / शो तनूकरणे, शप आक्रोशे / 'शादो जम्बालशष्पयोः' इत्यमरः / 'शष्पं बालतृणं घासः' इति च / 'शादः स्यात्कर्दमे शष्पे' इति मेदिनी / शब्दो निनादः / अब्दादय / एते दन्नन्ता निपात्यन्ते / अब रक्षणे / वस्य बः / 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्' इति मेदिनी / कौतेः / कु शब्दे, 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति च मेदिनी / वलिमलि / वल संवरणे संचरणे च, मल मल्ल धारणे, Page #269 -------------------------------------------------------------------------- ________________ 266 ] सिद्धान्त्कौमुदी। [ उणादि. valayam / mlyH| tnyH| 540 वहोः षुग्दुकौ च / वृषय praashryH। हृदयम् / 541 मिपिभ्यां रुः / मेरुः / पेरुः सूर्यः / बाहुलकास्पिवतेरपि / 'संवत्सरवपुः पारु: पेरुवासीर्दिनप्रणीः' / 542 जवादयश्च / जत्रु ज्त्रुन्नी। अश्रु ashrunnii। 543 रुशातिभ्यां क्रुन् / रुरुम्ण्ग्भेद्ः। शातयतीति शत्रुः / प्रज्ञादौ पाठाद् ध्रस्वस्वम् / 544 जनिदाच्युस्वमदिषमिनमिभृभ्य इत्वन्त्वन्तरिकनिभ्यः कयन् / वल संवरणे, मल धारणे, तनु विस्तारे, एभ्यः कयन्प्रत्ययः स्यात् / कयनः कित्त्वमुत्तरार्थम् / वलयमिति / वृह्रोः पुग्दुकौ च / वृञ् वरणे, हृञ् हरणे, प्राभ्यां कयन्स्यात् , यथासंख्यं षुक् दुक् चागमौ स्तः / वृषय इति / कयनः कित्त्वानेह गुणः / हृदयमिति / ह्रियते विषयैरिति हृदयम् / मिपिभ्यां रुः। डु मिञ् प्रक्षेपणे, रि पि गतावियत्र पठितः पिधातुर्ग यर्थकः, प्राभ्यां रुप्रत्ययः स्यात् / मेरुरिति / रुप्रत्यये गुणः / 'मेरुः सुमेरुहेमाद्रिः' इत्य्म्र्ः। jmvaadyshc। एते रुप्रत्ययान्ता निपात्यन्ते / जत्रु इति / जनो प्रादुर्भावे इत्यस्माद् रौ नकारस्य तकारो निपायते / अश्रु इति / अशू व्याप्ती, अस्माद् रुप्रत्ययः / रुशातिभ्यां क्रुन् / रु गतौ, शद्ल शातने ण्यन्तः / 'शदेरगतौ तः' इति तकारे शातीति nirdeshH। रुरुरिति / 'कृष्णसाररुरुन्यकु' इत्य्म्र्ः। ननु शत्रुरित्यत्र कथं ह्रखत्वमित्याशङ्कायामाह प्र्क्स्सादाविति। जनिदाच्युसृवृमदि / जनी प्रादुर्भावे, डु दाञ् तनु विस्तारे / 'वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' इति मेदिनी। 'मलयः प्र्व्तान्त्रे। शैलांशे देश आरामे त्रितायां तु योषिति' इति च / 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः / वृहोः / वृञ् वरणे, हृञ् हरणे, प्राभ्यां कयन् स्यात् , यथाक्रम षुग्दुकावागमौ च भ्व्त्ः। कयनः कित्त्वं त्विह गुणाभावार्थम् / ह्रियते विषयैरिति हृदयं मनः / मिपीभ्याम् / डुमिञ् प्रक्षेपणे, पीङ् पाने / 'मेरुः सुमेरुहेमादिः' इत्यमरः / पीयते रसानिति पेरुः। पिबतेरिति / पा पाने / हट्टचन्द्रोक्तिमाह संवत्सरवपुरित्यादि / ज्व्वाद्य्ः। रुप्रत्ययान्ता निपात्यन्ते / जनी प्रादुर्भावे / नकारस्य तकारः / जत्रुः स्कन्धसन्धिः / 'सन्धी तस्यैव जत्रुणी' इत्यमरः / तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः / असु क्षपणे, अशू व्याप्ती संघाते च / अल अश्रु च नयनजलम् / शीडो ह्रस्वत्वं गुगागमश्च / 'शिप्रर्ना शाकमात्रेऽपि शोभाजनमहीरहे' इति मेदिनी / रुशाति / रु शब्दे, शद्लु शातने न्न्य्न्त्ः। 'कृष्णसाररुरुन्यङ्करशम्बररौहिषाः' इत्यमरः / 'रुरुदैले मृगेऽपि च' इति मेदिनी / जनिदा / जनी प्रादुर्भावे, डुदाम् दाने, च्युङ गतौ, स गती, वृश् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये, गणम प्रहृत्वे शन्दे च, डुभृञ् धारणपोषणयोः / Page #270 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तस्वबोधिनीसहिता [ 267 nyshksyddhddttaa'ttcH| जनित्वौ मातापितरौ / दावो दाता / ब्यौतो गन्ता अण्डजः क्षीणपुण्यःव / सृणिरङ्कशश्चन्द्रः सूर्यो वायुश्च / वृश आर्द्रकं मूलकं च / मत्स्यः / षण्ढः / डिस्वाट्टिलोपः / नमतीति नटः शैलूषः / बिभर्ति भरटः कुललो भृतश्च / 245 zranyabhyI'pi दृश्यन्ते / पेवममृतम् / भृशम् / 546 कुसेरुम्भो में देताः / कुसुम्भम् / कुसुमम् / कुसीदम् / कुसितो जनपदः / दाने, च्युड् च्युतौ, र गतौ, वृञ् वरणे, मदी हर्षे, षम अवैकल्ये, रामु प्रहृत्वे शब्दे च, डु भृञ् धारणपोषणयोः, एभ्य इत्वन्, त्नण्, tvan, knin, zak, sya, Dha, डट, अटच्, इति प्रत्ययाः स्युः / च्यौत्न इति / लो णित्त्वाद्वृद्धिः / सृणिरिति / क्निनः कित्त्वान्न गुणः / वृश इति / कित्त्वान्न गुणः / मत्स्य इति / स्ये खरि चेति चर्व्वम् । षण्ढ इति / बाहुलकाद् धात्वादेरिति सो न / नट इति / डित्वाट्टिलोपः / टित्त्वान्नटी / अन्येभ्योऽपि / अन्येभ्योऽपि धातुभ्य इत्वन्नादयो भवन्तीत्यर्थः / पेत्वमिति पा पाने इत्यस्माद् इत्वनिद् गुणः / भृशमिति / मृञः शक् कित्त्वान्न गुणः / कुसेरुम्भोदेताः / कुस लषणे, अस्मादुम्भ, उम, ईद, इत, एते प्रत्ययाः स्युः / कुसुम्भमिति / बाहुलकान्न लघूपधगुणः / 'स्यान्म एभ्यो नवभ्यो यथासंख्यं नव स्युः / जनेरित्वन् / जनेरिडागमेनापि जनित्वेति रूपसिद्धाविकारोच्चारणमुत्तरार्थम् / च्यउत्त इति / त्नणो णित्त्वाद् वृद्धिः / सृणिरिति / निनः कित्त्वान्न गुणः / नित्त्वं तु श्रायुदात्तार्थम् / 'सृषिभ्यां कित्' इति निप्रत्यये त्वन्तोशत्तः साधितः / वृश इति / शकः कित्त्वान्न गुणः / मत्स्य इति / स्यप्रत्यये चर्चेन दस्य तः / श्रन्तोदात्तोऽयम् / 'ऋतन्यञ्जि -' इति सूत्रे तु श्रायुदात्तः साधितः षण्ढ इति / बाहुलकाद्धात्वादेः षस्य सकारो न / प्रत्ययादेर्दस्य तु प्रयोजनाभावान्नत्संज्ञा / 'शमेर्ट' इति सूत्रे तु तालव्यादिः साधितः / 'सायं सायो भवेत्कोशः कोषः षर ढश्च शराढवत्' इति द्विरूपकोशः / ' षण्ढो वर्षवरः' इत्यमरः / नट इति / नमतेट् / 'नटी नल्यौषधी स्त्री स्याच्चैलूषाशोकयोः पुमान्' इति मेदिनी / भरट इति / बिभर्तेरटच् / अन्येभ्योऽपि / इत्वन्नादयोऽनुवर्तन्ते / पेत्वमिति / पा पानेऽस्मादित्वन् / भृशमिति / भृञः शक् / कुसेः / कुस संश्लेषणेऽस्मादुम्भ उम ईद इत एते प्रत्ययाः स्युः / 'कुसुम्भं हेमनि महारजने ना कमण्डल' इति मेदिनी / 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति च / 'कुसीदं जीवने वृद्ध्यां क्लीबं त्रिषु कुसीदके' इति च / इहु सूत्रे तृतीयो ह्रस्व, देर्दीर्घादिश्च तन्त्रेणोपात्तः / ' वृषाकप्यग्नि-' इति सूत्रे हस्वादिरेवेति वृत्तिकारहरदत्तादिप्रन्थोपष्टम्भेन निर्णीत् m / 'पारलौकिक कुसीदमसीदत्' इति श्रीहर्षप्रयोगात्तु दीर्घादिरपि / Page #271 -------------------------------------------------------------------------- ________________ 268 ] सिद्धान्त्कौमुदी। [ उणादि. 547 सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः / सनोतेरसिप्रत्यये उपधावृद्धिश्च / सानसिर्हिरण्यम् / वृजो नुक्च / वर्णसिर्जलम् / पृ, पर्णसिर्जलगृहम् / तड आघाते, तण्डुलाः / अकि लक्षणे,उशच्, अङ्कशः / चरालः 'चषालो yuupkttkH'| ilvalo दैत्य्भेद्ः। पवलम् / जि भूषा, एयः, ऋकारस्वकारः, धिष्ण्यम् / शलेयः, शल्यम् / 'वा पुंसि शल्यं हारजते क्लीबं कुसुम्भं करके पुमान्' इत्य्म्र्ः। सानसिवर्णसि / षणु अदने इत्यादिभ्य इत्थं निपात्यन्त इत्य्र्थ्ः। सानसिरित्यत्राह सनोतरिति / उपधावृद्धिश्चेति / धातोरकारस्येत्यर्थः / वृञो नुक् चेति / वृञ् वरणे, अस्मादसिः, धातोर्नुगागमश्चेत्यर्थः / धातोर्गुणे रषाभ्यामिति णत्वे च वर्णसिरिति रूपम् / पर्णसिरिति / पृ पालनपूरणयोः, अस्मादसिप्रस्ययो नुक् च निपात्य्ते। धातोर्गुणे रषाभ्याभिति णत्वे रूपम् / तण्डुला इत्यत्राह तडि आघाते इति / अस्मादुलच्प्रत्ययः, नुम् च निपात्यते / इदित्त्वाद्वा नुम् सिद्धः / अनुस्वारपरसवौ~ / अङ्कुश इत्यत्राह अकि लक्षण इति / इदित्त्वान्नुम्यनुस्वारपरसवौ~ / चषाल इत्यत्राह चषेरिति / चष भक्षणे इत्यस्मादित्यर्थः / 'चषालो यूपकटकः' इत्यमरः / इल्वल इति / इलधातुः सौत्रः, तस्माद्वलच् गुणाभावश्च निपात्यते / प्ल्व्लेति। पा पाने इत्यस्माद्वलच, लगागमो निपात्यते, ह्रस्वत्वं च / पिबत्यस्मिन्नित्यधिकरणे सानसि / सनोतेरिति / षणु दाने / वृञो नुक् चेति / वृञ् वरणेऽस्मादसिः / दशपाद्यां तु 'सानसिधर्णसि-' इति पठित्वा धृयो नुक् च धर्णसिर्लोकपाल इति व्याख्यातम् / युक्तं चैतद् 'धर्णसिं भूरिधायसम्' इत्यादिमन्त्रानुगुणत्वात् / पर्णसिरिति / पृ पालनपूरणयोरस्मादसिप्रत्ययो नुक् c। तण्डला इति / उलच्प्रत्ययो नुमागमश्च धातोः / त्रेधा तण्डुलान्विभजेत् / इह चित्स्वरः / 'तण्डुलः स्थाद्विडङ्गे च धान्यादिनिकरे पुमान्' इति मेदिनी / अङ्कश इति / अयमपि चित्स्वरेणान्तोदात्तः / तथाच मन्त्रः 'दीर्घ ह्यङ्कशं पथा' इति 'अङ्कशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः / चराल इति / चष भक्षणे प्रत्ययस्वरेणाद्युदात्तः / उज्ज्वलदत्तस्त्वालजिति चितमाह / तन्न / 'चषालं ये अश्वयूपाय तक्षति' / 'चषालवन्तः खरवः पृथिव्याम्' इत्यादौ चित्खरादर्शनात् / अमरोक्तिमाह चषाल इति / इल्वल इति / इल स्वप्नप्रेरणयोः / वलच गुणाभावः / 'इल्वलस्तारका राजभेदे ना दैत्यमत्स्ययोः' इति मेदिनी / 'इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः' इत्यमरः / पा पाने अस्मादलच् लुगागमः ह्रस्वत्वं च / पिबन्त्यस्मिमिति पल्वलमल्पसरः / 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः / इकार इति। रपरत्वाभावो Page #272 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 266 7 शङ्कर्ना' / 548 मूशक्यविभ्यः क्लः / मूलम् / शक्तः प्रियंवदे । अम्ब्लो रसः / बाहुलकादमेः ! अम्लः / 546 माछाससिभ्यो यः / माया / छाया / सस्यम् / बाहुलकात्सुनोतः / ' सव्यं दक्षिणवामयोः / ' 550 जनेर्यक् / 'ये विभाषा' ( सू 2316 ) / जन्यं युद्धम् / जाया भार्या / 551 अन्यादयश्च / यगन्ता निपात्यन्ते / हन्तेर्यक् श्रडागम उपधालोपश्च / श्रन्या माहेयी / प्रत्ययः / धिष्ण्य इति / निवृषा प्रागल्भ्ये, अस्माद् रायप्रत्ययः, धातोरुपधाया ऋकारस्य इकारः, रपरत्व भावः, गुणाभावश्च निपात्यते / 'धिष्ण्यं स्थाने गृहे भनौ भाग्यं कर्म शुभाशुभम्' इत्यमरः / शल्यमित्यत्राह शलेरिति / शल गता - वित्यस्मादित्यर्थः / मूशक्यविभ्यः क्लः / मृङ् बन्धने, शक्ल शक्तौ, अवि शब्दे, एभ्यः क्तप्रत्यय इत्यर्थः मूलमिति / कित्त्वान्न गुणः / शक्ल इति / 'दुर्मुखौ मुखराबद्धमुखौ, शक्लः प्रियंवदे' इत्यमरः / माच्छाससिभ्यो यः / मा माने, छो छेदने, सवने, एभ्यो प्रत्यय इत्यर्थः / स्पष्टम् / जनेर्यक् / जन जनने, अस्माद्यक् इत्यर्थः / यः किमुत्तरार्थम् । त्वं स्मारयति ये विभाषेति / अन्यादयश्च / यगन्ता निपाल न्ते / निपातनमेवाह हन्तेरिति / यक् श्रडागमश्च निपात्यते / उपधालोपस्तु गम इनजनखनेत्येव सिद्धः / उपधालोपे हो हन्तेरिति कुत्वम् / रायप्रत्ययश्चेति बोध्यम् / 'धिष्यं स्थाने गृहे भेसाउ' इत्यमरः / 'धिष्ण्यं स्थानाग्निसद्मसु / ऋते शक्तौ च' इति मेदिनी / शलेः / शल गतौ / ' शल्यं तु न स्त्रियां शङ्कौ क्लीबं देवेडेषु तोगरे / मदनद्रुश्वाविधोर्ना' इति मेदिनी / 'धिष्यं स्थाने च ऋक्षे च धियोसाउधिप्यमालये' इति धरणिः / शलेः / शल गतौ / 'शल्यं तु नस्त्रियां शङ्कौ क्लीबं दवेंरेंषु तोमरे / मदनद्रुश्वाविधोन' इति मेदिनी / मूशकि / मूड् बन्धने, शक्ल शक्तौ, ग्रवि शब्दे / 'मूलं शिफाद्ययोः / मूलं वित्तन्तिके' इति मेदिनी / 'शक्तः प्रियंवदे' इति विशेष्यनिनेऽमरः / अमेरिति / श्रम रोगे चुरादिरण्यन्तः / बाहु तकादेव वोपधाह्रस्वः / 'अम्लो रसविशेष स्यादम्ला चाङ्गेरिकौषधौ' इति मेदिनी / माछा / मा माने, छो छेदने, बस स्वने / माया स्याच्छाम्बरी बुद्ध्योर्मायः पीताम्बरे' इति मेदिनी / छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः / पालनोत्कोच पोः कान्तिसच्छोभापङ्किषु स्त्रियाम्' इति विश्वमेदिन्यौ / 'वृत्तादीनां फलं सस्यम्' : त्यमरः / सुनोतेरिति / षुञ् अभिषवे, 'सव्यं वामे प्रतीपे च' इति मेदिनी / जनेः / जन जनने / यकः कित्त्वमुत्तरार्थम् / 'जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् / जन्या मातृवयस्यायां जन्यः स्याज्जन के पुमान् / त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः / स्निग्धे' इति मेदिनी / आत्वपक्षे रूपमाह जायेति / अघ्न्या / Page #273 -------------------------------------------------------------------------- ________________ 270 ] सिद्धान्तकौमुदी / 1 [ उणादिअध्न्यः प्रजापतिः / कनी दीप्तौ कन्या / बवयोरैक्यम् धन्ध्या / 552 स्नामदिपद्यर्तिपृशकिभ्यो वनिप् / स्त्रावा रसिकः / मद्वातिवः / पद्वा पन्थाः / 'अर्वा तुरङ्गगयो:' / पर्व ग्रन्थिः प्रस्तावश्च / शक्का हस्ती / ङीब्रो, शक्करी अङ्गुलिः / 553 शीङ्कुशिरुहिजिक्षिसृधृभ्यः क्वनिप् / शीवा अजगरः / क्रुश्वा सृगालः / रुह्वा वृत्तः / जित्वा जेता / क्षित्वा वायुः / सृत्वा प्रजापतिः / धृत्वा विष्णुः / 554 ध्याप्योः संप्रसारणं च / धीवा कर्मकरः / पीवा अन्येति / स्त्रियां टाप् / 'अर्जुन्यध्न्या रोहिणी स्यात् इत्यमरः / कन्येति / यक रूपम् / बन्ध बन्धने, अस्माद्यकि बन्ध्येत्येव स्यात्, न तु वन्ध्येतीत्यत श्राह वबयोरिति / स्नामदिपद्यर्ति / SNA शौचे, मी हर्षे, पद गतौ, ऋ गतौ, पू पालनपूरणयोः, शक्ल शक्तौ, एभ्यो वनिप् स्यात् स्नावेति / उपधादीर्घनोपादि / वैति / ऋधातोर्वनिपि गुणः / वारिवादावगन्धर्वहय सैन्धवसप्तयः' इत्यमरः / ङीव्राविति / वनो र चेत्यनेनेत्यादिः / शीकुशिरुहि / शी स्वप्ने, कुश आह्वाने, रुह बीजजन्मनि, जि जये, क्षि निवासगत्योः, सृ गतौ, भृ धारणे, एभ्यः क्वनिप् स्यात् / जित्वेति / कनिपः पिवाद हस्वस्य पिति कृतीति 1 अन्य इति / यः कित्त्वाद 'गमहन -' इत्युपधालोपे ' हा हन्तेः -' इति कुत्वेन हस्य घः / श्रडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये / अध्येति / स्त्रियां टापू / 'माहेयी सौरभेयी गौरुस्रा माता च श्रङ्गिणी / अर्जुन्यघ्न्या रोहिणी स्यात्' इत्यमरः / संपूर्वाद्धानो यक् आतो लोपश्च / 'संध्या पितृप्रसूनद्यन्तरयोर्युगन्धिषु' इति मेदिनी / 'कन्या कुमारिकागौर्यो रोषधीराशिभेदयोः' इति विश्वमेदिन्यौ । वन्ध्येति / बन्ध बन्धने / 'बन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रियाम्' इति मेदिनी / कौतेर्यति डुक् / कुड्यमित्युज्ज्वलदत्तः / 'यतो नाव H ' इत्यायुदात्तः / डयव प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति / 'निवाते वातत्राणे' इति सूत्रे वृतिः / डित्वाट्टिलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधाथत्कि काराड्ड कार स्येत्त्वं नेति तत्रैव हरदत्तः / एवं स्थितेऽन्यादयो यगन्ता इति प्रायोवादः / स्नामदि / shauce। मदी हर्षे, पद गतौ, ऋ गतौ पृ पालनपूरणयोः, शक्ल शक्तौ / 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः' इति मेदिनी / 'पर्व क्लीबं मद्दे ग्रन्थो प्रस्तावे लक्षणान्तरे / दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि' इति च / ङीव्राविति / 'वनो र ' इत्यनेन / अङ्गुलिरिति / एतच 'आरोहितं दर्शतं शक्करीर्मम' इत्यादिमन्त्रव्याख्यायां स्पष्टम् / 'शक्करी छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी / शीङ् / शीङ् स्वप्ने, कुश आह्वाने रोदने च, रुह बीजजन्मनि प्रादुर्भावे च, जिजये, क्षि निवासगत्योः, Page #274 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा तत्त्वबोधिनीसहिता / [ 271 स्थूलः / 555 श्रदेर्घ च / श्रध्वा / 556 प्र ईरशदोस्तुट् च / प्रेव प्रशस्त्रा च सागरः / प्रेवरी प्रशस्वरी च नदी / 557 सर्वधातुभ्य इन् / पचिरभिः / तुडिः / तुण्डिः / वलिः / वटिः / यजिः / देवयजिः / काशत इति काशिः / यतिः / भलिः / मल्ली / केलिः / मसी परिणामे, मसिः / बाहुलकाद्वयः / कोटिः / हेलिः / बोधिः / नन्दिः / कलिः / 558 हृपिषिरुहिवृति 1 I प्य 1 " तुक् / एवं क्षित्वा सत्वेत्यादि / ध्याप्योः संप्रसारणं च / ध्यै चिन्तायम्, वृद्धौ, श्राभ्यां क्वनिर् स्यात् संप्रसारणं चेत्यर्थः / धीवेति / संप्रसारणे इकारे हल इति दीर्घः / श्रदेर्घ च / अद भक्षणे, अस्मात्क्वनिप् धकारश्चान्तादेश इत्यर्थः / प्र ईरशदोस्तु च / ईर गतौ शदल शातने, आभ्यां प्रे उपपदे क्वनिप् स्यात् तस्य तुडागमश्च / प्रेवेति / प्र ईत्वेति स्थिते अद्गुणः / प्रेति / वनो र चेति ङीप्, रश्चान्तादेशः / एवं प्रशत्वरीति / सर्वधातुभ्य इन् / सर्वेभ्योऽपि धातुभ्य इन्प्रत्यय इत्यर्थः / षचिरिति / डुपचष् पाके, अस्मादिनिप्रत्ययः / ननु कोटिरित्यत्र गाङ्कुटादिभ्य इतीन्प्रत्ययस्य ङित्त्वात्कथं गुण इत्यत्राह बाहुलकादिति / हृपिषिरुहिवृति / हृञ् हरणे, पिषॢ संचूर्णने, भद्द बीजजन्मनिं तु वर्तने, विद ज्ञाने, छिदिर द्वैधीकरणे, कृत संशब्दने, एभ्य इन्प्रत्यय इत्यर्थः / पूर्वसूत्रेणैव सिद्धे इदं वचनम्, अच इः, , सृ गतौ, धृव् धारणे / ध्याप्योः / ध्यै चिन्तायाम्, प्यैङ वृद्धौ, भ्यां क्वनिप्स्यात्संप्र1 सारणं च / धातोर्हल इति दीर्घः / आदेः / अद भक्षणेऽस्मात्कनिप् धकारश्चान्तादेशः / श्रध्वा मार्गः / प्र ईरः / ईर गतौ, शदॢ शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्स्यात्तस्य तुड गमश्च / प्रेत्वरीति / स्त्रियाम् 'वनो र च' इति ङीब्रौ / सर्वधातुभ्य इन / डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसनं च, वल संवरणे, वट वेष्टने, यज देवपूजादौ, कासृ दीप्तौ यती प्रयत्ने / 'यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्' इति मेदिनी / मल मल्ल धारणे, केल चलने भ्वादिः, केला विलासे कराड्वादिः किल वैत्यक्रीडनयोः तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने, टुनदि समृद्धौ, कल शब्दसंख्यानयोः / 'गाड्कुटादिभ्यः -' इति ङित्त्वाद् गुणाभावमाशङ्कयाह बाहुलकादिति / 'कोटि : स्त्री धनुषोऽप्रेऽश्रौ संख्याभेदप्रकर्षयोः' इति मेदिनी / 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे ' इति च / 'नन्दिद्यूताङ्ग श्रानन्दे स्त्री नन्दिकेश्वरे पुमान्' इति च / इह इनित्येव सूत्रम् / सर्वधातुभ्य इति तु प्रक्षिप्तं व्यर्थ च / एवं 'सर्वधातुभ्यः ष्ट्रन' इत्यादावपि बोध्यमित्याहुः / अतएव दशपायां ष्ट्रनित्येव पठितमिति दिक् / हृपिषि / हृन् Page #275 -------------------------------------------------------------------------- ________________ 272 ] सिद्धान्तकौमुदी / [ उणादि * विदिछिदिकीर्तिभ्यश्च / 'हरिर्विष्णावहाविन्द्रे भेके सिंह हये वौ / चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः / पेषिर्वज्रम् । रोहिव्रती / वर्तिः / वेदिः / छेदिश्छेत्ता / कीर्तिः / 556 इगुपधात्कित् / कृषिः / ऋषिः / शुचिः / लिपिः / बाहुलकाद्वस्वे लिबिः / tUz2a निष्कर्षे / तुलिः / तुली कूचिका / 560 भ्रमेः संप्रसारणं च / भृमिर्वातः / बाहुलकाद् भ्रमिः / 561 क्रमीगुपधादिति कप्रत्ययः, एतदुभयबाधनार्थम् / हरिरिति / इनि गुणः / 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु / शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः / अत्र अच इः प्राप्तः / पेषिरिति / इगुपधात्कः प्राप्तः / इगुपधात्कित् / इन्नित्यनुवर्तते / अन्येभ्योऽपि इगुपधेभ्यो धातुभ्य इन्प्रत्ययः स्यात्, स चकिदित्यर्थः / पूर्वसूत्रे पिषादीनां ग्रहणं कित्वाभावार्थम् / श्रत एव पेषिरिति गुणः सिध्यति / कृषिरिति / कित्त्वान्न गुणः / कृष विलेखने धातुः / भ्रमेः संप्रसारणं च / भ्रमु अनवस्थाने, अस्मादिन् स्यात् स च कित्संप्रसारणं चेत्यर्थः / भृमिरिति / कित्त्वान्न गुणः / ननु कथं भ्रमिरित्यत आह वाहुलका > . हरणे, पिषॢ संचूर्णने, रुह बीजजन्मनि प्रादुर्भावे च वृतु वर्तने / वर्तिदपोपकरणम् / विद सत्तायाम् / विद्यते पुण्यमस्यामिति वेदिः 'वेदिः परिष्कृता भूमिः' / छिदिर्' द्वैधीकरणे, कृत संशब्दने, हरतेः कीर्तयतेश्च 'अच इः' इति प्राप्ते इतरेषां तु 'इगुपधात् -' इति कप्रत्यये प्राप्ते वचनमिदम् / 'यमानिलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु / शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः / 'हरिश्चन्द्रार्कवाताश्वशुक माहिषु / कप सिंहे hare'jeM'zau शक्रे लोकान्तरे पुमान् / वाच्यवत्पिङ्गहरितो. ' इति मेदिनी / 'वर्तिर्भषज निर्माणे नयनाञ्जनलेखयोः / गात्रानुलेपनी दीपदशादी पेषु योषिति' इति मेदिनी / 'वेदिः स्यान्मण्डले पुमान् / स्त्रियामङ्गुलिमुद्रायां स्यात्परिकृतभूतले' इति च / 'कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च' इति विश्वः / इगुपधात् / कृष विलेखने, RRSI गतौ, शुच शोके, लिप उपदेहे, इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित् / केचित्तु इगुपधात्किरिति पठित्वा इगोऽपवादः किप्रत्यय इति व्याचख्युः / तन्न / प्रत्ययस्वरेण ऋष्यादीनामन्तोदात्ततापत्तेः / न चेष्टापत्तिः, 'अग्निः पूर्वेभिरृषिभिः' 'ऋषिर्विप्रः काव्येन' 'शुचिर्विप्रः शुचिः कविः' इत्यादौ ऋषिशुचिप्रभृतीनामायुदात्तत्वदर्शनात् / न चैवम् 'अर्मादीव्यः कृषिमित्कृषस्व ' इत्यादौ कृषिशब्दस्यान्तोदात्तता न सिध्येदिति वाच्यम् / 'इक्कृष्यादिभ्यः' इतीक्प्रत्यय सत्यन्तोदात्तत्वसिद्धेः / 'ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' इति मेदिनी / 'शुचिप्रष्मामि शृङ्गारेष्वाषाढे शुद्धमन्त्रिणि' इति च / भ्रमेः / श्रमु अनवस्थानेऽस्मादि Page #276 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-त्त्व्बोधिनीसाह्ता। [273 तमिशतिस्तम्भामत: च / क्रिमिः / संप्रसारणानुवृत्तेः कृमिर्पि। विमिर्मरस्य नेदः / 'शितिमेचकशुक्रयोः' / स्तिम्भिः समुद्रः / 562 मनेरुश्च / मुनिः। 563 वर्णेलिश्वाहिर गये / वणिः सौत्रः / अस्य बलिरादेशः / 'करोपहारयोः पुंसि बलिः प्राण्याके स्त्रियाम्' / वबयोरक्या वलिः / हिरण्ये तु वर्णिः सुवर्णम् / 564 सिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इन्य्। वासिश्छेदनवस्तुनि वापिः। वापी। याजिर्य्स्स्त्ता। राजिः। राजी / दिति / क्रमितमित्तिस्तम्भामत इच्च / क्रमुपादविक्षेपे, तमु काक्षायाम् , शतिः स्तम्भश्च सौत्रः, एभ्य इन्स्यात्स च कित् / एषामकारस्य इकारादेशश्च / क्रिमिरिति / अत इला रूपम् / कृमिरित्यर्थमाह स्ण्प्र्सार्न्न्मित्य्नुवृत्तेरिति। संप्रसारणत्वे च पर्यायए भवतः, संप्रसारणपक्षे इत्वस्य फलाभावात् संप्रसारणाचेति पूर्वरूपे विशेषाभावात् / मनेरुच्च / मन ज्ञाने, अस्मादिन्प्रत्ययः अकारस्य उकार श्वेत्यर्थः / मुनिरिति / कित्त्वान्न गुणः / 'वाचंयमो मुनिः' इत्य्म्र्ः। वर्णेवलिश्चाहिरण्ये / वर धातोर्धातुपाठेऽदर्शनादाह वर्णिः सौत्र इति / अस्मादिन् स्याद् अहिरण्येऽभिधेये bliraadeshshcetyrthH| वसिवपियजिराजि / वस निवासे, डुवप् बीजसन्ताने, यज देवपूजादौ, राज दीप्तौ, व्रज गतौ, षद्ल विशरणादौ, हन हिंसागत्योः, वा, श, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः, एभ्य स्यात् स च कित् संप्रस रणं च / 'मृमि चिद्यथा वसवः पुषन्ति' इति मन्त्रे मृमि भरणशीलं दरिदं जना पति वेदभाष्यम् / ऋमि / क्रमु पादविक्षपे, तमु कायाम् , शतिस्तम्भौ सौत्री, e- य इन्स्यात्स च कित् / एषामत इकारादेशश्च / क्रिमिः क्षुद. ज्ञ्तुः। 'कृमिर्ना क्रिमिवत्कीटे लाक्षायो क्रिमिले खरे' इति विश्वमेदिन्यो / 'पारतं पारदं वास्रो वासरः किमिवत्कृमिः' इति द्विरूपकोशः / तिमिरिति / 'अस्ति मत्स्यस्तिमि म तथा चास्ति तिमिगिलः / तिमिगिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति लक्ष्मण' इति रामायणे सप्तमे काण्डे रामवाक्यम् / केचित्तु 'तगिलोऽप्यस्ति राघव' इति पठित्वा राघवं प्रति ल हमणवाक्यमित्याहुः / 'शितिः कृष्णे सिते भूर्जे' इति विश्वः / 'शितिभूर्जे ना सितास्तियोस्त्रिषु' इति मेदिनी। म्नेः। मन ज्ञाने अस्मादिनस्यात्स च किद् अकारस्योकार देशश्च स्यात् / मन्यते जानातीति मुनिः / 'मुनिः पुमान्वसिष्ठादौ वासेनतरौ जिने' इति मेदिनी / वर्णेः / अस्मादिनस्यात्स च कित् / 'पलिदैत्यप्रभेदे च कर चामरदण्डयोः / उपहारे पुमान्स्त्री तु जरया श्लक्ष्णचर्मणि / गृहदारुप्रभेदे च जठर वयवेऽपि च' इति मेदिनी / वसि / वस निवासे, डुवप् बीजसन्ताने, यज देगपूजादौ, राजू दीप्तौ, व्रज गतौ, षद्ल विशरणादौ, हन Page #277 -------------------------------------------------------------------------- ________________ 274 ] सिद्धान्त्कौमुदी। [ उणादिब्राजितिआलिः / सादिः सारथिः / निघातिर्लोह्घातिनी। वाशिरग्निः / वादि. विद्वान् वारिगंजबन्धनी / जले तु कीवम् / बाहुलकाद्वारिः प्थिक्स्ण्ह्तो। 565 नहो भश्च / नाभिः स्यारक्षत्रिये पुंसि / प्राण्यङ्गे तु स्त्रियाम् / पुंस्यपीति केचित् / 566 कृषेर्वृद्धिश्छन्दसि / कार्षिः / 567 श्रः शकुनौ / शारिः शारिका / 568 कृत्र उदीचां कारुषु / कारिः shilpii। 566 जनिघसीञ्प्रत्यय इत्यर्थः / वाशिरिति / इनो मित्त्वादुपधावृद्धिः / शेषं स्पष्टम् / नहो भश्च / णह बन्धने, अस्मादिञ् स्यात् हकारस्य भकारश्च / नाभिरिति रूपम् / कृषवृद्धिश्छन्दसि / कृष विलेखने इत्यस्म दिन वृद्धिश्वेत्यर्थः / कार्षिरिति / ऋकारस्य आर् वृद्धिः / लोके तु इगुपधात्किदित्यनेन इनि कृषिरित्येव / श्रः shkunii। शृ हिंसायामस्माच्छकुनौ वाच्ये इञ् स्यात् / शारिरिति / इओ मित्त्वाद् वृद्धिः / कृञ उदीचां कारुषु / डु कृञ् करणे, अस्मात्कारुषु शिल्पिषु वाच्येषु इञ् स्यात् / कारिः / जनिघसिभ्यामिण् / हिंसागत्योः, वा शब्दे, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः / वासिरिति दन्त्यसकारवान् / सूत्रेऽष्टमस्तु तालव्यशकारवान् / यमपि छेदनसाधने प्रयुज्यते / वास्यादीनामिव करणानां कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः / वास्यर्थ. मित्यत्र 'स्को:-' इति सलोपः प्राप्नोतीति भाष्यम् / वापिरुद्काधार्ः। वापी प्रसिद्धा / 'राजिः स्त्री पङ्किरेखयोः' इति मेदिनी। इह वादीति Nyantanirdeza'pi बाहुलकादण्यन्तादपि इञ् , तथा च भूवादिसूत्र वदन्तीति वादयो वाचका इति न्यासकारादयः / 'वारिः स्मृता सरस्वत्यां वारि ह्रीबेरनीरयोः / वारी घटीभवन्धन्योः' इति विश्वः / हृञ् हरणेऽस्मादि / 'हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम्' इति मेदिनी / नहः / णह बन्धनेऽस्मादिञ् स्यात् / bhshcaantaadeshH| स्त्रियामिति। लिहानुशासने स्त्रिया मित्यधिकारे 'नाभिरक्षत्रिये' इति सूत्रितत्वादिति भ्व्ः। पुंस्यपीति / तथा च मेदिनी / 'नाभिर्मुख्यनृपे चकमध्यक्षत्रिययोः पुमान् / द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे' इति / भारविश्व पुंसि प्रायुत, 'समुच्छ सत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीविनाभिभिः' इति / कृस्स्ः। कृष विलेखनेऽस्मादिन वृद्धिश्च / 'इको गुणवृद्धी' इतीकः स्थाने एव वृद्धिरित्युदाहरति कार्स्सिरिलि। भाषायां तु. कृषिरित्येव / श्रः / शू हिंसायामस्माच्छकुनौ काच्ये हस्यात् / शारिनालोपकरणे स्त्रियां शकुनिकान्तरे / युद्धार्थगजपर्याणे व्यवहारान्तरेऽगि ' इति मेदिनी। कपिलिकादित्वाल्लत्वम् / 'शालिस्तु कलमादौ च गन्धमारिके पुमान्' इति मेदिनी / कृन / करोतेरिस्यादुदीचा मते कारुषु वाच्येषु / 'कारिः बियां क्रियायां स्यावा. Page #278 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [275 भ्यामिण / जनिर्जननम् / घासिभषयमनिश्च / 570 अज्यतिभ्यां च / भाजिः संग्रामः / प्रातिः पक्षी / 571 पादे च / पदाजिः / पदातिः / 572 अशिपणाय्यो रुडायलुकौ च / अशेरुट् / राशिः पुज्ः। पणायतेराय. लुक् / पाणिः क्र्ः। 573 वातेर्डिश्च / विप्क्स्सी। स्त्रियां वीस्यपि / 574 प्रे हरतेः कूपे / प्रहिः कूपः / 575 नौ व्यो यलोपः पूर्वस्य च दीर्घः / जनी प्रादुर्भावे, घस्लु भक्षणे आभ्यामिण् स्यात् / जनिरिति / जनिवध्योश्चति निषेधः / अज्यतिभ्यां च / अज गतिक्षेपणयोः, अत सातत्यगमने, आभ्या. मिण स्यात् / आजिरिति / इन्न्युप्धाद्धिः। वीभावस्तु बाहुलकान्न / 'समे दमाशे रणेऽप्याजिः इत्यमरः / पादे च / पादशब्दे उपपदे अज अत आभ्यां iN स्यादित्यर्थः / पदाजिरिति / 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः / ashipnnaayyoH| अशू व्याप्ती, पण व्यवहारे, पायप्रत्ययान्तः, अशिश्च पणायिश्च तयोरिति विग्रहः / आभ्यामिण स्यात् / अनयोर्यथाक्रमं रुडागम आयप्रत्ययलुक् एतौ स्याताम् / राशिरिति / रुडागमे उपधावृद्धौ च रूपम् / पाणिरिति / इणि पायप्रत्ययस्य लुकि अत उपधाया वृद्धौ रूपम् / वातेर्डिच्च / वा गतिगन्धनयोः, अस्मादिण् स्यात् , स च डित् , डित्त्वाहिलोपः, तदाह विरिति / 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्य्म्र्ः। स्त्रियामिति / कृदिकारादतिन इति डोष् / प्रे हरतेः कूपे / प्रपूर्वाद् हृञ् हरणे इत्यस्मादिण् स्यात् , स च डिदित्यर्थः / तदाह प्रहिरिति / डित्त्वाहिलोपः / 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः / नौ व्यो यलोपः / नावुपपदे व्यञ् संवरणे इत्यस्मादिण् स्यात् , स च डित्, च्यलिमस्तु शिल्पिनि' इति मेदिनी / जनि / जनी प्रादुर्भावे, घस्लु अदने, आभ्यामिया 'जनिवध्योश्व' इति वृद्धिप्रतिषेधः / जनिरिति स्त्रीलिङ्गम् / 'कृदिकारात्-' इति पक्षे डीए / 'जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि' इति मेदिनी। अज्य / अज गतिषणयोः, अत सातत्यगमने / बाहुलकादजेर्वीभावो न / पादे च / पादो. पपदे 'अज्यतिभ्यामिण' / 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः / पदाजिः पादचारी / पदातिपत्तिपदगपादातिकपदाजयः / पद्गश्च पदिकश्च' इत्यमरः / अशिपणाय्योः- अशिश्व पणायिश्चाशिपणायी, तयोरिति विप्रहः / अशु व्याप्ती, पण व्यवहारे पायप्रत्ययान्तः, आभ्यामिण स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भ्व्त्ः। 'राशिमेषादिपुजयोः' इति मेदिनी / वातेः / वा गतिगन्धनयोरस्मादिण् स्यात् / डित्वाहिलोपः / प्रेहर / प्रपूर्वाद्धरतेः कूपे वाच्ये इण / 'पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा' इत्यमरः / नौव्यो। व्यञ् संवरणे / स्त्रीकटीवस्त्रबन्धेऽपि नीवी Page #279 -------------------------------------------------------------------------- ________________ 276 ] सिद्धान्त्कौमुदी। [उणादिव्येक iN स्याद् यलोपरच नेर्दीर्घः / नीविः नीवी। वस्नग्रन्थौ मूलधने च / 576 समाने ख्यः स चोदात्त्ः। समानशब्ने उपपदे ख्या इत्यस्मादिण् स्यात् , स च डिग्च यलोपश्च / समानस्य दात्तः स इत्यादेशश्च / समानं ल्यायते जनैरिति सखा / 577 आङि श्रिहनिभ्यां hrasvazca / iN स्यात्स च डित् , भाडो हस्तश्च / खियः paalyshrikottyH| सर्षे वृत्रासुरेऽप्यहिः / धातुयकारस्य लोपः, उपस कारस्य दीर्घश्चेत्यर्थः / नीविरिति / व्ये धातोरिणि डित्वाहिलोपे धातुयकारस्य लोपे नर्दीधं च रूपम् / 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च इत्यमरः / परिपणं मूलधनम् , तदाह वस्त्रग्रन्थी मूलधने चेति / समाने ख्य्ः। समानशब्दे उपपदे ख्या प्रकथन इत्यस्माद् इया स्यात् / स चोदात्त इत्यत्र सः च उदात्त इति छेदः / एवं च स च इण डित्स्याचलोपश्च / समानस्य तूदात्तः, स इत्यादेशश्चेत्यर्थः / समानशब्दस्य सादेशे सखेति रूपम् / आकि श्रिहनिभ्यां द्वस्वश्च / श्रादि उपपदे धिज सेवायाम, हन हिंसागत्योः, श्राभ्यामिण स्यात् , स च डित्, आडो hsvshcetyrthH। अधिः / अहिः / परिपणेऽपि च' इत्य्म्र्ः। परिपणो मूलधनम् / स्माने। ख्या prakathane / iN स्यादिति / यत्तूज्ज्वलदत्तनोकमिञ् स्यात्स चोदात्त इति / तन / संनिहितेन 'जनिघसिभ्या. . मिण्' इत्यनेन 'वसिवपियजि-' इत्यादिना विहितस्येमो विच्छिन्नत्वात् / यद्यपि तेनैव 'नौ व्यः' इति पूर्वसूत्रे उक्तमिषत्रानुवर्तते न विन्न्। उत्तरसूत्रे उदात्तवचनाज्ज्ञापका. दिति / तदपि न / स चोदात्त इति हि नायं धातोः परत्र विहितं प्रत्ययं निर्देष्टुं तच्छन्दः, किंतु समानशब्दस्य स्थाने विधीयमानमादेशं निर्देष्टुं शन्दस्वरूपपरः / तथा च कथं ज्ञापकता स्यात् / यदपि स इञ् उदात्त इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं तदपि न / सभावविधायकस्याभावात् / यदपि खरमारीकारादिमिरुक्कं 'समानस्य च्छन्दसि' इति सूत्रेण सभाव इति तदपि न, लोके सखिशब्दस्यासाधुत्वापत्तेः / अपि च 'सखा सखायमब्रवीत्' 'सखा सख्ये अपचन्' 'सखायस्त्वा वमहे' / सखा सखिभ्य ईड्यः' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आधुदात्त एवेति निर्विवादम् / एवं च इबुदात्त इत्युज्ज्वलदत्तादिव्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेवेति दिक् / प्राङि / श्रिञ् सेवायाम् , हन हिंसागत्योः / अमरोक्तिमाह स्त्रिय इति / एवं च 'सुप्रातसुश्व-' इति सत्रे चतुरप्रेति तालव्यपाठः संगच्छत एव / तत्सूत्रे केषांचिद्दन्त्यपाठस्तु एतत्सूत्रापर्यालोचनामूलक एवेत्य. वधेयम् / नन्वेवं चतुरनमिति दन्त्यप्रयोगस्य कथं निर्वाह इति चेदत्राहुः-अकारान्तेन दन्त्यगर्भिणास्रशन्देन विप्रहे तत्प्रयोगः साधीयान् / न च ताशे शन्दे Page #280 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] पान्म्नोर्मा-tttvbodhiniishitaa| [277 578 अच इः। रवि / पविः / तरिः / कविः / प्रिः। अतिः / 576 खनिकष्यज्यसिवसिबनिसनिध्वनिग्रन्थिचलिभ्यश्च / खनिः / कषिहिंस्रः / अजिः / असिः वसिर्वस्वम् / वनिरग्निः / सनिर्भक्तिन र / ध्व्निः। प्रन्धिः / चलिः pshuH। 50 वृतेश्छन्दसि / वतिः / 581 भुजेः किञ्च / भुजिः। 582 कृगृशृपृकुटिभिदिछिदिभ्यश्च / इः किरस्यात् / किरिर्वराहः / अत्रामरोक्तिमाह स्त्रिय इत्यादिना / अच इः / धातोरित्यस्य विशेषणात्तदन्तविधिः / अजन्ताद्धातोरिः त्यय इत्य्र्थ्ः। रविरिति / रु शब्दे अस्मादिप्र्त्य्य्ः। डिदित्यननुवर्तनाद् न त्तिलोप्ः। पविरिति / पूड पवने / खनिकष्यज्यसि. वसि / खनु अवदारणे, कष हिंसायाम् , अज गतिक्षेपणयोः, असु क्षेपणे, वस आच्छादने, वन षण संभ की, ध्वन शब्दे, प्रन्थ बन्धने, चल कम्पने, एभ्य इप्रत्ययः स्यात् / 'खनिः स्त्रियामा करः स्यात्' इत्यमरः / अजिरिति / बाहुलकाद्वीभावाभावः / वृतेश्छन्दसि वृतु वर्तने अस्मादिः स्यात् / वर्तिरिति / लघूपधगुणः / भुजेः किच्च / भुज पालनाभ्यवहरणयोः, अस्मादिः कित्स्यात् / छन्दसि क्वचिल्लो. केऽपि प्रयुज्यते / कृगशपृकुटि / कृ विक्षेपे, गृ निगरणे, शू हिंसायाम् , विप्रतिपत्तव्यम् / अतः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनीकोशादिति / 'अहित्रासुरे सपइ इति मेदिनी। अच इः। अजन्ताद्धातोरिः स्यात् / रु शब्दे, पूञ् पवने, पवित्रम् / तृ प्लवनतरणयोः, तरिर्वस्त्रादिस्थापनभाण्डम् / 'स्त्रियां नौस्तरणिस्तरिः' इत्यमर / कु शब्दे / 'kvirvaalmiikishukyoH| सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' इति मेदिनी। ऋ गतौ अरिः शत्रुः / कपिलकादित्वाद्वैकल्पिकं लत्वम् / अलिर्भमरः / खनिः / खनु अवदारणे / कष खषेति दण्डके हिसार्थकः / श्रज गतिक्षेपणयोः, असु क्षेपणे, वस आच्छादन, वन षण संभक्ती, वनु याचने, षण् दाने, ध्दन शब्दे, प्रन्थ बन्धने उभौ चुरादी, चल कम्पने, एभ्य इः स्यात् / 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः / एयन्ताद् 'अच इः' इति इप्रत्यये खानिरपि / 'खनिरेव मता खानिः' इति dviruupkoshH। 'प्रन्थिस्तु प्रन्थिपणे ना बन्धे रुग्भे दपर्वणोः' इति मेदिनी / 'प्रन्धिर्ना पर्वपरुषी इत्य्म्र्ः। वनिरग्निरिति / वनु याचने इत्यस्मादिप्रत्यये वनिर्याच्या इत्याहुः / चलिः पशुरिति / चरिभ्यश्चेति पाठान्तरम् / चर गतौ, चरतिर्भक्षणेऽपि / चरिः pshuH। वृतेः / वृतु वर्तनेऽस्मादि: स्यात् / बाहुलकाल्लोकेऽपि 'साज्यं च वर्तिसंयुक्तम्' इति प्रयोगः / 'वर्तिभैषजनिणि न्य्नान्य्ज्ञ्लेख्योः। गात्रानुलेपनीदीपदशादीपेषु योषिति' इति मेदिनी। भुजेः। तुज पालनाभ्यवहारयोरस्मादिः स्यात्स च कित् / भुजिरग्निः / Page #281 -------------------------------------------------------------------------- ________________ 278] सिद्धान्त्कौमुदी। [उणादिगिरिर्गोत्राक्षिरोगयोः / गिरिणा काणः गिरिकाणः / शिरिः शलभो हन्ता च / पुरिनगरं राजा नदी च / कुटिः शाला शरीरं च / भिदिर्वज्रम् / छिदिः परशुः / 583 कुडिकम्प्योनलोपश्च / कुडि द्राहे / कुडिदेहः / कपिः / 584 सर्वधातुभ्यो मनिन् / क्रियत इति कर्म / चर्म / भस्म / जन्म / शर्म / स्थाम बलम् / इस्ममिति हस्वः / छद्म / सुत्रामा। 585 bRMhenoM'zca / पृ पालनपूरणयोः, कुट कौटिल्ये, मिदिर् विदारणे, छिदिर् द्वैधीकरणे, एभ्य इप्रत्ययः स्यात्, स च किदित्यर्थः / किरिरिति / ऋत इदिति इत्त्वम् , रपरत्वम् / 'वराहः सूकरो गृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः / गिरिरिति / 'अद्रिगोत्रगिरिपावा' इत्यमरः / पुरिरिति / उदोष्टयपूर्वस्य इत्युत्वम् / कुडिकम्प्योर्नलोपश्च / कुडि दाहे, कपि चलने, आभ्याम् : कित्स्यात् / धातोर्नलापश्चेत्यर्थः / प्रत्ययस्य कित्त्वेऽपीदित्त्वान्न नलोपप्राप्तिः, अतस्तद्विधानम् / कुडिरिति / कित्त्वान्न लघूपधगुणः / कपिरिति / 'कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः' इत्यमरः / सर्वधातुभ्यो मनिन् / सर्वेभ्योऽपि धातुभ्यो मनिनस्यात् / कर्मेति / डु कृञ् करणे, अस्मान्मनिनि गुणः / चमेति / चर गतौ / सुत्रामेति / त्रैङ् पालने, सुष्ठु त्रायत इति सुत्रामा / बृंहेओऽञ्च / बृंहे: नः अत् इति च्छेदः / बृहि वृद्धौ अस्मान्मनिन् नुमा निष्पन्नस्य नकारस्याकारश्च यर्थः / नकारस्याकारे ऋकारस्य कृगश / कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम् , पृ पालनपूरणयोः, कुट कौटिल्ये, भिदिर विदारणे, छिदिर द्वैधीकरणे / 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः / 'इगुपधज्ञाप्रीकिर:-' इति कप्रत्यये किर इत्यकारान्तोऽपि / 'स्वचि स्वचः किरोऽपि स्यात् किरौ प्रोतः पयः पथि इति द्विरूपकोशः / गिरिर्ना नेत्ररु. रिभदि / अद्रौ गिरिजके योषिदीई पूज्ये पुनस्त्रिषु' इति मेदिनी। कुटिरिति / जीषि तु कुटी 'कुटीशमीशण्डाभ्यो रः' कुटीरः / 'कुटिः कीटे पुमानस्त्री घटे स्त्रीपुंसयोहे / कुटी स्यात्कुम्भदास्यां च सुरायां चित्रगुच्छके' इति मेदिनो। कुडि / कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च / 'कपिर्ना सिंहके शाखामगे च मधुसूदने' इति च / सर्वधातुभ्यः / डुकृञ करणे, चर गती, चरतिर्भक्षणेऽपि, जन जनने, भस भर्त्सनदीप्त्योः , शृ हिंसायाम् , शर्म सुखे, छा गतिनिवृत्ती, छद अपवारणे चुरादिः, त्रैङ् पालने / सुष्टु त्रायते इति सुत्रामा इन्द्रः / 'कर्मव्याप्ये क्रियायां च पुनपुंसकयोर्मतम्' इति रुद्रः / 'चर्म वृत्तौ च फलके' इति मेदिनी / बृहेः / बृहि वृद्धावस्मान्मनिन्नुमो नकारस्याकारे ऋकारस्य यणादेशः / 'ब्रह्म तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि / ऋत्विग्योगभिदोविप्रे' इति Page #282 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 276 नकारस्याकारः / 'ब्रह्म तत्त्वं तपो वेदो ब्रह्म विप्रः प्रजापतिः / 586 अशिशकिभ्यां छन्दसि / श्रश्मा / शक्मा / 587 हृभृधृसृस्तृशृभ्य इमनिच् / हरिमा कालः / भरिमा कुटुम्बम् / धरिमा रूपम् / सरिमा वायुः / स्तरिमा तल्पम् / शरिमा प्रसवः / 588 जनिमृभ्यामिमनिन् / जनिमा जन्म / मरिमा मृत्युः / 586 वेञः सर्वत्र / छन्दसि भाषायां चेत्यर्थः / वेमा तन्तुवायदण्डः / श्रर्धर्चादिः / सामनी वेमनी इति वृत्तिः / 560 नामन् सीमन्व्योमनोमन्लोमन् पाप्मन्धामन् / सप्त श्रमी निपात्यन्ते / म्नायतेऽनेनेति नाम / सिनोतेर्दीर्घः / सीमा सीमानौ , यणादेशः / श्रमरकोशमाह ब्रह्म तत्त्वं तपो वेद इति / अशिशकिभ्यां छन्दसि / अशू व्याप्तौ शवल शक्तौ, श्राभ्यां मनिन्स्यादित्यर्थः / अश्मेति / 'पाषाण प्रस्तर प्रावोपलाश्मानः शिल दृषत्' इत्यमरः / हृधृभृसृ / हृञ् हरणे, डु भृञ् धारणपोषणयोः, धृ धारणे, सृ गतौ, स्तृञ् आच्छादने, शू हिंसायाम् एभ्य इमनिच्प्रत्यय इत्यर्थः / हरिमेति / इमनिचि इचावितौ धातोर्गुणः / जनिमृभ्यामिमनिन् / जन जनने, मृङ् प्राणत्यागे, आभ्यामिमनिन्यात्, नित्स्वरो विशेषः / वेञः सर्वत्र / वेञ् तन्तुसन्ताने श्रस्मादिमनिन्प्रत्ययः छन्दसि लोके च भवतीत्यर्थः / वेमेति / 'पुंसि वेमा वायदण्डः' इत्यमरः / नामन् सीमन्* व्योमन् / निपात्यन्त इति / मनिन्नन्ता इति शेषः / निपातप्रकार मेवाह नायत इति / ना अभ्यास इत्यस्मान्मनिनि धातोर्नाभावो निपात्यते / अथवा आदेर्मकारस्य लोपो निपात्यत इत्यर्थः / सिनोतेरिति / षिञ् बन्धने, , , , अस्मान्ममेदिनी / अशि / अरू व्याप्तौ संघाते च शकॢ शक्तौ शक्मा इन्द्रः / छन्दसीत्यस्य शकिना संबन्धो न त्वशिना / अतएव ' अश्मानमारोपयतः स्मरारेः' इति प्रयोगः / हृभृ / 'हृञ् हरणे, डुभृञ् धारणपोषणयोः, धृ धारणे, सृ गतौ स्तृञ् आच्छादने, शृ हिण्सायाम्। शरिमेति / एतच्चोज्ज्वलदत्तरीत्योक्कम् / दशपायां तु शृणातिर्न पठ्यते तत्स्थाने सृधातुं प्रक्षिप्य प्रत्ययं च दीर्घादिं नितं च कृत्वा, स्तृसृभ्यामीमन्निति पठ्यते, छन्दोग्रहणं चानुवर्तितम् / युक्तं चैतत् / 'पितृतां नो भरोमभिः ' / 'वातस्य सर्गे अभवत्सरीमणि' / स्तीर्णं बर्हिः सुष्टरीमा जुषाणा' / 'यस्यामतिर्भा श्रदिद्युत्सवीमनिरण्यपाणिः' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वात् / उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेन्यय्यित्वाच्च / श्रतएव 'वेञः सर्वत्रे' ति सूत्रे सर्वत्रग्रहणं करिष्यति / जनि / जन जनने, मृङ् प्राणत्यागे / वेञः / वेञ् तन्तुसन्ताने / निपात्यन्त इति / मनिनन्ता इति शेषः / म्ना अभ्यासे / मलोपो नाभावो वा / नाम संज्ञा / षिञ् बन्धने / 'सीमसी मे स्त्रियामुळे' इत्यमरः / व्येञ् Page #283 -------------------------------------------------------------------------- ________________ 2601 सिद्धान्तकौमुदी [ उणादिसीमानः / पचे डाप् सीमे सीमाः / ज्येनोऽन्त्यस्योत्वं गुणः / व्योम / रौतेः रोम / लोम / पाप्मा पापम् / धाम परिमाणं तेजश्च / 561 मिथुने म्निः। उपसर्गक्रियासंबन्धो मिथुनम् / न तु स्त्रीपुण्सौ। स्वरार्थमिदम् / सुशर्मा / 562 सातिभ्यां मनिन्मनिणौ / स्यतीति साम / साम्नी। मारमा / 563 हनिमशिभ्यां सिकन् / हंसिका हंसयोषिति / मक्षिका / 564 कोररन् / कवरः / 565 गिर उडच् / गरुडः / 566 इन्देः कमिनलोपश्च / इदम् / निनि धातोर्दी? निपात्यत इत्यर्थः / पक्षे डाविति / डाबुभाभ्यामन्यतरस्यामि. त्यनेन / व्यत्र इति / व्यञ् संवरणे, अस्मान्मनिनि एकारस्योत्वं निपातनात् / 'व्योम पुष्करमम्बरम्' इत्यमरः / रौतेरिति / रु शब्दे / लोमेति / लून् . छेदने / पाप्मेति / पा पाने अस्मान्मनिनि पुगागमो निपात्यते / मिथुने मनिः / मिथुनशब्दार्थ व्याचष्टे उपसर्गक्रियासंबन्ध इति / स एवेह विवक्षित इति भावः / एवं च सोपसर्गाद्धातोर्मनिप्रत्यय इत्यर्थः / ननु सर्वधातुभ्यो मनिन्निति मनिनैव सिद्धे किमर्थ मनिप्रत्ययविधिक्लेश इत्यत आह स्वरार्थमिति / नित्स्वरो मध्योदात्तः स्यादिति भावः / सातिभ्यां मनिन्मनिणौ / षो अन्तकर्मणि, श्रत सातत्यगमने, आभ्यां यथाक्रमं मनिन् मनिण एतौ स्त इत्यर्थः / सामेति / मनिनि 'आदेच:-' इत्यात्त्वम् / आत्मेति / मनिणो णित्त्वादुपधाद्धिः / हनिमशिभ्यां सिकन् / हन् हिंसागयोः, मश शब्दे, आभ्यां सिक्नित्य्थ्ः। हंसिकेति / मक्षिकेति / शस्य व्रश्चेति षत्वे, षढोरिति कत्वम् , षत्वं च / कोररन् / कु शब्दे अस्मादरन्प्रत्यय इत्यर्थः / कवर इति / गुणः avaadeshH। गिर उडच / गृ संवरणे, रु शब्दे, रोम गात्रकेशः / लून् छेद्ने। लोमस एव / पा पाने पुगागमः / ध्ये चिन्तायाम् / बाहुलकादन्येभ्योऽपि / यक्ष पूजायाम् / 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः / पू प्रेरणे, सोमा चन्द्रः / डुधाञ् धार्न्न्पोस्स्न्न्योः। 'धाम देहे गृहे रश्मौ स्थान जन्मप्रभावयोः' इति मेदिनी। मिथुने / शृ हिंसायाम् , सुष्ठु शृणाति इति सुशर्मा राजविशेषः / कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम् / मनिनि तु म्ध्यो। दात्तं स्यात् / साति / षोऽन्तकर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतो स्ः। स्यति दुःखयति दुरध्येयत्वात्साम / 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपिच' इति मेदिनी / 'आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि / धृतावपि मनीषायां शरीर. ब्रह्मणोरपि' इति च / हनि / हन हिंसागत्योः, मश शन्दे रोष कृते च / 'मक्षिका रम्भराली स्यात्' इति हारावली / कोररन् / कु शन्दे / कवरः पाठकः / बवयो. रेक्यात्कबरी केशविन्यासः / 'जानपद-' इति GIS / अन्यत्र कबरा / गिर / Page #284 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [281 517 कायतेडिमि / किम् / 568 सर्वधातुभ्यः ष्ट्रन् / वस्त्रम् / अस्त्रम् / शस्त्रम् / इस्मन्निति हस्वत्वम् / छादनाच्छत्रम् / 566 भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च / भ्राष्ट्रः / गान्त्रं शकटम् / नान्त्रं स्तोत्रम् / हान्त्रं मरणम् / वैष्ट्रं पिष्टपम् / श्राष्ट्रमाकाशम् / 600 दिवेर्युच्च / द्यौत्रं ज्योतिः / 601 उषिखनिभ्यां कित् / उष्ट्रः / खात्रं खनित्रं जलाधारश्च / 602 निगरणे, अस्मादुडच् स्यात् / 'गरुत्मान्गरुडस्तार्यः' इत्यमरः / इन्देः कमि. नलोपश्च / इदि परमैश्वर्य, अस्मात्कमिः स्यान्नकारलोपश्चेत्यर्थः / इदमिति / सर्वनामशब्दोऽयम् / कायतेर्डिमिः / कै शब्दे, अस्माड्डिमिप्रत्यय इत्यर्थः / डित्त्वाहिलोपः / अयमपि सर्वादिरेव / सर्वधातुभ्यः ष्ट्रन् / सर्वेभ्योऽपि धातुभ्यः ष्ट्र-प्रत्यय इत्यर्थः / वस्त्रमिति / वस पाच्छादने / छादनादिति / छद अपवारणे ण्यन्तः / भ्र्स्जिग्मिन्मि। भ्रस्ज पाके, गम्लु गतौ, णम प्रहत्वे शब्दे च, हन हिंसागत्योः, विश प्रवेश ने, अशू व्याप्ती, एभ्यः ष्ट्रन् स्यात् , एषां वृद्धिश्च भ्राष्ट्र इति / व्रश्चेति षत्वम् , वृद्धिः / 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना इत्यमरः / दिवेर्युच्च / दिवु क्रीडादौ, अस्मात्ष्ट्रन् स्यात् , धातोर्युदादशो वृद्धिश्च / द्यौत्रगृ निगरणे / केचिनु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्य डीडो डप्रत्यये पृषोदरादित्वाद्रुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति / इन्देः / इदि पर. भैश्वर्ये / उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ, तच्चिन्त्यम् / 'इदं त्यत्पात्रमिन्द्रपानम्' / 'इदं ते सोम्यं मधु' इत्यादौ नित्स्वराभावात् / दशपायां तु 'इणो दमक्' इति सूत्रितम् / इदमिति सर्वनामशब्दोऽयं sNnihitpraamrshii| काय्तेः। कै गइ shbde। प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरिकार उच्चारणार्थः / डकारस्तु टिलोपार्थः / दशपायां तु मान्तमेव डिमिति सूत्रितम् / किमिति सर्वनाम / सर्वधा. तुभ्यः / दशपायां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेन ष्ट्रनित्येव सूत्रितम् / अतएवाधिकं प्रक्षिप्तमि याहुः / वस निवासे, असु क्षेपणे, शसु हिंसायाम् , छद अपवारणे ण्यन्तः / 'अस्त्रं प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी। पत्ल गतौ / 'पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षियोः' इति मेदिनी। पा पाने / पात्रम् / षित्त्वान् GIS 'पाध्यमत्रे त्रिषु क्लीबं स्रवादौ राजमन्त्रिणि / तीरद्वयान्तरे योग्ये' इति मेदिनी / दंश दशने ऽवश्च-' श्रादिना षत्वे ष्टुत्वे षितां ङीषोऽनित्यत्वाट्टाप् / दंष्ट्रा / भ्रस्जि / भ्रस्ज पाके, गम्लु गती, णम प्रहत्वे शब्दे च, हन हिंसागत्योः, विश प्रवेशने, अशू व्याप्ती, एभ्यः ष्ट्रन् स्यादेषां वृद्धिश्च / भ्राष्ट्र इति / स्ण्योगादिलोप्ः। 'वश्च-' इति षत्वे ष्टुत्वम् / 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्य्म्र्ः। वैष्ट्रं विष्टपम् / Page #285 -------------------------------------------------------------------------- ________________ 282] सिद्धान्त्कौमुदी। [ उणादि. सिविमुच्योष्टेरू च / सूत्र्म्। मूत्रम् / 603 अमिचिमिदिशसिभ्यः क्त्र्ः। प्रान्त्रम् / चित्रम् / मिस्त्रम् / शस्त्रम् / 604 पुवो ह्रस्वश्च / पुत्रः / 605 स्त्यायते / स्त्री / 606 गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः / मिति रूपम् / उषिखनिभ्यां कित् / उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् / उष्ट्र इति / 'उष्ट्र कमेलकमयमहाशाः' इत्यमरः / खात्रमिति / 'जनसनखना सन्झलोः' इत्यात्त्वम् / सिविमुच्योष्टेरू च / षिवु तन्तुसन्ताने, मुच्लु मोक्षणे, प्राभ्यां ष्ट्रन् कित्स्यात् / सूत्रमिति / सिधातोः ष्ट्रनि छोरिति वस्य ऊठि, उपधाया ऊकार, सवर्णदीर्घ रूपम् / ष्ट्रन्निति ष्टुत्वसंपन्नस्य निर्देशः / षस्येत्त्वे त्रनिति शिष्यते / मूत्रमिति / टेरूत्त्वे रूपम् / अमिचिमिदि / श्रम गत्यादि. दिषु, चिञ् चयने, मि मिदा स्नेहने, शसु हिंसायाम् , एभ्यः क्त्रप्रत्यय इत्यर्थः / प्रान्त्रमिति / अनुनासिकस्य कीति दीर्घ्ः। शेषं स्पष्टम् / पुवो हवश्व / पूञ् पवने, अस्मात्वत्रः स्यात् , धातोर्हस्वत्वं च / पुत्र इति / कित्त्वान्न गुणः / स्त्यायतेईट / स्त्यै ष्टयै शब्दसङ्घातयोः अस्माइट स्यात् / स्त्रीति / डित्त्वाट्टि. लोपः / 'लोपो व्योः' इति यलोपः / टित्त्वान्डीप् / 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः / गुधृवीपचि / गुङ् अव्यक्ते शब्दे, धृञ् धारणे, वी दिवः / दिवु क्रीडादावस्मात् ष्ट्रन् स्याद् द्युदादेशो वृद्धिश्च धातोः। उषि / उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् / उष्टः क्रमेलकः / 'उष्टे क्रमेलकमयमहाङ्गाः' इत्यमरः / सिवि / षिवु तन्तुसन्ताने, मुच्ल मोक्षणे, आभ्यां ष्ट्रन्कित्स्यात् टेरूकारादेशश्च / सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धरायुदात्तार्थ. मिदं सूत्रम् / न च घा तत्सिद्धिः, 'एरच्' इत्यस्य घओ बाधकत्वात् / 'सूत्रं तु सूचनापन्थे सूत्रतन्तुव्यवस्थयोः' इति vishvH। अमि / श्रम गतिशब्दसंभक्तिषु, चिञ् चयने, जिमिदा स्नेहने, शसु हिंसायाम् / आन्त्रमिति / 'अनुनासिकस्य-' इति दीघः / श्रोणि लम्बिपुरुषान्त्रमेखलाम्' इति कालिदास्ः। आलेख्याश्चर्ययोश्चि. त्रम्, इत्यमरः / मित्रं सुहृदि न द्वयोः / सूर्ये पुंसि' इति मेदिनी / 'शस्त्रं लोहास्त्रयोः क्लीबं क्षुरिकायां तु योषिति' इति च / प्र्त्य्य्स्व्रेन्नैतेऽन्तोदात्ताः। 'शुन श्रान्त्राणि pece' / 'चित्रं देवानाम् / 'मित्रं नयम्' / 'शस्त्रस्य शस्त्रमसि' इत्यादि / पुवः / पूञ् पवनेऽस्मात्कः स्याद् धातोहखत्वं च / पुनाति खवंशानिति पुत्र्ः। पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे ऽआतोऽनुपसर्गे कः' इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्त. रम् / स्त्यायतेः / स्यै ष्टयै शब्दसंघातयोः / स्त्रीति / डित्त्वाहिलोपः / 'लोपो व्योः-' इति यलोपः / टित्वान्टीप् / 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' Page #286 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 | बालमनोरमा-तत्त्वबोधिनीसहिता / | 283 'गोत्रं स्यान्नामवंशयोः' / गोत्रा पृथिवी / धर्त्र गृहम् / वेत्रम् / पक्त्रम् / वक्त्रम् / य्न्त्र्म्। सस्त्रम् । क्षत्त्रम् / 607 हुयामाश्रुभसिभ्यस्त्रन् / होत्रम् । यात्रा । मात्रा। shrotrm। म्स्त्रा। 608 गमेरा च / गात्रम् / 606 दादिभ्यश्छन्दसि / दात्रम् / पात्रम् / 610 भूवादिगृभ्यो णित्रन् / भावित्रम् / वादित्रम् । गारित्रमोदनम् / 611 चरेर्वृत्ते / चारित्रम् / 612 अशित्रादिभ्य इत्रोत्रौ / गतिप्रजननादौ, पचष् पाके, वच परिभाषणे, यम उपरमे, षद्लु विशरणादौ, क्षदिः सौत्रः, एभ्यस्त्रप्रत्यय इत्यर्थः / गोत्रमिति / त्रे गुणः / 'अद्विगोत्रगिरिग्रावा' 'सन्ततिर्गोत्रजनन' इति चामरः / सत्त्रमिति / 'सत्त्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः / हुयामा / हु दानादानयोः, या प्रापणे, मा माने, श्रु श्रवणे, भस भर्त्सनदीप्त्योः, एभ्यस्त्रन्प्रत्यय इत्यर्थः / ' भस्त्रा चर्मप्रसेविका' इत्यमरः / गमेरा च / गनृ गतौ, अस्मात्त्रन्स्यात्, धातोरन्त्यस्य मकारस्य श्राकारश्चेत्यर्थः / गात्रमि ते / दादिभ्यश्छन्दसि / दाप् लवने इत्यादिभ्यस्त्रन्स्यात् छन्दसि / दात्रभिति / 'दानं लवित्रमाबन्धः' इत्यमरः / पात्रमिति / 'योग्यभाजनयोः पात्रम्' इत्यमरः / भूवादिगृभ्यो / भू सत्तायाम्, वद व्यक्तायां वाचि रायन्तः, गृ निगरणे, एभ्यो णित्रन् स्यात् / भावित्रमिति / णित्त्वाद् वृद्धिः / वादित्रमिति / 'चतुर्विधमिदं वाद्यं वादित्रातोयनामकम्' इत्यमरः / चरेर्वृत्ते / इत्यमरः / गृधृ / गुङ् श्रव्यक्ते शब्दे, धृञ् धारणे, वी गतिप्रजनादौ, पाके डुपचष् वच परिभाषणे, यम उपरमे, बद्ल विशरणगत्यादौ, क्षद इति सौत्रः / 'गोत्रा भूगव्ययोर्गोत्रः शैन गोत्रं कुलाख्ययोः / संभावनीयबोधे च काननक्षेत्रवर्त्मसु ' इति मेदिनी / 'सत्रमा छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः / ' सत्रं यज्ञसदादान - च्छादनारण्य कैतवे' इति मेदिनी / क्षत्त्रं ब्राह्मणानन्तरजातिः / हुयामा / हु दानादनयोः, या प्रापणे', मा माने, श्रु श्रवणे, भस भर्त्सनदीप्त्योः / होत्रमाहुतिः / होत्राशब्द ऋत्वित्वपि स्त्रीलिङ्ग इति 'होत्राभ्यश्छः' इति सूत्रे हरदत्तादयः / 'यात्रा तु यातनेऽपिस्या र मनोत्सवयोः स्त्रियाम्' इति मेदिनी / 'मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे' इति च / 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः / ' भस्त्रा चर्मप्रसेविका' इति च / गमेः / गम्लु गतावस्मात् त्रन्स्याद्धातोराकारान्तादेशश्च / ' गात्रमङ्गे कलेवरे / स्तम्बेरमाग्रजवादिविभागेऽपि समीरितम्' इति विश्वः / दादिभ्यः / दाप् लवने एवमादिभ्यस्त्रन् / दात्रं धान्यादिच्छेदनसाधनम् / पा पाने, 'योग्यभाजनयोः पात्रम्' इत्यमरः / क्षि निवासगत्योः / क्षेत्रमित्यादि योज्यम् / भूवादि / भू सत्तायाम् / भावित्रं Page #287 -------------------------------------------------------------------------- ________________ 284] सिद्धान्त्कौमुदी। [उणादिमशिनम् / वहिनम् / धरित्री म्ही। ढङ् एवमादिभ्य उत्र्ः। त्रोत्रं प्रहरणम् / वृष वरुनं प्रावरणम् / 613 अमेर्द्विषति चित् / अमित्रः शत्रुः / 614 श्राः समिणनिकषिभ्याम् / संपूर्वादियो निपूर्वास्कषेश्च पा स्यात् / स्वरादिस्वादन्ययस्वम् / समया / निकषा / 615 चितः कणः कश्च / बाहुलकादगुणः / 'चिकणं ममृणं स्निग्धम् / 616 सुचेः स्मन् / सूक्ष्मम् / 617 पातेईम्सुन् / पुमान् / 618 रुचिभुजिभ्यां किष्यन् / rucissymissttm| cara गतावस्मारिणत्रन् स्याद् वृत्ते गम्ये / चारित्रमिति / णित्त्वादुपधावृद्धिः / अशित्रादिभ्य इत्रोत्रौ / अशिश्च त्रश्च अशित्रौ, तौ आदी येषामिति विग्रहः / द्वन्द्वान्ते श्रूयमाणस्यादिशब्दस्य प्रत्येकं योग्ः। अश्वादि त्रादि एभ्यः क्रमाद् इत्र उत्र इत्येतो प्रत्ययौ स्तः / अशित्रमिति / अशु व्याप्ती अस्मादित्रः / वहित्रमिति / वह प्रापणे / धरित्रीति / धृञ् धारणे गौरादित्वान्ङीष् / त्रोत्रमिति / त्रै पालने, आत्वे आद्गुणः / अमेर्द्विषति चित् / अम गत्यादौ, अस्माद् इत्रः स्यात् , स च चित् शत्रौ वाच्ये / 'द्विविपक्षाहितामित्रदस्युशात्रवशत्रवः' इत्यमरः / श्रा समिण / संपूर्वक iN gatau, निपूर्वककषः हिंसार्थकः, श्राभ्यामा स्यात् / समयेति / गुणेऽयादेशे रूपम् / 'समयान्तिकमध्ययोः' इत्यमरः / चितेः कणः कच / चिती संज्ञाने, अस्मात् कणप्रत्ययः, धातोरन्त्यस्य च ककारादेश इत्यर्थः / अमरकोशमाह चिक्कणमिति / सूचेः स्मन् / सूच पैशुन्ये चुरादिण्यन्तः, अस्मात्स्मनि णिलोपे कुत्वे षत्वे च सूक्ष्ममिति रूपम् / पातेडुम्सुन् / पा रक्षणे त्रैलोक्यम् / वद व्यक्तायां वाचि ण्यन्तः / वादित्रं तूर्यादि। ग निगरणे / च्रेः। वर गतौ, अस्मारिणत्रन्स्याद् वृत्ते वाच्थे / 'वृत्तं पद्ये चरित्रे च' इत्य्म्र्ः। ननु इत्रन्प्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञायणि चारित्रमिति सिद्धौ किमनेनेति चेत् / मेवम् / खरे विशेषात् / अशि / अशू व्याप्तावेवमादिभ्य इत्रः, त्रैङ् पालने एवमादिभ्य उत्रश्च स्यात् / वहिरमिति / वह प्रापणे / धरित्रीति / धृञ् धारणे गौरादित्वाद् GIS / अमेः / श्रम गतौ अस्मादित्रः स्यात्स च चित् / उत्रस्तु नानुवर्तते अस्खरितत्वात् / मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् / AH समिण / iN gatau, अस्मादाप्रत्यये गुणे styyaadeshH। कषेरिति / कषखषेति दण्डकः / समयानिकषाशब्दौ समीपवाचकौ, बाहुलकाद् / दुषेः दोस्सा। दिवेराप्रत्यये बाहुल. कादेवास्य गुणाभावे दिवा। स्वदेराप्रत्यये बाहुलकादेव धातोर्धान्तादेशश्च, खधे. त्यादि / चितेः / चिती संज्ञानेऽस्मात्कणः प्रत्ययः syaatkshcaantaadeshH| अमरोक्तमाह चिक्कणमिति / सूचः / सूच पैशुन्ये चुरादिरस्मात्स्मन् nnilopH। कुत्वषत्वे / Page #288 -------------------------------------------------------------------------- ________________ प्रकरणम् 60 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 285 भुजिष्योः दानः / 616 वस्तिः / ' वस्तिर्नाभेरधो द्वयोः ' | 'वस्तयः स्युर्दशासूत्रे' / बाहुलकात् शासः शास्तिः राजदण्डः / विन्ध्याख्य मगमस्यतीत्यगस्तिः / शकन्ध्वादिः / 620 सावसेः / स्वस्ति / स्वरादिपाठादव्ययत्वम् / 621 वौ तसेः / वितस्तिः / 622 पदिप्रथिभ्यां नित् / पत्तिः / प्रथितिः / अस्माड्डुम्सुन्ः त्ययः / पुमानिति / डुम्मुनो डित्त्वाट्टिलोपः / उकार उच्चारणार्थ इति केचित् / तेषामपीत्संज्ञामन्तरा लोगसंभवाद् उगित्कार्यसिद्धिः, उच्चारणार्थानामपि वर्णाना मित्संज्ञालोपाभ्यामेव निवृत्त्यङ्गीकारात् / एतच्च दिवत्सूत्रे शेखरे स्पष्टम् / तत्फलं तु सुपुंसीत्यादौ उगितश्चेति ङीप् / भाष्ये तु सूतेः सप् प्रसवे पुमानिति व्युत्पादितम् / तत्रेत्थं व्युत्पत्तिः / पूङ् प्राणिगर्भविमोचने अस्मान्मसुन्प्रत्ययः, धातुसकारस्य 'कारः, ऊकारस्य ह्रस्वश्चेत्यर्थः / एतच्च शेखरे halantapu~lline 'पुंसो': सुढ' इति सूत्रव्याख्यावसरे स्पष्टम् / रुचिभुजिभ्यां किष्यन् / रुच दीप्तौ, भुज पालनादौ, आन्यां किष्यन्नित्यर्थः / रुचिष्यमिति / कित्त्वान्न लघूपधगुणः / वस्तिः / वस निवासे अस्मात् तिप्रयय इत्यर्थः / वस्तिरिति / शास्तिरित्यर्थमाह बाहुलकादिति / शासु अनुशिष्टावित्यस्मात् तिप्रत्ययः / श्रगमिति / पर्वतमित्यर्थः / ननु कथं तर्हि सवर्णदीर्घाभाव इत्यत श्राह शकन्ध्वादिरिति / शकन्ध्वादिपररूपस्य सवर्णदीर्घबाधकत्वादिति भावः / सावसेः / सावुपपदे भूवत्यस्मात् निप्रत्यय इत्यर्थः / ' स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः / ननु कथं तर्हि सुपोऽश्रवणमित्यत्राह स्वरादिपाठादिति / वौ तसेः / वावुपपदे तसु उपक्षये अस्मात्तिः स्यात् / ' अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः' इत्यमरः / 'सूक्ष्मं स्यात्कटकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी / पातेः / पा रक्षणेऽस्माद् लुम्सुम्स्याद्, डित्वाट्टिलोप उकार उच्चारणार्थ इत्युज्ज्वलदत्तः / वस्तुतस्तूगित्कार्यार्थः / सुपुंसीति 'उगितश्च' इति ङीप् / नकारः स्वरार्थः / ' पुंसोऽसुङ इति सूत्रे न्यासरक्षिताभ्यां पुनातर्मक्सुन् हखश्चेति पठितम् / पूञो डुम्सुन्नित्यन्ये / भाष्ये तु सूतेः सप्रसत्रे पुमानित्युक्तम् / 'उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः ' इति तत्त्वम् / रुचि / रुच दिप्तावभिप्रीतौ च भुज पालनादौ / ' भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकद सयोः / स्त्रियां दासीगणिकयो:' इति मेदिनी / वसेः / वस निवासे, वस श्राच्छादने / 'बस्तिर्द्वयोर्निरूहे नाभ्यधोभूमिदशासु च' इति मेदिनी / शास इति / शासु 'प्रनुशिष्टौ / अस्यतीति / असु क्षेपणे / 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्' इति मेदिनी / सावसेः / अस् भुवि श्रस्मात्सावुपपदे तिः स्यात् / बहुलध्चनान्न भुभावः / वौ / तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात् / 'अङ्गुष्ठे 1 Page #289 -------------------------------------------------------------------------- ________________ 286 ] सिद्धान्त्कौमुदी। [uNAdi'titutreSvagrahAdInAm' (वा 4313) इतीट् / 623 घणातेह्रस्वश्च / दृतिः / 624 कृतृपिभ्यः कीटन् / किरीटं शिरोवेष्टनम् / तिरीटं सुवर्णम् / कृपीटं कुक्षिवारिणोः / 625 रुचिवचिकुचिभ्यः कितच् / रुचितमिष्टम् / उचितम् / कुचितं परिमितम् / कुटितं कुटिलम् / 626 कुडिकुषिभ्यां क्मलन् / कुड्मलम् / कुष्मलम् / 627 कुषेर्लश्च / कुल्मलं पापम् / 628 सर्वधातुपदिप्रथिभ्यां नित् / पद गतौ, प्रथ प्रख्याने, श्राभ्यां तिप्रत्ययो नित्स्यादित्यर्थः / पत्तिरिति / 'पदातिपत्तिपदगपादातिकपदातयः' इत्य्म्र्ः। प्रथितिरिति / ख्यातिरित्यर्थः / ननु प्रथितिरित्यत्र कथमिट , वलादीटस्तितुति निषेधादित्यत आह अग्रहादीति / अस्य प्रथधातोर्ग्रहादित्वादिति भावः / दृणातेह्रस्वश्च / दृ विदारणे अस्मात्तिः स्यात् , धातोर्हस्वत्वं च / दृतिरिति / 'दृतिसीमन्तहरित' इत्यमरः / कृतृकृपिभ्यः कीटन् / कृ विक्षेपे, तु प्लवनतरणयोः, कृपू सामर्थे, एभ्यः कीटन् स्यात् / किरीटमिति / कित्त्वान्न धातोर्गुणः, किंतु 'ऋत इद्धातोः' इति इत्त्वम् / 'किरीटस्तित्वमार्जनौ' इत्यमरः / रुचिव्चिकुचिभ्य्ः। रुच दीप्तावभिप्रीतौ च, वच परिभाषणे, कुच शब्दे, एभ्यः कितच् स्यात् / रुचित्मिति। कित्त्वान्न गुणः / उचित्मिति। कित्त्वात्संप्रसारणम् / बाहुलकादाह कुत्तित्मिति। क्वचित्तु सूत्र एव पाठः / कुडिकुषिभ्यां क्मलन् / कुडि दाहे, कुष निष्कर्षे, आभ्यां क्मलन्नित्यर्थः / कुषेलैश्च / पूर्वोक्ताद्धातोर्लकारश्चान्तादेश इत्यर्थः / कुल्म्ल्मिति। सकनिष्ठे स्याद्वितस्तिदिशाङ्गुलः' इत्यमरः 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला / प्दि। पद गती, प्रथ प्रख्याने, आभ्यां तिः स्यात्स च नित् / पत्तिरिति / प्दातिः। प्रथितिरिति / प्र्ख्यातिः। तितुत्रेष्विति / गहादित्वादिडागमनिषेधो नेति भावः / दृणातेः / दृ विदारणे / अस्मात्तिः स्याद्धातोर्हखत्वं च / 'दृतिश्चर्मपुटे मत्स्ये ना' इति मेदिनी। कृतृ / कृ विक्षेपे, तृ प्लवनतरणयोः, कृपू सामर्थे / 'किरीटं मुकुटे न स्त्री' इति च्न्द्र्गोमी। 'कृपीटमुदरे नीरे' इति vishvH। दशपाद्यां तु कृत कृपिकपिभ्य इति पठित्वा कम्पीट इति चतुर्थमुदाहृतम् , 'कृपो रो लः' इत्यत्र न्यास तु कृकृषिभ्यामिति पठ्यते / अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् / 'तरतेश्चेति पृथक्पठित्वा तिरीटः कूलवृक्ष' इति कश्चिद्याख्यत् / रुचिवचि / रुच दीप्तावभिप्रीतौ च, वच परिभाषणे, कुच शब्दे तारे, अथवा कुञ्च कौत्तिल्याल्पीभाव्योः। इकः कित्त्वात्सूत्रे नलोपेन निर्देशः / कुट कौटिल्ये / उचितमिति / 'वचिस्वपि-' इत्यादिना संप्रसारणम् / कुटिकुषि / 'कुड्मलो मुकुले पुंसि न द्वयोर्नर कान्तरे' इति मेदिनी / कुष निष्कर्षे / कुष्मलं छर्दनम् / विकसितमित्यन्ये / स्र्व्धातुभ्योऽसुन्। Page #290 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 287 भ्योऽसुन् / चेतः / सरः / पयः / सदः / 626 स्पेरत एश्च / रेपोऽवद्यम् / 630 अशेर्देवने युद्ध च / देवने स्तुतौ / यशः / 631देग् उब्जेर्बले बलोपश्च / योगविभागान्नायं नित्यः / तेन कुष्मलमिति पूर्वोक्तमपि / सर्वधातुभ्योऽसुन् / चेत इति / चिती संज्ञाने श्रस्मादसुनि रूपम् / सृ गतौ, पीड् पाने, षदॢ विशरणादौ / रपेरत एच्च / रप व्यक्तायां वाचि श्रस्मादसुन्स्यात्, अकारस्य एकारश्चेत्यर्थः / शेर्देवने युट् च / श्रशु व्याप्तौ श्रस्मादसुन स्याद्धातोर्युडागमश्च / देवनं स्तुतिः / उब्जेर्बले बलोपश्च / उब्ज श्रार्जवे, अस्माद्बलेऽभिधेयेऽसुन् 9 1 दशापाद्य तु सुन्नित्येव सूत्रम् । चिती संज्ञाने चित संचेतने चुरादिः, सृ गतौ 1 गौरादित्वान्ङीष् / 'सरसी तु महासरः' इति शब्दार्णवः / 'महान्ति सर्रासि सरस्यः' इति भाष्यम् / पय गतौ पीड् गाने । 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी / षद्ल विशरणादौ / सदः सभा । वर्च दीप्तौ / 'वर्चो नपुंसकं रूपे विष्टायामपि तेजसि / पुंसि चन्द्रस्य तनये' इति मेदिनी / रुदिर् अश्रुविमोचने / 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् / सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः / वी गत्यादिषु / 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी / अन प्राणने / नो भक्तम् / 'अनोश्मायः सरसां जातिसंज्ञयो:' इति टचि तु अनसम् / 'पाकस्थानं महानसम्' इत्यमरः / तमु ग्लानौ / 'तमः क्लीबं गुणे शोके सइंहिकेयान्धकारयोः' इति रभसः / 'तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे' इति मेदिनी / षह मर्षणे, 'सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः' इति मेदिनी / तप संतापे / 'तपो लोकान्तरेऽपि च / चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयो:' इति च / मह पूजायाम् / 'मह उत्सवतेजसोः' इति मेदिनी / नभ हिंसायां भौवादिकः कैयादिकश्च / 'नभोऽन्तरिक्षं गगनम्' इत्यमरः / 'नभं तु नभसा सार्धं तपं तु तपसा सह / सहं च सहसा सार्धं महं च महसा सह / तमेन च तमः प्रोक्तं रजेनापि रजः समम्' इति द्विरूपकोशः / नन्वसुच्प्रत्यये नभः सहस्तम इत्यादिसान्तशब्दाः सिध्यन्ति, पचाद्यचि तु न स तमं इत्याद्यजन्ता अपि सिध्यन्ति, परन्तु रज इति अकारान्त सकारान्तौ नलोपवच्छब्दौ न सिध्यत इति ' रजेनापि रजः समम्' इति कोशश्चिन्त्य एवेति वेदत्राहु: - रञ्ज रागे इत्यस्मादसुनि 'भूरञ्जिभ्यां कित्' इति वक्ष्यमाणेनासुनः कित्त्वा - नलोपे रजइति सिध्यति / 'घञर्थे कविधानम्' इति कप्रत्यये तु रजः इत्यदन्तोऽपि सिध्यतीति / रपेः / रप व्यक्तायां वाचि, अस्मादसुन् स्यादत एकारश्च / रेपोऽवद्यमिति / 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्ये उक्तम्, नपूर्वक रेपःशब्दस्यानवद्ययाचकत्वात् / अशेः / श्रशू व्याप्तौ संघाते च श्रस्मादसुन्स्याद्धातोर्युडागमश्च / Page #291 -------------------------------------------------------------------------- ________________ 288] सिद्धान्तकौमुदी [ उणादिओजः / 632 श्वेः संप्रसारणं च / शवः शवसी / बलपर्यायोऽयम् / 633 श्रयतेः स्वाङ्गे शिरः किच्च / श्रयतेः शिर प्रोदशोऽसुन् किश्च / शिरः शिरसी / 634 अर्तेरुच्च्। उरः / 635 व्याधौ शुट् c। अर्शो गुद्व्याधिः। 636 उदके नुट च / अर्तेरसुन्स्यात्तस्य च नुट् / अर्णः अर्न्न्सी। 637 इण आगसि / एन्ः। 638 रिचेर्धने घिच्च / चात्प्रत्ययस्य नुट् / घिस्वास्कु. स्वम् / रेक्णः सुवर्णम् / 636 चायतेरन्ने ह्रस्वश्च / चनो भक्कम् / 640 स्यात् , बकारस्य लोपश्चेत्यर्थः / श्वेः संप्रसारणं च / टु ओ श्वि गतिवृद्धयोः अस्मादसुन् , धातोः संप्रसारणं चेत्यर्थः / शव इति रूपम् / श्रयतेः स्वान्ग्गे। श्रिञ् सेवायामस्मात्खाङ्गेऽभिधेयेऽसुन् , धातोः शिरादेशः प्रत्ययश्च किदित्यर्थः / अर्तेरुच्च / ऋ गतौ अस्मादसुन् कित्स्याद् धातोरुत्त्वं च / उर इति / रपरत्वम् / व्याधौ शुट च / अर्तेआधावभिधेयेऽसुनस्यात् डागमश्चेत्यर्थः / अर्श इति / 'अर्शी रोगयुतोऽर्शसः' इत्य्म्र्ः। उदके नुट् च / अर्तेरित्येव / अर्तेरुदके वाच्येऽसुन् स्यात् , तस्य नुडागमश्च / अर्ण इति / रषाभ्यामिति णत्वम् / इण Agasi / iN gatau अस्मादसुन् स्यात् पापे वाच्ये तस्य नुडागमेश्चत्यर्थः / रिचंधने घिच्च / रिचिर विरेचने अस्माद्धने वाच्ये असुन् , स च कित् , तस्य नुडागमश्च / रेक्ण इति / चजोरिति कुत्वम् , अटकुप्वाङिति णत्वम् / चायतेरन्ने ह्रस्वश्च / चाय यशः कीर्तिः। उब्जेः / उब्ज आर्जवे अस्मादसुन् स्याबले वाच्ये बकारस्य लोपश्च / 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' इति मेदिनी। श्वेः / टुओश्वि गतिवृद्ध्योः अस्मादसुनस्यात्संप्रसारणं च / श्रयते:- श्रिञ् सेवायामस्मात्स्वाने वाच्येऽसुनस्यात्स च किद्धातोः शिरादेशश्च / 'उत्तमा शिरः शीर्षम्' इत्यमरः / घार्थे कप्रत्यये तु शिर इत्यदन्तोऽपि / 'शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम् / 'पिण्डं दद्याद्याशिरे' इति वायुपुराणे / 'कुण्डलोधृष्टगण्डानां कुमाराणां तरखिनाम् / निचकर्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्' इति महाभारतम् / अतः / ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च / रपरत्वम् / 'उरो वत्सं च वक्षश्व' इत्य्म्र्ः। व्याधौ / अतेरेव व्याधौ वाच्येऽसुन् , तस्य शुडागमश्च स्यात् / अर्ण इति / पानीयमित्यर्थः / इणः / इण गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुडागमश्च / एनः पापम् / रिचः / रिचिर विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन् / रेक्ण इति / 'चजोः' इति कुत्वे ऽअट्कुप्ताङ्-' इति णत्वम् / इह दशपादीवृत्तौ नुटं नानुवर्य रेकः रेकसी इत्युदाहृतम् / तन्न / उत्तरसूत्रे नुडनुवृत्तेनिर्विवादत्वाद् / मण्डूकप्लुतो मानाभावाल्लक्ष्यविसंवादाच्च / उज्ज्वलदत्तेन तु रिचेर्धने Page #292 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [28 वृशीभ्यां रूपस्वाङ्गयोः पुट् च / वर्षो रूपम् / शेपो गुह्यम् / 641 सरीभ्यां तुद् च / स्रोतः / रेत्ः। 642 पातेर्बले जुत् च / पाजः पाज्सी। 643 उदके थुट च / पाथः / 644 अन्ने च / पाथो भक्कम् / 645 प्रदेनुन्धौ च / प्रदेर्भ वाच्येऽसुन्नुमागमो धादेशश्च / अन्धोऽनम् / 646 पूजा नशामनयोः, अस्मादन्ने वाच्ये असुनस्यात् , तस्य नुड् धातोहखत्वं च / चन इति / लोपो व्योरिति यलोपः / वृशीभ्यां रूप्स्वान्ग्ग्योः। वृज संभक्ती, शी स्वप्ने, श्राभ्यां क्रमेण रूपे स्वाङ्गे च वाच्येऽसुनस्यात् , तस्य पुडागमश्च / शेप इति / असुनि पुकि गुणः / खुरीभ्यां तुट् च / न गती, रीङ श्लेषणे, श्राभ्यामसुन् , तस्य तुडागमश्चेत्यर्थः / पातेर्बले जुट् च / पा रक्षणे अस्मादले वाच्येऽसुन् स्यात् तस्य जुडागमश्च बले वाच्ये। उदके थुद् च / पातेरुदके वाच्येऽसुन् स्यात् तस्य थुडागमश्चेत्यर्थः / अन्ने च / अने वाच्येऽपि पातेरसुन् थुडागमश्चे. त्यर्थः / अदेर्नुम्धौ च / अद भक्षणे अस्मादसुन् स्यात् / अन्ध इति / 'भिस्सा चिकिच्चेति पठित्वा नुटं चानुवर्त्य कित्त्वाद् गुणाभावे नुटश्चुत्वेन प्रकारे रिचमिति साधितं तल्लोकवेदयोरप्रसिद्धत्वादुपेक्ष्यम् / 'नित्यं रेक्णो अमर्त्यः' 'परिषयं धरणस्य रेक्णः' 'रेक्णः स्वत्यभि या वाममेति' इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् / वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथा पाठात् / वेदभाष्ये तु प्रकृतसूत्रेणैव तस्य साधितत्वाच रेक्ण इति प्रयोग एव साधीयानिति दिक् / चयतेः / चाय पूजानिशामनयोः / अस्मादने वाच्येऽसुनस्यात्तस्य नुट् च धातोह खत्वं ca ylopH। 'cano दधिष्व पचतः' 'सुते दधिष्व नश्चनः' इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः / एतेन चणोऽनमित्युदाहृत्य बाहुलकारणत्वमिति वदन्तो दशपादीवृत्ति. कारास्तदनुसारिणः प्रसादकारादयश्च प्रास्ताः। वृक्। वृङ् सभक्तो, शीङ् स्वप्ने, आभ्यो यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुनस्यात्तस्य पुडागमश्च / वर्पो रूप्मिति। 'नन् छिश्नदेवाअभिवर्षसाभूत्' इत्यादिमन्त्रेषु प्रसिद्धमिदम् / 'शेपः स्याद् वृषणं पेलम्' इति सुभूतिचन्द्रः / अकारान्तोऽप्यम् / 'शेपपुच्छलांगूलेषु शुनः' इति वार्तिके शेप इति निर्देशाद् 'यस्यामुशन्तः प्रहराम शेपम्' इति वैदिकप्रयोगाच्च / 'शेपः शेपौ च शेवश्व शेवं प्रोक्तं च शेफसे' इति द्विरूपकोशः / स्ररीभ्याम् / स गती, रीङ श्रवणे, श्राभ्यामसुन् स्यात् तस्य तुट च / 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति vishvH। 'रेतः शुके पारदे च' इति मेदिनी। पातेः। पा रक्षणेऽस्माद्बलेवाच्येऽसुन् जुडागमश्च चवर्गतृतीयादिः / युट् चैत्यन्तस्थादिपाठस्तूज्ज्वलदत्तस्य प्रामादिकः / 'पृथुपाजा अमर्त्यः' इत्यादिमन्त्रतद्भाष्यविरोधात् / उद्के। पातेरुदके वाच्येऽसुनस्यात्तस्य थुडागमश्च / 'कबन्धमुदकं पाथः' इत्य्म्र्ः। अदेः। अद भ्क्स्स्न्ने। 'मिस्सा स्त्री भक्क Page #293 -------------------------------------------------------------------------- ________________ 260 ] सिद्धान्तकौमुदी / [ उणादि स्कन्देश्व स्वाङ्गे / स्कन्धः स्कन्धसी / 647 आपः कर्माख्यायाम् / कर्मारूपायां इस्वो नुट् च वा / भ्रमः / अपः / बाहुलकाद् आपः भापसी / 648 रूपे जुट् च / भन्जो रूपम् / 646 उदके नुम्भौ च / श्रम्भः / 650 नहेदिचि भश्व / नभः / 651 इण आगोऽपराधे च / ' श्रागः पापापराधयोः' / 652 अमेहुक्च / संहः / 653 रमेश्च / रहः / 654 देशे ह च / रमन्तेस्त्री भक्तमन्धोऽन्नम्' इत्यमरः / स्कन्देश्व स्वाङ्गे / स्कन्दिर् गतिशोषणयोः, अस्मात्स्वाङ्गे वाच्येऽसुन्, धातोश्चान्तादेशः धः / स्कन्धः / आपः कर्माख्यायाम् / आपॢ व्याप्तौ अस्मात्कर्माख्यायामसुन् धातोर्हस्वश्च / प्रत्ययस्य नुडागमस्तु वा भवतीत्यर्थः / बाहुलकादिति / धातोर्हखो नेत्यर्थः / रूपे जुट् च / रूपे वाच्ये श्राप्नोतेरसुन्, धातोर्हखः, प्रत्ययस्य जुडागमश्चेत्यर्थः / श्रब्ज इति / झल जश् झशीति बकारः / उदके नुम् भौ च / उदके वाच्ये श्रापॢधातोरसुन् नुमागमो हखत्वं भकारश्चान्तादेश इत्यर्थः / नहेर्दिवि भश्च / राह बन्धने श्रस्माद् गमने वाच्येसुन भकारश्वान्तादेशः / नभ इति / हकारस्य भकारः / इण आगोऽपराधे ca / iN गतावित्यस्मादसुन् स्याद् अपराधे वाच्ये धातोरागादेशश्च / 'पापापराधयोरागः इत्यमरः / श्रमेहुक्च / श्रम गत्यादिषु मन्धोऽनम्' इत्यमरः / 'द्विजातिशेषेण यदेतदन्धसा' इति भारविः / स्कन्देः / स्कन्दिर् गतिशोषणयोः / श्रस्मात्स्वाङ्गे वाच्येऽसुन्धश्वान्तादेशः / श्रपः / श्रप्लु व्याप्तौ / अस्मात्कर्माख्यायामसुन् हखश्च धातोः / प्रत्ययस्य नुडागमस्तु वा स्यात् / 'अप्नस्वतीमश्विना' 'अपांसि यस्मिन्नधि संदधुः' / बाहुलकादिति / उपलक्षणं हखनुटौ वा स्त इति व्याख्यानस्यापि संभवात् / तथा च 'ब्रुवते कतमेऽपि नपुंसक - माप' इति कोशमुदाहृत्य 'सर्वमापोमयं जगत्' इति प्रयोगो दुर्घटवृत्तौ समर्थितः / रूपे / रूपे वाच्ये noterasun हखत्वं च धातोः प्रत्ययस्य जुडागमश्च स्यात् / अब्ज इति / 'झलां जश् झशि' इति पकारस्य वकारः / उदके / उदके वाच्ये श्राप्नोतेरसुन् ह्रस्वत्वं च नुमागमो भश्चन्तादेशः / नहः / 6 बन्धने अस्माद्गमने वाच्येऽसुन् भश्चान्तादेशः स्यात् / 'नभो व्योम्नि नभो मेघे श्रावणे च पतद्प्रहे / घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्वः / ' नभः क्लीबं व्योम्नि पुमान्धने / घ्राणश्रावणवर्षासु बिसतन्तौ पतद्प्रहे' इति मेदिनी / 'नभः खं श्रावणो नभाः' इत्यमरः / 'नभं तु नभसा सार्धम्' इति द्विरूपकोशादकारान्तोऽपि / इणः / इणोऽसुन स्यादपराधे वाच्ये धातोरागादेशश्च / विश्वोक्तिमाह आग इति / अमेः / अम गत्यादौ / श्रस्मादन् हुगागमश्च धातोः स्यात् / श्रमन्ति गच्छन्त्यनेनाधस्ता Page #294 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता [261 'smin rhH। 655 अञ्च्याइयुजिभृजिभ्यः कुश्च / एभ्योऽसुन्कवर्गान्तादेशः / प्रकश्चितशरीरयोः' / भङ्गः प्क्स्सी। योगः समाधिः / भर्गस्तेजः / 656 भूरञ्जिभ्यां कित् / भुवः / रजः / 657 वर्णित् / वासो वस्त्रम् / 658 चन्देरादेश्च छः / छन्दः / 656 पचिवचिभ्यां सुद् च / 'पक्षसी तु स्मृती अस्मादमुन् हुगागमश्च धातोः स्यात् / 'अहो दुरितदुष्कृतम्' इत्यमरः / रमेश्च / रमु क्रीडादौ अस्मादसुन्प्रत्ययो हुगागमश्वेत्यर्थः / देशे ह च / रमेरित्येव / रमतेदेशे वाच्येऽसुन् हकारश्चान्तादेश इत्यर्थः / अञ्च्यजियुजि / अञ्चु गति पूजनयोः, अजु व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे, भृजि भर्जने, एभ्योऽसुन यात्कवर्गश्चान्तादेश इत्यर्थः / भूरञ्जिभ्यां कित् / भू सत्तायाम् , रज रागे, श्राभ्यामसुन्कित्स्यात् / भुव इति / कित्त्वान्न गुणः, उवङ् / रज इति / अनिदितामिति नलोपः / वर्णित / वस आच्छादने, अस्मादसुन् णित्स्यात् / वास इति / न्नित्त्वादुप्धावृद्धिः। 'वस्त्रमाच्छादनं वासः' इत्यमरः / चन्देरादित्यंहो दुरितम् / रमेश्च / रमेरसुन् स्याद् हुगागमश्च धातोः। raho vegH। अहिरहिभ्यामसुना सिद्ध अधिरधिभ्यामसुनि श्रङ्घो रङ्घ इति माभूदिति सूत्रद्वयमिति गोवर्धनः / तथा च 'स्यान्मध्योष्मचतुर्थत्वमंहसो रहसस्तथा' इति dviruupkoshH। एवं च 'दत्तार्घाः सिद्धसङ्घर्विदधतु घृणयः शीघ्रमङ्घोविघातम्' इति 'रङ्घः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसनोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः' इत्यत्र अडो रङ्घ इति घकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति / देशे / देशे वाच्ये रमेरसुन् हकारश्चान्तादेशः स्यात् / 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी / ashci। अञ्चु गतिपूजनयोः, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे, युज समाधौ, भृजी भजने, अंङ्कः अङ्कसी अङ्कासि / अङ्गः अआसी अजांसि / योग: योगसी योगांसि / भर्गस्तेज इति / 'हरः स्मरहरी भर्गः' इत्यत्र तु भर्गशब्दो घनन्तः पुंल्लिङ्ग इति बोध्यः / उच समवायेऽस्मादसुनि बाहुलकात्कुत्वम् / न्यङ्कादित्वाद्वा / 'श्रोक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्' इति मेदिनी। भूरजि / भू सत्तायाम् , रज रागे, आभ्यामसुन्कित्स्यात् / भुवः अन्तरिक्षम् / षष्ठयन्तप्रतिरूपकमव्ययमिदम् / रजो रेणुः 'रजः क्लीबं गुन्नान्त्रे। आर्तवे च परगि च रेणुमात्रेऽपि दृश्यते' इति मेदिनी। घगर्थे कप्रत्यये तु अकारान्तोऽप्ययम् / 'रजोऽयं रजसा सार्ध स्त्रीपुष्पगुणधूलिषु' ityjykoshH। व्सेः। वस निवासेस्. स्मादसुन् स्यात्स च पित् / णित्वाद् वृद्धिः। च्न्देः। चदि आह्लादने अस्मादसुन् आदेः छकारश्च / 'छन्दः पद्यप्रभेदेऽपि खैराचाराभिलाषयोः' इति मेदिनी / अका. Page #295 -------------------------------------------------------------------------- ________________ 262 ] सिद्धान्त्कौमुदी। [ उणादि. पक्षो' / वक्षो हृदयम् / 660 वहिहाधाभ्यश्छन्दसि / वक्षा अनड्वान् / हासाश्चन्द्रः / धासाः पर्वत इति प्राश्चः / वस्तुतस्तु णिदित्यनुवर्तते, न तु सुट् / तेन वहेरुपधावृद्धिः / इतरयोः 'पातो युक्-' (सू 2761) इति युक् / 'शोणा एडणू नृवाहसा' / श्रोता हवं गृणत स्तोमवाहाः' / 'विश्वो विहायाः' / 'वाजम्भरो विहायाः' / 'देवो नयः पृथिवीं विश्वधायाः' / 'अधारयत्पृथिवीं vishvdhaaysm'| 'धर्णसं भूरिधायसम्' इत्यादि / 661 इण आसिः / अयाः वह्निः / खरादिपाठादव्ययस्वम् / 662 मिथुनेऽसिः पूर्ववच्च सर्वम् / उपसर्गविशिष्टो धातुमिथुनं तत्रासुनोऽपवादोऽसिः स्वरार्थः / यस्य धातोयंस्कार्यम् देश्च छः / चदि / श्राह्लादने अस्मादसुन् prtyyshchkaaraadeshshc| पचिवचिभ्यां सुद् च / डु पर्चष् पाके, वच परिभाषणे, प्राभ्यामसुनस्यात्तस्य सुडागमश्च / पक्ष इति / चस्य कुत्वे सस्य षत्वम् / वहिहाधाभ्यश्छन्दसि / वह प्रापणे, ओ हार त्यागे, डु धाञ् धारणादौ, एभ्यः असुन्स्यात् / वता इति / अत्वसन्तस्येति दीर्घः / सुडागमे हस्य ढत्वे षढोरिति कत्वे षत्वमिति भावः / इति प्राञ्च इति / प्राञ्च इत्यस्वरसद्योतनाय / तथा हि उक्लोदाहरणानि हि लोके न दृश्यन्ते, छन्दस्येव एतत्सूत्रप्रवर्तनात् , वेदे तु मदुक्तरीत्यैव दृश्यते itya ha vastutasviti / Nidityanuvartata iti / vsernniditytH| उपधावृद्धिरिति / असुनो णित्त्वादिति भाव्ः। युकि रूपमाह विश्वो विहाया इति / इण आसिः। इण गतावस्मादासिः स्यात् / अया इति / गुणे अयादेश इति भावः / मिथुनेऽसिः / मिथुनशब्दार्थ. माह उपसर्गविशिष्टो धातुमिथुनमिति / तथा व सोपसर्गादसुधातोः रान्तोऽप्ययम् / 'अभिप्रायवशौ छन्दौ' इत्यमरद्विरूपकोशौ / प्चे। डुपचष् पाके, वच परिभाषणे, आभ्यामसुन् स्यात्तस्य सुडागमश्च / चस्य कुत्ते सस्य षत्वम् / पक्षः पक्षसी पक्षांसि / 'यथा शालायै पक्षसी' इति shrutiH। 'पूर्वोगरे द्वे पक्षसी' इति च श्रुतिः / 'पूर्वोत्तरे द्वे पक्षसी' इति अनीकाधिकरणे शाबरभा य्म्। माधवस्तु पक्ष परिग्रह इत्यस्मादसुन इत्याह वहि / वह प्रापणे, ओहाक् त्यागे, डुधाञ् धारणादौ, एभ्योऽसुन् स्यात् / अत्र पूर्वसूत्रात्सुटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरण. माह वक्षाः हासाः धासाः इति / प्राश्च इति / सकलवृत्तिकृत : प्रसादकारादयश्चे. त्यर्थः / एतच्चायुक्तम् / उसोदाहरणानि हि न ताल्लोके दृश्यन्ते न वा संभवन्ति / सूत्रेऽस्मिन् छन्दसीत्युक्त्वात् / वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह वस्तुतस्त्विति / वेदभाष्यकारादयश्चेहानुकूला इत्यवधेयम् / इन्न्ः। इण गती अस्मादासिः स्यात् / मिथुने / सुयशा इति 'अशेर्देवने युट च' इत्यादि पूर्ववत् / Page #296 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा तत्त्वबोधिनीसहिता [263 असुन्प्रत्यये उक्त्रं तदत्रापि भवतीत्यर्थः / अशेर्देवने युद् चेत्यादि / सुयशाः / 663 नत्रि हन एह च / अनेहा अनेह्सौ। 664 विधामो वेध च / विदधातीति वेधाः। 665 नुवोधु च / नोधाः ऋषिः / 666 गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च / असिः स्यात् / सुतपाः / जात. वेदाः / 'गतिकारकोपपदास्कृत्' (sU0 3873) इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्त तदपवादार्थमिदन् / 667 चन्द्रे मोद्दित्। चन्द्रोपपदान्माङोऽसिः स्यात् , स च डित् / चन्द्रमाः / 668 वयसि धात्र्ः। वयोधास्तरुणः / 666 पयसि च / पयोधाः समुद्रो मेघश्च / 670 असिप्रत्यय इत्यर्थः / पूर्ववदिति / अशेर्देवने स्तुतौ युडित्यर्थः / सुयशा इति। असुनोऽपवादोऽसिः / ननि हन एह च / नब्युपपदे हन हिंसागत्योरित्यस्मादसि. प्रत्ययो धातोरेहादेशश्चेत्यर्थः / विधाञो वेध च / विपूर्वाद् डु धाञ् धारणे पोषणयोः इत्यस्माद् असिः स्याद् वेधादेशश्चेत्यर्थः / अयमादेशः सोपसर्गधातोः / वेधा इति / 'विष्णौ च वेधास्त्री त्वाशीः' इत्यमरः / नुवो दुट् च / णु स्तुती अस्मादसिः स्यात् , तस्य धुडागमश्च / नोधा इति / धातोर्गुणः / गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च / गतौ कारके चोपपदे धातोरसिः स्यात् / सुतपा इति / सावुपपदे तप सन्तापे इत्यस्मादसिः / जातवेदा इति / जातशब्दे कर्मकारके उपपदे विद ज्ञाने इत्यस्मादसिः / पूर्वपदप्रकृतिस्वरविधिनस्य कृत्यमाह गतिकारकोपपदादिति / चन्द्रे मोडित् / चन्दशब्दे उपपदे माङ् माने इत्यस्मादसिः स्यात्स च डिदित्यर्थः / डित्त्वफलं तु चन्द्रमसावित्यादौ टिलोपः / वयसि धात्र्ः। वयश्शब्दे उपपदेऽपि डु धाञ् धारणपोषणयोरित्यस्मादसिप्रत्ययः / वयोधा इति / रुत्वोत्वादि / पयसि च / सुयशाः सुस्रोता इत्याद्युदाहायम् / नभि / हन्तेर्नभ्युपपदेऽसिः स्याद् धातोरेहादेशश्च 'ऋदुशनस्पुरुदंस-' इत्यादिना सावन / विधानः / डुधाञ् धारणादौ विपूर्वादस्मा. दसिः स्याद्वेधादेशश्च सोपसर्गंधातोः / 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति मेदिनी। नुव्ः। णु स्तुती अस्मादसिः स्यात्तस्य धुडागमश्च / नोघा इति / 'सद्यो भुवतीर्याय नोधाः' इति मन्त्रे नोधा ऋषिर्भवतीति निरुक्तम् / नवं' दधातीति तु नैरुक्कं व्युत्पत्त्यन्तरं बोध्यम् / गति / गतौ कारके चोपपदेऽसिः स्यात् / तप संतापे, विद ज्ञाने, विद्लु लाभे / चन्द्रे / चन्द्रं रजतममृतं च, तदिव मीयतेऽसौ चन्द्रमा इति हरदत्तः / स च डिदिति डित्त्वाहिलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति / वयसि / डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित् / पयोधा इति / 1--'नवनम्' इति निरुतेऽवलोक्यते / Page #297 -------------------------------------------------------------------------- ________________ 264 ] सिद्धान्तकौमुदी / [ उणादि पुरसि च / पुरोधाः / 671 पुरूरवाः / पुरुषशब्दस्य दीर्घो रौतेर सिश्च निपात्यते / 672 चक्षे त्र हुलं शिश्च / नृवत्ताः / 673 उषः कित् / उषः / 674 दमेरुनसिः / 'सप्ताचिदेमुनाः / 675 अङ्गतेर सिरिरुडाग मश्च / अङ्गिराः / 676 सर्तेरप्पूर्वादसिः / श्रप्सराः प्रायेणायं भूनि / अपरसः / 677 विदिभुजिभ्यां विश्वे / विश्ववेदाः / विश्व भोजाः / 678 वशेः , पयश्शब्दे उपपदेऽपि धाञोऽसि प्रत्ययः, स च डिदित्यर्थः / पुरसि च / पुरश्शब्दे उपपदेऽपि धाञोऽसिप्रत्ययः, स च डिदित्यर्थः / ' पुरोधास्तु पुरोहितः' इत्यमरः / पुरूरवाः / इत्थं निपात्यत इत्यर्थः / निपातनमेवाह पुरुशब्दस्येति / पुरून् रौतीति विग्रहः / रु शब्दे अस्मादसिः, गुणावादेशौ, पूर्वपदस्य दीर्घश्चेत्यर्थः / अलोऽन्त्यस्येति भावः / 'पुरूरवा बुधसुतो राजर्षिश्च पुरूरवाः' इत्यमरः / चक्षेर्बहुलं शिश्च / चक्षिड् व्यक्तायां वाचि, अस्मादसिः स्यात् स न बहुलं शिदित्यर्थः / नृचक्षा इति / नृशब्दे उपदे चक्षिधातोरसिः / तस्य च शित्त्वेन सार्वधातुकत्वाचतिङः ख्यात्रिति ख्याञादेशो न / उषः कित् / उष दाहे, अस्मादसिः स्यात्, स च कित् / उष इति / कित्त्वान्न लघूपधगुणः / 'प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि' इत्यमरः / दमेरुनसिः / दम उपशमे, श्रस्मादुनसिः प्रत्यय इत्यर्थः / सप्ताचिर्दमुनाः शुक्रः' इत्यमरः / अङ्गतेर सिरिरुडागमश्च / श्रमिधातोरसिप्रत्ययः, इरुडागमश्चेत्यर्थः / अङ्गिरा ऋषिभेदः / सर्तेरप्पूर्वादसिः / सृ गतौ अस्मादपूर्वादसिप्रत्यय इत्यर्थः / अप्सरा इति / असिप्रत्यये धातोर्गुणः / विदि पयःशब्द उपपदे डुधाञः पूर्ववत् / पुरसि च / पुरःशब्द उपपदे पूर्ववत् / 'पुरोधास्तु पुरोहितः' इत्यमरः / रौतेरिति / रुशब्दे / 'पुरूरवा बुधसूतो राजर्षिश्च पुरूरवाः' इत्यमरः / चक्षुः / चति व्यक्तायां वाचि श्रस्मादसिः स्यात्स च बहुलं शित् / शित्त्वात्सार्वधातुकसंज्ञायां ख्याञ् न / नृचक्षाः राक्षसाः / शित्त्वाभावपचे तु ख्याञादेशः / प्रख्यः प्रजापतिः / उषः / उष दाहेऽस्मादसिः स्यात्स च कितु / उषः प्रभातम् / दशपायां तु वसः किदिति पाठः / वसति सूर्येण सहेति उषाः देवताविशेषः / ' अपो 'भ' इति सूत्रे 'उषसश्चेष्यते' इति, वार्तिकस्य समुषद्भिरित्युदाहरणं विवृण्वद्भिर्हरदत्तादिभिरयं पाठः पुरस्कृतः / दमेः / दमु उपशमे / 'सप्तार्चिर्दमुनाः शुक्रः' इत्यमरः / 'क्षे 'अन्येषामपि दृश्यते' इति दीर्घः / 'जुष्टो दमूना: ' ' दमूनसं गृहपतिं वरेण्यम्' / दशापाद्य तु 'दमेरूनसिः' इति सूत्र एव दीर्घः पठ्यते, तन्मते बाहुलकाद्धस्वो बोध्यः / अगिर्गत्यर्थः / श्रङ्गिरा ऋषिभेदः / सर्तेः / सृ गतौ / प्रायेणेति / 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णवः / ' अप्सरस्त्वप्सराः प्रोक्ता सुमनाः Page #298 -------------------------------------------------------------------------- ________________ [265 प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| कनसिः / संप्रसारणम् / उशना / // इत्युणादिषु चतुर्थः पादः // अथ उणादिषु पञ्चमः पादः / 676 अदि भुवो द्दुत्च्। अद्भुतम् / 680 गुधेरूमः / गोधूमः / 681 मसेरूनन् / मसूरः प्रथमे पादे असेरुरन् , 'मसेश्च' इत्यत्र व्याख्यातः / 682 स्थः किच्च / स्थूरो मनुष्यः / 683 पातेरतिः / पातिः स्वामी। भुजिभ्यां विश्वे / विद ज्ञाने, भुज पालनाभ्यवहरणयोः, आभ्यां विश्वशब्दे उपपदेऽसिः स्यात् / सूत्रे विश्वे इति शब्दस्वरूपपरत्वेन सर्वार्थवाचकत्वाऽभावान स्मिन्नादेशः / विश्वं वेत्तीति विश्ववेदाः / वशे क्न्सिः। वश कान्तौ अस्मात्कनसिप्रत्यय इत्यर्थः / संप्रसारणमिति / कित्त्वादिति भावः / 'उशना भार्गवः कविः' इत्य्म्र्ः। इत्युणादिषु चतुर्थः पाद्ः। अथ पञ्चमः पादः / अदि भुवो इतन् / भू सत्तायामस्मादाकस्मिकार्थे 'अद्' इत्यव्यये उपपदे डुतच्प्रत्यय इत्यर्थः / द्दित्त्वाहिलोप्ः। अद्भुतम् / गुधेरूमः / गुध परिवेष्टने अस्मादूमप्रत्ययः / गोधूम इति / लघूपधगुणः / मसेरूरन् / मसी परिणाम अस्मादूरन्प्रत्यय इत्यर्थः / 'मङ्गल्यको मसूरोऽथ मकुष्टकमयुष्टको' इत्यमरः / स्थः किच्च / छा गतिनिवृत्ती अस्मादूरन् कित्स्यात् / स्थूर इति / कित्त्वादातो लोपः / पातेरतिः / पा रक्षणे अस्मादतिः स्यात् / सुमनस्तु च' इति dviruupkoshH। 'एकाप्सरः प्रार्थितयोर्विवादः' इति रघुः / विदि / विद ज्ञाने, भुज पालनाभ्यवहारयोः, श्राभ्यां विश्वशब्दे उपपदेऽसिः स्यात् / शब्द. खरूपपरत्वाद्विश्व इत्यत्र स्मिन्नादेशो न कृत्ः। उदाहरणे विश्वं वेत्ति भुके इति विग्रहः / यत्तु 'तत्पुरुषे कृति-' इति सप्तम्या अलुक् विश्ववेदाः अग्निः विश्वेभोजा इन्द्र इत्युज्ज्वलदत्तेनोक्तं तन्न / तथा सति स्मिन्नादेशस्य दुरित्वापत्तेः / 'सुमृळीको भवतु विश्ववेदाः' 'पूषा भगः प्रभृडे विश्वभोजाः' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनाद् वृत्त्यन्तरे तथैवोदाहरणाञ्च / वशेः / वश कान्तौ / 'उशना भार्गवः कविः' इत्यमरः / इत्युणादिषु चतुर्थः पाद्ः। अदि भुवो / अत् इत्यव्ययं आकस्मिकार्थे / अस्मिन्नुपपदे भूधातोईत. चस्यात् / डित्वाहिलोपः अद्भुतमाश्चर्यम् / गुधेः / गुध परिवेष्टने गुध्यते परिवे. ष्टयते प्राणिभिरिति / 'गोधूभो नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी / मसेः / मसी परिणाम / स्थः / ष्ट्रा गतिनिवृत्तावस्मादूरन् कित्त्वादालोप्ः। स्थूरो Page #299 -------------------------------------------------------------------------- ________________ 296 ] सिद्धान्त्कौमुदी। [उणादि. संपातिः पतिराजः / 684 वातेनित् / 'वातिरादिस्यसोमयोः' / 685 अर्तेश्च / अरतिरुद्वेगः / 686 तृहेः को hlopshc। तृणम् / 687 वृन्लुटितनिताडिभ्य उलच् तण्डश्च / ब्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा त्न्न्द्दुलाः। 688 दंसेष्टटनी न आ च / 'दासः sevkshuudryo':| 686 दशेश्च / दाशो धीवरः / 660 उदि चेडेसिः / स्वरादिपाठादव्ययस्वम् / उच्चैः / 661 नौ दीर्घश्च / नीचैः। 662 सौ रमेः क्लो दमे पूर्वपदस्य च दीर्घ्ः। रमेः सुपूर्वाद्दमे वाव्ये वः स्यात् / किस्वादनु. नासिकलोपः / सूरत उपशान्तो दयालुश्च / 663 पूजो यएणुग्घ्रस्वश्च / वातेनित् / वा गतिगन्धनयोरस्मादतिः स्यात् , स च नित् / अर्तेश्च / ऋ गती अस्मादतिः स्यात् , स च नित् / तृहेः क्नो हलोपश्च / तृह हिंसायामस्मात्क्नः स्यात् , हकारस्य लोपश्च / तृणमिति / क्नस्य कित्वाद् गुणाभावः / वृब्लुठितनिताडिभ्यः / वृञ् वरणे, लुठ विलोडने, तनु विस्तारे, तड आघाते एभ्य उलच् स्याद् धातोस्तण्डादेशश्चेत्यर्थः / दंसेष्टटनी न पा च / दसि सेवने अस्मात् टटनौ स्याताम् , धातोर्नकारस्याकारश्चेत्यर्थः / दंशेश्च / दंश दशने अस्मादपि टटनौ स्याताम् , नकारस्याकारश्च / दाश इति / 'कैवर्ते दाशधीवरौ' इत्यमरः / पूर्वसूत्रेऽस्मिन्सूत्रे च टनो विधिरायुदात्तत्वाय / उदि चे.सिः / उदि उपपदे, चिञ् चयने, इत्यस्माडेसिरित्यर्थः / उच्चैरिति / द्दित्त्वाहिलोप्ः। नौ दीर्घश्च / नावुपपदे चित्रो डैसिः उपसर्गस्थस्येकारस्य दीर्घश्चेत्यर्थः / नीचैरिति / डित्त्वाट्टिलोपः / सौ रमेः क्तौ दमे / सावुपपदे रमु क्रीडायामित्यस्माद्दमे वाच्ये क्तः स्यात् पूर्वपदस्य सोरन्त्यस्य दीर्घश्चेत्यर्थः / कित्त्वादिति / अनुदात्तोपदेशवनतीत्यादिना / मनुष्य इति / 'स्थूरस्य रायो बृहतो य ईशे' इति मन्त्रे तु योगपुरस्कारास्थिरस्येत्यर्थ इति व्याख्यातम् / पातेः। पा र्क्स्स्न्ने। वातेः। वा गतिगन्धनयोः / रभसकोशस्थमाह वातिरिति / अत्ः। ऋ गतौ, अस्मादतिः स्यात्स च नित् / तृहेः / तृह हिंसायाम् , कस्य कित्त्वाद् गुणाभावः / वृञ् / वृञ् वरणे, लुठ विलोडने, तनु विस्तारे, तड आघाते, चुरादिः एभ्य उलच स्यात् तण्डादेशश्च धातोः / यद्यपि 'सानसिधर्णसि-' इति सूत्रे तण्डुलशब्दो निपातितस्तथापि प्रत्ययखरेण मध्योदात्तः सः, अयं तु चिस्वरेणान्तोदात्त इति विवेकः / द्ण्सेः। दसि दंशनदर्शनयोः अस्मादृटनौ स्यातां नकारस्याकारश्च / टनो नकार shraadyudaattaarthH| 'दासः शूदे दानपात्रे भृत्यधीवरयोरपि' इति vishvH। dNsheH। दंश दशनेऽस्मादपि टटनौ स्तो नकारस्य चात्वं स्यात् / 'कैवते दाशधीवरौ' इत्यमरः / उदि / चिञ् चयने / डैसो Page #300 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [267 यत्प्रत्ययः / पुण्यम् / 664 स्रंसेः शिः कुट किच्च / संसतेः शिरादेशो यत्प्रत्ययः कित्तस्य कुडागमश्च / शिक्यम् / 665 अर्तेः क्युरुच्च / उरणो मेषः / 666 हिंसरीरनीरचौ / 'हिंसीरो व्याघ्रदुष्टयोः' / 667 उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च / उदरम् / 668 डित्खनेर्मुट स चोदात्त्ः। मजल च डित् स्याद्धातोर्मुट , स चोदात्तः / मुखम् / 664 अमेः सन् / अंलः / 700 मुहेः खो मूर्च / मूर्खः / 701 नहेहलो. पूजो यण्णुक् / पूञ् पवने अस्माद्यत्प्रत्ययः णुगागमो ह्रस्वश्च / पुण्यमिति / 'स्याद्धर्ममस्त्रिया पुण्यम्' इत्यमरः / स्रंसेः शि कुट किञ्च / स्रंसु ध्वंसु अधःपतने, अस्माद्यत्प्रत्ययः स च कित् , तस्य कुडागमः, धातोः शिः सर्वादेशश्च / शिक्यमिति / 'भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका' इत्यमरः / अर्ते क्युरुच्च / ऋ गतौ अस्मात्क्युप्रत्ययः, धातोरुकारादेशश्चेत्यर्थः / उरण इति / उत्वं रपरत्वम् / युवोरनाकावित्यनादेशे रषाभ्यामिति णत्वम् / अटकुप्वाङिति तु एतत्सूत्रस्यैव प्रवृत्त्युपपादकम् / हिंसेरीरन्नीरची / हिआसे हिंसायामस्माद् ईरन् ईरच् इति प्रत्ययौ स्तः, स्वरे भेदः / उदि टणतेरजलौ / उदि उपपदे दृ विदारणे इत्यस्मादच् अल् इति प्रत्ययौ स्तः / उदो दकारस्य लोपश्चेत्यर्थः / उदरमिति / अजलोः स्वरे भेदः / धातोर्गुणः । डित् खनेर्मुद् / अजलावित्यनुवर्तते / खनु अवदारणे अस्मादच् अल् इति प्रत्ययौ स्तः, तौ च डितौ, धातोर्मुडागमश्चेयर्थः / मुखमिति / डित्त्वाहिलोपः / अमेः सन् / अम गत्यादिषु अस्मात्सन्प्रत्यय इत्यर्थः / अंस इति / 'स्कन्धो bhujaziroM'so'strI' इत्यमरः / मुहेः खो मूर्च / मुह डित्त्वाहिलोपः / सौर्मेः। रमु क्रीडायाम् / पून्ः। पूञ् पवने / 'पुण्यं मनोज्ञेडमिहितं तथा सुकृतधर्मयोः' इति vishvH। srNseH। संसु अधःपतने कित्त्वं तु गुणाभावार्थम् / अतः / ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च रपरत्वम् / 'युवोरनाको' / 'मेर्3होरधोरणोर्णायुमेषवृष्णय एडके' इत्य्म्र्ः। हिंसेः / हिसि हिंसायाम् / उदि। द विदार्न्न्। द्दित्ख्नेः। खनु अवदारणे, अस्मादजलो स्तः / 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि / सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्' इति मेदिनी / अमेः। श्रम गतो, 'स्कन्धो भुजशिरोंसोऽस्त्री' इत्यमरः / 'अंसः स्कन्धे विभागे च' इति दन्त्यान्ते विश्वः / मुहेः। मुह वैचित्येऽस्मात्खप्रत्ययो धातोर्मुरादेशश्च / मुह्यतीति मूर्खः / 'अज्ञे मूढयथाजातमूखवैधेयबालिशाः' इत्यमरः / न्हे। यह बन्धने / अस्मात्ख्ः। 'नखं कररुहे षण्ढे गन्धद्रव्ये नख नखी' इति विश्वः / 'नखी स्त्रीलीबयोः शुक्की Page #301 -------------------------------------------------------------------------- ________________ 268 सिद्धान्त्कौमुदी। [ उणादि. पश्च / नखः / 702. शीङो ह्रखश्च / शिखा / 703 माङ ऊखो मय् च / म्यूख्ः। 704 कलिगलिभ्यां फगस्योच्च / कुल्फः शरीरावयवो रोगश्च / गुल्फः पादग्रन्थिः / 705 स्पृशेः श्वएशुनौ पृच / श्वपशुनौ प्रत्ययौ / पृ इत्यादेशः / पार्श्वम् / 'पार्थोऽस्त्री क्क्स्स्योर्ध्ः'| पशुगयुधम् / 706 श्मनि श्रयतेईन् / श्मन्छब्दो मुख्वाची। मुखमाश्रयत इति shmshru। 707 अथ्वादयश्च / अश्रु नयनजलम् / 708 जनेष्टन्लोपश्च / ज्त्ता। वैचित्त्ये अस्मात्खप्रत्ययः धातोद्रादेशश्च / नहेर्हलोपश्च / णह बन्धने अस्मात्ख. प्रत्ययः, हकारस्य lopshcetyrthH। शीङो ह्रस्वश्च / शीङ् स्वप्ने अस्मात्खप्रत्ययः धातोर्हखश्चेयर्थः, / शिखेति / ह्रस्वविधानसामर्थ्यान्न गुणः / माङ ऊखो। माङ् माने अस्मादूखप्रत्ययः धातोर्मयादेशश्चेत्यर्थः / मयख इति / 'मयूखस्त्विट्करज्वालास्खलिबाणौ शिलीमुखौ' इत्यमरः / कलिगलिभ्यां फगस्योच्च / कल शब्दसंख्यानयोः, गल अदने, आभ्यां कक् स्यात् , अकारस्योकारश्चेत्यर्थः / गुल्फ इति / 'तद्ग्रन्थी घुटिके गुल्फौ' इत्य्म्र्ः। स्पृशः श्वणशुनौ पृ च / स्पृश संस्पर्श अस्मात् श्वण शुन् स्याताम्, धातोः पृ आदेशश्च / पाश्वमिति / श्वणो णित्त्वाद् वृद्धिः / श्मनि श्रयतेईन् / श्रिञ् सेवायामस्माद् मुखवाचिनि श्मनशब्दे उपपदे द्दुन्प्र्त्य्य्ः। श्मश्रु इति / श्मनो नस्य लोपः, डित्त्वात् श्रित्र इकारस्य लोपः / 'तवृद्धौ श्मश्रु पुंमुखे' इत्यमरः / अथ्वादयश्च / निपात्यन्त इति shessH। अश्रु इति / अशु व्याप्तौ अस्माद् रुन्प्रत्ययः / जनेष्टन् लोपश्च / जनी प्रादुर्भाव नखरे पुनपुंसकम्' इति मेदिनी। शीङः / शीङ् स्वप्नेऽस्मात्खः स्याद्धातोर्हस्वश्च / ह्रस्वविधानसामर्थ्याद् गुणाभावः / 'शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्रके / चुडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च' इति मेदिनी। माङः / माङ् माने / 'मयूखस्त्विट्करज्वालासु' इत्यमरः / क्लि। कल शब्दसंख्यानयोः, गल अदने, आभ्यां फक् स्याद् धातोरकारस्योत्वं च / गुल्फ इति / 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः / तयोः पादयोग्रन्थी इत्यर्थः / spRsheH। स्पृश संस्पर्श, 'पार्श्व कक्षधरे चक्रोपान्ते पर्युगणेऽपि च' इति विश्वमेदिन्यौ / श्मनि / श्रिञ् सेवायामस्मात् श्मन्यु. पपदे डुन्स्याद् डित्त्वाहिलोपः / ' तक्षा श्मश्रु पुंमुखे' इत्यमरः / पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तत इत्यर्थः / ashrvaadyH। अशु व्याप्तावस्माद् रुन् प्रत्ययो नपूर्वात् श्रयतेर्छन् च / यत्तू उज्वलदत्तेनोक्तम् अश्नोतेर्छन् रुट चेति तदयुक्तम् , डित्त्वाहिलोपे सति धातोरश्रवणप्रसन्नात् / न च टिलोपाभावो निपात्यत इति वाच्यम् / तथा सति डित्त्वोत्प्रेक्षणस्य निष्फलत्वापत्तेरिति दिक् / ज्ञेः। जनी Page #302 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 266 706 अच्तस्य जङ्घ च / तस्य जनेर्जङ्घादेशः स्यादच / जङ्घा / 710 हन्तेः शरीरावयवे द्वे च / जघनम् / 'पश्चाग्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' / 711 क्लिशेरन्लो लोपश्च / लकारस्य लोपः / केशः / 712 फलेरितजादेश्व पः / पलितम् / 713 कृञादिभ्यः संज्ञायां वुन् / करकः करका । कटकः / नरकम्, नरकः / 'नरको नारकोऽपि च' इति द्विरूपकोशः / सरकं अस्माट्टन्प्रत्ययः स्यात्, धातोरन्त्यनकारस्य लोपश्च / श्रच् तस्य जङ्घ च / तस्येत्यर्थमाह जनेरिति / जनेः अच्प्रत्ययः धातोर्जङ्घादेशश्चेत्यर्थः / अजाद्यतष्टाप् / हन्तेः शरीरावयवे / शरीरावयवे वाच्ये हन्तेरच्प्रत्ययो धातोर्द्वित्वं चेत्यर्थः 1 जघनमिति / हो हन्तेरिति कुत्वम्, अभ्यासाच्चेति वा / श्रमरोक्तिमाह पश्चानितम्ब इति / क्लिशेरन् लो लोपश्च / क्लिशू विबाधने अस्मादन् स्याल्लकारस्य लोपश्चेत्यर्थः / फलेरितजादेश्च पः / फल निष्पत्तौ श्रस्मादितच्प्रत्ययः, आदेः फकारस्य पकारादेशश्चेत्यर्थः / पलितमिति / पलितं जरसा शौक्ल्यम्' इत्यमरः / कृञादिभ्यः संज्ञायां वुन् / डुकृञ् करणे इत्यादिभ्यः संज्ञायां वुस्यात् / करक इति / युवोरनाकावित्यकादेशः / 'कमण्डलौ च करकः' इत्यमरः / कटक इति / कटे वर्षावरणयोः अस्माद् वुन् / 'भूभृन्नितम्बवलयचकेषु कटकोऽखि - प्रादुर्भावे अस्माट्टन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च / 'जटा लग्नकचे मूले मांस्यां प्लते पुनजेटी' इति मेदिनी / जङ्केति / जनेरच्प्रत्यये सति 'अजाद्यतः -' इति टाप् / हन्तेः / देहावयवे वाच्ये इन्तेरच्प्रत्ययः स्याद् द्वित्वं च धातोः / अभ्यासकार्यम्, 'अभ्यासाच्च' इति कुत्वम् / अमरोक्तिमाह पश्चान्नितम्ब इति / 'जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी / क्लिशेः / क्लिशू विबाधनेऽस्मादन्स्यात् / 'केशः स्यात्पुंसि वरुणे हीबेरे कुण्डलेऽपि च' इति मेदिनी / फलेः / फल निष्पत्तौ 'पलितं जरसा शौक्लयम्' इत्यमरः / ' पलितं शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी / कृञादिभ्यः / डुकृञ् करणे / करकः कमण्डलुः / ' करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च / द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ // ' इति मेदिनी / करका वृष्टिपाषाणः / कटे वर्षावरणयोः, 'कटको वलये सानौ' / 'क्वन् शिल्पिसंज्ञयो: ' इति क्वनाप्ययं सिद्धस्तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु क्वनि / udAsau~nAstu यत्र कुत्रचिदिति भावः / नृ नये / 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः / 'नरकः पुंसि निरये देवारातिप्रभेदयोः' इति मेदिनी / उदयनाचा* र्यास्तु नच नरकाण्येव सन्तीति क्लब प्रयुञ्जते तन्निर्मूलमित्याहुः / सृ गतौ / 'सरको - सत् शीधुपाने शीधुपाने शीधुनो:' इति मेदिनी / कुर शब्दे / 'कोरकोऽस्त्री कुमले 1 Page #303 -------------------------------------------------------------------------- ________________ 300 ] सिद्धान्त्कौमुदी। [उणादि. गगनम् / कोरकः / कोरकं च / 714 चीकयतेराद्यन्तविपर्ययश्च / कीचको वंशभेदः / 715 पचिमच्योरिच्चोपधायाः / पेचकः / मेचकः / 716 जनेररष्ठ च / जठरम् / 717 वचिमनिभ्यां चिच्च / वठरो मूर्खः / मठरो मुनिशौण्डयोः' / बिदादित्वान्माठरः / गर्गादित्वान्माठयः / 718 ऊर्जि दृणातेरलची पूर्वपदान्तलोपश्च / 'ऊर्दरः शूररद सोः' / 716 कृदरादयश्च / कृदरः कुसूलः / मृदरं बिलसत् / सुदरः srpH। 720 हन्तेर्युनाद्यन्तयोर्घत्वतत्वे / घातनो मारकः / 721 ऋमिगमिक्षमिभ्यस्तुयाम्' इत्य्म्र्ः। चीकयतेराद्यन्तविपर्ययश्च / चीक आमन्त्रणे अस्मात्संज्ञायां वुन् स्यात् , धातोराद्यन्तवर्णयोः विपर्ययश्चेत्यर्थः / 'कीचका वेणवले स्तुर्य स्खनन्त्यनिलोद्धताः' इत्यमरः / दैत्यभेदे च / प्चिम्च्योरिच्चोप्घाया। डु पचए पाके, मच कल्कने, श्राभ्यां वुनस्यात् , उपधाया इकारादेशश्च / पेचक इति / उपधाया इकारे लघूपधगुणे च रूपम् / 'उलूके करिणः पुच्छमूलोपान्ते च पेचके' इत्यमरः / जनेररष्ठ च / जनीप्रादुर्भाव अस्मादरप्रत्ययः, धातोष्ठकारश्चान्तादेशः / 'जठरः कठिनेऽपि स्यात्' इत्यमरः / वचिमनिभ्यां चिच्च / वच परिभाषणे, मन ज्ञाने, श्राभ्यामरप्रत्ययः स्यात्, स च चित् , tthkaarshcaantaadeshH| ऊर्जि दृणातेरलचौ पूर्वपदान्त्यलोपश्च / ऊशब्दे दृ विदारणे इत्यस्मादलचौ प्रत्ययौ स्तः, पूर्वपदान्त्यवर्णस्य लोपश्च / ऊर्दर इति / पूर्वपदान्त्यस्य लोपे धातोर्गुणे व रूपम् / कृदरादयश्च / एते निपात्यन्ते / कृदर इति / कृ इत्यव्ययपूर्वकदृधातोरलप्रत्यये स्यात्ककोलकमृणालयोः' इति मेदिनी / 'विचकार कोरकाणि' इति माघ्ः। 'कोरकः पुमान्' इत्यमरोक्तिस्तु नादर्तव्येत्याहुः / अपवरकादयोऽपि इहैव बोयाः। चीकयतेः / चिक आमन्त्रण, चीक च चुरादिः / अस्याद्य्न्त्विप्र्य्य्ः। पचिमच्योरित्वं चानुपदं वक्ष्यमाणं बाहुल कबललभ्यं बोध्यम् / 'कीचको दैत्यभिद्वाताहतसस्वनवंशयोः' इति मेदिनी। डुपचष पाके / 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः / 'पेचको गजलाङ्गुलमूलोपान्ते च कौशिक' इति मेदिनी / मचि मुचि कल्कने / 'मेच. कस्तु मयूरस्य चन्द्रके श्यामले पुमान् / तद्युक्ते वाच्यवरक्तीबं स्रोतोजनान्धकारयोः' इति मेदिनी / जनेः / जन जनने, जनी प्रादुर्भावे वा / 'जठरः कठिनेऽपि स्यात्' इत्यमरः / 'जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु' इति मेदिनी / वचि / वच परिभाषणे, मन ज्ञाने, आभ्यामरप्रत्ययः स्यात्स च चित् रश्चान्तादेशः / 'वठरः कुक्कुटे वण्टे सरठे च' इति मेदिनी। ऊर्जि। दृ विदारणेऽस्मादूज्युपपदे अलचौ प्रत्ययौ स्तः / कदरादयश्च / कृ सृ मृ एतदव्ययपूर्वकटणातिप्रकृतिका लजन्ता Page #304 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [301 न्वृद्धिश्च / क्रान्तुः प्क्स्सी। गारतुः पथिकः / shaanturmshkH| 722 हर्यतेः कन्यन्हिरच् / कन्यन्प्रत्ययः / हिरण्यम् / 723 कृतः पास्ः। कर्पासः बिल्वादित्वात्कासिं vstrm। 724 janestu razca / जतुर्हस्ती योनिश्च / 725 ऊर्णोतेर्डः / उर्णा / 726 दधातेयन नुट् च / धान्यम् / 727 जीर्यतेः किन् रश्च व्ः। 'जिविः स्यास्क्ल्प्क्स्सिन्नोः'| बाहुलकाद् 'हलि च' (sU0 354 ) इति दी? न / 728 मव्यतेर्यलोपो मश्चापतु चाल्ः। मग्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य / ममापतालो रूपम् / एवं सपूर्वकात्सृदर इति / हन्तेयुन्नाद्यन्तयोर्धत्वतत्वे / हन हिंसागत्योः अस्माद्युन् स्यात् , अआद्यन्तयोर्हकारनकारयोर्यथासंख्यं घकारतकारी स्तः / ऋमिगमिक्षमि / क्रमु पादविक्षेपे, गम्ल गतौ, क्षमूष सहने एभ्यः तुनस्यात् , वृद्धिश्च / हर्यतेः कन्यन् हिरन् / हर्य गतिकान्त्योः अस्मात्कन्यन्प्रत्ययः, प्रकृतेर्हिरजित्यर्थः / हिरचि चकार इत्संज्ञकः, अकार उच्चारणार्थः / हिरण्यमिति / कित्त्वान्न लघू. पधगुणः / कृत्रः पासः / डु कृञ् करणे अस्मात्पासः प्रत्यय इत्यर्थः / कर्पास इति / धातोर्गुणः / जनेस्तु रश्च / जन जनने अस्मात्तुप्रत्ययः रेफश्चान्तादेश इत्यर्थं / जर्तुरिति / नकारस्य रेफादेशः / ऊर्णोतेर्डः / ऊर्गुञ् आच्छादने अस्माड्डप्रत्यय इत्यर्थः / डित्त्वाहिलोपः / 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवोः' इत्यमरः / दधातेर्यन्नु च / डु धाञ् धारणपोषणयोः, अस्मायप्रत्ययः तस्य नुडागमश्च / जीर्यतेः किन् रश्च व्ः। z2a वयोहानौ अस्माकिन् स्यात्, धातो रेफस्य वकारादेशश्चे यर्थः / जिविरिति / क्रिनि 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे रेफस्य वत्वे च रूपम् / नन्वत्र हलि चेति दीर्घो दुरि इत्यत आह बाहुल्कादिति। मव्यतेयलोपो / मव्य बन्धने अम्मादालप्रत्ययः स्यात् , तस्यापतुनिपात्यन्ते / हन्तेः / हन हिंसागयोः / कामे / क्रमु पादक्क्षेइपे, गम्लु गतौ, क्षमूष सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च / हर्यतेः / हयं गतिकान्त्योः / 'हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः / अन्नये मानभेदे स्यादकुप्ये च नपुंसकम' इति मेदिनी। कृन्य्ः। डकृञ् करणे / जनेः |तु इत्यविभक्तम् / जनेस्तुप्रत्ययो रेफश्वान्तादेशः स्यात् / जातेःऊर्गुञ् आच्छादनेऽस्मात् डः स्याद् डित्त्वाहिलोपः टाप् / 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रवोः' इत्यमरः / ध्रुवोर्मध्ये य आवर्तनेत्यर्थः / 'अन्तरान्तरेण-' इति द्वितीया / दधातेः / डुधाञ् धारणादौ अस्माद्यत् प्रत्ययः स्यात्तस्य नुडागमश्च / 'धान्यं व्रीहिषु धान्याके' इति मेदिनी / जीर्यतेः / न वयोहानावस्मात् किनस्यात् / 'ऋत इद्धातोः'| रपरत्वम् / रेफस्य vkaaraadeshH। म्न्य्तेः। मव्य Page #305 -------------------------------------------------------------------------- ________________ 302 ] सिद्धान्त्कौमुदी। [उणदि. विषये / 726 ऋजे: कीकन् / ऋजीक इन्द्रो धूमश्च / 730 तनोतेर्डौः सन्वच्च / 'तितौः पुंसि नीबे च' / 731 अर्भकपृथुकपाका वयसि / 'ऋधु वृद्धौ' / अतो घुन् / bhkaarshcaantaadeshH| प्रथेः कुकन्संप्रसारणं च / पिबतेः कन् / 732 अवद्यावमाधमार्वरेफाः कुत्सिते। वदेनजि यत् / अवद्यम् / अवतेरमः / वस्य पक्ष धः / अवमः अधमः / अर्तेर्वन् / अर्वा / रिफतेस्तौदाडागमः, धातोर्यलोपः, परिशिष्टान्त्यस्य वकारस्य मकारश्वेत्यर्थः / ममापताल इति / ऋजेः कीकन् / ऋज गतौ अस्मात्की कन्स्यात् / ऋजीक इति / कित्त्वान्न गुणः / तनोतेडौः सन्वञ्च / तनु विस्तारे अस्माड्ड उप्रत्ययः, स सन्वच्च भवति / तितौरिति / डौप्रत्ययस्य सन्वत्त्वाद् द्वित्वमभ्यासेत्त्वं द्दित्त्वाहिलोप्ः। डौरिति पृथगुच्चारणसामर्थ्यान्न गुन्न्ः। 'प्रस्फोटनं शूर्पमस्त्री चालनी तितौः पुमान्' itymrkoshH। अर्भकपृथुकपाका वयसि / एते निपात्यन्ते / निपातनप्रकारमेवाह ऋधु वृद्धाविति / अस्माद् वुन् , अकादेशः, धकारस्य भकारः, लघूपधगुणः / पृथुक इत्यत्राह प्रथेरिति / प्रथ प्रख्याने, अस्मात्कुकन् , धातोः संप्रसारणेन रेफस्य ऋकार: कित्त्वान लघूपधगुणः / पिबतेरिति / पा पाने इत्यस्मादित्यर्थः / 'पोतः पाकोऽर्भको डिम्भः' 'पृथुको चिपिटार्भको' इति चाम्र्ः। अव्द्याव्माध्माव्रेफाः। एते निपात्यन्ते / निपातनमेवाह वदेरिति / वद व्यक्तायां वाचि अस्मान्नञि उपपदे यत्प्रत्यय इत्यर्थः / अवतेरिति / अव र्क्स्स्न्नादौ। अधम इत्यत्राह वस्य पक्ष बन्धने / अन्त्यस्येति / वकारस्येत्यर्थः / ऋजेः। ऋजी गतौ / त्नोतेः। तनु vistora'smAd डौ. प्रत्ययस्तस्य सन्वद्भावाद् द्वित्वमभ्यासस्यत्वं च डित्त्वाहिलोपः / पृथगुच्चारणसामर्थ्याद् गुणो न / तितौः चालनी / 'सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमकत' / 'तितौः परिपवनं भवति' इति पस्पशायां भाष्यम् / 'चालनी तितौः पुमान्' इत्यमरः / 'चालनं तितौन्युक्तम्' इति कोशान्तरम् / 'स्याद्वास्तु हिङगु तितौ' इति पुनपुंसकवर्गे trikaannddshessH| अर्भक / एते निपात्यन्ते / निपातनप्रकारमेवाह ऋधु वृद्धावित्यादि / प्रथेरिति / प्रथ प्रख्याने, पा पाने, पिबति स्तनादिकमिति पाकः / 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः / 'अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च / पृथुकः पुंसि चिपिटे शिशौ स्थादभिधेयवत् / पाकः परिणती शिशौ / केशस्य जरसा शौक्लये स्थाल्यादौ पचनेऽपि च' इति मेदिनी / अव्द्या। एते कुत्सिते निपात्यन्ते / वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु / 'निकृष्टप्रतिकृष्टा. वरेफयाप्यावमाधमाः' इत्यमरः / 'कुपूयकुत्सितावद्यखेटगर्याणकाः समाः' इति च / Page #306 -------------------------------------------------------------------------- ________________ प्रकरणम् 60] बालमनोमा tttvbodhiniishitaa| [303 दिकाद् श्रः / रेफः / 733 लीरीडोह्रस्वः पुट् च तरौ shlessnnkutsnyoH| तरौ प्रत्ययो क्रमारस्तो धातोहस्वः, प्रत्ययस्य पुट / लिप्तं श्लिष्टम् / रिप्रं कुत्सितम् / 734 क्लिशरीच्चोपधायाः कन्लोपश्च लो नाम्च / विशेः कन्स्यादुपधाया इत्वम् , लस्य लोपो नामागमश्च / कीनाशो य्म्ः। कित्त्वफलं चिन्त्यम् / 735 प्रश्नोतराशुकर्मणि वरद् च / चकारादुपधाया ईस्वम् / ईश्वरः / 736 चतेरुरन् / चत्वारः / 737 प्रा (प्रे') ततेररन् / प्रातः / 738 ध इति / अतरिति / ऋ ग्तौ। रिफतेरिति / रिफ कन्थनादिषु अस्माद् अप्रत्यय इत्यर्थः / 'निकृष्ट प्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः / लीरीन्गोह्र्स्व्ः। लीङ् श्लेषणे, रीङ् श्रवणे, आभ्यो तप्रत्ययरप्रत्ययौ क्रमास्तः, तस्य पुडागमः, धातोहखश्चेत्यर्थः, प्रकृतिप्रत्ययसमुदायेन क्रमाच्छलेषणे कुत्सने च वाच्ये / klisheriiccopdhaayaaH| क्लिशू विबाधने अस्मात्कन्स्याद् धातोरुपधाया ईत्वम् , लकारस्य लोपो नागागमश्च / कीनाश इति / 'कृतान्त पुंसि कीनाशः' इत्यमरः / चिन्त्य्मिति। उपधाया ईत्त्वविधिसामर्थ्यादेव गुणो न भविष्यतीति भावः / अश्नोतेराशुकर्मणि / अशू व्याप्ती अस्माद्वरट् स्यात् , उपधाया ईत्त्वं च आशुकर्मणि वाच्ये / ईश्वर इति / ईश्वरो हि प्रार्थितः सन्वरादिकं शीघ्रं दातुं शक्तो भवति / चतेरुरन् / चते ऽअधमः स्याद्गद्य ऊनेऽपि' इति मेदिनी / 'अर्वा तुरजमे पुंसि कुत्सिते वाच्यलिङ्गकः / रेफो रवणे पुंसि स्यात्कुत्सिते पुनरन्यवत्' इति च मेदिनी / लीरीङोः / लीङ् श्लषणे, रीङ् श्रवणे / क्र्मादिति। श्लेषणे वाच्ये तप्रत्ययः कुत्सिते वाच्ये रप्रत्यय इत्यर्थः / 'लिप्तं विषाक्त भुक्ते च वाच्यवत्स्याद्विलेपिते' इति विश्वः / klisheH। क्लिशू विबाधने / नामागमश्च प्रत्ययस्येति shessH। चिन्त्यमिति / ईत्वविधानसामर्थ्यादेव गुणाभावसिद्धरिति भावः / 'कीनाशः कर्षकः क्षुदोपांशुधूलिषु वाच्यवत् / यमे ना' इति मेदिनी / prshnoteH। अशू व्याप्ती अस्मद्वरट् स्यात् / आशुकर्म वरदानादि. किया यस्य तस्मिन्वाच्ये शीघ्रदातरीत्यर्थः / ईश्वर इति / स्त्रियां तु टित्त्वान्लीप् / ईश्वरी / प्रत्ययस्वरेण मध्योदात्ता / ईशेः वनिपि 'वनो र च' इति ङीव्रयोस्तु धातु. स्वरेणाद्युदात्ता / पुंयोगलक्षणे डीषि अन्तोदात्ता। 'स्थेशभासपिसकस:-' इति व्र्चि। तदन्ताहापि ईश्वरेति विवेकः / 'ईश्वरो मन्मथे शम्भौ नाट्ये स्वामिनि वाच्यवत् / ईश्वरी चेश्वरोमायाम्' इति मेदिनी / ईश्वरा उमायामिति छेदः / 'ईश्वरः शङ्करेऽधीशे तत्प. ल्यामीश्वरीश्वरा' इति बोपालितः / 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः' इति भारविः / दशपायां तु सूत्रान्तरमपि 'हन्ते रन् घश्च' इति / हन हिंसागत्योरस्माद्रन्प्रत्ययः स्याद् घश्चान्तादेशः / हन्यते गम्यतेऽतिथिभिरिति घरः गृहम् / च्तेः। चते याचनेऽस्मा Page #307 -------------------------------------------------------------------------- ________________ 304 ] सिद्धान्तकौमुदी / [ उणादि अमेस्तुट् च / अन्तर्मध्यम् / 736 दहेर्गो लोपो दश्च नः / गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः / नगः / 740 सिचेः संज्ञायां हनुमौ कश्च / सिञ्चतेः कप्रत्ययो हकारादेशो नुम्च स्यात् / सिंहः / 741 व्याङि प्रातेश्च जातौ / कप्रत्ययः स्यात् / व्याघ्रः / 742 हन्तेरच् घुर च / घोरम् / 743 क्षमेरुपधालोपश्च / चादच् / क्षमा / 744 तरतेर्ह्रिः / त्रयः / त्रीन् / 745 ग्रहेनिः / प्रहणिः / GIS / ग्रहणी व्याधिभेदः / 746 प्रथेरमच् / याचने अस्मादुरन्स्यात्, उरनि अकार उच्चारणार्थः, नकार इत् / चत्वार इति / चतुरनडुहोरित्याम् / प्राततेररन् / प्रपूर्वाइत सातत्यगमने इत्यस्मादरन् प्रत्ययः, अकारः उच्चारणार्थः / प्रातरिति / स्वरादिपाठादव्ययत्वम् / अमेस्तुट् च / श्रम गत्यादिषु अस्मादरन् स्यात्, तस्य तुडागमश्च / दहेर्गो लोपो दश्च नः / दह भस्मीकरणे अस्माद् गप्रत्ययः, धातोरन्त्यस्य लोपः, दकारस्य नकारश्चेत्यर्थः / सिचेः संज्ञायाम् / षिच क्षरणे अस्मात्कप्रत्ययो धातोरन्त्यस्य हकार । देशो नुम् स्यात् / व्याङि घ्रातेश्व जातौ / विङित्युपसर्गे उपपदे घ्रा गन्धोपादान इत्यस्मात् कप्रत्ययः स्याद् जातौ वाच्यायाम् / व्याघ्र इति / कित्त्वादातो लोप इटि चेत्या लोपः / हन्तेरच् घुर च / हन हिंसागत्योः अस्मादच्प्रत्ययः, धातोर्घुरादेशश्च / घोरमिति / लघूपधगुणः / क्षमेरुपधालोपश्च / क्षमूष् सहने अस्मादच्प्रत्ययः धातोरुपधाया लोपश्चेत्यर्थः येः / ' दमावनिर्मेदिनी मही' इत्यमरः / तरतेङ्घ्रिः / तू प्लवनतरणयोः अस्माद् डिः स्यात् / त्रिरिति / ङित्त्वाट्टिलोपः / तस्य नित्यं बहुवचनान्तत्वादाह / त्रय इति / ग्रहेरनिः / ग्रह उपादाने अस्मादनिप्रत्ययः / ग्रहणिरिति / अट्कुप्वा 1 दुरन्स्याद्दकार उच्चारणार्थः / 'चतुरनडुहोरामुदात्तः' इत्याम् / चत्वारः / प्रादतेः / अत सातत्यगमने प्रपूर्वादस्मादरन्स्यात् / रेफादकार उच्चारणार्थः / स्वरादिपाठादव्यय* त्वम् / प्रातर् / श्रमेः / श्रम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च / अन्तःशब्दोऽपि प्रातःशब्दवद् श्रव्ययम् / दहेः / दह भस्मीकरणे / 'नगो महीरुहे शैल भास्करे पवनाशने' इति मेदिनी / सिचेः / षिच क्षरणे / हकारादेश इति / धातोरन्त्यस्येत्यर्थः / 'सिंहः कण्ठीरवे राशौ सत्तमें चोत्तरस्थितः / सिंही क्षुद्रवृत्योः स्याद्वासके राहुमातरि' इति विश्वः / व्याङि / घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात् कित्त्वादातो लोपः / व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः / श्रेष्ठे नरादुत्तरस्थः कण्टकायां च योषिति' इति मेदिनी / हन्तेः / इन्तेरक् स्याद्धातोर्पुरादेशश्च / 'घोरं भीमे हरे' इति विश्वः / क्षमेः / क्षमूष् सहने / 'दमावनिर्मेदिनी मही' इत्यमरः / तरतेः / तॄ प्लवनतरणयोरस्माद् ड्रिः स्यात् / ङित्त्वाट्टिलोपः / ग्रहेः / Page #308 -------------------------------------------------------------------------- ________________ प्रकरणम् 67 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [305 प्रथमः / 747 चरेश्च / चरमः / 748 मङ्गेरलच् / मङ्गलम् / इत्युणादिषु पञ्चमः पाद्ः। निति णत्वम् / ङीषिति / 'कृदिकारादक्विनः' इत्यनेन / 'प्रहणी रुक् प्रवाहिका' इत्य्म्र्ः। प्रथेरमच / प्रथ प्रख्याने अस्मादमच् स्यात् / प्रथम इति रूपम् / चरेश्च / चर गतिभक्षणयोरस्मादमच्स्यात् / प्रथिचरिभ्यामित्येकयोग एवं कर्तु शक्यः / मझेरलच / मगिर्गत्यर्थः / अस्मादलच्प्रत्यय इत्यर्थः / मङ्गलमिति / धातोरिदित्त्वान्नुम् , 'श्वश्श्रेयसं शिवं भद्रं कल्याणं मलं शुभम्' इत्य्म्र्ः। इति सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायाम् उणादिषु पञ्चमः पादः समाप्तः / प्रह उपादान / कीषिति / 'कृदिकारात्' इत्य्न्तेन्। 'ग्रहणी रुक् प्रवाहिका' इत्य्म्र्ः। प्र्थ्ः। प्रथ प्रख्याने / 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इति मेदिनी। 'प्रथम वरम-' इति वैकल्पिकसर्वनामत्वात्पक्ष जसः शीभावः, प्रथमे प्र्थ्माः। creshv। चर गतिभक्षणयोरस्मादमच्स्यात् / चरमे चरमाः / योगविभागश्चिन्त्यप्रयोजनः / प्रथिचरिभ्यामित्येव सुवचम् / मङ्गे / उखौखीत्यादिदण्डके गत्यर्थको मगिः ptthyte। 'कल्याणं मङ्गलं शुभम् / मङ्गलो ग्रहभेदः / 'मला सितदूर्वायामुमायां पुंसि भूमिजे / नपुंसकं तु कल्यणे सर्वार्थ रक्षणेऽपि च' इति मेदिनी। भावे व्यजि मारल्यम् । 'तत्र साधुः' इति यत् +-'मङ्गल्यः स्यात्त्रायमाणाश्वत्थबिल्वमसूरके / स्त्रियां शम्यामधःपुष्प्यो मिसि शुक्लवचासु च / रोचनायामथो दन्नि क्लीबं शिबकरे त्रिषु' इति मेदिनी। इत्युणादिषु पञ्चमः पाद्ः। उणादिप्रस्ययाः सन्ति पादोत्तरशतत्रयम् / तेषां विवेचनं त्वत्र ज्ञानेन्द्रस्वामिभिः कृतम् / प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां, सोऽप्युपन्यासो नैकप्रघट्टकतया कृतः, किंतु विच्छिति स्पष्टम् / तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव काश्चिरप्रमादान्दर्शयामः / 'भजो रिवः' इति शिवप्रकरणे 'छन्दसि सहः' 'वहश्च' इत्युपन्यस्य 'परौ बजेः षः पदान्त' इति रिवस्तेनैव षः परिवाहित्ययं हि प्राचो प्रन्थस्तयाख्यायां तत्पौत्रेण पञ्चपाआणादिसूत्रे इदं पठ्यते इत्युक्तं तदुभयमपि प्रामादिकम् / 'किब्वचि-'इत किन्दी हि प्रकम्य 'परौ बजेः-' इति सूत्रस्य पाठात् / अस्मिन्नंशे पञ्चपादीदशपाचोरेकवाक्यत्वात् / यदपि प्राचो ग्रन्थे क्वचित्पठ्यते चिणिति तदप्यपाणीनियत्वादुपेक्ष्यम् / एतेन प्रघट्टकान्तरे 'स्तु दुपरिवाजा दीर्घश्व' इति केचिदिति प्राचोअन्धोऽपि प्रत्युक्तः / सूत्रारूढे सर्वसंमते चार्थे केचिदित्युक्तेः अप्रामाणिकत्वात् / यदपि 'धनर्तिचक्षिवपितपिजनियजेरुस is' iti पठितं तदप्यनाकरम् / तथा हि जनेरुसिः अर्तिपूवपियजितनिधनितपिभ्यो नित् / ऐतेर्णिच / चक्षेः शिश्चेति सर्वसंमतः पाठः / 'तपूंषि तस्मै वपुषो वपुष्टरम्' इत्यादिमन्त्रेषु आधु Page #309 -------------------------------------------------------------------------- ________________ 306 ] सिद्धान्तकौमुदी / [ उणादि * , " 1 दात्ततयानुकूलश्च / वेदभाष्ये ऐवमेव स्थितम् / इत्यादयो द्वितीयपादे प्रमादाः / तृतीयपादेऽपि स्तनिदूषिपुषिगदिमदिहृदिभ्यो गेरित्नुचिति प्राचा पठितं तत्र दूषिहदी केषामपि वृत्तिकृतां प्रत्थे न पठितौ / दूषयित्नु: हृदयित्नुरिति प्रयोगोऽप्याक रे न दृष्टः / स्वनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठः / ' धुषिगन्धिमण्डिजनिर्गामभ्यः' इति दशपायामधिकं पठितमित्यन्यदेतत् / यदपि 'श्रुदक्षिस्पृहिगृहिदृजृभ्य आय्यः' इति पठित्वा दराय जराय्य इति प्राचोकं तदपि न / दृद्धृग्रहणस्याकरानारूढत्वात् / यदपि 'जृविशिभ्यां झच्' 'गण्डिमण्डिजनिनन्दिभ्यश्च' इत्युक्त्वा गराडयतो जनयन्त इत्युदाहृतं प्राचा, यश्च गण्डयन्त इति प्रतीकमुपादाय मेघनामेदमिति व्याख्याय गडि वदनैकदेशे इति व्याख्यातृभिर्विवृतं तत्सर्वं प्रामादिकम् / तथाहि उणादिषु गडीति निरनुषङ्गं पठित्वा ग्रड सेचने इति विवृतम्, 'श्रयामन्ता-' इति सूत्रे वृत्तिन्यासहरदत्तादिसकलप्रन्थेष्वेवम्, माधवप्रन्थेऽप्येवमेव / युक्तं चैतत् / मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवानुगुणत्वाद् जनेः पाठोऽप्यप्रामाणिकः / जिधातुं पठित्वा जयन्तः पाकशासनिः इति सर्वैर्विवृतत्वात् जनयन्त इति लक्ष्यस्य कैरपि श्रप्रदर्शितत्वात् / श्रप्रसिद्धत्वाच्चेत्यादयस्तृतीयपादे प्रमादाः / अथ चतुर्थे / यदपि कृगृस्तृजागृभ्यः क्किन् / कीर्तिः गीर्विः स्तीर्विरिति प्राचोक्तं तदपि लिपिभ्रमप्रत्युक्तमेव / विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने, इति प्राचो प्रन्थं विवृण्वतामुक्तिरपि मूलाशुद्ध्यै vaashuddhaa। 'जृशृस्तृजागृभ्यः क्विन्' इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः / जीविः पशुः / शीर्विहिंस्रः / स्तीर्विरध्वर्युरिति च तत्तद्ग्रन्थेषूपपादितम् / स्तु इत्यस्य दीर्घान्तत्व एवहि 'ऋत इद्वातो.' इतीत्वं लभ्यते न तु ह्रस्वान्तत्वेऽपि, तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक् / यदपि प्राचोक्तं-- 'ग्लाज्याहात्वरिभ्यो निः' इति तदप्यनाकरम् / आकरे हि 'वीज्याज्वरिभ्यो निः' इति पठित्वा सूत्रद्वयानन्तरं 'वह्निश्री-' इति सूत्रे 'ग्लाहात्वरिभ्यो नित्' इति सूत्रितत्वात् / 'तूर्णी रथः सदानवः' इत्यादावाद्युदात्तदर्शनाच्च / नच 'स्त्रियां क्तिन्' इत्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहृतं न तूणादिसूत्रस्थमिति वाच्यम् / एवमपि त्वरतेः पाठस्यानुचितत्वात् / न त्यसौ वार्तिकेऽस्तीति दिक् / एवं संस्त्याने रत्यायतेड्रेट् इत्यपि प्राचोदाहृतमनाकरम् / स्त्यायतेर्बूडित्येव सूत्रस्याकरे पञ्चपाय दशपायां चोफलम्भात् / 'संस्त्याने स्त्यायतेड्रेट् स्त्री सूतेः सप्रसवे पुमान्' इति भाष्ये लोकपाठः स एव माधवेनोपन्यस्तः न तु सूत्रपाठस्य तथात्वं दृश्यते, एवं तद्प्रन्थत्र्याख्यातृणामपि प्रमादा ऊत्थाः / तद्यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् 'मनेरुच्चोपधायाः' इति, न ह्येवंविधं सूत्रं पञ्चपाद्य दशपायां वास्ति, अत इत्यनुवर्तमाने 'मनेरुच्च' इत्येव सूत्रितत्वादिति दिक् / इति चतुर्थपादे प्राचः प्रमादाः ! Page #310 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [307 अथ उत्तरकृदन्तप्रकरणम् 68 / 3166 उणादयो बहुलम् / (3-3-1) एते वर्तमाने संज्ञायां च बहुलं स्युः / केचिदविहिता अप्यूमाः / 'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे / कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम् ) / 3170 भूतेऽपि अथ उत्तरकृदन्तप्रक्रिया निरूप्य्न्ते। उणादयो बहुलम् / तृतीयेऽध्याये तृतीयपादस्येदमादिम सूत्रम् / वर्तमाने संज्ञायां चेति / 'वर्तमाने लट्' इत्यतः 'पुवस्संज्ञायाम्' इत्यतश्च तदनुवृत्तेरिति भावः / अत एव नजि हन एह च नपूर्वाद्धन्तेरसिप्रत्यये प्रकृतेः एहादेशे व्युत्पनः अनेहस्शब्दो वर्तमानकाल एवेत्युक्तं भाष्ये / संज्ञाशब्दश्चात्र रूढशब्दपरः वैदिकानामपि शब्दानामुपलक्षणम् / अत एव 'नगमरूढिभवं हि सुसाधु' इति वार्तिकम् / वैदिका रूढशब्दाश्चउणादिका इति भाष्यं च संगच्छते / रूढाश्चैते उणादिप्रत्ययान्ता अवयवार्थशून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः / उणादयो वेत्यनुक्त्वा बहुलग्रहणस्य प्रयोजनमाह / केचिदविहिता अप्यूह्या इति / तदेवाह संशास्वित्यादि / भाष्यस्थोऽयं श्लोकः / डित्यो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासंभवमूयाः / गुणनिषेधादिकार्यवशाद् अनूबन्धं विद्यात्। अनूबन्धमित्यत्र 'उपसर्गस्य घञ्यमनुष्ये-' इति दीर्घ्ः। एतद् उणादिषु शास्त्रं शासितव्यम् / 'कृवापाजि-' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि, अस्यैव बहुलप्रह. उणादयो बहुलम् / 'वर्तमाने लट्' इत्यतो वर्तमानग्रहणं 'पुवः संज्ञायाम्' इत्यतः संज्ञाप्रहणं चानुवर्तते तदाह एते इति / अत्र हि सूत्रे 'धातोः' 'प्रत्ययः' 'कृदतिङ्' इति चानुवर्तते, तेन 'कृवापाजिमि-' इत्यादिना विहितानामष्टाध्यायीबहिभूतानामप्युणादीनां प्रत्ययसंज्ञा कृत्संज्ञा च सिध्यति / तथा चोणादिप्रत्ययाः सर्वे धातोः परत्र 'कर्तरि कृत्' इति कर्थे भवन्ति / उणादिप्रत्ययान्तस्य 'कृत्तद्धित-' इति प्रातिपदिकसंज्ञायां खाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति / अपरिपूर्णानामुणादीनां परिपूरणार्थ बहुलग्रहणम् / तस्य फलमाह केचिदविहिता अपीति / हृषेरुलज्विहितः स तु शङ्करपि भवति शकुलेति प्रयोगदर्शनात् / किंच फिडफिप्रत्ययौ कुत्रापि न विहितौ अरुह्येते ऋफिडः ऋफिडः इति तयोः कित्त्वं च क्ल्प्य्ते। तथा षण्ढ इत्यत्र सत्वाभावश्चेत्यादि / संशस्विति / अनादिसंज्ञास्वेव न तु सर्वास्वियाहुः / 'हृषेरुलच्' इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्यते / तेन शकुलेति सिद्धम् / ऋगता. वित्यादिभ्यः फिडफिर्3आदिप्रत्यया गृह्य्न्ते। कार्याद्विधादिति / ऋफिड इत्यादी गुणप्रतिषेधादिकार्यानुरोधादनुबन्धं ककारादिकं विद्यात् / अनूबन्धमित्यत्र 'उपसर्गस्य Page #311 -------------------------------------------------------------------------- ________________ 308 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्त. (3-3-2) 3171 भविष्यति गम्यादयः / (3-3-3) 3172 दाशगोनौ संप्रदाने / ( 3-4-73) एतौ संप्रदाने कारके निपात्येते / दाशन्ति तस्मै daashH। गां हन्ति तस्मै गोनोऽतिथिः / 3173 भीमाद्योऽपादाने। (3-4-74) भीमः / भीस्स्म्ः। प्रस्कन्दनः / प्र्र्क्स्स्ः। मूर्खः खलतिः / 3174 ताभ्यामन्यत्रोणादयः / (3-4-75) संप्रदानापादानपरामर्शार्थ ताभ्यामिति / ततोऽसौ भवति तन्तुः / वृत्तं तदिति वर्म / चरितं तदिति चर्म / 3175 तुमुण्वुलौ क्रियायां कियार्थायाम (3-3-10) क्रियायां क्रियायामुपपदे भविष्यस्यर्थे धातोरेती स्तः / मान्तस्वादव्ययत्वम् / कृष्णं द्रष्टुं णस्य प्रपञ्च इत्यर्थः / भूतेऽपि दृश्यन्ते / उणादय इति शेषः / वर्तमानाधिकारादिदं भूतग्रहणम् / दृशिः प्रयोगानुसारार्थः / इदं सूत्रं बहुलग्रहणप्रपञ्चार्थम् / भविष्यति ग्म्याद्य्ः। भविष्यति काले गम्यादयः शब्दा इनिप्रत्ययान्ता निपात्यन्त इत्यर्थः / प्रामङ्गमीति निपातनान्नात्र णित्त्वम् / गमिष्यन्नित्यर्थः / प्रस्थायी प्रस्थास्यमान इत्यर्थः / तुमुन्न्न्वुलौ। क्रियार्थायामिति / क्रियोद्देशभूतक्रियावृत्तिधाती उपपदे इत्य्र्थ्ः। भ्विस्स्य्तीत्य्नुव्र्त्ते। तुमुनि नकार इत् , मकारादुकार उच्चारणाः / एवुलि लावितो, वोरकादेशः / मान्त्त्वादिति। तुमुनो मान्तकृत्त्वाद् 'कृन्मेजन्तः' इत्यव्ययत्वमित्यर्थः / ततश्च 'अव्ययकृतो भावे' इति वचनादावे तुमुन् / एवुल् तु कर्तवैव / कृष्णं द्रष्टुमिति / 'न लोकाव्यय-' इति न घमि-' इति दीर्घः / एतदुणादिषु शास्त्र शासितव्यमित्यर्थः / भूतेऽपि दृश्यन्ते / नन्वेवं वर्तमानग्रहणं च 'उणादयो बहुलम्' इत्यत्र नानुवर्यताम् / एतच्चोत्तरसूत्रं च त्यज्यताम् / अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः-बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु कचिदेवेति विवेकप्रदर्शनार्थमिति / भविष्यति ग्म्याद्य्ः। गमिष्यतीति गमी प्रामम् / आगमिष्यतीति आगामी। गमेरिनिः / 'प्रालि णित्' इत्यापूर्वस्य तु णित्त्वादुपधावृद्धिः / भीमः / भीष्म इति / 'भियो हेतुभये षुक्' इति मप्रत्ययसंनियोगेन वैकल्पिकः षुक् / प्रस्कन्दत्यस्मादिति प्रस्कन्दनः / अपादाने ल्युट् / प्ररक्षत्यस्मादिति प्ररक्षः, पचाद्यच् / मुखत्यस्मादिति मूर्खः / 'मुहैः खो मूर्चस्खलत्यस्मादिति खलतिनिष्केशशिरा इति प्रागुक्तम् / ताभ्यामिति / ताभ्यामित्यनुक्तौ तु संनिहितापादानस्यैव परामर्शदपादानादन्यत्रेत्यर्थः स्यादिति भावः / त्तोऽसाविति। तनोतेः कर्तरि क्ल्ः। 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः / असौ ततो भवति विस्तृतो भवतीत्यर्थे तनोतस्तुन् / वृत्तमिति / गमनादिना निष्पन्नं यत्तद्वम / वृतेः कर्मणि मंनिन् / 'अयनं वममार्गाध्व-' इत्यमरः / तुमुन्ण्वु लौ। Page #312 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बालमनोरमा-तस्वबोधिनीसहिता [306 याति / कृष्णं दर्शको याति। अत्र वाऽसरूपेण तृजादयो न / पुनण्वुलुक्के / 3176 समानकर्तृकेषु तुमुन् / ( 3-3-158) प्रक्रियार्थोपपदार्थमेतत् / इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्स्यात् / इच्छति भोकम् , वष्टि वान्छति स्स्स्स्त्थी। कृष्णकर्मकभविष्यदर्शनार्थ यानमित्यर्थः / अत्र यातीत्युपपदम् / अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानार्थत्वं तुमुना द्योत्यं वाच्यं वा। कृष्णं दर्शको यातीति / कृष्णं द्रक्ष्यम् तदर्थ यातीत्यर्थः / 'अकेनोर्भविष्यदाधमर्ययोः' इति न स्स्स्स्त्ती। ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहितानां तृजादीनामप्रवृत्तावति एवुल्विषये कतरि तृजादयः कुतो न स्युः। न च विशेषविहितेनानेन रावुला तृजादयो बाध्यन्त इति वाच्यम् / वासरूपविधिना तद्बाधस्य पाक्षिकत्वादित्यत आह अत्रेति / क्रियार्थक्रियोपपदे विषये वासरूपविधिना पक्ष प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः / श्रादिना 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यादिसंग्रहः / कुतोऽत्र तृजादयो नेत्यत आह पुनरावलक्लेरिति / 'एवुल्तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् कियार्थक्रियोपपदे विषये भवतीति पुनरिह एल्विधानात् तदितरतृ जादयो न भवन्तीति विज्ञायत इति भावः / समानकर्तृकेषु / 'तुमुन्ण्वुलौ कियायाम्-' इत्येव सिद्धे किमर्थमिदमित्यत आह अक्रियार्थेति / इच्छार्थेष्विति / 'इच्छार्थेषु लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भाव्ः। इच्छति भोक्तुमिति / अत्र क्रिया अर्थः प्रयोजनं यस्याः सा कियार्था तस्याम् / अत्रेदं बोध्यम्-तुमुन्वुलोः कृत्त्वाविशेषेऽपि 'अव्ययकृतो भावे' इति वचनाद्भावे तुमुन् / रावुल् तु कर्तरि क्रियायामिति सप्तमीनिर्देशात्तद्वाचकस्य यातीयादेः 'तत्रोपपदं सप्तमीस्थम्' इत्युपपदत्वमिति / कृष्णं द्रष्टुमिति / कृष्णकर्मकं यद्भविष्यदर्शनं तत्प्रयोजकं यानमित्यर्थः / कृष्णं दर्शक इति / कृष्णकर्मकभविष्यदर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः / कियायां किम् , भिक्षिष्ये इत्यस्य जटाः / इह भिक्षार्था जटाः ताश्च द्रव्यं न तु किया, भिक्षितुं जटा इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः / क्रियार्थायां किम् / धावतस्ते पतिष्यति द्न्न्द्द्ः। अस्त्यत्र धावत इति क्रिया न त्वसौ दण्डपतनार्था / धावनं तु दण्डपतने हेतुर्भवति न 'तूद्देश्यमिति दिक् / समानकर्तृकेषु / अक्रियार्थेति / भोक्तुमिच्छतीत्यत्र भोजनविषयिणीच्छेति प्रतीयते न तु भोजनार्थेच्छेति / अतः पूर्वणात्राप्राप्तिरिति भाव्ः। सूत्रस्थसमानशब्द एकतावचन इत्याह एककर्तृकेष्विति / एकेति किम् , पुत्रस्य पठनमिच्छतीति / पुत्रस्येति कर्तरि स्स्स्स्त्थी। पुत्रकर्तृकं पठनमित्यर्थः / इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छृतीति प्रयोगः स्यात् / देवदत्तं भुजानमिच्छतीति काशिका / अत्र काशिकायामुक्तम् इच्छन् Page #313 -------------------------------------------------------------------------- ________________ 310 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्तः वा / 3177 शकधृषक्षाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमुन् / (34-65) एखूपपदेषु धातोस्तुमुन्स्यात् / शक्नोति भोक्तुम् / एवं धृष्णोती. त्यादौ / अर्थग्रहणमास्तिनैव संबध्यते, अनन्तरस्वात् / अस्ति भवति विद्यते वा भोकम् / 3178 पर्याप्तिवचनेष्वलमर्थेषु / (3-4-66) पर्याप्तिः पूर्णता / तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन्स्यात् / पर्याप्तो भोकम् , प्रवीणः कुशलः पटुरिस्यादि / पर्याप्तिवचनेषु किम्-प्रलं भुक्वा / अलमर्थेषु किम्-पर्याप्तं भुते / प्रभूततेह गम्यते न तु भोकः सामर्थ्यम् / 3176 कालसमयवेलासु तुमुन् / (3-3-167 ) पर्यायोपादानमर्थो. इच्छतीत्युपपदार्थस्य इच्छाया भोजनोद्देश्यत्वानावेऽपि तुमुन् इच्छार्थेष्वित्यर्थग्रहणस्य प्रयोजनमाह वष्टि वाञ्छति वेति / यद्यपि वशेः छान्दसेषु परिगणनं धातुपात्थे। तथापि वष्टि भागुरिः-' इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भावः / शकष / 'शकषज्ञा-' इति सूत्रमप्यक्रियोपपदार्थम् / शक्नोति भोक्तुमिति / अत्र शक्त. bhojnoddeshytvaabhaave'pi तुमुन् / एवमिति / धृष्णोति जानाति ग्लायति घटते प्रारभते लभते क्रमते उत्सहते अर्हति वा भोक्तुमित्युदाहार्यम् / अस्तिनैवेति / न तु शकादिनत्यर्थः / कुत इत्यत आह अनन्तरत्वादिति / संनिहितत्वादित्यर्थः / पर्याप्तिवचने / पर्याप्ति इत्यस्य विवरणम् पूर्णतेति / अलमर्थेष्वित्यस्य विवरणम् सामर्थ्यवचनेविति / पर्याप्तो भोक्तुमिति / अन्यूनसामर्थ्यवानित्यर्थः / वचनग्रहणस्य फलमाह प्रवीण इत्यादि / अलं भुक्त्वेति / अत्र अलमिति प्रतिषेधार्थकम् / न तु पर्याप्त्यर्थकमिति भावः / पर्याप्तं भुङ्क्ते इति / करोतीत्यत्रानभिधानानेति / अत्र निष्कर्षमाहुः-उक्तविषये इच्छन्कर्तुमिति प्रयोगाभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ नु 'तुमुन्ण्वुलौ-' इति सत्रेण स्यादिति / तचिन्त्यम् / करोतीत्यर्थे तुमुनः प्राप्तेरेवाभावात् / तस्य भावार्थकत्वात् / इह च लटा कप्रतीतेः / किंचच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तमिच्छन्निति प्रयोगस्य सकलसंमतत्वात् / पदानुपूश्चिआहर पात्रं पात्रमाहरेत्यादाविव स्वेच्छायत्त. त्वात् / विस्तरस्त्विह मनोरमादावनुसन्धेयः / वष्टीति / वश कान्तौ कान्तिरिच्छेति वशधातुरपीच्छार्थकः / शकधृष / अयमप्यकियार्थोपपदार्थ आरम्भः / भोक्तुं शक्नोति धृष्णोति जानाति इत्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च ग्म्य्ते। ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते / भोक्तुं घटते इत्यत्र तु भोक्तुमहतीति योग्यता / प्रारभते भोक्तुमित्यत्र भोक्तुं प्रक्रमते उत्सहते इति भुजेरायावस्था / लभते इत्यत्राप्रत्याख्यानमस्ति भोक्तुमित्यादौ तु संभवमात्रम् / पर्याप्तो Page #314 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा तत्त्वबोधिनीसहिता [311 पलक्षणार्थम् / कालार्थेषूपपदेषु तुमुन्स्यात् / कालः समयो वेला अनेहा वा भोक्तुम् / प्रैषादिग्रहणमिहानुवर्तते, तेनेह न-भूतानि कालः पचतीति वार्ता' / 3180 भाववचनाश्च / (3-3-11) / भाव इत्यधिकृत्य वक्ष्यमाणा घनादयः क्रियाथोयां क्रियायां भविष्यति स्युः / यागाय याति / 'तुमर्थात्-' (सू 582) इति चतुर्थी / 3181 अएकर्मणि च / (3-3-12) कर्मण्युपपदे क्रियार्थायां कियायां चारस्यात् / एखुखोऽपवादः / काण्डलावो बहुलमन्नं भुङ्क्ते इत्यर्थः / प्रभूततेति / अन्नस्येति shessH। कालसमयवेलासु / अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् / ननु कालपर्यायाणां कतिपयानां प्रहणात्तदितरस्मिन् अनेहादिशब्दे उपपदे न स्यादित्यत आह पर्यायोपादानमर्थोपलक्षणार्थमिति / अनुवर्तत इति / प्रैषातिसर्गसूत्रादिति भावः / भूतानीति / पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकारं प्रापयति इति वार्ता लोकवृत्तान्त इत्य्र्थ्ः। भाववचनाश्च / कियार्थायां कियायामिति भविष्यतीति चानुवर्तते / भावे चेत्येव सिद्धे वचनग्रहणस्य प्रयोजनमाह भाव इत्य्धिकृत्येति। भावे इत्यधिकृत्य घमादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थायां क्रियायाम् उपपदे भविष्यति काले विशेषविहितेनापि तुमुना समुच्चिता भवन्तीत्यर्थः / न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् , 'कल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति' इत्युक्तेरिति भावः / ननु यागाय यातीत्यत्र यागस्य संप्रदानत्वाभावात् कथं चतुर्थी / नापि तादर्थ्य चतुर्थी, तादर्थ्यस्य प्रत्ययेनैव लाभादित्यत आह तुमर्थादिति / अण् कर्मणि च / चकारेण क्रियार्थायां क्रियायामिति समुच्चीयते , तदाह क्रियार्थायां क्रियायां चेति / तथा च क्रियार्थायां कियायां कर्मणि चेत्युपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् / कञर्थकोऽयमण् , कर्तरि कृदित्यधिकारात् / अत्र 'गवुल्तृचौ' इति बाधित्वा 'कर्मण्यण' इति सामान्यविधिना अण प्राप्तः, तं तावत्किया र्यायां क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल बाधितुमुद्युक्ते, पुनरावविधिसामर्थ्येन वाऽसरूपविधेरत्राप्रवृत्तेरुतत्वात् / तमिमं एवुलं बाधितुमयमरिवधिः / तदाह एवुलोऽपवाद इति / 'तुमुन्ण्बुलौ' इति विहितस्य एवुलोऽपवाद इत्यर्थः / एवं च ण्वुला बाधितस्य 'कर्मण्यण' इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् / भोक्तुमिति / भोक्तुं समर्थ इत्यर्थः / उपलक्षणार्थमिति / तस्य फलमाह अनेहेति / 'कालो दिष्टोऽप्यनेहापि' इत्यमरः / तेनेह नेति / अनुवादेन न भवतीत्यर्थः / यागायेति / यष्टुमिल्यर्थः / 'तुमर्थाच भाववचनात्' इति चतुर्थी / एखलोऽपवाद इति / 'अव्ययकृतो भावे' इति भावे विहितत्वात्तमुनः प्राप्तिरेव Page #315 -------------------------------------------------------------------------- ________________ 312] सिद्धान्त्कौमुदी। [उत्तरकृदन्तव्रजति / परत्वादयं कादीन्बाधते / कम्बलदायो व्रजति / 3182 पदरुजविशस्पृशो घञ् / (3-3-16) भविष्यतीति निवृत्तम् / पद्यतेऽसौ पादः / रुजतीति रोगः / विशतीति वेशः / स्पृशतीति sprshH। 3183 सृ स्थिरे। (3-3-17) स इति लुप्तविभक्निकम् / स्थिरे कर्तरि सते: घन्स्यात् / सरति कालान्तरमिति सारः / 'व्याधिमत्स्यबलेषु चेति वाच्यम्' (वा 2174) / प्रतीसारो व्याधिः / 'उपसर्गस्य-' इति दीर्वः, अन्तर्भावितएयर्थोऽत्र सरतिः / रुधिरादिकमतिशयेन सारयतीत्यर्थः / विसारो मत्स्यः / 'सारो बल्ले दृढांशे c'| ननु ण्वुला बाधितस्याणः प्रतिप्रसवेऽपि 'आतोऽनुपसर्गे-' इति कप्रत्ययः कम्बलदायो व्रजतीत्यत्र दुर्निवारः, कप्रत्ययस्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तः / न चाय वैशेषिकोऽरिवधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् , न ह्ययमपूर्वोऽरिवधिः, किंतु लाघवात् 'कर्मण्यम्' इत्यणेवात्र प्रतिप्रसूयते / स च 'कर्मण्यण' इत्यण सामान्यविहितः 'आतोऽनुपसर्गे कः' इति वैशेषिकस्य नापवादः, प्रत्युत कप्रत्यय एव तदपवादः / अतः कम्बलदायो व्रजतीत्यत्र कर्मण्यणपवादं तुमुण्वुलाविति ण्वुलं बाधित्वा कप्रत्ययः स्यादित्यत आह परत्वादयं कादीन् बाधत इति / श्रादिना सामगो गुरुकुलं व्रजतीत्यादौ गापोष्टगित्यादिसंग्रहः / अण्कर्मणि चेति ह्यावर्तते / प्रतिप्रसवविधिरपूर्वविधिश्च / तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्तिः / अपूर्वविधिविहितस्य त्वणः तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रत्यया अणा अनेन बाध्यन्त इत्यर्थः / एतच्च भाष्ये स्पष्टम् / इत ऊर्ध्वम् 'लुट् शेषे च' इत्यादिसूत्रेषु क्रियायां क्रियायामिति निवृत्तम् / भविष्यतीत्येवानुवर्तते इति बोध्यम् / प्द्रुज्। क्र्त्रीत्येव्। पद्यतेऽसाविति / करणस्याप्यत्र विवक्षातः कर्तृत्वम् / 'एरच' इत्यतः प्राग् घाधिक्रियते / स स्थिरे / लुप्त्विभ्क्तिक्मिति। लप्तपञ्चमीकमित्यर्थः / स्थिर क्र्त्रीति। स्थिरे इति krtRvishessnnm। न तूपपदमिति भावः / स्तेरिति / भ्वादेर्नुहोत्यादेश्च ग्रहणम् , न तु जुहोत्यादेरेव, व्याख्यानात् , तदाह सरति कालान्तरमिति सार इति / अर्धर्चादिपाठात् पुंस्त्वं क्लीबत्वं च / अत एव च स्थिर इति नोपपदम् / व्याधीति / वार्तिकमनास्तीति भावः / पदरुज / पद्यतेऽसाविति / करणस्य कर्तृविवक्षात्र बोध्या / पद्यते गच्छति येनेति फलितोऽर्थः / सृस्थिरे / सर्तेरिति भ्वादेर्जुहोत्यादेश्च प्राणं स्थिरग्रहणम् प्रत्ययार्थस्य कर्तुविशेषणं न तूपपदमिति ध्वनयन्नाह स्थिरे क्र्त्रीति। अर्धर्चादिषु सारशब्दपाठोऽत्र मानम् / व्याधीत्यादि / स्थिरार्थमिदं व्च्न्म्। तेन विसारो मत्स्य इत्यत्र विविधं सरतीत्यर्थः संगच्छते / अतीसार इति / 'उप. Page #316 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-ttvbodhiniishitaa| [313 3184 भावे / ( 3-3-18) सिद्धावस्थापचे धात्वर्थे वाच्ये धातोर्घनस्यात् / पाकः, पाको। 3185 स्फुरतिस्फुलत्योर्घत्रि / (6-1-47) अनयोरेच पात्वं स्याद्धनि / स्फारः / स्फाल्ः। 'उपसर्गस्य घनि-' (sU0 1044) इति दीर्घ्ः। प्रीहार्ः। 'इकः काशे' (सू 1045) / काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः स्यात् / नीकाशः / अनूकाशः / इकः किम्-प्रकाशः । 'नोदात्तोपदेश-' (सू 2763) इति न वृद्धिः / शमः / पाचमादेस्तु प्राचामः / कामः / वाम्ः। विश्राम इति स्वपाणिनीयम् / 3186 अकर्तरि च कारके संज्ञायाम् / (3-3-19) कर्तृभिन्ने कारके घञ् स्यात् / 3187 घनि च भाव्क्र्न्न्योः। (3-4-27) रञ्जनलोपः स्यात् / रागः / अनयोः किम्-र्ज्य्त्य्स्मिन्र्न्ग्ग्ः। स्थिरार्थम् / सारो बल इति / भाष्ये तु बले खदिरसार इत्युदाहृतम् / भावे / भावो भावना क्रिया, सा च धातुत्वेन सकलधातुवाच्येत्यादिमूलव्याख्यावसरे, सर्वधातुवाच्य क्रियासामान्यं तद्विशेषः पाकादिश्च धातुविशेषवाच्यः, तत्र कियासामान्य भावशब्दार्थः, तिवाच्यं लिङ्गसंख्यान्वयायोग्यं साध्यावस्थापन्नम् , कृद्वाच्यं तु लिगसंख्यान्वययोग्यं सिद्धावस्थापन्नम् , 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति भाष्यादिति प्रपञ्चितम् , तदाह सिद्धावस्थापन्न इत्यादिना / घनिति / 'पदरुज-' इत्यतस्तदनुवृत्तेरिति भाव्ः। इकः काशे / उसरपदे इति / 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः / 'ठूलोपे पूर्वस्य-' इत्यतो दीर्घ इत्य्नुव्र्त्ते। 'उपसर्गस्य घञ्यमनुष्ये-' इत्यतो घीति / तेनैव सिद्ध नियमार्थमिदम् , तदाह इगन्तस्यैवेति / दीर्घः स्यादिति / घनीति शेषः / आचाम इति / अनाचमेरिति पर्युदासान्न वृद्धिनिषेध इति भावः / अपाणिनीयमिति / 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधादिति भावः / अकर्तरि / कारके इति प्रत्ययार्थनिर्देशः, न तूपपदम् , व्याख्यानात् / संज्ञाशब्देन रूढिविवक्षिता / तेन राग इति वक्ष्यमाणमुदाहरणं संग. च्छ्ते। घ्नि। 'अनिदिताम्-' इति नलोरप्रकरणे 'रञ्जेश्व' इत्युत्तरमिदं सूत्रम. तदाह रञ्जनलोपः स्यादिति / सूत्रे शेषपूरणमिदम् / राग इति / 'चजोः कु सर्गस्य घनि-' इति दीर्घः / सारो बले इति / अत्रापि सृधातुरन्त वितण्यर्थः / सारयति चेष्टयतीत्यर्थानुरोधात् / बलवानेव हि चेष्टते / सिद्धावस्थापन्न इति / पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः / आचामेति / 'नोदात्त-' इति सूत्रे अनाचमेरित्युक्तत्वादिति भावः / तत्रैव सूत्रेऽनाचमिकमिवमीनामिति वार्तिकाद् वृद्धिनिषेधो नेत्याह / कामो वाम इति / अपाणिनीयमिति / श्रमेरुदात्तोपदेशत्वाद् पनि, वृद्धेर्दुर्लभत्वात् / यदि तु 'धुर्यान्विश्रामयन्' इत्यादिवरिणचि वृद्धिमा Page #317 -------------------------------------------------------------------------- ________________ 314 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त प्रास्यत इति प्रासः / संज्ञायाम् इति प्रायिकम् / को भवता लाभो लब्धः / इत उत्तरं 'भावे' 'अकर्तरि कारके' इति 'कृत्यल्युटो बहुलम्' ( सू 2841 ) इति यावद् द्वयमप्यनुवर्तते / 3188 स्यदो जवे / ( 6-4-28) स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते / स्यदो वेगः / श्रन्यत्र स्यन्दः / 3186 अवोदैधौद्मप्रश्रथहिमश्रथाः / ( 6-4-26) अवोदः भवक्लेदनम् / एष इन्धनम् / श्रोन उन्दनम् / श्रन्थेर्नलोपो बृद्ध्यभावश्च / प्रश्रथः / हिमश्रथः / 3160 घिण्ण्यताः' इति जस्य गः, नलोपे कृते उपधावृद्धिः / रञ्जनक्रियेत्यर्थः रज्जनद्रव्यं वा / प्रास्यत इति / प्रपूर्वाद् 'असु क्षेपणे' इत्यस्माद् 'अकर्तरि च' इति करणे घञि प्रास इति रूपमित्यर्थः / प्रास्यन्ते चिप्यन्ते शत्रवोऽनेनेति प्रांस श्रायुधविशेषः / प्रायिकमिति / स्पष्टमिदं भाष्ये / ततश्च असंज्ञायामपि क्वचिदयं घञ् भवतीति भावः, तदाह को भवतेति / लाभ इति / भावे घञ् / कः लाभः हिरण्यादिप्राप्तिरूपः लब्धः सम्पन्न इत्यर्थः / भवतेत्यस्य लब्ध इत्यत्रान्वयाद् 'नलोक -' इति षष्ठीनिषेधः / अनुवर्तत इति / अत्र व्याख्यानमेव शरणम् ' स्यन्दू प्रस्रवणे' इत्यस्माद् 'अकर्तरि च-' इति घञि क्ङिदभावाद् 'अनिदिताम् -' इति नलोपो न प्राप्तः / तत्र स्यन्देवेत्युक्तौ यद्यपि नलोः सिध्यति / तथापि कृते नलोपे उपधावृद्धिः स्यात् / तंत्र नलोपमुपधावृद्धयमावं च प्रापयितुमाह स्यदो जवे / स्यदो वेग इति / वेगे रूढोऽयम् / अन्यत्रेति / प्रस्रवणे इत्यर्थः / श्रवोदधौ / अबोद, एध. श्रो, प्रथ, हिमश्रथ, एषां द्वन्द्वः / अवोद इति / घञि नलोपो निपात्यते / कृते नलोपे आद्गुणः / लघूपधगुणस्तु न भवति / 'न धातुलोपे -' इति निषेधात् / एध इति / 'ञीन्धी दीप्तौ' इत्यस्माद् घनि नलोप:, 'न धातुलोप-' इति निषेधं बाधित्वा गुणश्च निपात्यते / श्रद्म इति / उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्व श्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति / न च णिच्यपि वृद्धिनिषेधः शङ्कयः / 'नोदात्त - ' इत्यत्र कृतीत्यनुवृत्त्या णिचि निषेधाभावात् / न चैवमपि 'मितो दुख. ' इति ह्रस्वः स्यादिति शङ्खयम्, वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणेन ह्रस्वाभावसिद्धेः / परन्तु जिन्तकल्पनायामर्थो भिद्यत इति भावः / वस्तुतस्तु निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिति विवक्षायां तु न दोष इत्यवधेयम् / एवं च ' रोगी चिरप्रवासी पराजभोजी परावसथशायी / यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः // ' इत्यादिकविप्रयोगाः साधव एवेति बोध्यम् / अवोदै / अवोद इति / उन्दी क्लेदने' वपूर्वः / घञि नलोपो निपात्यते / एध इति / इन्धेर्घञि नलोपो गुणश्च निपात्यते / ' न धातुलोप-' इति निषेधादप्राप्तगुणस्य निपातनमिति ज्ञेयम् / श्रद्म इति / Page #318 -------------------------------------------------------------------------- ________________ प्रकरणम् 67] बाल्म्नोर्मा-tttvbodhiniishitaa| [315 परिमाणाख्यायां स्र्वेभ्य्ः। (3-3-20) घ / भजपोधिनार्थमिदम् / एकस् तण्डुनिचायः / तण्डुलानां निचायो राशिः परिच्छियते / द्वौ शूर्पनिष्पावौ / शूर्पण निष्पावौ / द्वौ कारौ। अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते / 'दारजारौ निपात्यते / श्रन्थेरिति / प्रपूर्वस्य हिमपूर्वस्य च घनीति शेषः / परिमाणाख्यायाम / घनिति / शेषपूरणम् / सर्वेभ्यो धातुभ्यः अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्य इत्यर्थः / ननु 'अकर्तरि कारके-' इत्येव सिद्ध किमर्थमिदमित्यत आह अजपोरिति / 'एरच्' 'ऋदोरप्' इति वक्ष्याणयो - धनार्थमित्यर्थः / 'अकर्तरि च' इति घञ् तु ताभ्यां विशेषविहिताभ्यां बाध्यते, सरूपत्वेन वाऽसरूपविधेरप्रवृत्तेरिति भावः / एकस्तण्डुलनिचाय इति / निष्कृष्य चीयते संधीक्रियते इति निचाय्ः। कर्मकारके वाच्ये 'एरच' इत्यस्यापवादो घञ् / तण्डुल. निचायशब्दे विग्रहं दर्शयति तण्डुलानाम् इति / निचायशब्दस्य विवरणं राशिरिति / परिच्छिद्यत इति तण्डुलावयवकसङ्घातात्मको राशिरकत्वेन परिच्छिद्यते इत्य्र्थ्ः। द्वौ शूर्पनिष्पावाविति / निष्पूयते तुषापनयनेन शोध्यते इति निष्पावः tnnddulaadiraashiH| इति कर्मणि घञ् / अबपवादः / शूर्पण निष्पावः शूर्पनिष्पावः / 'कर्तृकरणे कृता बहुलम्' समासः / द्वित्वं तु शूर्पद्वारा निष्पावेऽन्वेति / अतः शूर्यद्वित्त्वमार्थिकं न तु शाब्दमियेकवचनं निर्वाधम् / तदाह शूर्पणेत्यादि / द्वौ काराविति / उन्देरौणादिक मन्प्रत्ययो नलोओ गुणश्चात्रापि निपास्ते। श्रन्थेरिति / प्रपूर्वस्य हिमपूर्वस्य च घनि निपात्यते इति बोध्यम् / प्रायिकमिति / सर्वात्मना संज्ञाग्रहणत्यागे कृतः कट इत्यत्र कारः कट इति स्यादिति भाव्ः। भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम् / परिमाणाख्यायाम् / सर्वेभ्यो धातुभ्य्ः। परिमाणं प्रिच्छित्तिः। श्राख्यानमाख्या उक्तिः / परिच्छुइत्तरुक्ती सत्यामित्यर्थः / कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते / आख्याग्रहणं रूदिनिरासार्थम् , तेन परिमाणग्रहणेन संख्यात्र गृह्यते / सर्वेभ्यः किम् , अन्यथा पुरस्तादपवादन्यायेनाचमेव घञ् बाधेत न त्वपम् / तण्डुलनिचाय इति / निचीयते राशीक्रियते इति निचायः / अत्र राश्येकत्वेन समुदायेनापरिच्छित्तिराद्गम्यते / 'एरच्' इत्यचि प्राप्ते घञ् / निष्पूयते शोध्यते तुषा. द्यपनयनेन यस्तण्डुलादिः स निष्पावः / 'ऋदोरप्' इत्यपि प्राप्ते घञ् / शूर्पणेति करणे तृतीयान्तस्य 'कर्तृकरणे कृता बहुलम्' इति समासः / अत्र शूर्पसंख्यया तण्डुलादेरपि परिच्छित्तिः / शूर्पद्वित्वं तु आर्थिकं न तु शाब्दम् , निष्पावगतद्वित्वं तु शाब्दम् / यद्यप्यत्र 'निरभ्योः पूल्वोः' इति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः / अप्रत्ययस्य मुख्योदाहरणमाह द्वौ काराविति / कृ विक्स्सेपे। कर्मणि घञ् Page #319 -------------------------------------------------------------------------- ________________ 316 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्त. कर्तरि णिलुक्च' (वा 2182) / दारयन्तीति दाराः। जरयतीति जारः-उपपतिः / 3161 इङश्च / (3-3-21) घन् / प्रचोऽपवादः / उपेत्यास्मादधीयते कीर्यते विक्षिप्यते इति कारः / धान्यादिराशिः / कर्मणि घञ्, अबपवादः / अत्र विक्षिप्यमाण इति / न च धातोरित्यधिकारादेव धातुमात्रासिद्धे सर्वग्रहणं व्यर्थमिति शक्यम् / प्रकृत्याश्रय एवापवादो बाध्यते न त्वर्थाश्रय इत्येतदर्थ. त्वात् / तेनेह न-एका तिलोच्छ्रितिः। उच्छीयते ऊर्वीक्रियते इत्युच्छितिः, ऊध्र्व कृतो राशिः, कर्मणि स्त्रियां क्विन् / स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावाद् नानेन घमा बाध्य्ते। किन्तु 'एरच्' 'ऋदोरप' इति प्रकृत्याश्रयावेव अजपौ बाध्येते इति भाष्ये स्पष्टम् / दारजाराविति / वार्तिकम् / द विदारणे, ज वयोहानौ प्राभ्यां एयन्ताभ्यां कर्तरि घज / णिलोपं बाधित्वा णिलुक चेत्यर्थः / दारयन्ति चित्तं विद्रावयन्तीति दाराः भार्या / 'दाराः पुंसि च भूम्न्येव' इत्यमरः / घनि णिलुक् / ण्याश्रयवृद्धौ निवृत्तायां घाश्रया वृद्धिः, तदाह दारयन्तीति दारा इति। जरयति नाशयति कुलमिति जारः, dhAtoya'ntAd घञ् णिलुक् / णिलोपे सति तु तस्य पर. निमित्तकत्वेन 'अचः परस्मिन्-' इति स्थानिवत्त्वाद् घाश्रया वृद्धिः न स्यात् / न च णिनिमित्त्व वृद्धिरस्त्विति वाच्यम्, 'जनीजृषकसुरोऽमन्ताश्च' इति मित्त्वे 'मिता ह्रखः' इति णिनिमित्तकहखापत्तेः / णिलुकि तु तत्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाभावान ह्रस्व प्रसङ्गः, तदाह जरयतीति जार इति / उपपतिरिति / 'जारस्तूपपतिः समौ' इत्यमरः / इङश्च / घनिति / शेषपूरणम् / इङ् अध्ययने, नित्यमधिपूर्वः / अस्मादकर्तरि कारके घमियर्थः / अकर्तरि चेति सिद्धेराह अचोऽपवाद इति / "एरच्' इत्यस्यापवाद इत्य्र्थ्ः। उपेत्येति / समीपं प्राप्य शूर्पादिना विक्षिप्तो धान्यादिराशिः कार्ः। इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः / सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात् / तेनायं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति / एका तिलोच्छितिः / उत्पूर्वकाच्यतेः कर्मणि भावे वा क्लिन् / उर्वीकृतो राशी. कृत इत्यर्थः / तदेतत्सूचयितुमुक्तम् अजपोरपवाद इति / तयोरपि प्रकृत्याश्रयत्वादप. वादयोः समानविषयौचित्यात् / स्त्रियां क्लिन् त्वर्थाश्रय इति दिक् / दारजाराविति अकर्तरि कारके इत्यधिकाराद् 'ऋदोरप्' इत्यस्य घनपवादत्वाच्च कर्तरि घबर्थमिदं वचनम् / न्निल्क्चेति। चाद् घन / लोपे हि सति घाश्रया वृद्धिने स्यारिणलोपस्य स्थानिवद्भावेन व्यवधानात् / न च णिज्ञिमित्तैव वृद्धिरस्त्विति वाच्यम्, जारशब्दे . 'जारयन्तीति जाराः' इत्येवं क्वचित् पाठः / 2 'उपपतिः' इति क्व्चिनास्ति। Page #320 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [317 उपाध्यायः / 'अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा डीए' (वा 2184 ) उपाध्याया, उपाध्यायी / 'शृ वायुवर्णनिवृतेषु' (वा 2185) / 'श' इत्यविभक्तिको निर्देशः / शारो वायुः, करणे घन् / शारो वर्णः, चित्रीकरणमिह धात्वर्थः / निवियते प्रावियतेऽनेनेति निवृतमावरणम् , बाहुलकारकरणे कः / 'गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः', प्रकृतप्रावरण इत्यर्थः / 'प्रदक्षिणप्रसग्यगामिना यस्मादधीयते स उपाध्याय इत्यर्थः / अपादाने घनिति भाव्ः। 'आख्यातोपयोगे' इत्यपादानत्वम् / अपादाने इति / अपादानकारके वाच्ये स्त्रीत्वे गम्ये इडो घा उपसंख्यानमित्यर्थः / तदन्ताच्च वा ङीषिति / वार्तिकम् / 'अपादाने स्त्रियाम्' इति विहिन घान्ताद् इत्य्र्थ्ः। अत्र पठितमेव वार्तिकं स्त्रीप्रत्ययाधिकारे 'या तु स्वयमेव अध्यापिका तत्र वा लीषित्युपन्यस्तम्' मूले / ननु 'अकर्तरि च-' इत्येव सिद्धे किमर्थ घओ विधानमिति चेन्न / 'घानुक्रमणमजपोर्विषये' इति 'एरच्' 'ऋदोरप्' इत्यजपोरेव विषये ऽअकर्तरि च-' इति घञ्चिधिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'स्त्रियां क्लिन्' इति क्विन्विषये घनि अगले 'अपादाने स्त्रियाम्' इति घवचनात् / उपाध्यायेति / उपेत्य अस्याः सकाशादधीयते इत्यर्थः / शृवारिवति / वार्तिकम् / अविभक्तिक इति / लुप्तपञ्चमीक इत्यर्थः / वायो वणे निवृते च कर्तरि शुधातोमित्यर्थः / अबोऽपवादः / शारो वायुरिति / शीर्यन्ते पर्णफलादीनि यैरिति विप्रहः, तदाह करणे घनिति / चित्रीकरणमिति / शीर्यन्ते चित्रीक्रियन्ते पटादयः अनेनेति भाव्ः। गौरिवेति / भाष्यस्थं मिता ह्रस्वः' इति हखापत्तेः / 'जनीजष्-' इति धातो# मित्त्वात् / लुकि तु सति तस्य परनिमित्तत्वाभावेन 'किलुगुपधा--' इति को लुप्तस्य निषेधेन वा स्थानिवत्त्वाभावाज्जार इति रूपं सिध्यतीति भावः / एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जाराः इसण्यन्ताभ्यामेव करणे घसस्तु, किमनेदं वचननेति केषांचिदुक्तिः परास्ता / 'ऋदोरप्' इत्यपवादविषये उत्सर्गस्य घमो दुर्लभत्वात् / स्यधिकारादूर्ध्व वासरूपविधेरनजीकारादपवादोऽप्यच् करणाधिकरणयोरिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत् / उपेत्येति / गुरुसमीपमेयेत्यर्थः / अपादान इति / पुरस्तादपवादन्यायेन ingshce। अस्याच एवापवादत्वास्त्रियां तु क्लिन् स्यादिति तद्वाधनायायमारम्भः / घानुक्रमणमजपोर्विषय इति वचनास्त्रियां घञ् न स्यादिति स्त्रियांग्रहणम् / उपाध्यायेति / या स्वयमध्यापयति तस्यामिदं रूपद्वयम् / पुंयोगे तु ईषेव / आनुगागमश्च पाक्षिक इत्युक्तम् / करणे क्त इति / वृञ् वरण इत्यस्मादित्यर्थः / नीशार इति / 'उपस 1 अयं पाठो बहुत्र नाव्लोक्य्ते। Page #321 -------------------------------------------------------------------------- ________________ 318 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति / 3192 उपसर्गे रुवः / ( 3-3 - 22 ) घञ् / संरावः / उपसर्गे किम्- -रवः / 3163 अभिनिसः स्तनः शब्दसंज्ञायाम् / ( 8-3-66 ) अस्मात्स्तनः सस्य मूर्धन्यः / अभिनिष्टानो वर्णः / शब्दसंज्ञायां किम्-अभिनिःस्तनति मृदङ्गः / 3164 समि युद्रुदुवः / ( 3-3-23) संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः / संद्रावः / संदावः / 3165 श्रीभुवोऽनुपसर्गे / ( 3-3-24 ) श्रायः / नायः / भावः अनुपसर्गे किम्-प्रश्रयः / प्रणयः / प्रभवः / कथं 'प्रभावो राज्ञः' इति प्रकृष्टो भाव इति प्रादिसमासः / कथं 'राज्ञो नयः' इति - बाहुलकात् / 3166 वौ क्षुश्रुवः / ( 3-3-25) वित्तावः / विश्रावः / वौ किम् - चवः / श्रवः / 3167 अवोदोर्नियः / ( 3-3-26 ) अबनायोऽधोनयनम् / उन्नायः ऊर्ध्वनयनम् / कथम् 'उच्चयः उत्प्रेक्षा' इति - बाहुलकात् / 3168 प्रे दुस्तुस्रुवः / ( 3-3-27 ) प्रद्भावः / प्रस्तावः / प्रस्तावः / प्रे इति किम् - द्रवः / स्स्रवः / 3166 निरभ्योः पूल्वोः / ( 3-3-28 ) निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः / श्रभिलावः / निरभ्योः किम्-पवः / लवः / 3200 उन्न्योर्ग्रः / ( 3-3-26 ) उद्गारः / निगार: : उम्न्योः किम् - गरः / 3201 स्तवः / 1 1 श्लोकार्धम् / नीशार इत्यत्र 'उपसर्गस्य घञि' इति दीर्घः / अक्षे शारशब्दं साधयति प्रदक्षिणेति / वार्तिककार प्रयोगादिति / पञ्चमस्य द्वितीये 'अनुपदसर्वान्नायानयम्' इति सूत्रभाष्ये स्थितमिदम् / उपसर्गे रुवः / घञिति शेषः / उपसर्गे उपपदे रुधातोर्धनित्यर्थः / श्रपवादः / समि युदुदुवः / समित्युपसर्गे उपपदे यु द्रु दु एभ्यो घञित्यर्थः, अबपवादः / श्रिणी / उपसर्गे सति, श्रि, नी, भू, एभ्यो घञित्यर्थः, अजपोरपवादः / बाहुलकादिति / 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणादित्यर्थः / वौ क्षुश्रुवः / वि इत्युपसर्गे उपपदे क्षु, श्रु, धात्वोर्घनित्यर्थः / अपवादः / अवोदोर्नियः / श्रव, उत्, अनयोरुपपदयोः नीधातोर्घ्न्यित्य्र्थ्ः। अज्ग्वाद्ः। उन्नय इत्यस्य विवरणम् उत्प्रेक्षेति / प्रे द्रुस्तुस्रुवः / प्र इत्युपपदे, द्रु, स्तु, स्र एभ्यो धमित्यर्थः / अबपवादः / निरभ्योः / निर्, श्रभि, अनयोरुपपदयोर्घजित्यर्थः / श्रपवादः / उन्न्योर्यः / उत्, नि, इत्युर्गस्य घनि -' इति दीर्घः / ननु ' प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति कथं प्रयोगः / त्रायुवर्णेत्यर्थपरिगणनादिति चेत् / अत्राहुः - श्रतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञ् / रव इति / 'ऋदोरम्' इत्यप् / राशो नय इति / गीज Page #322 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [316 कृ धान्ये / (3-3-30) कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घम्स्यात् / उस्कारो निकारो धान्यस्य, विक्षेप इत्यर्थः / धान्ये किम्-भिक्षोस्करः / पुष्पनिकरः / 3202 यो समि स्तुवः / (3-3-31 ) समेत्य स्तुवन्ति यस्मिन्देश छन्दोगाः, स देशः संस्तावः / यज्ञे किम्-संस्तवः परिचयः / 3203 प्रे स्त्रोऽयने / (3-3-32) अयज्ञे इति छेदः / यज्ञे इति प्रकृतत्वात् / प्र्स्तार्ः। अयज्ञे किम्-बर्हिषः प्रखरो mussttivishessH|3204 प्रथने वावशब्दे / (3-3-33) विपूर्वास्तुणातर्घन्स्यादशन्दविषये प्रथने / पटस्य विस्तारः / प्रथने किम्तृणविस्तरः / प्रशन्दे किम्-ग्र्न्थ्विस्त्र्ः|3205छ्न्दोनानि c। (3-3-34) मा इत्यनुवर्तते / विष्ठारपङ्तिश्छन्दः / विस्तीर्यन्तेऽस्मिन्नचराणीत्यधिकरणे घम् / ततः कर्मधारयः / 3206 छन्दोनानि c। (8-3-64) विपूर्वस्य स्तृणातेघनन्तस्य सस्य षत्वं स्याञ्छन्दोनाम्नि / iti Satvam / 3207 udi grhH| (3-3-35) उग्राहः / 3208 समि मुष्टी / (3-3-36 ) मन्जस्य संग्राहः / मुष्टौ किम्-द्रव्यस्य संग्रहः / 3206 परिन्योर्नीणो ताभ्रेषयोः / (3-3-37) परिपूर्वाग्मयतेर्निपूर्वादिणश्च पपदयोघनित्यर्थः, अनपवादः / कृ धान्ये / कृ इति लुमपञ्चमीकम् , तदाह कृ इत्यस्मादिति / यक्षे समि स्तुव्ः। समित्युपपदे स्तुधातोर्घञ् स्याद् यज्ञविषये प्रयोग इत्यर्थः / अधिकरणे ल्युत्तोऽप्वाद्ः। संस्तव इत्यस्य विवरणम् परिचय इति / स्त्रोऽयक्षे / प्र्कृत्त्वादिति। यज्ञे इति तु च्छेदो न भवति / पूर्वसूत्रायज्ञग्रहणानुवृत्त्यैव सिद्ध्रित्य्र्थ्ः। प्र इत्युपपदे स्त्धातोर्घ्जित्य्र्थ्ः। प्रस्तार इति। इष्टकासंनिवेशविशेष इति याज्ञ्यिकाः। प्रथने vaavshbde। वो अशब्दे इति च्छेदः, तदाह विपूर्वादिति / छन्दोनानि च विपूर्वात् स्तुधातोर्घञ् स्याद् अक्षरेयत्तात्मकच्छन्दसः संज्ञायामित्यर्थः / शब्दविषयत्वात् पूर्वेणाप्राप्ते वचनम् / कर्मधारय इति / विष्टरश्चासौ पङ्क्तिश्चेति विग्रह इति भावः / ननु 'सात्पदाद्योः' इति निषेधादादेशसकाराभावाच्च कथमिह षत्वमित्यत आह छन्दोनाम्नीति / वृक्षासनयोर्विष्टरः' इत्युत्तरं सूत्रम् / वेदप्रसिद्धसंज्ञायां विष्टरशब्दो निपात्यत इत्यर्थः / उदि ग्रहः / उदित्युपपदे प्रहधातोः घ्निय्र्थ्ः। 'प्रहवृदृनिश्चिगमश्च' इत्यप्प्रत्ययस्य वक्ष्यमाणस्यापवादः / समि मुष्टौ / समित्युपपदे ग्रहधातोर्घञ् स्याद् मुष्टिविषये धात्वर्थे प्रापणे इत्यस्मादचो यत् / यज्ञे समि / अधिकरणे ल्युटोऽपवादोऽयं प्न्य्। छ्न्दो। शब्दविषयत्वात्पूर्वेणाप्राप्ते वचनम् / केचित्तु प्रस्तारपहिरेइत्यादिप्रयोगानुरोधेनात्र वाविति नानुवर्तयन्ति / उदि ग्रहः / भावादी घञ् स्यात् / 'महबह-' इति प्राप्त Page #323 -------------------------------------------------------------------------- ________________ 320 / सिद्धान्त्कौमुदी। [उत्तरकृदन्तघम्स्यात्क्रमेण द्यूते अभ्रेषे च विस्स्ये। परिणायेन shaaraanhnti। स्म्न्तात्र्य्नेनेत्य्र्थ्ः॥ एषोऽत्र न्यायः / उचितमित्यर्थः / द्यूताभ्रेषयोः किम्-परिणयो विवाहः / न्ययो नाशः / 3210 परावनुपात्यय इणः / ( 3-3-38) क्रमप्राप्तस्यानतिपातोऽनुपात्ययः / तत्र पर्यायः / अनुपात्यये किम्-कालस्थ पर्ययः, अतिपात इत्यर्थः / 3211 व्यपयोः शेतेः पर्याये / (3.-3-36) तव विशायः / तव राजोपशायः / पर्याये किम्-विशयः संशयः / उपशयः समीपशयनम् / 3212 हस्तादाने चेरस्तेये / (3-3-40) हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लच्यते / पुष्पप्रचायः / हस्तादाने किम्-वृताग्रस्थानां फलानां यष्ट्या प्रचयं करोति / अखेये किम्-पुष्पप्रचयः चौर्येण / 3213 निवासचितिशरीरोपसमाधानेष्वादेश्च कः / (3-3-41) एषु चिनोतेञ् स्यात् / प्रादेश्च क्कार्ः। उपसमाधानं राशीकरणम् , तञ्च धात्वर्थः / अन्ये प्रत्ययार्थस्य गम्य इत्यर्थः / मल्लस्य संग्राह इति / दृढग्रहणं मुष्टेरित्यर्थः / परिन्योः / द्यूते अभ्रेषे चेति / द्यूतविषये नयने अभ्रेषविषये गमने च / विद्यमानादित्यर्थः / अचोडपवादः / शारान् / अक्षान् / एषोऽत्र न्याय इति / अभ्रेषेण वर्तनमित्यर्थः / उचितस्यार्थस्य अनपचारः अश्रेषः, तदाह उवितमिति / परावनुपात्यय इणः / परौ उपपदे इण्धातोर्घञ् अनुपात्यये गम्ये इत्यर्थः / तव पर्याय इति / अनतिक्रमणमित्यर्थः / कालस्य पर्यय इति / अतिक्रम इत्य्र्थ्ः। तदाह अति. पात इति / व्युपयोः शेतेः / वि, उप, इत्युपपदयोः शोधातोः घन स्यात् पर्याये गम्ये इत्यर्थः / अजपवादः / पर्यायः प्राप्तावसरता / हस्तादाने / हस्तादाने गम्ये चिधातोर्घञ्, न तु स्तेये इत्यर्थः / ननु वृक्षशिखरमात्रमारुह्य पुष्पावचयं करोतीत्यत्रातिव्याप्तिमाशङ्क्याह प्रत्यासत्तिरिति / श्रादेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीयहस्तग्रहण योग्यावस्थितिरित्यर्थः / पुष्पप्रचयं चौर्येणेति / करोतीति शेषः / निवास / 'अकर्तरि च कारके' इति 'भाव' इति चानुवर्तत एव / स्यापोऽपवादः / परिन्योः / कक्षादिभिः श्रीडनं यूतम् / यथाप्राप्तकरणमभ्रेषः / परावनु-' अत्र व्याचख्युः द्विःपरिग्रहणमिह व्यर्थम् , सकृदेव कतुं शक्यम् / तथा हि-परौ नियो द्यूते, इणोनुपात्यये, naavshresse। इह इण इत्यनुवर्तनादियोस्. नुपात्यय इत्यत्र तु परावित्यनुवर्तनाचेष्टं सिध्यतीति भावः / ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः / तथा च तदनुवृस्यैव सिद्ध पर्यायग्रहणमिह व्यर्थमिति चेदत्राहुः / पर्यायग्रहणं पुनर्विधानार्थ तेनात्राभिविधिविवक्षायां परमपि 'अभिविधौ भाव इनुण्' इति इनुणं बाधित्वाऽयमेव घञ् भवतीति / आकाय. Page #324 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्वबोधिनीसहिता [ 321 कारकस्योपाधिभूताः / निवासे - काशी निकायः / चितौ - आकायम इचिन्वीत / शरीरे-धीयतेऽस्मिन्नस्थ्यादिकमिति कायः / समूहे - गोमयनिकायः / एषु किम्चयः / 'चः कः' इति वक्तव्ये श्रादेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति / गोमयानां निकेचायः / पुनः पुना राशीकरणमित्यर्थः / 3214 संघे चानौत्तराधर्ये / ( 3-3-42) चेर्घञ्, प्रादेश्व कः / भिक्षुनिकायः / प्राणिनां समूहः संघः / श्रनोत्तराधर्ये किम्-सूकरनिचय: / ( स्तन्यपानादौ उत्तराधरभावेन शेरते ) संघे किम् / ज्ञानकर्मसमुच्चयः ॥ 3215 कर्मव्यतिहारे णच् स्त्रियाम् / (3-3-43) स्त्रीलिङ्गे भावे णच् / 3216 राचः स्त्रियामञ् / ( 5-4-14 ) 3217 न कर्मव्यतिहारे / ( 7-3-6 ) अत्र aiz2a 1 अन्ये इति / निवासचितिशरीरात्मका अर्था इत्यर्थः / उपाधिभूता इति / विशेषणभूता इत्यर्थः / श्रजपवादः / काशी निकाय इति / निचीयते मोक्षोऽत्रेत्यधिकरणे घञ् / काशी मोक्षार्जनस्य निवास इत्यर्थ: / 'चजोः कु घिराण्यतो:' इत्यस्य श्रव्यवहितयोरेव चजोः प्रवृत्तेरिह कत्ववचनम् / आकायमिति / श्रचीयते इति कर्मणि घञ् / शरीरे इति / उदाहरणसूचनमिदम् / समूहे इति / उपसमाधानस्योदाहरण सूचनम् / निचीयते राशीक्रियते इति भावे घञ् / ननु 'निवासचितिशरीरोपसमाधानेषु चः क' इत्येवास्तु / चकारस्य ककार इत्यर्थलाभादित्यत श्राह चः कैति वक्तव्य इति / पुनः पुना राशीति / अत्र 'रो रि' इति लोपे ऽठूलोप-' इति दीर्घः / संघे चानौत्तराधर्ये / चेर्धमिति / शेषपूरणमिदम् / चेर्घञ् स्यात् सङ्घे वाच्ये न त्वउत्तराधर्ये इत्यर्थः / उत्तराधरयोर्भाव श्रौत्तराधर्यम् / प्राणिनां समूहः सङ्घ इति / व्याख्यानमेवात्र शरणम् / कर्मव्यतिहारे / कर्मव्यतिहारः क्रियाविनिमयः परस्परकरणम् तस्मिन्विषये धातोर्णच् स्यात् स्त्रीत्वे गम्य इत्यर्थः / अत्र 'कर्तरि च कारके' इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् / " मिति / श्रचीयन्तेऽस्मिन्निष्टका इत्याकायम् / अधिकरणे घञ् / अमिस्थलविशेषं चिन्वीत चयनेन निष्पादयेदिति श्रुत्यर्थः / सङ्घे चानौत्तराधर्ये / उत्तरे चाधरे चोत्तराधरास्तेषां भाव श्रौत्तराधर्थम् / सूकरेति / स्तनपानार्थमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् / यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि भवत्येव घञ् / कर्मव्यतिहारे णच् / कर्मव्यतिहारः क्रियव्यतिहाररूपः / परस्परकरणमिति यावत् / तत्र वर्तमानाद्धातोरित्यर्थः / भावे राजिति / कर्तृवर्जिते कारके न भवत्यनभिधानादित्याहुः / भावादाविति प्राचोक्तं यदुपेक्ष्यमा कर विरोधात् / णचः स्त्रि / अनेन राजिति चकारोऽत्राविशेषणार्थ Page #325 -------------------------------------------------------------------------- ________________ 322] सिद्धान्त्कौमुदी। [उत्तरकृदन्तस्यात् / ज्यावक्रोशी / ज्यावहासी / 3218 अभिविधौ भाव इनु / (3-3-44) (आदिवृद्धिः) / 3216 अणिनुणः / (5-4-15) 'इनण्यनपत्ये' (सू 1245) / (स्वभावतः पुरतो,) सांराविणं वर्तते / 3220 aakroshe'vnyorgrhH| (3-3-45) प्रव, नि एतयोग्रंहेर्घनस्यात् shaape। अवग्राहस्खे भूयात् / अभिभव इत्यर्थः / निग्राहस्ते भूयात् / बाध इत्यर्थः / माक्रोशे किम्-अवग्रहः पदस्य / (छेदः पदस्येत्यर्थः ) / निग्रहश्वोरस्य / व्यावक्रोशीति / परस्परं निन्दक इत्यर्थः / व्यावहासीति / परस्परं हासक इत्यर्थः / उभयत्रापि 'ण वः स्त्रियामञ्' इति स्वार्थिकोऽञ् तद्धितः / 'टिड्ढ' इति बीप् / अभिविधौ / कात्स्न्यन संबन्धः अधिविधिः, तस्मिन् गम्ये इनुण् स्यात् भावेऽर्थे इत्यर्थः / 'अणिनुण' इत्यनेन सूत्रेण इनुणन्तात् श्रण तद्धितः स्वार्थिक इत्यर्थः / श्रादिवृद्धिरिति / तद्धितेष्वचामादेरित्यनेनेति शेषः / साराविन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपमाशक्य प्रकृतिभावं स्मारयति इनण्यनपत्य इति / स्वभावत इति / लोकाश्रयत्वाल्लिजस्येति भावः / आक्रोशेऽवन्योहः / एतयोरिति / उपपदयोरिति शेषः / 'प्रहनिश्चिगमश्च' इति वक्ष्यमाणस्य इति ध्वनितम् / स्त्रियां किम् / व्यतिपाको वर्तते / ऐच नेति / 'न य्वाभ्याम्-' इति प्राप्तस्य निषेधेनादिवृद्धिरेव / णचस्तद्धितत्वाभावेऽप्यास्तद्धितत्वादिति भावः / कृग्रहणपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽनि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति-व्यावक्रोशीति / क्रुश आह्वाने, हसे हसने / स्यादेतत्-स्त्रियां विनिति प्रकरण एवायं णज्विधेयः / एवं च स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम् / स्त्रियामित्यधिकारे वास्रूप्विधिनिस्सेधाप्त्त्ः। इष्यते तु व्यावक्रुष्टिरिति स्त्रियां क्विन्नपि अपवादविषये क्चिदिस्स्य्ते। व्यावचोरी / इह 'ण्यासश्रन्थ-' इति युच्प्राप्तः / व्यात्युक्षी / अत्र 'गुरोश्च हलः' इत्यकारप्रत्ययः प्राप्तः / क्वचिदकार एवेष्यते न तु णच / व्यतीक्षा, व्यतीहा / सैषा व्यवस्था न्यायतो दुर्लभापि बाहुल्कात्स्वीकार्या। अभिविधौ। अभिविधौ किम् / संरावः / वासरूपेण घञ् कश्च न भवति पुनर्भावग्रहणात् / न च कर्तृभिन्नकारकनिवृत्तये भावग्रहणमिति वाच्यम् / पूर्वसूत्र इव शक्तिस्वाभाव्यादेवकारकेऽनुणोऽप्रवृत्तेः / ल्युटा तु समावेश इष्यते / तच्च बाहुलकाल्लभ्यत इत्याक्र्ः। अन्निनुन्न्ः। अतएवेनुणो णानुबन्धो विशेषणार्थ इति ध्वनितम् / सांराविणमिति / समन्ताच्छन्द इत्यर्थः / संशब्दोऽभिविधिद्योतकः / पूर्व्व्त्स्ग्तिकाद्न्न्। अणस्तद्धितत्वादादिवृद्धिः / 'इनएयनपत्ये' इत्यनपत्याणि इनः प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपेन न निवृत्तिः / Page #326 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [323 (निरोधश्चोरस्येत्यर्थः ) / 3221 प्रेलिप्सायाम् / (3-3-46) पात्रप्रप्राहेण चरति भिक्षुः / अन्यत्र पात्रप्रप्रहः / 3222 परौ यज्ञे / (3-3-47) उत्तरः परिमाहः / स्फ्येन वेदे। स्वीकरणम् / 3223 नौ वृ धान्ये / (3-3-48) वृ इति लुप्तपञ्चमीकम् / नीवाराः / धान्ये किम्-निवरा कन्या / किन्विषयेऽपि बाहुलकादप् / प्रवरा सेना प्रवरा गौरितिवत् / एवं च स्त्रीलिङ्गोऽपि / 3224 उदि श्रयतियौतिपूद्धवः / ( 3-3-46) उच्छ्रायः / उद्यावः / उत्पावः / उवावः / कथं 'पतनान्ताः समुच्छ्रयाः' इति / बाहुलकात् / 3225 अप्रत्ययस्थापवादः / अवाह इत्यस्य विवरणम् / छेदः पदस्येति / पुरोहितमित्यादिसमस्तपदस्य पुरः हितमित्यादि विभज्य पठनमवग्रह इत्यर्थः / अत्र शापानवगमान घञ् / निग्रह इत्यस्य विवरणम् निरोधश्चोरस्येति / प्रे लिप्सायाम् / प्र इत्युपपदे प्रहधातोर्घञ् स्यात् लिप्सायामित्यर्थः / 'ग्रहवृनिश्चिगमश्व' इत्यपोऽपवादः / पात्रप्रवाहेण चरति भिक्षुरिति / भिक्षालाभायेति गम्यते / अन्यत्रेति / लिप्सायामगम्यायामित्यर्थः / परौ यज्ञे / परि इत्युपपदे प्रहधातोर्घञ् स्यात् यज्ञे प्रयुज्यमाने इत्यर्थः / 'महबह इत्यपोऽपवादः / उत्तरः परिग्राह इति / 'वसवस्त्वा' इत्यादिमन्त्रैः पूर्वः परिप्राहो वेदेरुतः / तदपेक्षयाः द्वितीय इत्यर्थः / स्फ्येनेति / स्फ्यः खड्गाकृतिः दारुमयो पात्रविशेषः / तेन समन्ताल्लेखया वेदिदेशस्य स्वीकरणं परिप्राह इत्यर्थः / नौ वृ धान्ये / नि इत्युपपदे वृधातोर्घमित्यर्थः / 'प्रहह' इत्यपोऽपवादः / नीवारा इति / 'उपसर्गस्य घश्यमनुष्ये' इति दीर्घः / निवरा कन्येति / नितरां व्र्न्नीयेत्य्र्थ्ः। 'प्रहह' इत्यप् / ननु प्रवरा कन्येत्यत्र कथमप् , स्त्रियां किनः प्रसवात् नपत्र वाऽसरूपविधिः प्रवर्तते / 'अजब्भ्यां स्त्रीखलनाः विप्रतिषधेन' इत्युक्तरित्यत आह क्तिन्विस्स्येऽपीति। तत्र वृद्धप्रयोगं प्रमाणयति प्रवरा सेना प्रवरा गौरितिवदिति / ननु 'घमजबन्ताः पुंसि' इत्यबन्तस्य पुंस्त्वात् स्त्रीत्वं दुर्लभमित्यत आह-एवं चति / उक्तवृद्धप्रयोगादित्यर्थः / लोकाश्रयत्वाल्लिनस्येति भावः / उदि श्रयति / उत् स्वभावतश्चेदमणिनुणन्तं नपुंसकम् / आक्रोशे / 'प्रहह-' इत्यपि प्राप्तेऽयमारम्भः / अवग्रहः पदस्येति / छेदविशेष इत्यर्थः / निग्रहो निरोध्ः। प्रे लिप्सायाम् / लिप्सायां किम् / देवदत्तस्य प्रप्रहः / प्रकृष्टोऽभिनिवेश इत्यर्थः / पात्र्प्र्मान्नेति। भिक्षापात्रोपादानेन पात्रं गृहीत्वेति यावत् / नौ वृ / नौ उपपदे वृक्षो भावादी घञ् स्यात् / निवरा कन्येति / 'प्रहपृ-' इत्यादिना कर्मण्यप् / ननु स्त्रीत्वविशिष्टे कर्मणि परत्वात् विना भाव्यम् 'अजन्भ्यां स्त्रीखलनाः' इत्युक्तेरत श्राह क्ति. Page #327 -------------------------------------------------------------------------- ________________ 324] सिद्धान्तकौमुदी [ उत्तरकृदन्तविभाषाऽऽडि रुप्लुवोः / (3-3-50) भारावः / भार्व्ः। प्राप्तावः मानवः / 3226 अवे ग्रहो वर्षप्रतिबन्धे / (3-3-51) विभाषेति वर्तते / देवस्य अवग्रहः भवग्राहः / देवकर्तृकमवर्षणमित्यर्थः / वर्षप्रतिबन्धे किम् / अवग्रहः पदस्य / 3227 प्रे वणिजाम् / (3-3-52)प्रे अहेर्घमा वणिजां संबन्धी चेत्प्रत्ययार्थः / तुलासूत्रमिति यावत् / तुलाप्रमाहेण चरति / तुलाप्रग्रहेण / 3228 रश्मौ च / (3-3-53) प्रग्रहः / प्रवाहः / 3226 वृणोतेराच्छादने / ( 3-3-54) विभाषा प्र इत्येव / प्रावारः प्र्व्र्ः। 3230 परी भुवोऽवज्ञाने / (3-3-55) परिभावः परिभवः / अवज्ञाने किम् / सर्वतो भवनं परिभवः / 3231 एरच (3-3-56) चयः / जयः / 'भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम्' (वा 2167-68) / भयम् / इत्युपपदे श्रि, यु, पू, द्रु, एभ्यः घनित्यर्थः / अजपोरपवादः / विभाषाङि रुप्लुवोः। पञ्चम्यर्थे षष्ठी' प्राठि उपपदे रु, प्लु, श्राभ्यां घनित्यर्थः / अपोऽपवादः / अवे ग्रहो वर्ष / अव इत्युपपदे ग्रहधातोर्घञ् वा स्यात् वर्षप्रतिबन्धे इत्यर्थः / पक्षे 'प्रह' इत्यप् / देवस्येति / पर्जन्यस्येत्यर्थः / कर्तरि स्स्स्स्त्थी। तदाह देवकर्तृकमिति / अवग्रहः पदस्येति / समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः / प्रे वणिजाम् / 'प्रह' इत्यपोऽपवादः / तुलासूत्रमिति / व्याख्यानादिति यावत् / तुला घ्त्ता। रश्मौ च / प्रे उपपदे प्रहधातोघञ् रश्मावपि वाच्ये इत्यर्थः / चशब्दः उक्त्स्मुच्च्ये। वृणोतेराच्छादने / प्रे उपपदे वृधातोर्घवा स्यादाच्छादने इत्यर्थः / पक्षे 'प्रह' इत्यप् / प्रावार इति ! पट इत्यर्थः / 'उपसर्गस्य घमि' इति दीर्घः / परौ भुवोऽवज्ञाने / परि इत्युपपदे अवहेलनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थः एरच् / इवर्णान्ताद्धातोः अच् स्यात् भावे अकर्तरि च कारके इत्यर्थः / विषयेऽपीति / एवं च प्रायेण भावार्थ एव घाजन्ताः पुंसीति द्रष्टव्यम् / रश्मौ c। रथादियुक्तानामश्वानां संयममर्था रज्जुः रश्मिः / तस्यामभिधेयायां प्रे उपपदे प्रहेर्घश्वा स्याद्भावादौ / इह नि:कृत्वो प्रहिरुपात्तः सकृदेव तु वक्तुं शक्यः / तथाहि उदि प्रहः, समि मुष्टौ, श्राकोशे वन्योः, प्रे लिप्सायाम् , परौ यज्ञे, अवैवर्ष. प्रतिबन्धे, विभाषा प्रेवणिजाम् , इत्यादि 'परौ भुवोऽवज्ञाने' इत्यस्यानन्तरम् 'आङि रुप्लुवोः' इत्यस्तु तथा तु न कृतमित्येव / वृन्नोतेः। प्रावार इति / 'उपसर्गस्य घन्यमनुष्ये बहुलम्' इत्युपसर्गस्य दीर्घः / पाच्छादने किम् , प्रवरो गौः / प्रशस्त इत्य्र्थ्ः। प्रिभाव्ः। 'आनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः / परत्वाद्धि कल्युटौ प्राप्तौ / तथा च पूर्वविप्रतिषेधोऽयं फलितः / एवं च वासरूपन्यायोऽत्र न Page #328 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [325 वर्षम् / 3232 ऋदोरम् / (3-3-57 ) ऋव्र्न्नान्तादुव्र्न्नान्तादे। करः / grH। शरः / य्क्ः। न्व्ः। स्तवः / प्व्ः। 3233वृक्स्सास्न्योर्विस्स्त्त्र्ः। (8-3-63) अनयोधिपूर्वस्य स्त्रः षस्वं निपात्यते / विष्टरो वृक्ष भासनं च / वृक्ष-इति किम् / वाक्यस्य विस्तरः / 3234 ग्रहवृदृनिश्चिगमश्च / (3-3-58) अपस्यात् / घनचोरपवादः / ग्रहः / वरः / द्र्ः। निश्चयः / ग्म्ः। 'वशिरण्यो. रुपसंख्यानम्' (वा 2203) / vshH। रणः / 'घनर्थे कविधानम्' या 2204 ) / प्र्स्थ्ः। विनः / 'द्विस्वप्रकरणे के कृमादीनामिति वक्रव्यम्' (वा घापवादः / भयादीनामिति / भयादीनां सिद्धये भीप्रभृतिधातुभ्यः अच्प्रत्ययस्योपसंख्यानमित्यर्थः / ननु 'एरच्' इत्येव सिद्ध भयग्रहणं व्यर्थमित्यत आह नपुंसके कादिनिवृत्त्यर्थमिति / आदिना ल्युडादिसंग्रहः / अन्यथा परत्वात् क्कादयः स्युः / वाऽऽसरूपविधिस्तु नात्र भवति / अपवादत्वाभावादिति भावः / वर्षमिति / अत्र नपुंसके कल्युडादि बाधित्वा अच् अपूर्वो विधीयते / ऋदोरप / पञ्चम्यर्थे स्स्स्स्त्थी। ऋत्, u, अनयोः समाहारे मौत्रं पुंस्त्वम् / ऋदन्तादुवर्णान्ताच अप स्याद्भावे अकर्तरि च कारके इत्यर्थः / घरवादः / ग्रहवृह / प्रह, ह, ह, निश्चि, गम् , एषां द्वन्द्वः / अप् स्यादिति shessH। घाचोरिति / निष्पूर्वाच्चिनः अजपवादः, इत. रेभ्यस्तु घापवाद इति विवेकः / वशिरण्योरिति / वार्तिकम् / घनावादः श्रप् / वश इति / वश कान्ती, भावे अप्। इच्छेत्यर्थः / यद्यपि वशधातुः chaandsH। तथापि वधि भागुरिरित्यादिप्रयोगात् लोकेऽपि प्रयुज्यते इति भावः / रण इति / रणन्ति शब्दायन्ते अस्मिन्निति रणः संप्रामः / घञर्थे कविधानमिति / वार्तिकमिदम् / 'स्थास्नापाव्यधिहनियुध्यर्थम्' इति वार्तिकेशेषो भाष्ये पठितः / प्रस्थ इति / प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्र्स्थ्ः। 'आतो लोप इटि च' इत्याल्लोपः / प्रसान्त्यस्मिनिति प्रनः / प्रपिबन्त्यस्यामिति प्रपा / प्राविध्यन्त्यस्मिन्नित्याविधम् / प्रवर्तते अनपवादत्वादिति भावः / वर्षमिति / 'वृषभो वर्षणात्' इति भाष्यप्रयोगात्तु ल्युडपि / वर्षणम् / ऋदोरप् / ऋच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम् / ऋदो. रित्ययं न तकारः किं तर्हि द्कार्ः। 'निरभ्योः पूल्वोः' इत्यपवादतया घञ्चिधानाज्ज्ञापकादीर्घान्तादप्युदाहरति लवः / पव इति / घनचोरपवाद इति / निश्चय इत्यत्राचः प्राप्तिरन्यत्र घन इति विवेकः / हस्तादाने तु प्रपूर्वकाचिनोतेर्घजु. दाहृतः वशिरण्योरिति / घषि प्राप्ते वचनम् / वशनं vshH। रणन्ति शब्द कुर्वन्त्यस्मिन्निति रणः संग्रामः / व्यद्यते विशेषेण भक्ष्यते इति विघसा वैश्वदेवशिष्टमनम् / घासश्चतुष्पदा भक्ष्यम् / 'शष्पं बालतृणं घासः' इत्यमरः / उपजापो Page #329 -------------------------------------------------------------------------- ________________ 326] सिद्धान्त्कौमुदी। [उत्तरकृदन्त3426) / चक्रम् / चिक्रिदम् / च्क्र्म्ः। (चक्रपः ) / 3235 उपसर्गेऽदः / (3-3-56) अपस्यात् / 3236 घनपोश्च / (2-4-38) प्रदेघस्ल स्याम्यपि च / प्रघसः / विधसः / उपसर्गे किम् / घासः / 3237 नौ ण च / (3-3-60) नौ उपपदे प्रदेणः स्यादप च / न्याः / निघसः / 3238 व्य्घ्ज्पोर्नुप्स्र्गे। (3-3-61) अपस्यात् / व्यधः / जपः / उपसर्गे तु, भाग्याधः / उपजापः मन्त्रभेदः / 3236 स्वनहसोर्वा (3-362) अप् / पने घञ् / स्वनः स्वानः / हसः हास्ः। अनुपसर्ग इत्येव / प्रस्वानः / प्र्हास्ः। 3240 यमः समुपनिविषु c। (3-3-63 ) एप्वनुपसर्गे च यमेरग्वा / संयमः संयामः / उपयमः उपयामः / नियमः नियाम्ः। वियमा वियामः / यमः यामः / 3241 नौ ग्द्न्द्प्त्थ्स्व्न्ः। (3-3-64) अव्वा स्यात् / निगदः निगादः / निनदः निनादः / निपठः निपाठः / निस्वनः निस्वानः / 3242 क्वणो वीणायां च / (3-3-65) नावनुपसर्गे च 'अहिज्यावयिव्यधि' इति संप्रसारणम् / इति सिद्धवत्कृत्य प्राह विघ्न इति विहन्त्यस्मिन्मनासीति विघ्नः / 'गमहन' इत्युपधालोपः 'हो हन्तेः' इति कुत्वम् / आयुध्यतेऽनेनेत्यायुधमित्यप्युदाहार्यम् / द्वित्वप्रकरणे इति / 'एकाचो द्वे प्रथमस्य इति द्वित्वप्रकरण इत्यर्थः / के कृत्रादीनामिति / कप्रत्यये परे कृयादीनाम् एकाचः प्रथमस्य द्वे स्त इत्यर्थः / चक्रमिति / 'स्थास्ना' इत्यस्य उपलक्षणत्वात् कृषः कः / क्रियते शत्रुवधः अनेनेति विप्रहः / कित्त्वाम गुन्न्ः। द्वित्वम् अभ्यासकार्यम् / चिक्लिदमिति / कः द्वित्त्वादि / चङ्क्रम इति / पूर्ववत् / उपसर्गेऽदा / अद इति छेदः / श्रप स्यादिति shessH। उपसर्गे उपपदे अदधातोः अप् स्यादि. त्यर्थः / घोऽपवादः / घनपोश्च / 'अदो जग्धिः' इत्यतः श्रद इति 'लुड्सनो. घस्ल' इत्यतः घस्ल इति चानुवर्तते / तदाह / अदेरिति / अपि चेति / 'शष्पं बालतणं घासः' इत्यमरः / नौ ण च / णेति लुप्तप्रथमाकम् / निघस इति / 'घनपोष' इति घस्लुभावः / व्य्ध्ज्पोः। पञ्चम्यर्थे स्स्स्स्त्थी। अप् स्यादिति शेषः व्यध, जप आभ्याम् अप् स्यात् , न तूपसर्ग इत्यर्थः / उपजापो मन्त्रभेद इति / पैशुन्यमित्यर्थः / स्वनहसोर्वा / पञ्चम्यर्थे स्स्स्स्त्थी। अबिति शेषः / स्वन, हस, आभ्यामब्वेत्यर्थः / यमः स्मुप्। सम्, उप, नि, वि, एषां द्वन्द्वः / चकारादनुपसर्गे इति समुच्चीयते / तदाह / एष्वनुपसर्गे चेति / नौ गदनद / गद, नद, पठ, स्वन, एषां द्वन्दः / अब्वेति। शेषपूरणमिदम् / कणो वीणायां चनाविति / नौ उपपदे च तदितरस्मिन्नुपसर्गे असति च वीणाविषयाचेत्यर्थः / Page #330 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [327 वीणाविषयाच्च क्वणतेरवा स्यात् / वीणाग्रहणं प्राद्यर्थम् / निकणः निकान्न्ः। क्वणः काणः / वीणायां तु, प्रकणः प्रकाणः / 3243 नित्यं पणः प्रिमान्ने। (3-3-66) अप स्यात् / मूलकपणः / शाकपणः / व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्वध्यते सोऽस्य विषयः / परिमाणे किम् / पाणः / 3244.मदो. 'नुपसर्गे / (3-3 67) धनमदः / उपसर्गे तु, उन्मादः / 3245 प्रमदसंमदी हर्षे (3-3-68) हर्षे किम् / प्रमादः / संमादः / 3246 समु. दोरजः पशुषु / (3-366) संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मा. स्पशुविषयकादप्स्यात् / 'अघनपोः' इत्युक्तीभावो न / समजः पशूनां स्ण्घ्ः। उदजः पशूनां प्रेरणम् / पशुषु किम् / समाजो ब्राह्मणानाम् / उदाजः क्षत्रिया. णाम् / 3247 अनेषु ग्ल्ह्ः। (3-3-70) अक्षशब्देन देवनं लश्यत, तत्र यस्पणरूपेण ग्रामं तत्र ग्लहः इति निपात्यते / प्रक्षस्य ग्लहः / 'व्यात्युननु कणश्चेत्येतावता नौ उपसर्गे च क्वणः अब्वेत्यर्थलाभाद् वीणाविषयादपि कणः सिद्धेः वीणायामिति व्यर्थमित्यत आह वीणाग्रहणं प्राद्यर्थमिति / सोपसर्गार्थमि. त्यर्थः / नित्यं पणः / अबिति शेषः / 'पण व्यवहारे' इत्यस्मान्नित्यमप स्यात् परिमाणविशेषे पम्य इत्यर्थः / नित्यग्रहणाद्वाग्रहणं निवृत्तम् / व्यवहारार्थमिति / विक्रयार्थमित्यर्थः / पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति krmnnym। मूलकानां पण इति विप्रहः / म्दोऽनुप्स्र्गे। अनुपमै उपपदे मदेरबित्यर्थः / प्रमदसंमदौ / प्रमद, संमद एतावबन्तौ निपात्येते हर्षे गम्ये इत्य्र्थ्ः। कन्यानां प्रमदः, कोकिलानां समदः इत्युदाहरणम् / 'प्रसमोर्मदो हर्ष' इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् / समुदोरजः / समुदोः अजः इति च्छेद्ः। सम् , उत् , अनयोः उपपदयोरित्यर्थः / अक्षेषु ग्लहः / अक्षशब्दे उपपदे इत्यर्थ अक्षेष्विति बहुवचनानुपपत्तिरित्यत आह अक्षशब्देनेति / लक्ष्यते इति / प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः / तत्रेति / देवने इत्यर्थः / पणरूपेणेति / देवने जितवते पराजितेन देयं द्रव्यं पणं, तेन रूपेण ग्राह्यं यद् द्रव्यं तस्मिन् कर्मणि 'प्रह उगदाने' इति धातोः 'ग्रहवृद्ध' इस पप्रत्ययान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थः / 'गृहू प्रहणे' इत्यत्र तु 'ग्लह च' इति पठितम् / तत्र ग्लहेरप्प्रत्ययो निपात्यते / घमपवादः / अक्षस्य ग्लह इति / अक्ष क्रीडायां पणत्वेन प्रायमित्यर्थः / मन्त्रभेदः / 'शब्द निनादनिनदध्वनिध्वानरवस्वनाः / स्वानः' इत्यमरः / क्वण / 'निकाणो निक्कणः क्वाणः क्वणः क्वणनमित्यपि / वीणाया क्वणिते प्रादेः प्रकाणप्रक्कणादयः' इत्यमरः / मदो अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ / प्रमद / Page #331 -------------------------------------------------------------------------- ________________ 328 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त T श्रीमभिसरण लहामदीव्यन्' / तेषु किम् / पादस्य ग्रहः / 3248 प्रजने सर्ते / ( 3-3-71 ) / प्रजनं प्रथमगर्भग्रहणम् / गवामुपसरः / कथम् अवसरः प्रसरः इति / अधिकरणे ऽपुंसि संज्ञायाम् ' ( sU0 3236 ) इति घः / 3246 ह्रः संप्रसारणं च न्यभ्युपविषु / / 3 - 3-72 ) निहवः / अभिहवः / उपहवः / विहवः / एषु किम् / प्रह्वायः / 3250 आङि युद्धे / "पणोऽतेषु ग्लहः' इत्यमरः / अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम्, न त्वक्ष देवनत्वेनेत्यभिप्रेत्योदाहरति / व्यात्युक्षीमिति / माघकाव्यस्थमिदम् / 'दिवरस्तदर्थस्य' इति करणस्य कर्मत्वाद् द्वितीया / अभिसरणग्लहाम् / अभिसरणं चौर्य सुरतार्थमभिगमनम् / तदेव ग्लहः परणरूपेण प्राह्यं द्रव्यं यस्याः तथाविधां व्यात्युक्षीम् 'उक्ष सेचने' परस्परं जलसेचनं व्यात्युक्षी तयेत्यर्थः / 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच् / व्यात्युक्षशब्दाद् 'णचः स्त्रियामन्' इति स्वार्थे श्रञ् तद्धितः / श्रदिवृद्धिः / 'टिड्ढ' इति ङीप् / क्रीडायां जितवते पुंसे अभिसरणमेव पणत्वेन समयबन्धं कृत्वा प्रवृत्तेन परस्परजलसेचनेन प्रक्रीडन्निति यावत् / अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधन कत्वाभावेऽपि ग्लेहरप् भवत्येव / सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् / अक्षक्रीडाया एवं विवक्षितत्वे विह ग्लहेरपु न स्यादिति भावः / क्षेषु किमिति / देवने किमित्यर्थः / पादस्य ग्रह इति / वन्दनाद्यर्थमिति भावः / अत्र प्रहुधातोः प्रहवृदृ' इत्यप् / न तु लत्वम् / ग्लद्देस्तु घञि पादस्य ग्लाह इव / प्रजने सर्तेः / प्रजनं प्रथमगर्भग्रहणमिति / प्रशब्द श्राद्यर्थकः / प्रथमं जायते इति भावे घञ् / 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः / प्रजनार्थकात् सृधातोरप् स्यादिति फलितम् / कथमिति / उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावाद् घञि उपधावृद्धिः स्यादित्याक्षेपः / समाधत्ते अधिकरण इति / उपसरत्यस्मिन्निति प्रसरत्यस्मिन्निति च अधिकरणकार के कालेऽर्थे 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः / ह्रः संप्रसारणं च / नि, अभि, उप, वि एषु चतुर्षुपपदेषु ह्वयतेरप् स्यात् संप्रसारणं च / घञोऽपवादः / निहव इति / अप / वस्य संप्रसारणमुकारः, पूर्वरूपं, तस्य गुणावादेशौ / प्रह्वाय इति / घञि वृद्धयायादेशौ / आङि युद्धे / श्राङि उपपदे ह्वयतेरप् संप्रसारणं च प्रसंभ्यां हर्षे इति तु नोक्त्म्। प्रसंमदः संप्रमद इति हर्षे माभूदिति / प्रजने सर्तेः / प्रजननं प्रजनः / भावे घञ्, 'जनिवध्योः -' इति वृद्धिनिषेधः / प्रशब्दबलादत्र जनेरर्थान्तरत्वम् / प्रतिष्ठते इत्यत्राप्रादुर्भावो यथा / तदेतदाह प्रथमगर्भग्रहणमिति / काशिकानुरोधेनेदमुक्तम् / प्रथमं द्वितीयं वेत्यनाग्रहः किंतु गर्भग्रहण Page #332 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्त्वबोधिनीसहिता [326 (3-3-73) पाहायन्तेऽस्मिन्नित्याहवः / युद्धे किम् / श्राह्वायः / 3251 निपानमाहावः / ( 3-3-74 ) प्रायूर्वस्य ह्वयते : संप्रसारणमवृद्धिश्चो. दकाधारश्चेद्वाच्यः / 'पाहावस्तु निपानं स्यादुपकूपजलाशये' / 3252 भावेऽनुपसर्गस्य / (3-3-75 ) अनुसर्गस्य ह्वयतेः संप्रसारणमप् च स्या भावे / हवः / 32526 हनश्च वधः / (3-3-76 ) अनुपसर्गाद्धन्तर्भावे अप्स्यात् / वधादेशश्चान्तोदात्तः / 'वधेन दस्युम्' / चाद्ध / घातः / 3254 मूर्ती घनः 3-3-77 ) मूर्तिः काठिन्यं तस्मिन्नाभिधेये हन्तेरप्स्यात् , घन. श्चादेशः / अभ्रधनः / कथम् 'सैन्धवघनमानय' इति / धर्मशब्देन धर्मी ल्च्य्ते। 3255 अन्तर्घनो deshe। (3-3-78) वाहीकग्रामविशेषस्य संज्ञेयम् / अन्तर्घणः इति पाठान्तरम् / 3256 अगारैकदेशे प्रघणः प्रघाणश्च / ( 3-3-76 ) द्वारैकदशे द्वौ प्रकोष्ठौ (अलिन्दौ ) प्राभ्यन्तरो बाह्यश्च / तत्र बाझे प्रकोष्ठे निपातन मिदम् / प्रविशद्भिर्जनः पादः प्रकर्षण हन्यते इति प्रघणः प्रघाणः / कर्मण्यप् पक्षे वृद्धिः। 3257 उद्धनोत्याधानम् / (3-3-80) युद्धे वाच्य इत्यर्थः / निपानमाहावः / आहाव इति निपात्यते निपानं चेद्वाच्यमित्यर्थः / पालितमाह-अआपूर्वस्येति / हनश्च / चकारो व्युत्क्रमः / त्दाः-vdhaadeshshceti| अन्तोदात्त इति / सूत्रे वध इत्यन्तोदात्तस्योचारणादिति भावः / यद्यपि स्वतन्त्रवधेरेव 'घञर्थे कविधानम्' इत्येव सिध्यति तथाप्यनुपसर्गादिति विशषं वक्तुमिदम् / वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे / वधेन दस्युमिति / ऋग्वेदस्थोऽयं मन्त्रः स्वरप्रदर्शनाय पठितः / घात इति / हनस्तोऽचिरागलोः' इ ते तत्वम् / 'चजोः' इति कुत्वम् / मूर्ती घ्न्ः। अभ्रघन इति / अभ्रस्य काठिन्यमित्यर्थः, भाव इत्यनुवृत्तेः / कथमिति / सैन्धवकाठिन्यस्यानयनान्वयासंभवादिति भाव्ः। समाधत्ते धर्मशब्देनेति / अन्तर्घनो deshe। देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्घनादेशश्चेत्यर्थः / निपातनात् 'पूर्वपदात्संज्ञायाम्' इति णत्वाभावः / अगारैकदेशे / अगारैकदेशशब्देन अगारैकदेशविशेषो विवक्षितः, व्याख्यानात् / तदाहद्वारैकदेश इत्यादि / प्रकोष्टौ दीर्घचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ / उद्धनोऽत्याधानम् / अत्याधानं वाच्य चेद् मित्यन्ये / हनश्च व्ध्ः। अन्तोदात्त इति / सूत्रे वधशब्दोऽन्तोदात्ततयोचारित इति भावः / अगारैक / 'प्रघाराप्रघणालिन्दा बहिरप्रकोष्ठके' इत्यमरः सङ्घोद्धी / 'मतल्लि कामचर्चिका प्र्कान्न्द्द्मुद्ध्त्ल्ल्जौ। प्रशस्तवाचकान्यमूनि' इत्यमरः / द्वितः / अयमिति / अतएव पाकेन नित्तमिति विगृह्यते नतु पक्केनेति / Page #333 -------------------------------------------------------------------------- ________________ 330 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त अत्याधानमुपरिस्थापनम् / यस्मिन्काष्ठेऽन्यानि काष्ठानि स्थापयित्वा तचयन्ते तदुद्धनः / अधिकरणेऽप् / 3258 अपघनोऽङ्गम् ( 3-3-81 ) अङ्गं शरीरावयवः / स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः / करणेऽप् / अपघातोऽम्यः / 3256 करणेऽयोविद्रुषु / ( 6-3-82) एषु हन्तेः करणेऽप्स्याद्धनादेशश्च / अयो हन्यतेऽनेनेत्ययोधनः / विघनः / दुधनः / दुधा इत्येके / 'पूर्वपदात्संज्ञायाम् -' ( सू 857 ) इति णत्वम् / संज्ञेषा कुठारस्य / दुर्वृक्षः / 3260 स्तम्बे क च / ( 3-3-83) स्तम्ब उपपदे हन्तेः करणे कः स्यादच, पक्षे घनादेशश्च / स्तम्बघ्नः / स्तम्बघनः / करण इत्येव / स्तम्बघातः / 3161 परौ घः / ( 3-3-84 ) परौ हन्तेरप्स्यात्करणे घशब्दश्वादेशः / परिहन्यते' * नेनेति परिघः / 3262 परेश्च घाङ्कयोः / ( 8-2 - 22 ) परे: रेफस्य लो वा स्थादशब्देऽङ्कुशब्दे च । पलिघः परिघः / पर्यङ्कः पल्यङ्कः / इह 'तरप्तमपौ घः' ( सू: 2003 ) इति कृत्रिमस्य न ग्रहणं, व्याख्यानात् / 3263 उपघ्न श्राश्रये / ( 3-3-85) उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च / श्राश्रयशब्देन सामीप्यं लक्ष्यते / पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपनः / 6264 ऐस्त् गणप्रशंसयोः / ( 3-3-86 ) संहननं संघः / भावेऽप् / उद्धन्यते I 1 उत्पूर्वाद् हन्तेरप् / हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः / श्रपघनोऽङ्गम् / अनं वाच्यं चेद् श्रपपूर्वाद्धन्तेरप् / हस्य घत्वे चापघन इति निपात्यत इत्यर्थः / पाणिः पादश्चेति / अत्र व्याख्यानमेव शरणम् / करणे इति / श्रपहन्यतेऽनेनेति करणव्युत्पत्तेरिति भाव्ः। करणेऽयोविद्रुषु / अयस्, वि, दु, एषां द्वन्द्वः / घन इति / श्रसंज्ञात्वात् 'पूर्वपदात्संज्ञायाम्' इति न णत्वमिति भावः / संज्ञात्वमते आह द्रुघण इति / स्तम्बे क च / केति लुप्तप्रथमाकम् / अप च पक्षे इति / अप्संबद्धस्यैव घनादेशस्यानुवृत्तेरिति भावः / स्तम्बघ्न इति / कप्रत्यये सति 'गमहन' इत्युपधालोपः / स्तम्बघात इति / घञि 'चजो:' इति कुत्वम् / परौ घः / करणे हन इति अविति चानुवर्तते / तदाह-परौ हन्तेरिति / परेश्च घाङ्कयोः / रेफस्य लो वेति / 'कृपो रो लः' इत्यतो रो ल इति 'अचि विभाषा' इत्यतो विभाषेति चानुवर्तत इति भावः / ननु 'कृत्रिमा कृत्रिमयोः कृत्रिमे कार्य संप्रत्ययः ' इति न्यायादिह घसंज्ञकयोः तरप्तमपोरेव ग्रहणं स्यात् नतु घशब्दस्य, 'स्वं रूपं शब्दस्य' इत्यत्र शब्दसंज्ञेति पर्युदासाच्चेत्यत श्राह इहेति / उपन्न श्राश्रये / आश्रये गुम्ये उपघ्न इति निपात्यते इत्यर्थः / फलितमाह उपपूर्वादिति / लक्ष्यते इति / व्याख्यानादिति भावः / सङ्घोद्धौ / यथासंख्यमन्वयः / गणे सङ्घ इति / " Page #334 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बालमनोरमा-तत्त्वबोधिनीसहिता [331 उत्कृष्टो ज्ञायत इस्यु दः / कर्मण्यप् / गत्यर्थानां बुद्धयर्थस्वाद्धन्तिर्ज्ञाने / 3265 निघो निमितम् / ( 3-3-87 ) समन्तान्मितं निमितम् / निर्विशेष हन्यन्ते ज्ञायन्ते इति निघाः वृक्स्साः। समारोहपरिणाहाः इत्यर्थः / 3266 ड्वितः वित्र्ः। (3-3-88) अयं भाव एव स्वभावात् / 'क्त्रेमनित्यम्' (सू 1570) क्त्रिप्रत्ययान्तान्मप निवृत्तेऽर्थे / निस्यग्रहणारिकत्रर्मविषयः / अत एव कयन्तेन प्रशंसायामुद्ध इति नित्यते इत्यर्थः / सम् , उत् , अनयोरुपपदयोः हन्तेरपप्रत्ययः टिलोपः घवं च निप त्यते इति यावत् / संहननमिति / मेलनमित्यर्थः, उपसर्गवशात् / ग्त्य्र्थानामिति। 'सर्वे गत्यर्थाः ज्ञानार्थाः' इति न्यायादिति भावः / निघो। निमितं वाच्यं चेद् निघ इति निपात्यते इत्यर्थः / इहाप्यप टिलोपः घत्वं च निपात्यते इत्यर्थः / निमितशब्द व्याचष्टे समन्तान्मितं निमितमिति / निः समन्तादित्यर्थे / अव्ययानामनेकार्थत्वा देति भावः / निर्विशेषमिति / इह नि इत्यव्ययं निर्विशेषे, हन्तिर्जानार्थे इति भावः / समेति / समौ श्रारोहपरिणाही औन्नत्यस्थौल्ये येषामिति विग्रहः / इवितः वित्रः / डुः इत् यस्य सः ड्वित्तस्मात् त्रिप्रत्ययः स्यादित्यर्थः / ककार इत् / अयं भाव एवेति / अत्र भावे इत्येवानुवर्तते, न तु 'अतरि च कारके' इत्यपीति भावः / स्व्भावादिति। पाकादिना नित्तमित्यर्थे पवित्रममित्यादौ कि प्रत्ययान्तानां पाकादिष्वेव लोके प्रयोगदर्शनादिति भावः / क्रेमम्नित्यम् / चतुर्थस्य चतुर्थपादे इदं सूत्रम् / मप नित्यमिति छेदः / निर्वृत्ते इति / 'निवेत्तेऽक्षयूतादिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः / तद्वितप्रकरणे व्याख्यातमप्येतद् इह स्मरणाय पुनव्याख्यातम् / नन्विह नित्यग्रहणं व्यर्थम् / न च 'समर्थानां प्रथमाद्वा' इति महाविभाषानिवृत्त्यर्थं तदिति वाच्यम् / अत्र हि निर्वृत्तग्रहणमनुवर्तते / तथा : निर्वृत्तार्थविवक्षायां वित्रप्रत्ययान्ताद् मप्प्रत्ययस्य नित्यतया पत्र्यादिना निर्वृत्तमिति वाक्यनिवृत्तावपि पाकोऽस्तीत्यादिवत् पवित्ररस्ति भविष्यतीत्यद्यापि प्रसज्येत / तच्चानिष्टम् / क्त्रिप्रत्ययान्तस्य निवृत्तार्थाविवक्षायामपि सर्वदा मप्प्रत्ययशिरस्कताया एवेष्टत्वादित्यत आह नित्यग्रहणादिति / न हि महाविभाषानिवृत्त्यर्थ नेत्यग्रहणम् / 'निर्वृत्तेऽक्षातादिभ्यः क्त्रेस्तु मप्' इत्येकसूत्रत्वेनैव सिद्धे पृथग्योगकरणा देव महाविभाषानिवृत्तिसिद्धेः / तथा च नित्यग्रहणसामर्थ्यान्नित्ययत्तु पाचोक्तं भावादा वेति तन्नेति भाव्ः। तेर्मप / तद्धितेषु व्याख्यातमिदम् / नित्यग्रहणादिति / तत्र हि नित्यमिति योगो विभज्यते तत्सामर्थ्यादर्थविशेषानादरेणैव मविषयत्वं निईयते / एकयोगत्वे तु निवृत्त इत्यधिकारान्नित्तार्थस्याविवक्षायां स्वातन्त्र्यं प्रस् ज्येत, ततश्च भपं विनापि पक्त्रिरिति प्रयोगः स्यादिति भावः / Page #335 -------------------------------------------------------------------------- ________________ 332 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त* न विग्रहः / डुपचष् / पाकेन निर्वृत्तं पक्त्रिमम् / डु वप / उष्त्रिमम् / 3267 द्वितोऽथुच् / ( 3-3-86 ) अयमपि स्वभावाद्भाव एव / टु वेट, वेपथुः / श्वयथुः / 3268 यजग्राचयतविच्छप्रच्छुरक्षो नङ् / ( 3-3-10 ) यज्ञः / याच्ञा / यत्नः / विश्नः प्रभः / 'प्रश्ने' चासन्न' ( सू 2777 ) इति ज्ञापकाच संप्रसारणम् / डिस्वं तु विश्व इत्यत्र गुणनिषेधाय / रचणः 3266 स्वपो नन् ( 3-3-61 ) स्वप्नः । 3270 उपसर्गे घोः किः / ( 3-3-62 ) प्रधिः / श्रन्तर्विः / उपाधीयतेऽनेनेत्युपाधिः / 3271 कर्मण्यधिकरणे च (3-3-63) कर्मयुपपदे घोः क्रिः स्यादधिकरणेऽर्थे / जलानि धीयन्तेऽस्मिन्निति जलधिः ॥ 1 मिति योगान्तरं विज्ञायते / तथा च निर्वृत्ते इति निवृत्तम् / तथा च वित्रप्रत्ययान्तः निरृत्तार्थयोगे तदयोगे च सर्वदा मध्प्रत्ययान्त एव स्यादिति लभ्यते / एवंच क्त्रिप्रत्ययो मप्प्रत्ययं विना केवलः क्वापि न प्रयुज्यते इति लभ्यत इत्यर्थः / एतच्च भाष्ये स्पष्टम् / अतएवेति / वित्रप्रत्ययस्य मप्प्रत्ययं विना प्रयोगाभावात् पत्र्या निरृत्तमिति स्वपदविग्रहो नास्ति / किंतु पाकेन निर्वृत्तमित्यस्वपदविग्रह इत्यर्थः / उष्त्रिममिति / कित्त्वात् 'वचिस्वपि' इति संप्रसारणमिति भावः / द्वितोऽथुच् / अथुजिति छेदः / टु इत्यस्येति विग्रहः / श्वयथुरिति / 'टु श्रश्वि गतिवृद्धघोः' इत्यस्य रूपम् / यजयाच / 'अकर्तरि च कारके' इति भाव इति चानुवर्तते / याञ्चेति / नस्य रचुखेन यः / विश्न इति / विच्छेनेड् / 'च्छ्वो:' इति शः / एवं प्रच्छेर्न रूपम् / 'प्रहिज्या' इति संप्रसारणमाशङ्कय यह प्रश्ने चेति / ननु संप्रसारणाभावे वित्त्वं व्यर्थमित्यत श्राह ङित्वं त्विति / स्वपो नन् / नकारो नित्स्वरार्थः / उपसर्गे घोः किः / भावे कर्तरि च कारके / कित्त्वमातो लोपार्थम् / प्रधिरिति / धाओ रूपम् / उपाधीयते इति / स्वनिष्ठधर्मः श्रन्यत्रासज्यते इत्यर्थः / कर्मण्यधिकरणे च / इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् / तदाह उप्त्रिममिति / वपेर्यजादित्वात्किति संप्रसारणम् / वापेन निरृत्तमित्यर्थः / यज याच / भावेऽकर्तरि कार के चेति वर्तते / अतएव 'यज्ञेन यज्ञमयजन्त देवाः' इत्यत्र इज्यते इति यज्ञ इति व्याचक्षते / विश्न इति / 'च्छ्वोः शूडनुनासिके च' इति शः / उपसर्गे घोः किः / बाहुलकारकर्तर्यपीति माधवः / श्रतएव उप समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते / कित्त्वादातो लोपः / अन्तर्धिरिति / 'अन्तःशब्दस्याङ्किविधि-' इति वार्तिकादुपसर्गत्वम् / उपाधी पते ऽनेनेति / एनेन उप समीपे स्वधर्ममादधातीत्युपाधिः / बाहुलकारकर्तरि किरिति माधवादिग्रन्थो वादर्तव्य इति ध्वनितम् / 'विधाता विश्वसद्विधिः' इत्यत्रापि कर्तरि माभूत किः Page #336 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvodhiniishitaa| [333 3272 स्त्रियां केन् / ( 3-3-64 ) स्त्रीलिङ्गे भावादी क्विन्स्यात् / घोऽप्वाद्ः। अजा तु परस्वाद्वाधते / कृतिः / चितिः / स्तुतिः / स्फायी स्फातिः। 'स्फीतिकामः' इति प्रामादिकम् / कान्ताद्धारवर्थे णिचि 'अच i.' इति वा समाधेयम् / श्रुयजीषिस्त भ्यः करणे' (vaa2211)| श्रूयतेऽनया श्रुतिः / यजेरिषश्च इष्टिः / कर्मण्युपपद इत्यादि / स्त्रियां किन् / 'कृत्यल्युटो बहुलम्' इत्यतः प्राक् स्त्रियमित्यधिक्रियते / स्त्रीलिङ्ग इति / स्त्रीत्वविशिष्टे भाडे अकर्तरि च कारके इत्यर्थः / धानुमात्रादय क्लिन् / घोऽपवाद इति / 'हलश्च' इति वक्ष्यमाणघोऽपवाद इत्यर्थः / एवं व स्त्रीत्वविशिष्टे भावादौ क्लिन्नेव / घञ् तु पुंस्त्वविशिष्टभावादाविति लभ्यते / वाऽसाविधिर्नात्र प्रवर्तते, अस्त्रियामित्यक्तेः / ननु तर्हि इकारान्ताद् ऋकारान्ताद् उकार न्ताच स्त्रीत्वविशिष्टे भावादी 'एरच्' इति 'ऋदोरप्' इति च अजपावेव तिनं बारित्वा स्याताम् , विशेषविहितत्वात् / स्त्रियां वाऽसरूपविध्यभावाचेत्यत आइ अजय त्विति / तौ तु पुंस्त्वविशिष्टे भावादौ सावकाशाविति भावः / स्फीतिरिति / 'तोपो व्योः' iti ylopH। 'titutra' iti नेट् / प्रामादिकमिति / 'स्फायः स्फी निष्ठायाम्' इति स्फीभावस्य निष्ठायामेव प्रवृत्तेरिति भावः / कथंचित्समाधत्ते हान्तादिति / (स्फायः क्तप्रत्यये स्फोभावे स्फीतशब्दः / स्फीतस्याख्यानं क्रि॥ वा स्फीतिः / तत्करोति तदाचष्टे' इति णिच् , अल्लोपः / 'अच i.' इति भावे इप्रत्ययः / स्फीतिं कामयते इति स्फीतिकाम इति वा कथंचित्समाधेयमिति भावः ) श्रुयजीपिस्तुभ्यः करणे / वार्तिकम् / एभ्यश्चतुर्व्यः करणे स्त्रियां क्तिन्नि यर्थः / श्रुधातोः स्तुधातोश्च 'एरच्' इति 'भोरप्' इति च प्राप्ते यजीष्योस्तु 'हलश्व इति धनि च प्राप्ते वचनम् / भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्ते करणग्रहणम् / इष्टिरिति / यजेः 'वचिस्वपि' इति संप्रसारणम् / व्रश्चादिना किन्तु विध विधान इत्यस्मादिगुपधाकिदितीनि रूपसिद्धेः / स्त्रियां क्तिन् / घनोऽपवाद इति / यत्तु प्रकियाग्रन्थं व्याचक्षाणा आहुः-भाष्ये त्वधिकः कारोऽधिकार इति चञप्युदाहृत इति तद्रभसात् / न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः किंतु पुंस्त्वविशिष्ट ति ध्येयम् / अजपौ त्विति / तयोरवकाशः / चयः / ल्व्ः। क्तिनोऽवकाशः / कृतिः / हातः / चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः / प्रामादिकमिति / 'स्फायः स्फी निष्ठायाम्' इति निष्टायमेव स्फी. भावविधानादिति भावः / shryjiiti। परत्वात् 'करणाधिकरणयोश्च' इति ल्युटि प्राप्त वचनम् / श्रुतिः श्रोत्रम् / यजेरिति / यजेः क्लिनि 'वचिस्वपि-' इति संप्रसा. रणे ऽवश्वभ्रस्ज-' इति षत्वे इष्टिरिति रूपम् / इज्यतेऽनयेति विग्रहः / एवमिष्यते. Page #337 -------------------------------------------------------------------------- ________________ 334 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्तस्तुतिः / अश्वादिभ्यः निविष्ठावद्वाच्यः (वा 4826) / तेन नत्वम् / कीणिः / गीणिः / लूनिः / धूनिः / पूनिः / 'हादः' (सू 3073 ) इति योगविभागा. स्तिनि हस्वः / प्रह्लनिः / 'तिच' (सू 3037 ) / चूर्तिः / फुरितः / 'चायतेः निनि चिभावो वाच्यः' ( वा 4133) / अप्चितिः। 'संपदादिभ्यः विप् (वा 2233) संपत् / विपत् / ' किपीस्स्य्ते'| स्ण्प्त्तिः। विपत्तिः / 3273 स्थागापापचो भावे ( 3-3-65) क्लिन्स्याद्द्दोऽप्वाद्ः। प्रस्थितिः / उप. षत्वम् / ऋल्वादिभ्य इति / ऋकारान्ताल्ल्वादिभ्यश्च पर इत्यर्थः / तेनेति / निष्ठावद्वचनेनेत्यर्थः / नत्वमिति / 'रदाभ्यां निष्ठातः' इति नत्वस्य प्रकृतत्वादिति भावः / कीर्णिरिति / कृधातोः क्लिनि इत्वे रपरत्वे 'हलि च' इति दीर्घः / तकारस्य नत्वम् , णत्वम् / एवं गधातोः गीणिः / ल्वादिभ्यः उदाहरति लूनिरित्यादि / अथ प्रहृन्निरित्यत्र उपाधाहखं साधयति हाद इतीति / 'हादो निष्ठायाम्' इत्युपधाहवविधौ हाद इति योगविभागाद् अनिष्टायामपि क्वचिद्धस्व इति भावः / भाष्ये तु नैतद् दृष्टम् / अथ चरेः फलेश्च क्लिनि अकारस्य उत्वं स्मारयति ति चेति / चरफनोश्च, उत्परत्यातः, इत्युत्तरमिदं सूत्रम् / तादौ प्रत्यये परे चरफलोरत उकारः स्यादिति व्याख्यातं यङ्लुक्प्रकरणे / चूर्तिरिति / चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घः / फलितरिति / फलेः क्लिनि उत्वे रूपम् / रेफवान्तत्वाभावान दीर्घः / उभयत्रापि 'तितुत्र' इति नेट् / सम्पदादिभ्यः विप् / वार्तिकम् / भावे अकर्तरि च कारके स्त्रियाम् इति शेषः / ननु अस्त्रियामिति निषेधेन वाऽसरूपविधेरभावात् किपाऽनेन क्विनो बाधात् संपत्तिरित्यादि कथमित्यत आह किन्नपीप्यते इति / 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणेन सिद्धमित्याहुः / भाष्ये तु नैतद् दृश्यते / स्थागापा / किन् स्यादिति / विप् तु अस्वरितत्वानानुवर्तत इति भावः / अङ इति / स्थादिभ्यस्त्रिभ्यः 'पातश्चोपसर्गे' इति वक्ष्यमाणस्य, पचेस्तु 'षिद्भिदादिभ्यः' इति विहितस्याप्रत्ययस्यापवाद इत्यर्थः / prasthitiri'nayA इष्टिः / स्तूयतेऽनया स्तुतिः / तेन न्त्व्मिति। कीर्णिरित्यादौ 'रदाभ्याम्-' इत्यनेन नत्वम् / लूनिरित्यादौ तु 'ल्वादिभ्यः' इत्यनेनेति विवेकः / ह्राद इति / 'हादो निष्ठायाम्' इत्यत्रेत्यर्थः / चूर्तिरिति / 'ति च' इति चरफलोरुत्वे 'वोरुपधाया दीर्घः' इति दीर्घः / चायतेः / चाय पूजानिशामनयोः / निन्न्पीति। अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरवाधादिदमुक्तम् / अङोऽपवाद इति / पुरस्तादपवादन्यायेन स्थादिभ्यः 'श्रातश्चोपसर्गे' इति, पचेस्तु 'षिद्भिदादिभ्यः-' इति प्राप्तस्यागेऽपवादो नतु एवुलिमोरिति भावः / एवुलियौ तु परत्वा Page #338 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 335 / स्थितिः / संगीतिः / संपीतिः / पक्तिः / कथम् अवस्था संस्था इति / 'व्यवस्थायाम्' इति ज्ञापकात् / 3274 ऊतियूतिजूतिसातिहेतिकीर्तयश्च ( 3-3-67 ) अवतेः 'ज्वरस्वर' ( सू 2654 ) इत्यूट् / ऊतिः / स्वरार्थ वचनम् । उदात्त इति हि वर्तते / यूतिः / जूतिः / अनयोर्दीर्घत्वं च निपात्यते / स्यतेः सातिः / 'द्यतिस्पति' ( सू 3074 ) इतीरखे प्राप्ते इह इत्वाभावो निपात्यते / सनोतेर्वा 'जनसन' ( सू 2504 ) इत्यास्त्रे कृते स्वरार्थ निपातनम् / हन्तेर्हिनोतेर्वा होत : कीर्तिः / 3275 व्रजयजोर्भावे क्यप् / ( 3-3-18) त्यादि / 'यतिस्यतिमान्थाम्' इति इत्वम् 'घुमास्थागापा' इति च ईत्वम् / कथमिति / 'स्थागापा' इति क्लिना 'श्रतश्चोपसर्गे' इति वक्ष्यमाणस्य अङो बाधादिति भावः / समाधत्ते व्यवस्थायामिति ज्ञापकादिति / ऊतियूति / एते स्त्रियां क्लिन्नन्ता निपात्यन्त इत्यर्थः / ऊठिति / अकारवकारयोरित्यर्थः / ननु 'स्त्रियां क्विन्' इत्येव सिद्धे किमर्थमिदमूर्तिप्रहणमित्यत श्राह स्वरार्थमिति / कः स्वर इत्यत आह उदात्त इतीति / 'मन्त्रे वृषेषपचमनविदभूवीरा उदात्ताः' इति पूर्वसूत्रस्थमुदात्तग्रहणमेकवचनान्ततया विपरिणतमिहानुवर्तत इत्यर्थः / तथा च क्लिन उदात्तत्वं लभ्यते / अन्यथा ञ्णित्यादिर्नित्यमिति प्रकृतेरुदात्तत्वं स्यादित्यर्थः / अनयोरिति / युधातोर्जुधातोश्चेत्यर्थः / स्यतेरिति / ' षोऽन्तकर्मणि' इत्यस्मात् क्विनि सातिरिति रूपमित्यर्थः / 'आदेचः' इत्यात्त्वम् / तत्र 'द्यतिस्यतिमास्थामित्ति किति' इति इत्त्वमाशङ्कय आह इह इत्त्वाभाव इति / सनधातोर्वा सातीति निपातनमित्याह सनोतेर्वेति / सर्वा क्विनि 'जनसन' इत्यात्त्वे कृते सातीति निपातनमित्यर्थः / अत्र 'द्यतिस्यति' इतीत्त्वस्याप्रसक्तेस्तदभावो न निपात्यते इति लाघवमिति भावः / ननु सनोतेः स्त्रियां क्लिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत श्राह स्वरार्थमिति / 'मन्त्रे वृष' इति पूर्वसूत्राद् उदात्तग्रहणानुवृत्तेः क्लिन उदात्तत्वं सिध्यति / अन्यथा प्रकृतेरुदात्तत्वं स्यादित्यर्थः / हन्तेरिति / हनः क्विनि नकारस्य 1 द्भवत एव / का त्वं स्थायिकां त्वं स्थायिमिति भाष्यकारप्रयोगात् / प्रस्थितिरिति / 'द्यतिस्यतिमास्थाम् -' इत्यात इत्वम् / सङ्गीतिरिति / 'घुमास्था-' इत्यादिना ईत्वम् / उदात्त इतीति / 'मन्त्रे वृषेष -' इति सूत्रादनुवर्तत इत्यर्थः / एव चक्तिन्नन्तस्यायुदात्तले प्राप्ते ऽऊतियूति-' इत्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः / इत्वाभाव इति / 'यतिस्यति -' इति प्राप्तस्याभाव इत्यर्थः / हन्तेरिति / नकारस्थेत्वं, हिनोतेस्तु गुण इति बोध्यम् / कीर्तिरिति / कीर्तयतेः 'रायासश्रन्थ-' इति युचि प्राप्ते क्तिन्निपात्यते उदात्तत्वं च / 'तां सुते कीर्तिम्' व्रजयजोः / उदात्त 1 Page #339 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [उत्तरकृदन्त 336 ] व्रज्या / इज्या / 3276 संज्ञायां समजनिषदनिपतमनविदषुशीभृ. जिणः / (3-3-66 ) समजाजिभ्यः स्त्रियां भावादी क्यप् स्यात्स चोदात्तः संज्ञायाम् / 'प्रजेः क्यपि वीभावो नेति वाध्यम्' (वा 1566) / समजन्स्यस्यामिति समज्या स्भा। निषीदन्यस्यामिति निषद्या पापणः / निपतन्त्यस्यामिति निपल्या पिच्छिला भूमिः / मन्यतेऽनयेति मन्या गलपाश्चशिरा / विद. भस्यनया विद्या / सुत्या abhissvH। shyyaa| भृत्या / ईयतेऽनया इत्या shibikaa। 3277 कृनःश च / (3-3-100) कृतः इति योग्विभाग्ः। कृमः क्यस्यात् / कृत्या / 'श च / चास्किन् / किया। कृतिः / 3278 इच्छा। निपातनादित्त्वे श्राद्गुणे हेतिरिति रूपम् / हिनोतेरिति / हिधातोः क्लिनि तु 'क्लिति च' इति निषेधं बाधित्वा निपातनाद् गुणे रूपमित्यर्थः / कीर्तिरिति / कत संशब्दने / स्वार्थिकण्यन्ताद् 'ण्यासश्रन्यो युच्' इति युचं बाधित्वा किनिपात्यंत / उदात्तश्च सः / ब्रजयजोः / पन्नम्यर्थे षष्टी / स्त्रियामित्येव / बज्येति / 'वज गती' क्यप / 'जयजोः' इति पाठे 'वृजी वर्जने' इत्यस्मात् क्यप, वृज्या। इज्येति / 'चिस्वपि' इति संप्रसारणम् / संज्ञायां समजनिषद / समज, निषद, निपत, मन, विद, पुञ् , शीङ्, भृञ् , iN , नवानां समाहारद्वन्द्वात्पञ्चमी / 'अजेयं घपोः' इति प्राप्ते आह अजेः क्यपीति / समजन्तीति / सङ्घीभवन्तीत्यर्थः / समज्या सभेति / संपूर्वादजेः kyp। 'समज्या तु सभा गोष्टी' इत्य्म्र्ः। निषद्येति / निपूर्वात्सदेः क्यप् / 'सदिरप्रतेः' इति षत्वम् / 'आपणस्तु निषद्यायाम्' इत्यमरः / निपत्येति / निपूर्वात्पतेः क्यप् / पिच्छिलेति / निनोन्नता भूमिरित्यर्थः / गलेति / 'पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः / विद्येति / वेदशास्त्रादिरित्यर्थः / सत्येति / सोमेज्या / पुनः क्यप् / तुक् / इत्या शिबिकेति / कोशो मृग्यः / कृषःश च / चात् क्यप् / शेति लुप्तप्रथमाकम् / कृषः शः स्यात् क्यप् चेति प्रतीयमानार्थः / एवं सति कृतिरिति किन्न स्यात् , त्रियां वाऽसरूपविध्यभावात् / तत्राह कृत्र इति योगविभाग इति / तत्र क्यबित्यनुवृत्ति मत्वा आह कृतः क्यप् स्यादिति / कृत्येति / कृमः क्यपि तुक् / श चेति द्वितीयखण्डोऽयम् / इत्येव / पित्करणं तूत्तरत्र तुगर्थम् / गलपार्वेति / तया हि क्रुद्धो ज्ञायत इति भावः / शेरतेऽस्यामिति shyyaa। भरणं भृत्या जीविका / 'कुमारभृत्याकुशलैरधि. ष्ठितः' इति रघुः / 'कुमारभृत्या गर्भिण्या: परिचर्याभिधीयते' इति हारावली / संज्ञायां किम् / मतिः / मृतिः / श्रासुतिः / तथा च व्यवहृतम् 'मतिबुद्धिपूजार्थेभ्यश्च' 'कर्मणि मृतौ' 'रजःकण्यासुति-' इत्यादि / एतेन 'मतिबुद्धि-' इत्यादिसूत्रप्रयोगा Page #340 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [337 (3-3-101 ) इषेर्भावे शो यगभावश्च निपात्य्ते। इच्छा / 'परिचर्यापरिस. मृगयाटाट्यानामुपसंख्यानम्' (वा 2215) / शो यक्व निपात्यते / परि . चर्या पूजा / परिसर्या परिसरणम् / अत्र गुणोऽपि / मृग अन्वेषणे चुरादाव. दन्तः / अतो लोपाभावोऽपि / ze yaki nnilopH| मृग्या। अटतेः शे यकि व्यशब्दस्य द्विस्वम् / पूर्वभागे यकारनिवृत्तिईर्घश्च / अत्तात्त्या। 'जागर्तेरकारो वा' ( 2216 ) पक्षे शः / जागरा जागर्या / 3276 अ प्रत्ययात् / (3-3-102) प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् / चिकीर्षा / चाक्लिनिति / क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः / क्रियेति / कृषः शः ' रिशयग्लिक्षु' इति रिङ् / शित्त्वेन सार्वधातुकतया ङित्त्वान गुणः / इयङिति भावः / इच्छा / भावे श इति / न त्वकर्तरि कारके चेत्यर्थः, निपातनसामर्थ्यादिति भावः / यगभावश्चेति / अन्यथा शित्त्वेन सार्वधातुकत्वाद् यक् स्यादिति भावः / परिचयति / परिपूर्वाच्चरेः भावे शः यक् च / परिसयेति / परिपूर्वात्सृधातोः शः, यक् c। अत्र शप्रत्ययस्य शित्त्वेन सार्वधातु. कतया ङित्त्वाद् गुणनिषेधमाशङ्कय आह अत्र गुणोऽपीति / परिसय शब्दे गुणोऽपि निपातित इत्यर्थः / द्वित्वमिति / निपात्यते इति शेषः / यकारनिवृत्तिरिति / निपात्यत इति shessH। हलादिशेषस्तु नात्र प्रवर्तते / तस्य षाष्ठद्वित्वविषयत्वादित्याहुः / यङन्तात्तु 'अप्रत्ययात्' इति वक्ष्यमाणः यकार प्रत्ययः / तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् / जागर्तेरकारो वेति / भावे वक्तव्य इति शेषः / अकारप्रत्यये उदाहरति जागरेति / आर्धधातुकलक्षणो गुणः / शप्रत्यये उदाह्रति जागर्येति / शित्त्वेन सार्वधातुकत्वाद् यक् 'जागोऽविचिएणल. उइत्सु' इति च गुणः / अप्रत्ययात् / अ इति लुप्तप्रथमाकम् / भावे अकर्तरि च देव मतिभृतीत्यादीनां साधुत्वमिति दुर्घटाशुकिः प्रत्युक्ला / क्रियेति। यदा भावकर्मणोः शः तदा 'सार्वधातुके यक्' / 'रिङ् शयग्लिक्षु' इति रिङादेशः / अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् / इच्छा / इषे. र्भाव इति / न त्वकर्तरि कारकेऽपीत्यर्थः / अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम् / यकारनिवृत्तिरिति / हलादिःशेषस्तु नास्ति / षाष्ठद्वित्वे धातु द्वित्वे वाभ्याससंज्ञास्वीकारात् / इह च तदुभयाभावादिति भावः / अटाटयेति / यदा तु अटतेर्यजन्तादप्रत्ययादित्यकारस्तदाऽलोपे 'यस्य हलः' इति यलोपेऽटाटेति रूपं बोध्य्म्। द्वित्वे हलादिःशेषे प्रति 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घप्रवृत्तेः / जागर्तेरिति / शे Page #341 -------------------------------------------------------------------------- ________________ 338 / . सिद्धान्तकौमुदी [ उत्तरकृदन्तपुत्रकाम्या / 3280 गुरोश्व हलः / ( 3-3-103) गुरुमतो हलन्तास्त्रियामकारः स्यात् / ईहा / उहा। गुरोः किम् / भ्किः। हनः किम् / नीतिः। 'निष्ठायां सैट इति वनग्यम्' (वा 2208 ) / नेः। प्राप्तिः। 'तितुत्र-' (सू 3163) इति नेट् / दीप्तिः / 'तितुत्रेष्वग्रहादीनामिति वाच्यम्' (4363) निगृहीतिः / निपठितिः / 3281 षिद्भिदादिभ्योऽङ् / (3-3-104) पिनयो भिदादिभ्यश्च striyaamng। jaS-jarA / pUS-त्रपा / भिदा-विदारण एवायम् / भित्तिर्न्या। ( 'छिदा द्वैधीक्र्न्ने'| अन्यत्र छित्तिः छिद्रम् / गुहा कारके इत्येव / गुरोश्च हलः / धातोरित्यनुवृत्तं हला विशेष्यते / तदन्तविधिः / हलन्तधातोर्गुरुत्वासंभवाद् गुरुमान् ल्क्स्स्य्ते। तदाह गुरुमत इति / भावे अकर्तरि च कारक इत्येवं / निष्ठायामिति / निष्ठायां परतो यः सेट , तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः / प्राप्तिरिति / आब्धातोनिष्ठायां सेटत्वाभावाद नायमकारप्रत्ययः, किंतु क्विन्नेवेति भावः / दीप्तिरित्यत्र इटमाशङ्कय आह तितति / तितत्रेष्विति / "तितुत्रतथसिसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः / निगृहीतिरिति / इटि 'ग्रहोऽलिटि' इति दीर्घः / 'अहिज्या' इति संप्रसारणम् / निगृहीतिः उपस्निहितिः निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिताः / षिद्भिदादिभ्योऽङ् / भावे अकर्तरि च कारके इत्येव / जरेति / बित्वलक्षणं गुणनिषेधं बाधित्वा 'दृशोऽङि' इति गुणः / विदारण इति / वार्तिकम् / विदारणं ऊर्ध्वविदलनम् / तस्मिन्नेवार्थे भिदेत्यङन्तमित्यर्थः / छिदा द्वैधीकरण इति / इदमपि वार्तिकम् / यथाकथंचित्तिर्यगतिर्यग्वा द्वैधीभावे एव छिदेत्यान्तमित्यर्थः / छित्तिरित्यस्य विवरणम्-छित्तिश्छिद्रमिति / भिदिर् विदारणे, छिदिर् द्वैधीकरणे, परतः सार्वधातुके य्क्। 'जाप्रोऽविचिएणल्-' इति गुणः / गुरोश्च / धातोरित्यनुवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते / न चायं गुरुरिति संभवति / अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते तदाह गुरुमत इति / ननु विपरीतमस्तु गुर्वन्ताद्धल इति तादृशस्यापि धातुईक्रीअइत्यादेः सत्त्वादिति चेन्मैवम् / 'चेष्टायामनध्वनि' 'आशंसायां भूतवच्च' इति निर्देशेन विपरीनशङ्काया अप्रवृत्तेः / षिद्भिदा / कथं तर्हि 'मुखाजगन्धलब्धेः' इति माघः / 'प्रेक्षोपलब्धिः' इत्यमरश्च / षित्त्वादङि लभेत्येव हथुचितम् / सत्यम् / अनर्थकास्तु प्रतिवर्णमनुपलब्धेरिति भाष्यप्रयोगाद्वाहुलकाद्वा क्विन्नपि बोध्यः / विस्तरस्त्विह मनोरमायां बोध्यः / भिदेति / एवमादयोऽदन्ताः समुदाया एव गणे पठ्यन्ते तत्र ये प्रकृतिभागा भिदछिद इत्यादयस्ते Page #342 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [336 गिर्योषध्योः / अत्र गिरेरेकदेशो गिरिशब्देन विवक्षितः / अन्यत्र गूढिः / अन्यत्र पारा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते / (मारा शस्च्यमिति वक्क. व्यम् / प्रातिरन्या / प्राडोऽतेश्च निन् / रेखा लेखा / अत्र गुन्न्ः। चूडा / (धारा प्रताप इति वक्तव्यम् / तिरन्या) मृजा / 'क्रपेः संप्रसारणं च (गण 32) कृपा / 3282 चिन्तिपूजिकथिकुम्बिचर्चश्च / (3-3-105) म स्यात् / युमोऽपवादः / चिन्ता / पूजा। क्था। कुम्बा / चर्चा / (चात्तुला)| 3283 प्रातश्चोपसर्ग (3-3-106) अङ् स्यात् / किनोऽपवादः / प्र्दा। उप्दा। विद ज्ञाने, क्षिप प्रेरणे, गुह संवरणे, डु धा धारणपोषणयोः, मिथू मेथू हिंसासेचनयोः ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ प्लवनतरणयोः, धृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टु वा बीजसन्ताने, कृ विक्षेपे, वस निवासे, मृजू शुद्धौ, कृप कृपायाम् , इति मिदादिग्न्न्ः। गुहा गिर्योषध्योरिति / वार्तिकम् / गूढिरिति / क्लिनि ढत्वधत्वष्टुढलोपदीर्घाः / पारा हारा कारा तारा धारा अत्रेति / R, ह, कु, तृ, धृञ्, एभ्यः अङि 'ऋदशोऽडि गुणः' इति गुणे उपधाया दीर्घत्वं चेत्यर्थः / पारा शब्यामिति / वार्तिकम् / शस्त्री प्रतोदः तस्यामेव आरत्यङन्तमित्यर्थः / ननु ऋधातोः क्लिनि ऋतिरित्येवोचितम् , न स्वातिरित्यत आह आङोऽतेश्चेति / आपत् धातोः क्लिनि 'उपसर्गादति धातौ' इति वृद्धिरेकादेश इत्यर्थः / रेखा लेखेति / गणसूत्रम् / गुण इति / लिखेरङि उपधागुणः लकारस्य रेफश्चेत्यर्थः / चुडेति / गणसूत्रम् / धारा प्रपात इति / वार्तिकम् / दवद्रव्यप्रपातने इत्यर्थः / क्रपेः संप्रसारणं चेति / गणसूत्रम् / क्रधातुर्घटादौ प्रकारमध्यः / अत्र भाष्ये दृष्टानां गणसूत्रत्वं विज्ञयम् / चिन्तिपूजि / एते चुरादयः / तेभ्यो 'ण्यासश्रन्थो युच्' इति प्राप्ते अविधिः / तदाह युचोऽपवाद इति। चिन्तेत्यादौ अङि णिलोपः / च्कारोऽनुक्क्स्मुच्च्यार्थ्ः। अतस्तोलयतेरपि संग्रहः / तदाह चात्तुलेति / paatshcopsrge| अङ् स्यादिति। उपसर्गे उपपदे श्रादन्ताद्धातोरङ् स्यात् भावे अकर्तरि च कारके इत्यर्थः / प्र्देति। प्रपूर्वादाधातोरङ् / 'आतो लोप इटि ca' ityaallopH। एवमुपदा / ननु अदिति श्रादिशब्देन सूत्रे निर्दिष्टाः / गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य क्वचिद. लाक्षणिककार्थस्य संग्रहार्थः / भित्तिरन्येति / भिद्यत इति भित्तिः कुड्यम् / छिदेति / द्वैधीकरण एवायम् / अन्यत्र तु छित्तिश्छिद्रम् / मृजेति / मृजू शुद्धौ अस्याषित्त्वाद्भिदादौ पाठः / चिन्तिपूजि / चकारोऽनुक्तसमुच्चयार्थः / तेन तोलयतेस्तुलेति हरदत्तः / अत एव 'तुला यदारोहति दन्तवाससा' इति नैषधकदाह / युचो Page #343 -------------------------------------------------------------------------- ________________ 340 ] सिद्धान्त्कौमुदी। [uttarakRdanta'zradantarorupasargavadvRttiH' (वा 1131-1947) / श्रद्धा / अन्तर्धा / 'उप. सगइ घोः किः' (सू 327.) इत्यनेन किः / अन्तधिः / 3284 ण्यासश्रन्थो युच (3-3-107) अकारस्यापवादः / कारणा / हारणा । पासना / श्रन्थना / 'घटिवन्दिविदिभ्यश्चेति वाच्यम्' ( वा 2222) घ्त्त्ना। वन्दना / वेदना / 'इरनिन्छार्थस्य' (वा 2223) अन्वेस्स्न्ना। 'परेवा' ( वा 2224 ) / पर्ये षणा परीष्टिः / 3285 रोगाख्यायां एल्बहुलम् / (3-3-108) प्रच्छ* दिका वमिः / प्रवाहिका ग्रहणी / विर्चिका पामा। कचिन्न / अर्द, शिरोऽतिः अन्तरिति च अव्ययपूर्वाद्धाशः कथमङ्, तयोरुपसर्गत्वाभावादित्यत आह / श्रदन्तरोरुपसर्गवद् वृत्तिरिति / 'श्रच्छब्दस्य अविधौ उपसर्गत्वं वाच्यम्' इति 'अन्तश्शब्दस्याङ्किविधिणत्वेषूप सर्गवं वाच्यम्' इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्व. कादादन्ताद्धातोरङ्प्रत्ययात्मककृत्प्रत्ययरूपा वृत्तिरित्यर्थः / वृत्तिरिति णत्वस्याप्युपलचणम् / तेन अन्तर्धा अन्तधिः अन्तर्णयतीत्यादौति दिक / न्न्यास्। णि, पास, श्रन्थ्, एभ्यः स्त्रियां भावादिषु युच् स्यादित्यर्थः / अकारस्येति / 'अ प्रत्ययात्' इति विहितस्येत्यर्थः / घट्टिवन्दीति / अण्यन्तत्वाआचो विधिः। वेदनेति / लाभार्थाद्विर्यच / व्याख्यानात् / 'विद ज्ञाने' इत्यस्य तु वित्तिः / 'विद वेदनाज्ञाननिवासषु' इति चुरादेस्तु 'ण्यासश्रन्थ' इति युचि वेदनेत्यपि / इषेरनिच्छार्थस्येति / युज्वक्तव्य इति शेषः / अन्वेषणति / मार्गणे इत्यर्थः / इच्छायां तु अन्विष्टिः / परेवेति / परिपूर्वकादियुज्वेत्यर्थः / परीष्टिरिति / 'वश्व' इति स्स्ः। रोगाख्यायाम् / स्त्रियामित्येव / प्रच्छर्दिकत्यस्य विवरणम् / वमिरिति / वमनमित्यर्थः / प्रवाहिकेत्यस्य विवरणम् / ग्रहणीति / atisaarvishessH| विचचिकेत्यस्य विवरणम् / पामेति। क्वचिन्नेति / रावुलिति शेषः / बहुलग्रहणादिति भावः / अति / अर्तिशब्दस्य 'अर्द हिंसायाम्' इति प्रकृतिदर्शनमिदम् / उपवाद इति / 'ण्यासश्रन्थ-' इति वक्ष्यमाणस्येत्यर्थः / आसनेति / प्रास्यतेऽस्यामिति विग्रहः / 'ऋहलोर्यत्' इति ण्यत्प्रत्यये त्वास्या / न च स्त्रीप्रत्यये वासरूपविधिर्नेति शक्यम् / अपवादस्य युचः स्त्रीप्रकरणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात् / घट्टिवन्दि / विदिलाभार्थो गृह्यते / ज्ञानार्थस्य तु संवित्तिः / इरिति / अनिच्छार्थस्य युच् / इच्छार्थस्य त्विषेरिच्छेत्येव / रोगाख्या / धातोर्बहुलं एवुल स्यात्प्रत्ययान्तं चेद्रोगस्य संज्ञा / क्तिनादीनामपवादः / प्रच्छर्दिकेति / छर्द वमने / प्रवाहिकेति / प्रवाहयति मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका ग्रहणी / विचचिकेति / चर्च अध्ययने / प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः / 'पाम पामा विचिका' इत्यमरः / Page #344 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 341 1 'धात्वर्थनिर्देशे' खुल्वक्तव्यः' ( वा 2225 ) / श्रासिका / शायिका । 'इक्शितपौ धातुनिर्देशे' ( वा 2226 ) / पचः पचतिः / ' वर्णाटकार ' ( 2227 ) / निर्देश इत्येव / श्रकारः / ककारः / 'रादिफः' ( वा 2228 ) / रेफः । 'मत्वशिरोऽर्त्तिरिति / शिरःपीडेत्यर्थः / अः क्तिन् / 'तितुत्र' इति नेट् / धात्वर्थनिर्देश इति / धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल् बहुलमित्यर्थः स्त्रियामित्येव / आसिका शायिकेति / आसनं शयनमित्यर्थः / इक् तिपाविति / धातुखरूपे निर्देष्टव्ये इक्शितपौ वक्तव्यावित्यर्थः / धातुस्वरूपमेव वाच्यमिति फलितम् / पचिः पचतिरिति / पचधातुरित्यर्थः / शित्त्वेन सार्वधातुकत्वाच्छप् / कर्तृवाचकत्वेऽपि 'उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः / शित्त्वसामर्थ्यादिति तु प्राञ्चः / तन्न, पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या श्रात्यनिवृत्त्या च शित्त्वस्य चरितार्थत्वादित्यलम् / अत्र स्त्रियामिति न संबध्यते / व्याख्यानात् / वर्णात्कार इति / वार्तिकम् / निर्देश इत्येवेति / a, i, u, इत्यादिवर्णनिर्देशे कर्तव्ये वर्णानुकरणाद् a, i, u, इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थः / अकार इति / अवर्ण इत्यर्थः / इह कारप्रत्ययस्य धातोर - 1 विद्दितत्वेऽपि अधिकारबलात् कृत्संज्ञा / अतः प्रातिपदिकत्वात् सुबुत्पत्तिः / ककारस्य नेत्संज्ञा, प्रयोजनाभावात् / श्रनार्धधातुकतया आकार इत्यादौ यतो लोपाप्रसक्तेः / अनार्धधातुकत्वादेव नेट् / बहुलग्रहणानुत्रृत्तेः क्वचिन्न / 'अस्य च्वौ' इत्यादौ / ककार इति / कवर्ण इत्यर्थः / प्रकृतावकार उच्चारणार्थः / ' न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति 'उच्चैरुदात्तः' इति सूत्रभाष्यात् / क्वचित्संघातादपि कप्रत्ययः, यथा एवकार इत्यादौ वषट्कार इति सूत्रनिर्देशात् सर्वे चकाराः प्रत्याख्यायन्त इति भाष्याच्च / रादिफ इति / वाच्य इति शेषः / वाऽसरूपविधिना शिरोर्तिरिति / शिरापीडा / श्रर्द हिंसायाम् / 'तितुत्र-' इति नेट् / धात्वर्थनिर्देश इति / क्रियानिर्देश इत्यर्थः / आसिका / शायिकेति / आसनं शयनमित्यर्थः / इश्तिपौ / धातोर्निर्देशो ऽनुकरणम् / बहुलमित्यनुवृत्तेः क्वचिन्न / 'गुप्तिज्किद्भ्यः सन् ' 'भुवो वुग्लुलिटो:' / पचतिरिति / ' उपसर्गात्सुनोतिसुवतिस्यति - ' ' ध्यायतेः संप्रसारणं च' इत्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शवादयः / एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्, 'विभाषा लीयतेः' इति यथा / तत्र हि लीलीङोर्यका निर्देशो न तु श्यनेत्युक्तम् / यत्तु प्राचा शितपः शित्करणसामर्थ्याच्छबादय इत्युक्तम् / तन्न / पिबतिग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या श्रात्वनिरृत्त्या च शित्त्वस्य चरितार्थत्वात् / वर्णादिति / वर्णानुकरणादित्यर्थः / न , > , - Page #345 -------------------------------------------------------------------------- ________________ 342 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त र्थाच्छु:' ( वा 222 ) / बहुलवचनादकारलोपः / मत्वर्थीयः / ' इणजादिभ्यः' ( वा 2230 ) / आजि: / चतिः / 'इम्त्रपादिभ्यः' ( वा 2231 ) / वापिः / वासिः / स्वरे भेदः / इक्कृष्यादिभ्यः' ( वा 2232 ) कृषिः / गिरि: / 3286 संज्ञायाम् / ( 3-3-106 ) अत्र धातोर्खुल् / उद्दालकपुष्पभञ्जिकां / ( वरकारप्रत्ययोस्पि / अत्र स्त्रियामित्यस्य अनुवृत्तेरनभ्युपगमेन स्त्रियामिति निषेधाभावात् / मत्वर्थाच्छ इति / मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः / ननु मत्वर्थीय इत्यत्र कथं 'यस्येति च' इत्यकारलोपः, अतद्धितपरत्वाद् अभत्वाच्चेत्यत आह बहुलवचनादकारलोप इति / मत्वर्थीय इति / मतोरर्थो यस्य प्रत्य1 यस्य स मत्वर्थः / स एव मत्वर्थीयः / ' तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न / 'शैषिकान्मतुबर्थीयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्यः / इणजादिभ्य इति / वाच्य इति शेषः / स्त्रियामित्येव / ( श्राजिरित्यत्र अजेर्वी भावमाशङ्क्य ह / बहुलमिति ) / इञ्वपादिभ्य इति / वाच्य इति शेषः / स्त्रियामित्येव / ननु इणोऽनुवृत्यैव सिद्धे इञ्प्रहणमनर्थकम् इत्यत श्राह / स्वरे भेद इति / 'नित्यादिर्नित्यम्' इति स्वरविशेष इग्विधेः फलमित्यर्थः / इक्कृष्यादिभ्य इति / वाच्य इति शेषः / कृषिरिति / कित्त्वान्न लघूपधगुणः / गिरिरिति / गृधातोरिक् किश्वान्न गुणः 'ऋत इद्धातो:' इति इत्त्वे रपरत्वम् / तुवर्णादुच्चार्यमाणादिति / तथा हि सत्यंकार इत्यादावेव स्यान्न तु ककार इत्यादौ / अत्र हि संघातस्योच्चारणात् / अनुकार्यं त्विह वर्णमात्रम् / अकारस्योच्चारणार्थत्वात् / कथं तर्हि समुच्चयार्थश्चकारः / एवकारोऽन्यनिवृत्त्यर्थ इत्यादिप्रयोगा इति चेदत्राहु:-- क्वचित्सङ्घातादपि भवति 'उच्चैस्तरां वा वषट्कारः' इति सूत्रनिर्देशात् / सर्वे चकाराराः प्रत्याख्यायन्ते भाष्यप्रयोगाद्बहुलवचनाच्चेति / इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वधिकार स्थस्वात्कृत्संज्ञा / तेन कृदन्तत्वाप्रातिपदिकत्वम् / प्रयोजनाभावान्न ककारस्येत्संज्ञा / श्रार्धधातुकत्वाभावादि डागमो न / 'अस्य च्वौ' इत्यादौ तु कारप्रत्ययाभावो बाहुलकादेव / रादिफ इति / वासरूपविधिना कारोऽपि / तेन " रकारादीनि नामानि शृरावतो मम पार्वति' इत्यादिप्रयोगः साधुरेव / कारलोप इति / श्रतद्धितपरत्वादभत्वाच्च 'यस्य -' इति लोपस्याप्राप्तिरिति भावः / कृदन्तत्वाप्रातिपदिकत्वमिह पूर्ववद्बोध्यम् / 'तसौ मत्वर्थे' इत्यत्र बाहुलकाच्छो न / 'शैषिकान्मसुबर्थीयात्' इत्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः / अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्य गहादित्वाच्छ्रप्रत्यये तद्धितान्तेमेवेत्याहुः / इणजा / धात्वर्थनिर्देशे प्राप्तस्य वुलोऽपवादोऽयम् / एवमप्रेऽपि / श्रजिरिति / बाहुलकादजेर्वीभावो न / 1 . Page #346 -------------------------------------------------------------------------- ________________ ' प्रकरणम् 68 ] बालमनोरमा-तत्वबोधिनीसहिता / [ 343 पुष्पप्रवाहिका / अभ्यूषखादिका / अभ्यूषः पूरिका अपूपविशेषः ) / 3287 विभाषाख्यान परिप्रश्नयोरिञ्च / ( 3-3 - 110 ) परिप्रक्षे श्राख्याने च गम्ये इञ् स्यात् / चात् ण्वुल् / विभाषोक्तेर्यथाप्राप्त मन्येऽपि / कां स्वं कार्रि- कारिकांक्रियां - कृत्यां - कृतिं वा श्रकार्षीः / सर्वा कार्रि- कारिकां-क्रियां- कृत्यां कृर्ति वा अकार्षम् / एवं गणि गणिकां - गणनाम् / पाचि - पाचिकां-पच-पक्तिम् / इज्याम् - इष्टिम् / 3388 पर्यायार्हणोत्पत्तिषु वुच् / ( 3-3 - 111 ) पर्यायः परिपाटी क्रमः / श्रर्हणमर्हः योग्यता / पर्यायादिषु द्योत्येषु यवुज्वा संज्ञायाम् / वरति / वरणः वृक्षविशेषः / वारणान्यहोमार्थानीत्यादौ याज्ञिकानां प्रसिद्धः / अभ्यूष इत्यस्य विवरणम् / पूरिकेति / तस्यापि विवरगम् / अपूपविशेष इति / ' समितावेसने जीरहिगुमारीचयोजिते / घृताक्ने जलसंयुक्ते पीठस्योपरि वेल्लिते / घृतेन वाथ तैलेन भर्जिता पूरिका मता / ' इति भोजन कौतूहले तल्लक्षणात् / विभाषाख्यान / स्त्रियामित्येव / पूर्वं परिप्रश्नः पश्चादुक्तकथनमाख्यानम् / श्रल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः / तदाह / परिप्रश्न इति / वासरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत श्राह / विभापोक्तेरिति / स्त्रियां वाऽसरूपविधेरप्रवृत्त्या विभाषाग्रहणाभावे इजेवुलावेव स्याताम् / न तु प्रत्ययान्तरमित्यर्थः / परिप्रश्ने उदाहरति / कां त्वमिति / कां त्वं कारिमकार्षीरित्यन्वयः / इञि रूपम् / एवं कारिकामित्यादावपि कां त्वमित्यस्य कार्षीरित्यस्य चान्वयो बोध्यः / कारिकामिति / वुलि रूपम् / क्रियामित्यत्र 'कृञः श च' इति शः / कृत्यामित्यत्र 'कृञः श च' इति चकारात् क्यपि तुक् / कृतिमित्यत्र क्विन् 'कृञः श च' इति चकारादित्युक्तम् / श्रख्याने उदाहरति / सर्वां कारिमित्यादि / अत्रापि सर्वां कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वयः / एवं गाणमिति / अत्रापि कामकार्षीः सर्वामकार्षमिति प्रश्नप्रतिवचनानि योज्यानि / गणधातोरदन्तात् चुरादिणिजन्तादिनादि / अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः / गणनामिति / 'ण्यासश्रन्थः ' इति युच् / श्रत्र क्लिन् तु न, युचा बाधात् / पचामित्यत्र षिद्भिदादिभ्यः' इति वित्त्वादङ् / इज्यामित्यत्र 'व्रजयजोर्भावे' इति क्यपू / 'वचिस्वपि' इति संप्रसारणम् / इष्टिरित्यत्र यजेः क्लिन्, संज्ञायाम् / श्रधिकरणे वुलर्थोऽयमारम्भः / उद्दालकः श्लेष्मातकः तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा / भजनं भञ्जिका / भावे वुल् / उद्दालकपुष्पाणां भञ्जिकेत्यन्ये // सूत्रं श्राख्यानशब्दस्याल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकत्यार्थ प्राप्त कममनुसृत्य व्याचष्टे परिप्रश्ने आख्याने चेति / परिपाटीति / Page #347 -------------------------------------------------------------------------- ________________ 344 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त स्यात् / भवत श्रासिका / शायिका / अग्रगामिका / भवानिनुभत्तिकामर्हति / ऋणे-इत्नुभत्तिकां मे धारयसि / उत्पत्तौ - इक्षुभक्षिका उदपादि / 3286 आक्रोशे नञ्यनिः / ( 3-3 - 112 ) विभाषेति निवृत्तम् / नन्युपपदेऽनिः स्यादाक्रोशे / श्रजीवनिस्ते शठ भूयात् / अप्रयाणि: / ' कृत्यल्युटो बहुलम् ' व्रश्चेति षः / पर्यायाह / पर्यायशब्दस्य विवरणम् / परिपाटीति / तस्यापि विवरणम् / क्रम इति / परिपूर्वापः क्रमर्था देणजादिभ्य इति स्त्रियां भावे iN / 'कृदिकारादक्किनः' इति GIS / श्रर्हणमर्ह इति / भावे घञति भावः / द्योत्येविति / भाव एवार्थे प्रत्यय इति भावः / क्रमे उदाहरति / भवत श्रासिकेति / श्रादौ श्रासनं ततः शयनं ततोऽग्रगमनमित्यर्थः ' अ उदाहरति / भवानिति / 'ऋणे' इत्युदाहरणसूचनम् / इक्षुभक्षणमृणत्वेन धारयसीत्यर्थः / 'उत्पत्तौ ' इत्युदाहरणसूचनम् / उदपादीति / उत्पन्नेत्यर्थः / उत्पूर्वात्पदेः कर्तरि लुङि 'चिण् ते पदः' इति चिण् / श्राक्रोशे नञ्यनिः / निवृत्तमिति / व्याख्यानादिति भावः / जीवनिरिति / अजीवनमित्यर्थः / अप्रयाणिरिति / श्रप्रयाणमित्यर्थः / क्तिन् तु न भवति / अनिना बाधात् / स्त्रियां वाऽसरूपविधेरभावात् / विभाषानुवृत्तौ क्वचिक्किन् स्यादिति भावः / इति स्त्र्यधिकारः / कृत्यल्युटो बहुलम् / कृत्यसंज्ञकाः प्रत्ययाः 'तयोरेव कृत्यक्तखलर्याः' इति भावे कर्मणि च विहिताः / पट गतौ परिपूर्वः / 'इणजादिभ्यः' इतीण । 'हृदिकारात् -' इति GIS / श्राक्रोशे / आक्रोशः शापः / नपुंसके भावे कः / ननु ' तयोरेव कृत्यक्कृखलार्थाः' इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति किमनेन पुनर्विधानेनेति चेत्, अत्राहुः - भूते इत्यधिकृत्य 'निष्ठा' इति सूत्रेण विहितस्य क्लस्य भावोऽर्थः ' तयोरेव' - इति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्लो विधीयते / एवं च स्वविषये परत्वाद् घञजयां बांधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति / किंच इह भावे चाकर्मकेभ्य इत्यस्यासन्निधानात्सकर्मकेभ्योऽप्ययं भवति घञादिवत् / 'गतं तिरिश्वीनमनूरुसारथेः' इत्यादिदर्शनात् / तथा च नास्त्येव शङ्केति / नन्वेवं कुद्योगे कर्मणि द्वितीया स्यात् कृद्योगलक्षण षष्ठया 'न लोका-' इति निषेधात् / एवं च घटं कृतं वृक्षं भिन्नमित्यादि प्रसज्येत / अनूरुसारथेरित्यत्र तु कर्तरि तृतीया नापद्यते, कारकषष्ट्या निषेधेऽपि शेषत्वविवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् / नपुंसके भावे क्लस्य योगे षष्ठ्या लुक उपसंख्यातत्वात्कर्मणि द्वितीयाया अभावात् / शेषत्वविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु / तथा च घटं कृतमित्यादि तु न प्रसज्यत एव / कचित्तु Page #348 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [345 (सू 284) भावेऽकर्तरि च कारके संज्ञायामिति च निवृत्तम् / राज्ञा भुज्यन्ते राजभोजनाः शालयः / 'नपुंसके भावे वः' (सू 3010) / 3260 ल्युट् c। (3-3-115) हसितम् हसनम् / योगविभाग उत्तरार्थः / 3261 कर्मणि च येन संस्पर्शाकर्तुः शरीरसुखम् / (3-3-116) येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुस्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् / पूर्वेण सिद्धे नित्यसमासार्थ वचनम् / पयःपानं सुखम् / (श्रोदनभोजनं सुखम् / नन्वत्र पानादेव सुखम् / चन्दनानुलेपनं सुखमितिवत् / सत्यम् / यत्र संस्पर्श विना सुखाभावस्तदर्थकत्वात् / यत्र साक्षात्परम्परया वा सुखं तत्रेति यावत् ) / करणे अधिकरणे भाव च ल्युड् विहितः / ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः / स्नानीयं चूर्णम् / करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति / राति। कर्मणि ल्युडिति भावः / नपुंसके भाव क्तः / इदं सूत्रं 'निष्ठा' इति सूत्रप्रस्तावे प्रागेव प्रसङ्गाद् व्याख्यातं मुले / इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् / ल्यु c। चात् क्तः / नपुंसके भावे इत्येव / ननु 'नपुंसके भावे क्ल्युटौ' इत्येव सिद्ध योगविभागो व्यर्थ इत्यत आह / योगेति / कर्मणि च थेनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः / कर्मणि च येन / संस्पर्शशब्दः कृदन्तः, कृद्योगे कर्तुरिति कर्मणि स्स्स्स्त्थी। येनेति कर्तरि तृतीया। 'उभयप्राप्तौ कर्मणि' इति नियमात् / येन कर्मणेति / कर्तुःशरीरस्येति / शरीरावच्छिन्नस्येत्यर्थः / अर्धर्चादित्वाच्छरीरशब्दः पुंलिझोऽपि / तेन कर्तृण इत्येव भाव्यमिति निरस्तम् / ल्युट् स्यादिति / भावे नपुंसके इति शेषः / पूर्वेणेति / 'ल्युट च' इति पूर्व्सूत्रेन्नेत्य्र्थ्ः। नित्येति / उपपदसमासार्थमित्यर्थः / तस्य नित्यत्वात् / पयःपानं सुख्मिति। पयसा स्पृश्यमानशरीरा. वच्छिन्नस्य सुखजनकमित्यर्थः / उदाहरणान्तरमाह / ओदनभोजनं सुखमिति / शङ्कते / अत्र पानादिति / पानादेव सुखम्, न तु संस्पर्शनेनेत्यर्थः / भोजनादित्यपि द्रष्टव्यम् / तत्र दृष्टान्तमाह / चन्दनानुलेपनं सुखमितिवदिति / तथा च पयसा ओदनेन च स्वरूपतस्तावद्देवदत्तसुखाभावात् कथमिदमुदाहरणमिति भावः / समाधत्ते / सत्यमिति / यत्र संस्पर्शमिति / यत्र विषये संस्पर्श विना स्वरूपतैव सुखं नोत्पद्यते तादृशविषयोपलक्षणं संस्पर्शग्रहणमित्यर्थः / फलितमाह / यत्रेति / स्पर्शनेन यत्र सुखं यथा चन्दनानुलेपनं सुखमिति, यत्र द्वितीयापि दृश्यते 'भ्रान्तं देशमनेकदुर्गविषमम्' इति दिक् / कर्मणि च / कर्तुरिति कर्मणि षष्ठी 'उभयप्राप्ती कर्मणि' इति नियमायेनेति तृतीया तदाह येन स्पृश्यमानस्य कर्तुरिति / ल्युट् स्यादिति / नपुंसके भावे इति बोध्यम् / अतएवाह Page #349 -------------------------------------------------------------------------- ________________ 346 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त* कर्तुरिति किम् / गुरो: स्नापनं सुखम्, नेह गुरुः कर्ता, किंतु कर्म / ( कर्मणीति किम् / तूलिकाया उत्थानं सुखम् / धग्निकुण्डस्य सेवनं सुखम् / प्रत्युदाहरणेवसमासः ) / 3262 वा यौ। ( 2-4-57) अजेर्वी वा स्याद्यौ / pravaya'yam / प्राजनम् / 3263 करणाधिकरणयोश्च / ( 3-3-117 ) ल्युट् स्यात् / इध्मप्रव्रश्चनः कुठारः / गोदोहनी स्थाली / खलः प्राक्करणाधिकरणयोरिस्यधिकारः / 3264 अन्तरदेशे / ( 8 -4 - 24 ) अन्तःशब्दाद्धन्तेर्नस्य णः स्यात् / अन्तर्हणनम् / देशे तु श्रन्तर्हननो देशः / श्रत्पूर्वस्यत्येव / अन्तर्झन्ति / तपरः किम् / अन्तरघानि 3265 अयनं च (8-4-25) अयनस्य णोऽन्तःशब्दात्परस्य / अन्तरयणम् । प्रदेश इत्येव / श्रन्तरयनो देशः / 3266 पुंसि संज्ञायां घः प्रायेण ( 3-3-118) 3267 छादेर्घेऽद्वयपसर्गस्य ( 6-4-66 ) द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे / दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः / प्रच्छदः / श्रद्वीति किम् / समुपच्छादः / श्राकर्वन्त्यस्मिन्नाकरः / 3268 गोचसंस्पर्शपूर्वक पानादेर्वा सुखम् यथा पयःपानं सुखमित्यादौ तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः / तूलिकाया उत्थानं सुखमिति / अत्र न कर्मोपपदमिति भावः / अग्निकुण्डस्येति / शीतकाल इति शेषः / श्रत्राग्निकुण्डेन संस्पर्शो नास्ति, दाहप्रसङ्गादिति भावः / ननु तूलिकाया उत्थानम् इत्यादिप्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह / प्रत्युदाहरणेष्विति / श्रसमास इति / नित्यस्योपपदसमासस्याभाव इत्यर्थः / करणाधिकरणयोश्च / अर्थनिर्देशोऽयं, न तूपपदं, व्याख्यानात् / श्रपौ परत्वादयं बाधते / तदुक्तम् 'अजब्भ्यां स्त्री खलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति / इध्मप्रव्रश्चन इति / प्रवृश्च्यतेऽनेनेत्यर्थे ल्युट् / इध्मस्य प्रव्रश्चन इति विग्रहः / गोदोहनीति / दुयतेऽस्यामित्यर्थे ल्युट् / गोर्दोहनीति विग्रहः / खलः प्रागिति / व्याख्यानादिति भावः / पुंसि / करणाधिकरणयोरित्येव / पूर्वसूत्रापवादः / छादेर्घे / 'श्रद्वयपसर्गस्य' इति छेदः / ह्रस्वः स्यादिति / 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः / णिच्त्रकृतिभूतस्य छाद उपधाया इति शेषः / 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेः / एतेन णेरेव ह्रस्वः तत्सामर्थ्यात्तस्य 1 पूर्वेणेति / ल्युट् चेत्यनेनेत्यर्थः / नेहेति / स्नानकर्तृत्वेऽपि स्नापने न गुरुः कर्ता किंतु शिष्य इत्यर्थः / शरीरग्रहणं किम् / पुत्रस्य परिष्वजने सुखम् / मानसी प्रीतिरत्र / करणाधिकरणयोः / येन नाप्राप्तिन्यायेन घञोऽपवादोयमजपौ स्त्रीप्रत्ययांश्च परत्वाद् बाधते / उक्तं हि - 'अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति / इध्मेति / इमानि प्रदृश्यन्ते येन, गौर्दुह्यते यस्यामिति विग्रहः / श्राकुर्वन्तीति / Page #350 -------------------------------------------------------------------------- ________________ प्रकरणम् । बालमनोरमा-तस्वबोधिनीसहिता [347 रसंचरवहव्रज व्यजापणनिगमाश्च / (3-3-116 ) घान्ता निपात्यन्ते / 'ह लश्च' (सू 3300 ) इति वक्ष्यमाणस्य घनोऽपवादः / गावश्चरन्त्यस्मिन्निति गोचरो देशः / संचरन्त्यनेन संचरो maargH। vahantyanena वहः स्कन्धः / व्ज्ः। न्यजस्तालवृन्तम् / निपातनाद्वीभावो न / पापणः पण्यस्थानम् / निगच्छन्त्यनेन निगमः छन्दः / चास्कषः / निकषः / 3266 अवे तृस्त्रोर्घञ् / (3-3 120 ) अवतार कूपादेः। अवस्तारो जवनिका / 3300 हलश्च / (3-3121 ) हलन्ताह जस्यात् / घाप्वाद्ः। रमन्ते योगिनोऽस्मिमिति रामः / अप. मृज्यतेऽनेन व्या यादिरित्यपामार्गः / विमार्गः समूहनी / 3301 अध्यायन्यायोद्यावसंहाराश्च (3-3-122) अधीय्तेऽस्मिन्ध्याय्ः। नियन्त्युद्युवन्ति संहरन्त्यनेनेति धिप्रहः / 'अवहाराधारावायानामुपसंख्यानम्' (वा 2236) / 3302 उदको नुद्के। (3-38123) उत्पूर्वादञ्चतेर्घनस्यात् न तूदके / घृतमुदच्यत उद् ध्रयतेऽस्मिन्निति घृतोदकश्चर्ममयं भाण्डम् / अनुदके किम् / उदकोदञ्चनः / : 303 जाल्मानाय्ः। (3-3-124 ) श्रानीयन्ते मस्स्यालोपो नेति परास्त m। गोच्र्। ननु 'पुंसि संज्ञायां घः' इत्येव सिद्धे किमर्थमिदमित्यत श्राह--हलश्चेति वक्ष्यमाणस्येति / चात्कषः इति / व्याख्यानादिति भाव्ः। अवे तस्त्रोर्घज / अवेत्युपसर्गे उपपदे तु स्तु श्राभ्यां घञ् स्यात् पुंसि संज्ञायां प्रायेणेत्यर्थः / पापवाद इति / 'पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः / हलश्च / स्पष्टम् / अध्याय / अधिपूर्वक इङ , निपूर्वक इण, उत्पूर्वकः युधातुः, संपूर्वको हृञ् , एते घनन्ता निपात्यन्ते / 'पुंसि संज्ञायाम्' इति घापवादः / अवहारेति / विहारः, आधारः, आवायः, एषां घान्तानां निपातनस्योपसंख्यानमित्यर्थः / उदाऽनुदके / घस्यापवादः / घृतोदक इति / 'चजोः कु घिराण्यतोः' इति कुत्वम् / जालमानायः / जालं वाच्यं चेद् अआनाय इति घान्तमित्यर्थः / एत्य कुर्वन्त्यस्मिन् यवहारमित्याकर उत्पत्तिस्थानम् / अवे- / अवे उपपदे तृस्तृभ्यां करणाधिकरणयो पुंसि संज्ञायां घञ् स्यात् / घस्यापवादः / अवहारेत्यादि / वृत्तिकार्स्त्वाधा। वायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं संजप्राह तदसंबद्धमिति स्पष्टमेव / उद्न्ग्क्। / 'हलश्च' इत्येव सिद्ध उदकप्रतिषेधार्थमिदम् / उदकोदञ्चन इति / 'पुंसि सं. आयाम्' इति घे प्राप्ते घविहितः / उदके तु घनि प्रतिसिद्धे घ एव स्यान्न तु ल्युडिरि चेन्मैवम् / प्रतिषेधसामर्थ्याद् घस्याप्य प्र्वृत्त्ः। न हि इह घे घनि वा रूपे विशेषोऽस्ति / न च स्वरे vishessH। घे सति कृदुत्तरपदप्रकृतिस्वरे. णान्तोदात्तता घः यपि थाथादिस्वरेण तथैवेति / जालमा / जल धान्ये / 'ज्वलिति Page #351 -------------------------------------------------------------------------- ________________ 348] सिद्धान्त्कौमुदी। [उत्त्र्कृद्न्त्द्योऽनेनेत्यानाय्ः। जालम् इति किम् / प्रान्य्ः। 3304 खनो घ च / (3-3-125 ) चाद्धञ् / पाखनः अआखानः / घिस्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् / तेन भजेः भगः पदम् / करणे घ्ः। खल सञ्चये / अधिकरणे घः / खल इत्यादि / 'खनेडेडरेकेकबका वाच्याः' (वा 2238) पाख:पाखरः-पाखनिकः-पाखनिकबकः / एते खनित्रवचनाः / 3305 ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् / (3-3-126) करणाधिकरणयोरिति निवृ. त्तम् / एषु दुःखसुखार्थेषूपपदेषु खल्स्यात् / 'तयोरेव-' (सू 2833 ) इति भावे कर्मणि च / कृच्छ्रे-दुष्करः कटो भवता / प्रकृच्छ्रे-भवता ईषत्करः / सुकरः / 'निमिमीलियां खलचोरास्वं नेति वाच्यम्' (वा 3487 ) ईस्स्न्निम्य्ः। खनो घ च / घ इति लुप्तप्रथमाकम् / खनो घञ् स्यात् घश्चे यर्थः / नन्वत्र घित्करणं व्यर्थम् , चजोरभावन कुत्वस्याप्रसक्तरित्याशक्य आह घित्करणमिति / भजेभंग इति / भज्यते इति कर्मणि घः / पदमिति / पद्यते गम्यतेऽनेनेति विग्रहः / खनेरिति / ड, डर, इक, इकबक, एषां caturNA dvndvH। Akha iti / De रूपम् / आखर इति / डरे रूपम् / उभयत्रापि डित्त्वसामर्थ्याहिलोपः / इके उदाहरति आखनिक इति / इकबके उदाहरति आखनिकबक इति / ईषदुःसुषु / निवृत्तमिति / व्याख्यानादिति भाव्ः। तर्हि 'कर्तरि कृत्' इति कर्तरि स्यादित्यत आह तयोरेवेति / इह दुरिति कृच्छ्रार्थ एवान्वेति अकृच्छ्रार्थे तु ईषदिति सु इति चान्वेति / योग्यताबलात् / तदेतदाह कृच्छे दुष्कर इत्यादिना। भवतेति / 'न लोक' इति षष्ठीनिषेधात कर्तरि तृतीया / कृच्छेत्यादि किम् / ईषत्कार्यम् / अल्पामेत्यर्थः / निमीति / निपूर्वो मिञ् , मीनातिः, लीङ्, एषामित्यर्थः / 'मीनातिमिनोतिदीयं ल्यपि च' 'विभाषा लीयतेः' इति प्राप्तमात्त्वं खलचोनिषिध्यते / खलि उदाहरति ईषन्निमय इत्यादि / 'एरच्' इत्यचि उदाहरति कसन्तेभ्यो णः' इति णप्रत्यये जालशब्दः सिद्धः / तेन जलशब्दोऽत्र निपात्यत इति न भ्रमितव्यम् / खनो / धिकरणमिति / आखन इत्यादी 'चजो:-' इति कुत्वस्य प्रसक्त्यभावादिति भावः / भ्ग्ः। पदमिति / ननु पदमित्यत्र घस्य कि प्रयोजनमिति चेदत्राहुः-'करणाधिकरणयोः' 'पुंसि संज्ञायाम्-' इति यदि घः स्यात्तदा पदमिति नपुंसकं न स्यात् , अनेन चेत् घो भवति तदा त्विष्टसिद्धिरिति / एते इति / आखनादयः षडित्यर्थः / ईषदःसुषु / इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते, दुरिति कृच्छार्थे / इतरौ त्वकृच्छार्थे / तदेतदर्शयति / कृच्छे। दुष्कर इत्यादिना। भवतेति / 'न लोका-' इति Page #352 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा तत्त्वबोधिनीसहिता [346 दुष्प्रमयः / सुवि नयः / निमयः / मयः / लयः / 3306 उपसर्गात्खल्योः (7-1-67) उपसर्गादेव लभेर्नुम् स्यात्। ईषप्रलम्भः / दुष्प्रलम्भः / suprlmbhH। उपालम्भः / उपसर्गात् किम्। ईषल्लभः / लाभः / 3307 न सुदुभ्यो केव लाभ्याम् / (7-1-68) उपसर्गान्तररहिताभ्यां सुदुभ्यां लभेर्नुन स्यात्खल्य जोः / सुलभम् / दुर्ल्भ्म्। केवलाभ्याम् किम् / सुप्रलम्भः / अतिदुर्ल्म्भ्ः। कथं तर्हि अतिसुलभमतिदुर्लभ मेति / यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति / 3308 कर्तृकर्मणोश्च भूकृयोः। (3-3-127 ) कर्तृकर्मणोरीषदादिषु च भूकृतोः खल स्यात् / 'यथासख्यं नेष्यते' / कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये / निमय इत्यादि / उपसर्गात्खल्योः / लभेर्नुमिति / 'लभेश्व' इत्यतः 'इदितो नुम्' इत्यतश्च तदनुवृत्तरिति भावः / न सुदुआम् / केवलाभ्यामित्येतद् व्याचष्टे-उपसगान्तरेति / सुप्रलम्भः अतिदुलम्भ इति / अत्र सुदुरोरुपसर्गान्तरसहितत्वा / पूर्वसूत्रप्राप्तस्य न निषेधः / कथं तीति / सुदुरोरुपसर्गान्तरसहितत्वेन नुमोऽनिषेधादिति भावः / समाधत्ते यदेति / 'स्वती पूजायाम्' / यदा पूजार्थकाविमौ कर्म प्रवचनीयौ तदा उपसर्गत्वाभावाद् न सुदुरोपसर्गसहितत्वम् / अतो निषेधो भविष्यतीति भावः / सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् / कर्तृकर्मणोश्च / ककर्मणोरिति सप्तमी / उपपदयोरिति लभ्यते, व्याख्यानात् / चकारादीषदुम्सुध्विति समुच्चीयते / भूकमोरिति पञ्चम्यर्थे षठी / तदाह कतुकर्मणोरीषदादिषु चोपपदेष्विति / अत्र कर्तृकर्मणोरन्यतरस्मिन् ईषद्दुः नामन्यतमे च इत्युभयस्मिन् समुच्चिते उपपदे इत्यर्थो विवक्षितः / न तु प्रत्येकमुपपद त्वम् , व्याख्यानात् / भाष्य तथैवोदाहरणाच्च / नेष्यत इति / षष्ठीनिषेधात्कर्तरि तृतीया / कृच्छेत्यादि किम् / ईषत्कार्यम् , स्वयं कार्यमित्यर्थः / खलिति / लका : स्वरार्थः / खित्करणं तूत्तरत्र मुमर्थम् / निमिमीति। 'मीनातिमिनोतिर्द डांल्यपि च' 'विभाषा लीयतेः' इति प्राप्तं निषिध्यते / नियम इत्यादि / एरच् / उपसर्गाखल्योः / 'लभश्च' इत्यनेनैव सिद्धे नियमार्थमिदमित्याह / उपसर्गादेवेति / तदा स्वती इति / 'सुः पूजायाम्', 'अतिरति. क्रमणे च' इति तयोः कर्मप्रवचनीयत्वम् / कर्तृकर्मणोः / चकारः संनियोगार्थः / यदा कर्तृकर्मणोरीपदादीनां च युगपत्प्रयोगम्तदैव प्रत्ययो यथा स्यात् / न च कर्तृकमणोः प्रत्ययार्थट मेवास्तु न तूपपदत्वमिति वाच्यम् / ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयर्थ्यात्ति: मुमर्थ हि तत् / मुम् चानव्ययस्य विधीयते तस्मात्कर्तृकमणो. रिति उपपदत्वमेव / तदेतदाह / ईषदादिषु चेति। कर्तृकर्मणी द्वे भूकृनौ च द्वौ तयोर्यथासंख्य प्राप्तम् / स्वीकृतं च काशिकाकृता न्यासकारहरदत्तादिभिश्च, Page #353 -------------------------------------------------------------------------- ________________ 350 ] सिद्धान्तकौमुदी । [ उत्तरकृदन्त ईषदादयस्तु ततः प्राक् / 'कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम्' ( वा 2241) / खिवान्मुम् / अनाढ्येन श्राढ्येन दुःखेन भूयते दुराढ्यं भवम् / ईषदाढ्यं भवम् / स्वाढ्यं भवम् / ईषदाढयंकरः / दुराढ्यंकरः / स्वाढ्यंकरः / व्यर्थयोः किम् / श्राढन सुभूयते / 3306 श्रतो युच् / ( 3-3-128) खलोऽपवादः / ईषत्पानः सोमो भवता / दुष्पानः / 'भाषायां शासियुधिदृशिष्टषिमृषिभ्यो युज्ञाच्यः' ( वा 2243 ) / दुःशासनः / दुर्योधन इत्यादि / 3310 षात्पदान्तात् / ( 38 - 35 ) नस्य णो न / निध्यानम् / सर्विष्यानम् / षात् किम् / निर्णयः / पदान्तात् किम् / पुष्णाति / पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम् / तेनेह न / सुसर्पिष्केण / 3311 आवश्यकाधमर्ण्ययोर्णिनिः / ( 3-3 - 170 ) श्रवश्यंकारी । शतदायी / 3312 कृत्याश्च / ( 3-3 - 171 ) श्रावश्यकाध - 1 भूकृञोः कर्तृकर्मणोरित्यस्य च न यथासंख्यमित्यर्थः / ननु कर्तृकर्मणोरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसंनिपाते कथं पौर्वापर्यमित्यत आह कर्तृकर्मणी चेत्यादि / भाष्ये तथैवोदाहरणादिति भावः / च्व्यर्थयोरिति / श्रभूततद्भाव इत्यर्थः / भूयत इति / भावे लट् / दुराढभवमिति / भावे खल् / अत्राढयस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः / दुरस्तु ततः प्राक् / दुराढ्यंकर इति / अनाढ्यः श्रादयः दुःखेन क्रियते इत्यर्थः / अत्र श्रादयः कर्म उपपदम् / ईषदाढयं भवमित्याद्यप्युदाहार्यम् / अत्र ईषद्स्सूनां व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम् / श्रतो युच् / कर्तृकर्मणोरिति नानुवर्तते, स्वरितत्वात् / ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु श्रादन्ताद्धातोर्युच् स्यादित्यर्थः / तयोरेवेति भावे कर्मणि च / खलोऽपवाद इति / वाऽसरूपविधिस्तु न भवति 'क्वल्यु तुमुनखलर्थेषु वाऽसरूपविधिर्न' इत्युक्तेः / दुष्पान इति / 'इदुदुपध' इति षः / भाषायामिति / 'छन्दसि गत्यर्थभ्यः' 'अन्येभ्योऽपि दृश्यन्ते' इत्युत्तरमिदं वार्तिकम् / ईषदुस्स्रुष्वित्येव / खलोऽपवादः / इति / खलर्थाः प्रत्ययाः / आवश्यकाधमर्ययोग्निः / कर्तरि 1 प्राचापि तथैवोक्तं, तद्व्याख्यातृभिश्चानुमोदितं तत्सर्वं नादर्तव्यम् / यथासंख्य सूत्रस्थभाष्यविरोधादिति ध्वनयन्नाह / यथासंख्यं नेष्यत इति / ननूपपदयोर्मध्ये पूर्वापरीभावव्यवस्था न सिध्यति भूकृञोरव्यवाहेतत्वं कर्तृकर्मणोरेवेष्यते न त्वीषदादीनाम् / एवं च कथमत्रेष्टव्यवस्था सिध्यतीति चेदत्राहुः - बहुलग्रहणानुवृत्त्या दुराढ्यं - भवमिति भाष्योदाहरणाचेष्टव्यवस्था सिध्यतीति तदेतदभिप्रेत्याह / कर्तृकर्मणी चेति / भवतेः कर्तर्युदाहरति / अनाढ्येनाढ्येनेति / कर्मणि त्वनाढ्य आढ्यो भूयते इति विग्रहः / भाव्यते इति तदर्थः / एवमप्रेऽपि विप्रहृद्वयमुन्नेयम् / श्रनाढ्थे - नाढ्येन स्वयमेव क्रियते अनाढ्य श्राढ्यः क्रियत इति / इत्यादीति / श्रादिशब्देन 1 Page #354 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [ 351 मर्ययोरिस्येव / अवश्यं हरिः senyH। शतं देयम् / 3313 लिच्की च संज्ञायाम् / (3-3-174) धातोः विक्रश्च स्यादाशिषि संज्ञायाम् / 'तितुत्र-' (सू 3163) इति नेट् / भ्व्ताभूतिः। 3314 न विचि दीर्घश्च / (6-4-36) अनिटां वनतितनोत्यादीनां च दीर्वानुनासिकलोपो न स्तः निचि परे / यन्तिः / रन्तिः / व्न्तिः। तन्तिः / 3315 सनः क्तिचि लोपश्चास्यान्यतरस्याम् / (6-4-45) सनोते. तिच्यावं वा स्याल्लोपश्च वा। सनुतात् / सातिः / सतिः / सन्तिः / देवा एनं देयासुः देवदत्तः / 3316 अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा / (3-4-18) प्रतिषेधार्थयोरलं. कृदित्येव / अवश्यंकारीति / अवश्यमित्यव्ययम् / शतंदायीति / 'अकेनो. भविष्यदाधमर्ययोः' इति षष्ठी न / कृत्याश्चेत्यादि / स्पष्टम् / लिच्क्तौ च / आशिषीति / 'पाशिषि लिङ्लोटौ' इत्यतस्तदनुवृत्तेरिति भावः / भ्व्तादिति। 'आशिषि लोट् / भूतिरित्यस्य विवरणमिदम् / कर्तरि किच् / न क्तिचि दीर्वश्च / अनिटामिति / 'अनुदात्तोपदेश, इति सूत्रमिहानुवर्तते इति भाव्ः। रन्तिरिति / अत्र 'श्रयुकः किति' i. यस्याप्रवृत्तेः 'तितुत्र' इत्येव नेट् / भूतिरित्यत्र तु परत्वात् 'युकः किति' इत्येवोचितम् / स्न्ः। प्रात्त्वमिति / 'विड्वनोरनुनासिकस्यात्' इत्यतस्तदनुवृत्तेरिति भावः / लोपश्चेति / अन्त्यस्य नकारस्येति शेषः / ते उदाहरिष्यन्नाह देवा एनं देरासुरिति / श्राशीलिङ् / देवदत्त इति / तयोरेवेति कर्मणि क्तः / क्तिचा बाधा मा भूदिति विधिः / अन्यथा अपवादेन तिचा तो बाध्येत / वाऽसरूपविधिस्तु स्त्रियां क्लिन्' इत्यतः प्रागेवेति 'प्रैवातिसर्ग' इति सूत्रे दुर्दर्शनः / दुर्धर्षणः / दुर्म्र्स्स्न्न्ः। क्तिच्क्तौ / क्तिचश्चकारो 'न हिचि' इति विशेषणार्थः / न क्त्वा वेत्युक्ते हि तिनोऽपि ग्रहणं, स्यादिति प्राञ्चः / तत्र एकानुबन्धपरिभाषयैव हिनो व्यावृत्तिसिद्धरिति हरदत्तः / यत्तु वदन्ति-तितुत्र-' इत्यत्र सामान्यग्रहणार्थश्चकारः / अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु तिन इति तद्रभसात् / 'तितुत्र- इति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाभावात् / एतेन 'तितुत्र-' इति सूत्रे एकानुबन्धत्वात्तिबेव गृह्यते न त्वयं तिच् / ततश्च रोदितीति रूपं न स्यादिति shngkaapypaastaa| भूतिरिति / यद्यपीह परत्वात् 'भ्युकः किति' इत्येवेगिनषेधो न्याय्यस्तथापि वन्तितन्योरिएइनषे. धार्थमावश्यकत्वात्फले ऽवेशेषाभावाच्च 'तितुत्र-' इत्युपन्यस्तम् / दीर्घानुनासिकेति / 'अनुनासिकस्थ क्विझलोः-' इति दीर्घस्य 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपस्य च प्राप्तिरिति बोध्यम् / यन्तिरित्यादि / यम उपरमे, रम क्रीडा Page #355 -------------------------------------------------------------------------- ________________ {352 ] सिद्धान्त्कौमुदी। [ उत्तरकृदन्त. खल्वोरुपपदयोः किम् / मा कार्षीत् / प्रतिषेधयोः किम् / भ्ल्ण्कार्ः। 3317 उदीचां माङो व्यतीहार / (3-4-16 ) ग्यतीहारेऽर्थे माकः क्त्वा स्यात् / अपूर्वकालार्थमिदम् / 3318 मयतेरिदन्यतरस्याम् / (6-4-70) मेक इकारोऽन्तादेशः स्याद्वा ल्यपि / अपमित्य याचते / अपमाय / उदीचांग्रहणाद्य. भाष्ये स्पष्टम् / अलंखल्वोः / क्त्वा स्यादिति / भावार्थकोऽयम् / 'अव्ययकृतो भावे' इति वचनात् / एतच्च 'तुमर्थे सेसेन' इति सूत्रे भाष्ये सष्टम् / ननु 'उदीचा माको व्यतीहारे' इत्युत्तरसूत्रे उदीचांग्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाग्रहणं व्यर्थमित्यत आह / प्राचांग्रहणं पूजार्थमिति / न च वाऽसरूपविधिराशयः / तस्य स्त्रियां हिन्' इत्यतः प्रागेव प्रवृत्तेरुक्त वात् / अलं रोदनेनेत्यादि तु बहुलग्रहणासमाधयमित्यलम् / उपपदसमासे ल्यपमाशक्य आह अमैवाव्ययेनेति / अलं दत्त्वेति / दानेन किञ्चिदपि साध्यं नास्तीत्यर्थः / ईत्वं स्मारयति धुमास्थेति / पीत्वा ख्ल्विति। पानेन साध्यं नास्तीत्यर्थः / उदीचां माङो / व्यतीहारो विनिमयः 'समानकर्तृकयोः पूर्वकाले' इत्यनेन सिद्धिमाशङ्क्य आह अपूर्वकालार्थमिति / मयतेरिदन्यतरस्याम् / वाऽन्यस्य संयोगादेः' इत्यतो वेति 'न ल्यपि' इति चानुवर्तते इति भावः / अपमित्य याचत इति / त्वया गौर्दत्ता चेत् मया महिषो दीयते इत्येवं विनिमयं कर्तुं गां याचते इत्यर्थः / इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयोरित्यस्य न प्राप्तिः / प्रत्युत याचनाया एव पूर्वकालिकत्वाद् याचेः क्त्वाप्राप्तिः। गतिसमासे क्त्वो ल्यप् इत्वं तुक् / अपमायेति / इत्वाभावे रूपम् / 'ईयति' इति ईत्वं तु न, 'न ल्यपि' इति निषेधात् / उदीवांग्रहणादिति / तेन याम् , वनु याचने, तनु विस्तारे / अलंखल्वोः / पूजार्थमिति / ननु विकल्पार्थमेवास्तु अलं रुदित्वा अलं रोदनेनेति रूपद्वयसिध्यर्थमिति चन्मेवम् / वासरूपन्यायेनैतत्सिद्धेः / न च 'क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्न' इति सिद्धान्तात् ल्युटि वासरूपन्यायो नास्तीति वाच्यम् / 'क्तल्युडादयोऽपवादभूताः स्वबाध्यं नित्यं बाधन्त' इति हि तस्य निष्कृष्टोऽर्थः / इह तु ल्युटोऽपवादः क्त्वा चेति वैषम्यात् / ननु 'त्रैषादिषु कृत्याश्च' इति वचनेन सत्यधिकारादूर्ध्व वासरूपविधिर्नावश्यमस्तीति ज्ञापितमिति चेकिं त्त्ः। 'ज्ञापकसिद्ध न सर्वत्र' इतीष्टानुरोधेन तदभ्युपगमे बाधकाभावात् / अलं दत्त्वेति / अपात्रे न देयमिति फलितोऽर्थः / उदीचाम् / व्यतीहारो व्य्तिक्र्म्ः। मेङः कृतात्वस्यायं माङ इति निर्देशो 'नानुबन्धकृतमनेजन्तत्वम्' इति परिभाषां ज्ञापयति, तेन घुसंज्ञायां देपोऽप्यदाबिति पर्युदासः सिध्यति / अपमित्येति / 'समासेऽनपूर्व-' इति वक्ष्यमाणेन क्त्वो ल्यपि तुक् / याचित्वा Page #356 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बालमनोरमा-तत्त्वबोधिनीसहिता) [353 थाप्राप्तमपि / याचित्वा अपमयते / 3316 परावरयोगे च / (3-4-20) परेण पूर्वस्यावरण परस्य योगे गम्ये धातोः क्त्वा स्यात् / अप्राप्य नदी प्र्व्त्ः। परनदीयोगोऽत्र पर्वतस्य / अतिक्रम्य पर्वतं स्थिता नदी / भवरपर्वतयोगोऽत्र नयाः / 3320 समानकर्तृकयोः पूर्वकाले / (3-4-21) समानकर्तृकयो. स्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् / भुक्त्वा ब्रजति / मेङः क्त्वाप्रत्ययस्य विकल्पलाभात् तदभावे याचेः पूर्वकालक्रियावृत्तित्वात् समानकर्तृ. कयोरिति क्त्वेति भावः / परावरयोगे c। परावरयोर्योगे iti vigrhH। yogazabdasya प्र्त्येक्म्न्व्य्ः। परयोगे अबरयोगे च क्त्वेति लभ्यते / परेण कस्य योग इत्याकाङ्क्षायाम् अवरस्येति लभ्यते / अवरेण कस्य योग इत्याकाक्षायां परस्येति लभ्यते / तदाह परेण पूर्वस्येति / अवरस्येत्यर्थः परावरशब्दौ हि क्रमात् vyvhitaavyvhitdeshvRttvaacinau| क्त्वा स्यादिति / 'अव्ययकृतो भावे' इति वचना: दयमपि भावार्थक एवं अवरस्य परयोगे उदाहरति अप्राप्य नदी पर्वत इति। क्षिणदेशे निवसतः विन्ध्यं गङ्गां च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् / विन्ध्य्स्यो। त्तरत एव हि गङ्गा / तथा च दक्षिणदेशस्थानां गनोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थः, विन्ध्यस्य दक्षिणतो गङ्गाया अभावादिति भावः / तथा च दक्षिणदेशस्थानां विन्ध्यव्यवहिता गङ्गा / दक्षिणदेशीयापेक्षया अव्यवहितस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते / तदाह-परनदीयोगोऽत्र पर्वतस्येति / अथापरेण परस्य योगे उदाहरति अतिक्रम्य पर्वतं स्थिता नदीति / दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिकमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थितेत्यर्थः / अत्र अव्यवहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते / तदाह अवरपर्वतयोगोऽत्र नद्या इति / इह अप्राप्तेरतिक्रमणस्य च विन्ध्यस्थितिपूर्वकालकत्वाभावात् 'समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः / स्मान्क्र्तृक्यो। समानकर्तृकयोरिति निर्धारणे षष्ठी / पूर्वकाल इत्यस्य प्रणिददातीत्यर्थः / परावर / अप्राप्येति / दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्य्ः। गङ्गाप्राप्तिविरहविशिष्टदेशस्थो विन्ध्यः इत्यर्थः / अत्र विन्ध्यात्परा गङ्गेति ग्म्य्ते। अतिक्रम्यति / दक्षिणदेशस्थानामेवायमपि प्रयोगः / अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते / इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्य. संसर्गा भिद्यन्त इति नास्ति वैयर्थ्यमिति दिक् / समानकर्तृक / इह धात्वधिकारेऽपि सामानकर्तृकत्व क्रिययोरेव संभवतीत्यशयेनाह / धात्वर्थयोरिति / निर्धारण षष्ठी सप्तमी वा। धात्वर्थयोर्मध्ये पूर्वः कालो यस्य धात्वर्थस्य तस्मिन्विद्यमानादि Page #357 -------------------------------------------------------------------------- ________________ 354 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्तद्विस्वमतन्त्रम् / सास्वा भुक्त्वा पीत्वा व्रजति / 'अनुदात्त- (s 2428) इत्यनुनासिकलोपः / विष्णुं नत्वा स्तौति। स्वरल्यादेः 'श्रुयकः किति' (सू 2381) इति नित्यमिरभावः पूर्वविप्रतिषेधेन / स्वृत्वा / सूत्वा / धूत्वा / 3321 क्त्वि स्कन्दिस्यन्दोः (6-4-31) एतयोनलोपो न स्यास्क्स्वि परे / पूर्वकालके धात्वर्थे इत्यर्थः / विद्यमानादिति शेषः / क्त्वा स्यादिति / अव्ययकृत्त्वाद्भावार्थकोऽयम् / भुक्त्वा व्रजतीति / पूर्वकालिकादोजनाद् उत्तरकालिकं व्रजनमित्यर्थः / द्वित्वमिति / समानकर्तृकयोरिति द्वित्वमविवक्षितमिति भाव्ः। स्नात्वेति / स्नानभोजनपानोत्तरकालिकं व्रजनमित्यर्थः / अत्र वजनापेक्षया नानादीनां बहूना पूर्वकालिकत्वेऽपि क्त्वेति भाव्ः। एतच्च भाष्ये स्पष्टम् / पूर्व भुङ्क्ते ततो व्रजतीत्यत्र तु पूर्वशब्देनैव पूर्वत्वस्यावगमाद् 'उक्तार्थानामप्रयोगः' इति न्यायात् न क्त्वा / पूर्व भुक्त्वा ततो व्रजतीत्यत्र तु न क्रिययोः पौर्वापर्थ, किंतु कोरेव / अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वा पश्चाद्वजत्यन्येभ्यो भोक्तृभ्य इत्यर्थः / आस्यते भोक्तुमित्यत्र तु वासरूपविधिना लट् इति भाष्यादौ विस्तरः / नमधातोः क्त्वाप्रत्यये आह / अनुदात्तेतीति / स्वरतिसूतिसूयतिधूभ्यः क्त्वाप्रत्ययस्य श्रूयुकः किति' इति निषेधं बाधित्वा 'स्वरतिसूतिसूयति' इति इड्विकल्पमाशङ्क्य आह / स्वरत्यादेरिति / 'आर्धधातुकस्येट्' इत्यादेरिड्विधिकाण्डात् प्राक् 'नेड्वशि कृति' इत्यादेरिएइनषेधकाण्डस्यारम्भसामर्थ्याद् इह पूर्वविप्रतिषेधमाश्रित्य 'श्रयुकः त्य्र्थ्ः। एवं च निर्धारणविभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहित्वद्योतिकेति फलितम् / क्त्वा स्यादिति / स च भावे, अव्ययकृत इति वचनात् / भावोऽपि घनादाविव नेह सिद्धावस्थः किंतु साध्याव्स्थ्ः। स च धातुनैव लब्धः / क्वाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं धातुसंबन्धाधिकारात् / संसर्गश्चेह सामाना. धिकरण्यं पूर्वोत्तरकालत्वं c। तत्र संसर्गविशेषतार्पयग्राहकाः क्त्वाणमुलादयः / अत्र च 'समानकर्तृकयोः' इति सूत्राशन सामानाधिकरण्यमुपनिबद्धम् / धातूपात्त. व्यापाराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक् / द्वित्वमिति / नन्वमीषा ब्राह्मणानां पूर्वमानयेत्युक्ते मध्यमो नानीयते, तहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्त्वाप्रत्ययो न स्यादिति चेदत्राहुः-इहाप्याख्यातवाच्या क्रिया प्रधानं, तां प्रति क्त्वान्तोपस्थिताः क्रियाः सर्वा एक विशेषणं न तु तासां परस्परसंबन्धः 'गुणानां च परार्थत्वात्' इति न्यायात् / अतएव स्नात्वा पीत्वा भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति / 'स्वरतिसूति-' इत्यादिना विकल्पे प्राप्ते नित्यार्थमाह / स्वरत्यादेरिति / क्त्वि स्कन्दि / स्कन्दिर्गतिशोषणयोः / 'इर Page #358 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [355 स्कन्वा / अदित्त्वादिड् वा। स्यन्त्वा-स्यन्दित्वा / 3322 न क्त्वा सेत् / (1-2-18) सेट् क्त्वा किन्न स्यात् / शयित्वा / सेट् किम् / कृत्वा / 3323 मृडमृदगुधकुषक्लिशवदवसः क्त्वा / (1-2-7) एभ्यः सेट क्स्वा कित् / मृडिस्वा / 'क्रिशः क्वा-' (s 3046) इति वेट / किशिस्वा / क्रिष्ट्वा / उदित्वा / उषित्वा । 'रुदविद-' (सू 2606) इति कित्वम् / रुदिस्वा। विदित्वा / मुषित्वा / गृहीत्वा / 3324 नोपधात्थफान्ताद्वा (1-2-23) सेट् क्त्वा कित्स्याद्वा / अथित्वा श्रन्थित्वा / गुम्फित्वा / नोपधात् किम् / कोथित्वा / रेफित्वा / 3325 vaJcilucya'tazca / (1-2-24 ) सेट् क्त्वा किति' इति इग्निषध एव प्रवर्तते इति भावः / क्त्वि स्कन्दिस्यन्दोः / नलोपो नेति / 'श्नान्नलोपः' इत्यतो नलोप इति 'नाचेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः / क्त्वीति / क्त्वाशब्दस्य सप्तम्येकवचनम् / आत इति योगविभागादालोपः / स्कन्वेति / स्कन्दिर् धातोः रूपम् / अनुदात्तोपदेशात्वान्नेट / स्यन्दूधातोः क्त्वाप्रत्यये आह / उदित्त्वादिड् वेति / न वक्त्वा सेट् / किन्नेति / 'असंयोगाल्लिट कित्' इत्यतः किदित्यनुवृत्तरिति भावः / शयित्वेति / कित्त्वाभावाद् न गुणनिषेधः / मृडमृद / 'न क्त्वा सेट्' इति निषेधस्यापवादः / मृडित्वेति / कित्त्वान्न लघूपधपुणः / मृदित्वेत्याद्यप्युदाहार्यम् / क्लिश इति / 'क्लिश हिंसायाम्' दिवादौ / ततः क्त्वाश्य यस्य 'क्लिशः क्त्वानिष्ठयोः' इति वेडित्यर्थः / क्लिशू विबाधने' इत्यस्य तु ऊदित्त्वाद्वेट / उदित्वेति / वदधातोः क्त्वाप्रत्ययः / 'वचिस्वपि' इति संप्रसारणम् / उषित्वेति / वसधातोः क्त्वा 'वसतिक्षुधोः' इति इट् , संप्रसारणम् / 'शासिवसि' इति षः / रुदविद इति कित्त्वमिति / न व वा सेट' इति निषेधस्यापवाद इति भाव्ः। नोप्धात्थ्फान्ताद्वा। थफो अन्तौ यस्येति विग्रहः / 'न क्त्वा सेट्' इति नित्यनिषेधे प्राप्ते vikalpo'yam / kittve sati nlopH| इत्संज्ञा-' इति वार्तिकादिकारमात्रस्यत्संज्ञा नेति 'अनिदिताम्-' इति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिप्रहणम् / स्कन्वेति / 'एकाच-' इति नेट् / मृडमृद / मृड सुखने, मृड क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिश हिंसायां दिवादिः, क्लिशू विबाधने क्यादिः, वद व्यक्तायां वाचि, वस निवासे / किदिति / 'असंयोगाल्लिट् कित्' इत्यतः किदित्यनुवर्तत इति भावः / उदित्वेति / यजादित्वा. त्संप्रसारणम् / उषित्वेति / 'वसतिक्षुधो:-' इतीट् / यजादित्वात्संप्रसारणम् / 'शासिवसि-' इति षः / गृहीत्वेति / 'अहिज्या-' इति संप्रसारणम् , 'अहोऽलिटि' इति इटो दीर्घः / नोपधात्थ / अन्तग्रहणं स्पष्टार्थम् / थफादित्युक्तेऽपि धातोरेव Page #359 -------------------------------------------------------------------------- ________________ 356] सिद्धान्त्कौमुदी। [उत्तरकृदन्तकिद्वा / वचित्वा वञ्चित्वा / लुचित्वा लुञ्चित्वा / ऋतित्वा अर्तित्वा / 3326 तृषिमृषिकृषः काश्यपस्य (1-2-25) एम्यः सेट क्त्वा किद्वा / तृपिस्वा तर्षिस्वा / मृषिवा मर्षिवा / कृषित्वा कर्षिवा । 'रलो ग्युपधात्-' (सू 2617) इति वा कित्वम् / श्रुतिस्वा द्योतित्वा / लिखित्वा लेखित्वा / रत्नः किम् / सेविस्वा / म्युपधात् किम् / वर्तित्वा / हलादेः किम् / एस्सित्वा। सेट् किम् / भुक्त्वा / 'वसतिदुधोरिट्' (स 3046 ) / उषित्वा / सुधित्वा क्षोधित्वा / 'भोः पूजायाम्' (सू 3047) इति नित्यमिट् / अञ्चित्वा / गतौ तु तदभावे तु नेति मत्वा आह / श्रथित्वेत्यादि / कोथित्वा रेफित्वेति / कुथ पूतीभावे, रिफ कत्यनयुद्धहिंसादानेषु / इह 'रलो व्युपधात्' इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् / वञ्चिलुच्यतश्च / 'न क्त्वा सेट्' इत्य्स्याप्वाद्ः। कित्त्वविकल्पामलोपविकल्पः / ऋतेरुदाहरति / ऋतित्वा अतित्वेति / कित्त्वविकल्पालघूपधगुणनिषेधविकल्पः / ऋतिः सौत्रो धातुः घृणायाम् / तस्यार्धधातुकविषये 'ऋतेरीय' इत्यस्य विकल्पनात् तदभावे कित्त्वमिह विकल्प्यते / तृषि मृषि / 'न क्त्वा सेट्' इत्यस्यापवादः / रल इति / उकारोपधाद् इकारोपधाच्च रलन्ताद् हलादेः परः सन् क्त्वा च सेटौ वा किताविति व्याख्यातं प्राक् / रल प्र्त्याहार्ः। वर्तित्वेति / 'वृतु वर्तने' इत्यस्य रूपम् / एषित्वेति / इषधातोः रूपम् / इह हलादित्वाभावान कित्त्वविकल्पः / किन्तु 'न क्त्वा सेट्' इति नित्यमेव कित्त्वाभावान गुणनिषेधः / वसधातोः दुधधातोश्व अनुदात्तोपदेशत्वाद् इरिनषेधे प्राप्ते तदपवादं स्मार्य्ति। व्स्तिनुधोरिद्दिति। उषित्वेति / 'मृडमृद' इति कित्त्वाद् 'वचिस्वपि' इति संप्रसारणम् / 'शासिवसि' इति स्स्ः। श्रचुधातोः क्त्वा प्रत्ययस्य 'उदितो वा' इति इड्विकल्पे प्राप्ते आह / अञ्चः पूजायामिति / क्त्वाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना यफान्तादिति लाभात् / कोथित्वा / रोफित्वेति / कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु / इह 'रलो व्युपधात्-' इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् / व्चित्वेति। वचु प्रलम्भने / लुचित्वेति / लुम्चु अपनयने / ऋतित्वेति / ऋतिः सौत्रो धातुघृणार्थकः, तस्यार्धधातुकविषये 'ऋतेरीयङ्' इत्यस्य वैकल्पिकत्वात्तदभावे कित्त्व. मनेन विकल्प्यते / तृषिमृषि / मितृषा पिपासायाम् , मृष तितिक्षायाम् , कृष तनूकरणे / 'नोपधा-' इत्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम् / अश्चेरिति / 'उदितो वा' इति विकल्पप्राप्तावयमारम्भः / अञ्चित्वेति / 'न क्त्वा सेट्-' इति कित्त्वाभावान्नलोपो न / एवं चेह 'नाचेः पूजायाम्' इति नलोपो नेति प्रसादकारो Page #360 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [357 अक्स्वेत्यपि / लुभिस्वा लोभिस्वा / 'लुभो विमोहने' (सू 3048) इतीट् / अविमोहने तु लुब्ध्वा / 3327 जनश्च्योः लिव / (7-2-55) प्राभ्यां परस्य क्त्व इट् स्यात् / जरीत्वा जरित्वा / व्रश्चित्वा / 3368 उदितो वा। (7-2-56 ) उदितः परस्य क्त्व इडवा / शमित्वा / 'अनुनासिकस्य कि(सू 2666) इति दीर्घः / शान्त्वा / घरवा देविस्वा / 3326 क्रमश्च क्त्वि / (6-4-18) क्रम उपभाया वा दीर्घः स्यात् झलादो विश्व परे / कारवा न्वा / झलि किम् / ऋमित्वा / 'पूङश्व' (सू 3050) इति वेट / पवित्वा पूत्वा / 3330 जान्त नशां विभाषा / (6-4-32) जान्तानां नशेश्च गतौ त्विति / तत्र 'उदितो वा' इति वेट्कत्वात् / लुभित्वा लोभित्वेति / व्यालीकृत्येत्यर्थः / 'लुभ विमोहने' तुदादिः / विमोहनं व्याकुलीकरणमिति वृत्तिः। . 'रलो व्युपधात्' इति वित्त्वविकल्पः / तत्र 'तीषसह' इति इड्विकल्पे आह / लुभो विमोहने इतीडिति / नित्यमिति शेषः / विमोहनाल्लुइभः क्त्वानिष्ठयोरिट स्यात् न तु गाय' इति व्याख्यातं प्राक् / अविमोहने त्विति / गाये तु 'तीषसह' इति इड्विकल्पे लुभित्वेत्यपि भवति / अभिकादयेत्यर्थः / विमोहने तु लुब्ध्वेत्य्प्पात्थ्ः। जुवश्च्योः क्त्वि / जरीत्वा जरित्वेति / 'थ्रयुकः किति' इति निषेधे प्राप्ते विधिः / 'वृतो वा' इति इगो दीर्घविकल्पः / व्रश्चित्वेति / अत्र ऊदित्त्वादिड्विकल्पे प्राप्त नित्यमिट / 'न क्त्वा सेट्' इति कित्त्वनिषेधान्न संप्रसारणम् / उदितो वा। क्त्व इति / 'जत्रश्योः ' इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः / अप्राप्तविभाषेयम् / शमुधातोरिट्पक्षे उदाहरति-शमित्वेति / इडभावे त्वाह अनुनासिकस्येति / द्यूत्वा देवित्वेति / दिव्यातोरुदित्त्वात् क्त्वायामिड्विकल्पः / इडभावपक्षे 'छ्वोः' इति वस्य ऊठि इकारस्य रणि द्यूत्वेति रूपम् / इटपक्षे तु 'न क्त्वा सेट्' इति कित्त्वनिषेधाद् उपधागुण इति भावः / क्रमश्च क्वि / 'नोपधायाः' इत्यतः उपधाया इति 'तनोतेर्विभाषा' इत्यत: विभाषेति 'लोपे पूर्वस्य' इत्यतः दीर्घ इति 'अनुना. सिकस्य क्वि' इत्यतः झल्ग्रहणं चानुवर्तते / तदाह क्रम उपधाया इत्यादि / 'अनुनासिकस्य क्वि' इति नित्ये प्राप्ते विकल्पोऽयम् / क्रान्त्वेति / क्रमुधातोरुदित्त्वादिड्विकल्पः / दीर्घपक्षे रूपम् / जान्तनशाम् / 'श्नान्नलोपः' इत्यतो नलोप इति 'क्त्वि स्कन्दिस्यन्दोः इत्यतः क्त्वीति चानुवर्तते / तदाह जान्तानामित्यादि। क्किथेत्याहुः / जुवश्च्योः / न इत्यस्मात् 'भ्युकः किति' इति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचमिदम् / जरीत्वेति / 'वृतो वा' इति इटो वा दीर्घः / वश्चित्वेति / इह 'न कवा सेट्' इति कित्त्वनिषेधाद् 'अहिज्या-' इति संप्रसारणं Page #361 -------------------------------------------------------------------------- ________________ 358 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त नलोपो वा स्यात् विश्व परे / भक्त्वा भक्त्वा / रक्त्वा रक्त्वा / 'मस्जिनशो-' ( सू 2517 ) इति नुम् / तस्य पक्षे लोपः / नंष्ट्वा नष्ट्वा / 'रधादिभ्यश्च' ( सू 2515 ) इतीट्पक्षे नशित्वा / 'झलादाविति वाच्यम्' ( वा 2066 ) / नेह / श्रञ्जित्वा ऊदिवाद्वेद् / पते अक्वा स्वा । 'जनसन -' ( सू 2504 ) इत्याश्वम् / खात्वा / 'द्यतिस्यति' ( सू 3074 ) इतीत्वम् / दिव्वा / सिवा / मिस्वा । स्थित्वा / 'दधातेर्हिः ' ( सू 3076 ) | हित्वा / 3331 जहातेश्च क्वि / ( 7-4-43 ) हिरवा / हाङस्तु हात्वा / 'श्रदो जग्धिः -' ( सू 3080) जग्ध्वा 3332 समासेऽनञ्पूर्वे क्त्वो ल्यप् / ( 7-1-37 ) / श्रन्ययपूर्व - पदेन समासे क्वो ल्यवादेशः स्यात् / तुक् / प्रकृत्य / अनञ् किम् / चकृत्वा / भक्त्वा भङ्क्त्वेति / 'भओ श्रमर्दने' इत्यस्य रूपम् / रकवा रङ्क्त्वेति / 'रञ्ज रागे इत्यस्य रूपम् / न्स्स्त्त्। नष्टुत्यत्राह मस्जि इति / तस्येति / नशो नका - रस्य 'जान्तनशाम्' इत्यनेन पातिको लोप इत्यर्थः / झलादाविति / 'जान्तनशी विभाषा' इति नलोपविकल्पः झलादावित्यर्थः / श्रञ्जित्वेति / इटि झलादित्वाभावाद् 'जान्तनशाम्' इति नलोपो नेति भावः / पक्षे इति / इडभावपचे फलादित्वाद् नलोपविकल्प इति भावः / आत्त्वमिति / 'खनु अवदारणे' 'उदित्त्वाद्वेट् / इडभावपचे फलादित्वात् 'जनसनखनाम्' इत्यात्त्वमित्यर्थः / दित्वेति / 'दो अवखण्डने' इत्यस्य रूपम् । सित्वेति / 'षोऽन्तकर्मणि' इत्यस्य रूपम् / मित्वेति / माधातोः रूपम् / स्थित्वेति / स्थाधातोः रूपम् / धाधातोः क्त्वाप्रत्यये आह दधातेर्हिरिति / 'ओ हा त्यागे ' इत्यस्य क्त्वायां हिभावं दर्शयति जहातेश्च क्त्वि / हित्वेति / त्यक्त्वेत्यर्थः / हाङस्त्विति / 'जहातेश्च क्त्वि' इति हिभावविधौ जहातेरिति निर्देशात् 'ओ ह्राक् त्यागे इत्यस्य ग्रहणम्, न तु 'श्रो हाङ् गतौ' इत्यस्य / तस्य 'भृवामित्' इति इत्त्वे जिहातेरिति निर्देशापत्तेः / जग्ध्वेति / जग्ध् क्त्वा इति स्थिते ऽझषस्तथोर्धोऽधः' इति धः / 'झरो झरि' इति प्रकृतिधकारस्य पाक्षिको लोपः / समासे / 'अनपूर्व' इति इति पर्युदासाद् अव्ययपूर्वपद इति लभ्यते इति मत्वा श्राह श्रव्ययेत्यादि तुगिति / 'हम्बस्य पिति' इत्यनेनेति भावः / प्रकृत्येति / प्रशब्दः प्रवर्षे / तस्य न / द्यूत्वेति / इडभावपक्षे ' च्छ्वो:-' इत्यूट् / झलादावितीति / 'जान्तनशाम् -' इति सूत्रे वक्तव्यमित्यर्थः / खात्वा / खनित्वेति / 'उदितो वा' इति वेट् / जग्ध्वेति / 'झरो झरि-' इति पाक्षिको धलोपः / समासेऽनञ् / नभिन्न नञ्सदृशमव्ययमिति यावत् / तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे / अव्ययेति / 1 प्रकृत्येति / प्रशब्दः क्त्वा प्रत्ययार्थगत प्रकर्षस्य द्योतकः, स तु 'कुगतिप्रादयः' Page #362 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [356 पर्युदासाश्रयणाग्नेह / 3333 स्स्त्व्तुकोर्सिद्ध्ः। (6-1-86) षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् / कोऽसिचत् , इह षत्वं न / अधीत्व / प्रेत्य / 'हस्वस्य--' (सू 2858) इति तुक् / 3334 वा ल्यपि (6-4-38) / अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्यात्यपि / व्यवस्थितविभाषेयम् / तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् / प्रागत्य आगम्य / प्रणय प्रणम्य / प्रहस्य / प्रमत्य / प्रवत्य / वितस्य / 'कुगति' इति क्त्वान्तन नि यसमासः / परमकृत्वेति / अव्ययपूर्वपदत्वाभावान ल्यबिति भावः / षत्वतुकोरसिद्धः / 'एकः पूर्वपरयोः' इत्येकादेशप्रकरणे उक्तमिदं सूत्रम् / ततश्च 'असिद्ध' इत्यस्य एकादेश इति शेषः / फलितं त्वाह एकादेश शास्त्रमिति / कार्यासिद्धत्वं निराकृत्य शास्त्रासिद्धत्वस्यैव भाष्ये सिद्धान्तितत्वादिति भावः / कोऽसिचदिति / 'एकः पदान्तादति' इति पूर्वरूपमिहैकादेशः / तस्य 'अन्तादिवच्च' इति परादित्वे श्रोसिचदिति पदम् / तस्य सकारस्य अपदादितया सात्प. दाद्योः' इति निषेधाभावाद् 'आदेशप्रत्यययोः' इति षत्वं प्राप्तम् एकादेशस्यासिद्धत्वान भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य प्रकारेण व्यवधानाद् इणः परत्वाभावात् / तदाह इह षत्वं नेति / षत्वे एकादेशस्यासिदत्वे प्रासनिक मुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धमुदाहरति अधीत्येति / 'इक अध्ययने' निख मधिपूर्वः तस्मात् क्त्वो ल्यप् / प्रेत्येति / प्रपूर्वादिरधातोः क्त्वो ल्यप् / इहोमवत्र सवर्णदीर्घस्य चासिद्धत्वात् 'हखस्य पिति' इति तुक / एकादेशस्यासिद्धत्वामाचे तु ह्रस्वाभावात्तुक् न स्यात् / तदाह हुस्खस्येति तुगिति / वा क्यपि / 'अनुदात्तो. पदेशवनतितनोत्यादीनामनुनासिकलोपः' इत्युत्तरमिदं सूत्रम् / तदाह अनुदात्तेत्यादि / अनुदात्तोपदेशानां वनतितनोत्यादीनां च अनुदात्तोपदेशेत्युक्तो नलोपो ल्यपि वा स्यादित्यर्थः / व्यवस्थितविभाषेति / व्याख्यानादिति भावः / मान्तानिटां वेति / गमनम्म्य मां पाक्षिको मलोप इत्यर्थः / नान्तेति / नान्तेषु मन्यहनावनिटौ, तयोः वनादीनां च 'अनुदात्तोपदेश' इत्यनेन नलोपो नित्यं स्यादित्यर्थः / नान्तानिटामिति बहुवचनं तु प्रयोगबहुत्वाभिप्रायम् / मान्तानामुदाहरति आगत्येति / इति क्त्वान्तेन नित्यं समस्यते / पर्युदासेति / प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवान ल्यबिति भावः / षत्वतुकोः / प्रासङ्गिकषत्वविषयमुदाहरति / कोऽसिचदिति / को असिचदिति स्थिते 'एङः पदान्तादति' इति puurvruupmekaadeshH| तस्य 'अन्ता. दिवच्च' इति परादिवत्त्वेन 'सात्पदायोः' इति निषेधाभावादिणः परत्वेन षत्वं प्राप्तम् एकादेशस्यासिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाभावान्न भवति / प्रकृतं Page #363 -------------------------------------------------------------------------- ________________ 360 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्त. 'भदो जन्धिः-(सू 3080) / 'अन्तरङ्गानपि विधीबहिरको स्यम्बाधते' / जग्धिविधौ ल्यग्रहणात् / तेन हिस्वदस्वास्वत्वदीर्घत्वशूठिटो ल्यपि n। विधाय / प्रदाय / प्रखन्य / प्रस्थाय / प्रक्रम्य / प्रापृच्छय / प्रदीव्य / 3335 न ल्यपि / गमेरनुनासिकलोपे तुक् / प्रणत्येति / नमेरनुनासिकलोपपक्षे तुक् / विरम्य विरत्य, प्रयत्य प्रयम्य, इत्यप्युदाहार्यम् / नान्तयोरुदाहरति प्रहत्य प्र्म्त्येति। हनो मन्य. तेश्च नित्य नलोपः / प्र्व्त्येति। वनेनित्यं नलोपः तुक् / वितत्येति / तनोते. नित्यं नलोपा, तुक् / भाष्ये तु 'वा ल्यपि' इति सूत्रं न दृश्यते / 'अनुदात' इति सूत्रे ऽअनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति 'वा मः' इति च वार्तिकं पठितम् , ल्यपि च अनुदात्तोपदेश इति नलोपो भवति / मकारान्तानां तु वेयर्थः / अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः क्त्वो ल्यपि 'अदो jagdhiya'pi किति' इति जग्ध्यादेशविधि स्मारयति अदो जग्धिरिति / आदेश इकार उच्चारणार्थः / ननु विधायेत्यत्र 'दधातेर्हिः' इति हिभावः प्राप्नोति / न च तस्य तादौ किति विधानात् ल्यपि कृते कथं तत्प्राप्तिः / अलाश्रयविधौ स्थानिवत्त्वाभावादिति वाच्यम् / परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वाद् हिभावप्रवृत्तेदुर्निवारत्वात् / तथा प्रदायत्यत्र तादौ किति विहितमित्त्वं ल्यपः प्रागेवान्तरङ्गत्वात् प्राप्नोति / तथा प्रखन्येत्यत्र 'जनसनखना सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति / तथा 'यतिस्यतिमास्थामित्ति किति' इति इत्त्वं ल्यपः प्रागेव प्राप्नोति / तथा प्रक्रम्येत्यत्र 'क्रमश्च क्तिव' इति झलादौ क्तिव विहितमुपधादीर्घत्वं ल्यपः प्रागेव प्राप्नोति / तथा श्रापृच्छय प्रदीव्ये. त्यत्र 'च्छ्वोः' इति शूठौ भलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् / तथा प्रदीव्येत्यत्र वलादिलक्षणः इट् ल्यपः प्रागेव प्राप्नोतीत्याशङ्कय आह अन्तरङ्गानपीति / कुत एतदित्यत आह जग्धिविधाविति / 'अदो जग्धिस्ति किति' इत्येतावतैव प्रजग्ध्य इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वाद् जग्ध्यादेशः सिद्धः / अतो ल्यग्रहणम् 'अन्तरजा नपि विधीन् बहिरगो ल्यब्बाधते' इति ज्ञापयति / एवं च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलनणजग्धिभावस्याप्रसक्तः जग्धिविधौ ल्यग्रहणमर्थवदिति भाव्ः। तेनेति / हित्वं दत्वम् आत्त्वम् इत्त्वं दीर्घत्वं शूठौ इट् च ल्यपि ल्यपि कार्यमुदाहरति / अधीत्येति / विधायेति / दधातेहिन / प्रदायेति / 'दो दद्धोः' इति दी। न / प्रखन्येति / 'जनसनखन-' इत्यात्वं n। प्रस्था. येति / 'यतिस्यति-' इतीत्वं न / प्रक्रम्यति / 'क्रमश्च क्त्वा-' इति दी? न / आपृच्छय / प्रदीव्येति / छकारवकारयोश्छोरिति शूठौ न / इडभावस्यो. दाहरणं तु प्रखन्य प्रदीव्येत्यादावेव बोध्य्ः। न ल्यपि / कथं तर्हि 'निपीय यस्य' Page #364 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [361 (6-4-66 ) त्यपि परे घुमास्थादेरीखं न / धेट् / प्रधाय / प्रमाय / प्रगाय / प्रपाय / प्रहाय / प्रसाय / 'मीनातिमिनोति-' (सू 2508) इत्यात्वम् / प्रमाय / निमाय / उपदाय / 'विभाषा लीयतेः' (सू 2506) / विलाय विलीय्। णिलोगः / उत्तार्य / विचार्य / 3336 ल्यपि लघुपूर्वात् / (6-4-56) लघुपूर्वापरस्य गेरयादेशः स्याल्ल्यपि / विगणय्य / प्रणमय्य / प्रवेभिदय्य / लघुपूर्वात् किम् / संप्रधार्य / 3337 विभास्साऽऽप्ः। (6-4-57) नेत्यर्थः / न ल्यपि / 'धुमास्थागापाजहातिसाम्' इत्यनुवर्तते / 'ईद्यति' इत्यतः ईत् इति च / तदाह ल्यपि परे इत्यादि / धेडिति / प्रकृतिप्रदर्शनम् / प्र्धायेति। 'आदेचः' इत्यात्त्वम् / प्रपायेति / निपीयेति तु पी पाने इत्यस्य रूपम् / प्रसायेति / 'षोऽन्तकर्मणि' इत्यस्य रूपम् / लीङः क्त्वो ल्यपि प्रात्वविकल्पं स्मारयति विभाषा लीयतेरिति / णिलोप इति / उत्पूर्वात् तृधातोणिचि वृद्धौ रपरत्वे उत्तारि इति रूपम् / विपूर्वाच्चरधातोणिचि उपधावृद्धौ विचारीति रूपम् , ताभ्यां त्यो ल्यपि णिलोप इत्यर्थः / ल्यपि लघुपूर्वात् / 'णेरनिटि' इत्यतो गरिति 'अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते / तदाह लघुपूर्वादिति / लघुः पूर्वो यस्माद्वर्णादिति विग्रहः, णिलोपापवादः / विगणय्येति / 'गण संख्याने' चुरादिः, कथादिरदन्तः / तस्मारिणच् / अतो लोपः / त्वो ल्यपि णरयादेशः / प्रबेभिः दय्येति / भिदधातोर्यङि द्वित्वम् / 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः, जश्त्वं, 'यस्य हलः' इति यकारलोपः, अतो लोपः, क्त्वो ल्यपि णेरयादेशः / विभाषाइति श्रीहर्षप्रयोग इति चेदत्राहुः-पीङ् पाने इति दिवादिगणस्थाद् ल्यपि न दोष इति / इह प्रशाय प्रच्छायेत्यत्र 'शाच्छोरन्यतरस्याम्' इति प्राप्तस्यत्वस्याप्यभावो बोध्यः / लघुपूर्वादिति / लघुः पूर्वो यस्माद्वर्णात् / लघुपूर्ववर्णात्परस्येत्यर्थः / विगणय्येति / नन्विह णौ कृतस्याल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वक वर्णात्परत्वं नास्ति / न चारम्भसामर्थ्यम् / अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् / अत्रोच्यते-पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् / 'निष्ठायां सेटि' इति लिङ्गात् / तथा चात्र स्थानिवत्त्वाभावागणेरयादेशो भवत्येव / 'निष्ठायां साटे' इत्यस्यानित्यत्वज्ञापकं तु 'अचः परस्मिन् -' इति सूत्र एवास्माभिरुपपादितमिति नात्रोपपाद्यते / प्रणमय्येति / अमन्तत्वान्मित्त्वे मितां ह्र्ख्ः। प्रबेभिय्येति / भिदेर्यङन्ताद्वेभिद्येत्यस्मारिणच्यल्लोपे 'यस्य हलः' इति यलोपः / ननु ह्रस्व यलोपालोपानामाभीयत्वेनासिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्यादिति चेन्मैवम् / 'असिद्धवदत्राभात्' इत्यत्र 'समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात्' इति हि व्याख्या Page #365 -------------------------------------------------------------------------- ________________ 362 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्तमामोतेणेरयादेशो वा स्याल्यपि / प्रापग्य / प्राप्य / 3338 क्स्सिय्ः। (6-4-56 ) / तियो क्यपि दीर्घः स्यात् / प्रक्षीय / 3336 ल्यपि च / (6-1-41) वेनो क्यपि संप्रसारणं न स्यात् / प्रवाय / 3340 ज्यश्च / (6-1-42) प्रज्याय / 3341 व्यश्च / (6-1-43) / उपन्याय / 3342 विभाषा परेः: (6-1-44) परेर्येमो वा संप्रसारणं स्याल्ल्यपि / तुकं बाधित्वा परत्वात् 'हवा' (सू 2551) इति दीर्घ्ः। परिवीय परिव्याय / कथम् 'मुखं ज्यादाय स्वपिति' 'नेत्रे निमीत्य हसति' इति / ज्यादाननिमीलनो. उपः / लघुर्वत्वाभावात् पूर्वेण अप्राप्ते विभाषेयम् / क्षियः / 'ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति 'युप्लुवोर्दीर्घश्छन्दसि' इत्यतो दीर्घ इति चानुवर्तते / तदाह क्षियो ल्यपीति / ल्यपि च / 'वेनः' इति सूत्रमनुवर्तते / 'न संप्रसारणे संप्रसारणम्' इत्यतः न संप्रसारणमिति च / तदाह वेञो ल्यपीत्यादि / प्रवायेति / 'वेञ् तन्तुसन्ताने' क्त्वो ल्यप् / 'आदेच उपदेशे' इत्यात्त्वम् / इह 'अहिज्यावयिव्यधिवष्टिविचति' इति संप्रसारणं न / ज्यश्च / jyAdhAtoya'pi संप्रसारणं न स्यादित्यर्थः / प्रज्यायेति / इह 'अहिज्यावयि' इति संप्रसारणं न / व्यश्च / व्येलो ल्यपि संप्र. सारणं नेत्यर्थः / उपव्यायेति / 'व्येञ् संवरणे' क्त्वो ल्यपि 'प्रादेचः' इत्यात्वम् / 'अहिज्यावयि' इति संप्रसारणं न / विभाषा परेः / व्यः इति ल्यपीति संप्रसारणमिति चानुवर्तते / तदाह / परेव्यैः इति / परिपूर्वाद् व्येषः क्त्वो ल्यपि यकारस्य संप्रसारणे पूर्वरूपे च कृते परि वि य इति स्थिते आह / तुकमिति / कथमिति / खापकाल एव मुखव्यादानं हासकाल एव नेत्रनिमीलनम् / एवं च व्यादाननेत्रनिमी. लनयोः स्वापहासपूर्वकालकत्वाभावात् कथं क्त्वाप्रत्यय इत्याक्षेपः / स्माध्त्ते। व्यादानति / यद्यपि स्वापहसनोत्पत्त्युत्तरकालके व्यादाननिमीलने, न तु तम् / तेनात्राशङ्केव नास्ति, ह्रखादयो हि णौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात् / विभाषा परेः / अप्राप्तविभाषेयम् / प्राप्नोतेरिति / यद्यपीडो णिचि परतः 'क्रीजीनां णौ' इत्यात्वे ऽअर्तिह्री-' इत्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह प्रहणं लाक्षणिकत्वादिति भावः / प्राप्येति / एतेन 'अयमयोगिवधूवधपातकैर्धमिमवाप्य दिवः खलु पात्यते, इति श्रीहर्षप्रयोगो व्याख्यातः / अवाप्येत्यस्यावापय्येत्यर्थसंभवात् / एतेन तत्रान्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः प्रास्ताः। ल्यप्स्थानिना कित्त्वाद् 'वचिखपि-' इति प्राप्तसंप्रसारणं निषेधयितुमाह / ल्यपि चेति / ज्यश्च / संप्रसारणं न स्यात् / एवं व्यश्चेत्यत्रापि व्याख्येयम् / कथमिति / ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्विधौ पूर्वकाल इत्युक्तः / Page #366 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्त्वबोधिनीसहिता / [ 363 तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति / 3343 श्रभीदण्ये मुल्च / ( 3-4-22 ) पौनःपुन्ये द्योत्ये पर्वविषये णमुल्स्यात् क्त्वा च / तत्पूर्वकाल के तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्त्युत्तरकालेऽपि स्वापहासौ अनुवर्तते / तत्र स्वापोत्पत्तिकाली नव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्त्रापहासपूर्वकालकत्वाभावेऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्त्वात् क्त्वाप्रत्यय इत्यर्थः / 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकताऽविघाताय स्थितस्येत्यायध्याहार्यम् / अभीक्ष्ण्ये णमुल् च / 'समानकर्तृकयोः पूर्वकाल' इत्युत्तरमिदं सूत्रम् / तदाह पूर्वविषये इति / यद्यपि वाऽसरूपविधिना क्त्वा सिद्ध: / स्त्र्यधिकारात्प्रागेव वासरूपविधिपक्षेऽपि क्वाविधौ वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् / तथापि ' विभाषाप्रेप्रथमे' इति सूत्रे उभयोर्विधानाय चकारः / तत्र हि प्रेभोजं व्रजति देवदत्तः श्रभुक्त्वा इत्यादौ दवदत्तकर्तृकभोजने यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमप्रादिशब्देन बोध्यते, न त व्रजनादिक्रियापेक्षया पूर्वकालत्वम् / ततश्च समानकर्तृकयोः' इति क्त्वाप्रत्ययस्य तत्र न प्रसक्तिः / नापि 'विभाषाप्रे' इत्यनेन श्राभीराये तत्राप्राप्त 1 न चेह तदस्ति / पूर्वं यसौ स्वपिति पश्चान्मुखं व्यादत्ते / यदैव हसति तदैव नेत्रे संमीलयति / तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्लयपः प्रसक्तिरेव नास्तीति प्रश्नः / समाधते / व्यादानेत्यादिना / एतेनेश्वरः सर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् / 'श्रीशैलशिखरं दृष्ट्रा पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकता - निर्वाहार्थं स्थितस्येत्यादि यथासंभवमध्याहार्यम् अभीक्ष्ण्ये णमुल् च / ननु वासरूपन्यायेन क्त्वाप्रत्ययो भविष्यतीति चप्रहणमिह व्यर्थमिति चेन्मैवम् / उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत / न चेष्टापत्तिः, 'विभाषाये-' इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयर्थ्यप्रसङ्गात् / तत्र हि क्त्वाणमुलौ विभाषाग्रहणेन लडा - दिसमावेशार्थं विकल्प्येते / यद्यपि वासरूपन्यायेनैव लडादिः सिध्यति, तथापि णमुला सदैव क्त्वाप्रत्ययो यत्र विधीयते तत्र वासरूपविधिर्न प्रवर्तत इति ज्ञापनार्थ विभाषाग्रहणम् / तत्फलं तु 'श्राभीराये णमुल् च' इत्यत्र लडाद्यप्रवृत्तिः / ततश्च चकारेणैव क्त्वाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयर्थ्यम् / किं च वासरूपं विनैव क्त्वालडा : स्वीकारे तु 'न यथनाकाङ्क्षे' इत्यत्र क्त्वाप्रत्ययवत् लडादिरपि न विरुध्येत / तथा च यदयं भुङ्क्ते ततः पठतीत्युदाहरणं न स्यात् / सिद्धान्ते तु 'अभीदण्ये णमुल् च' इति विशेषविहितयोः क्त्वाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवानुपपत्तिरिति दिक् / पूर्वविषय इति / 'समानकर्तृकयोः Page #367 -------------------------------------------------------------------------- ________________ 364 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त द्वित्वम् / स्मारंस्मारं नमति शिवम् / स्मृत्वास्मृत्वा / पायपायम् / भोजंभोजम् / श्रावंश्रावम् / 'चिण्णमुलो: -' ( सू 2762 ) इति णमुल्परे णौ वा दीर्घः / गामंगामम् / गमंगमम् / 'विभाषा चिण्णमुलो:' ( सू 2765 ) इति नुम्वा / लम्भलम्भम् / लाभलाभम् व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम् / प्रलम्भंप्रलम्भम् / 'जाप्रोऽविचिण्णल्-' ( सू 2480 ) इति गुणः / जागरंजागरम् / ण्यन्तस्याप्येवम् / 3344 न यद्यनाका / ( 3-4-23 ) छन्द उपपदे पूर्वकाले यत्प्राप्त तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षति चेत् / यदयं भुङ्क्ते ततः पठति / इह क्वाणमुलौ न / श्रनाकाले किम् / यदयं भुक्वा व्रजति ततोऽधीते / 3345 विभाषाऽग्रे प्रथमपूर्वेषु / ( 3-4-24 ) विधिरिति युज्यते / श्राभीराये पूर्वविप्रतिषेधेन 'अभीक्ष्ण्ये णमुल् च इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः / द्वित्वमिति / 'नित्यवीप्सयो:' इत्यनेनेति शेषः / स्मृत्वास्मृत्वेति / नमति शिवम् इत्यनुषज्यते / पायपायमिति / ! 'आतो युक् चिराकृतो:' इति युक् / वा दीर्घ इति / गमेर्यन्तारणमुलि 'मितां ह्रखः' इति ह्रस्वे कृते ऽचिराणमुलो:' इति दीर्घविकल्प इत्यर्थः / व्यवस्थितेति / व्याख्यानादिति भावः / उपसृष्टस्येति / उपसर्गपूर्वस्येत्यर्थः / जागृधातोर्णमुलि वृद्धिमाशङ्कय आह जाग्र इति / ण्यन्तस्याप्येवमिति / जागृधातोण वृद्धिं बाधित्वा 'जाप्रोविचिरागलङित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः / न यद्यनाकाङ्क्षे / यत्प्राप्तमिति / क्त्वा णमुल् चेत्यर्थः / यत्रेति / यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्तः, तद्वाक्यं वाक्यान्तरं नाकांक्षति चेदित्यर्थः / पूर्वोत्तरकालिकक्रियापदद्वययुक्तं वाक्यं वाक्यान्तरं नाकाङक्षति चेद् इति यावत् / यदयमिति यदिव्ययम् / यदायं भुक्ते ततः पर पठतीत्यर्थः / इदमेकं वाक्यं भुजिपठिक्रियापदद्वययुक्तं न वाक्यान्तरमाकाङ्क्षतीति भावः / यदयं भुक्त्वा व्रजतीति / भुजिव्रजिक्रियापदयुक्तमिदं वाक्यम् / ततः श्रधीत इति वाक्यान्तरमाकाङ्क्षति / नात्रायं निषेध इति भावः / विभाषा / अप्रे, प्रथम, पूर्व, एषां द्वन्द्वः / अप्रे पूर्वकाले' इत्यर्थे / पायपायमिति / श्रतो युक् / वा दीर्घ इति / गमेर्यन्ताराणमुलि मितां हस्खे च कृते वा दीर्घ इत्यर्थः / ण्यन्तस्यापीति / यत्तु प्राचा एयन्तजागर्ते श्चिरणमुलोर्वा वृद्धिरिति मतमुपन्यस्तं तदपाणिनीयमिति भावः / न यदि / अनाकाङ्क्ष इति पचाद्यजन्तेन न समासस्तद्दर्शयति / नाकाङ्क्षते चेदिति इहेति / नन्वेवम् 'अनन्तरस्य' इति न्यायात् णमुल मा भूत् / क्त्वा तु 'समानकर्तृकयोः' इति सूत्रान्तरेण स्यादेवेति चेदत्राहुः - पूर्वकाले यत्प्राप्नोति तन्नेति व्याख्या Page #368 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 | बालमनोरमा-तत्त्वबोधिनीसहिता / [ 365 आभीषण्य इति नानुवर्तते / एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्वाणमुल वा स्तः / अग्रे भोजं व्रजति / अग्रे भुक्त्वा / प्रथमं भोजम् / प्रथमं भुक्त्वा / पूर्व भोजम् / पूर्वं भुक्त्वा / पत्ते लडादयः / अग्रे भुङ्क्ते ततो व्रजति / श्रभीच्यये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः / अग्रे भोजंभोजं व्रजति / भुक्त्वाभुक्त्वा / 3346 कर्मण्याक्रोशे कृञः खमुञ् / ( 3-4-25 ) कर्मण्युपपदे श्राक्रोशे गम्ये कृञः खमुज् स्यात् / चौरंकारमाक्रोशति / करोतिरुच्चारणे / चौरशब्दसुच्चार्येत्यर्थः / 3347 स्वादुमि णमुल् / ( 3-4-26 ) | स्वाद्वर्थेषु कृञो 1 इत्यव्ययम् / एदःतं वा निपातनात् / नानुवर्तते इति / एतच्च भाष्ये स्पष्टम् / प्रथमं भोजमिति / प्रथममिति क्रियाविशेषणम् / पूर्व भोजमिति / पूर्वमिति क्रियाविशेषणम् / पते इति / क्वाणमुलौ तावदव्ययकृत्त्वार्थकौ / यदा तु कर्तृदेवता तदा लादय इत्यर्थः I ननु प्रथमपूर्वपदेषूपपदेषु काणमुलौ परत्वादाभीक्ष्ण्येऽपि स्यातामित्यत श्राह - ग्राभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति / व्याख्यानादिति भावः / कर्मण्याक्रोशे / कर्मणीत्युपपदनिर्देशः / आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टेकर्मण्युपपदे श्राक्रोशे गम्ये कृञः खमुत्रिति / स्पष्टत्वात् न व्याख्येयमिति भावः / चौरङ्कारमिति / उपपदसमासे 'अरुर्द्विषदजन्तस्य' इति मुम् / स्वादुमित् / स्वादुमीत्यर्थग्रहणम् / व्याख्यानात् / तथा च स्वादुपर्याये उपपद इति लभ्यते / 'कर्मण्याक्रोशे' इति पूर्वसूत्रात् कृञ इत्यनुवर्तते नतु खमुञ्, अस्वरितत्वात् / ततश्च 'आभीदराये णमुल् च' इत्यतः णमुलित्यनुवर्तते, 'समानकर्तृकयोः पूर्वकाले' इति सूत्रं च / तदाह - स्वाद्वर्थेष्वित्यादिना / ननु नात् क्त्वाप्रत्ययेऽपि न भवतीति / विभाषाग्रे / यद्यप्यप्रेशब्दो देशविशेषवचनोऽप्यस्ति प्रभोरं भुङ्क्ते इत्यादिप्रयोगात्तथापीह कालविशेषवाच्येव गृह्यते प्रथमशब्दसाहचर्यात् / प्रथमं भुङ्क्ते इत्यादौ तु काल एव प्रतीयते / इति सप्तम्यन्तस्यानुकरणम् / 'प्रकृतिवदनुकरणम्' इत्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ् न कृतः अस्यवामीयमिति वत् / अग्रेभोजमिति / 'अमेवाव्ययेन' इति नियमाद् व्यस्तमेवेदं, न त्व्त्रोप्प्द्स्मास्ः। नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्वाणमुलौ स्यातामिति चेदत्राहुः--अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वा व्रजतीति हि वाक्यार्थस्तत्राग्रेप्रभृतिभिर्भोपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति, वजनापेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कवात्र नास्तीति / नित्यमेव विधिरिति / श्रप्रे भुङ्कं इत्येव लडादिर्न प्रयुज्यत इति भावः / स्वा Page #369 -------------------------------------------------------------------------- ________________ 366 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्त. णमुल्यादेककर्तृकयोः पूर्वकाले / स्वादुशब्दस्य मान्तत्वं निपात्यते / अस्वाद्वीं स्वाद्वी कृत्वा भुक्के स्वादुंकारं भुते / संपत्रकारम् / लवणंकारम् / संपन्नलवणशब्दो स्वादुपर्यायौ / वाऽसरूपेण क्वापि / स्वादुं कृत्वा भुते / 3348 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् / ( 3-4-27) / एषु कृषो णमुरुस्यात् खादुशब्दस्य खादावित्येव निर्देश उचित इत्यत आह-स्वादुशब्दस्येति / नन्वत्र खमुवानुवर्तताम् / एवं च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्याशङ्कय स्त्रियां च्यन्तमुदाहरति-अस्वाद्वीमिति / यवागूमपूपिकामित्यादि विशेष्यम् / अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावाद् 'वोतो गुणवचनात' इति न डीप / खमुनि कृते 'अरुर्द्विषत्' इति मुमि तु स्वाद्विकारमित्येव प्रसज्येत / किंच व्यन्तस्याव्ययत्वाद् 'अरुर्द्विषत्' इति मुम् दुर्लभः. तत्र मुम्विधौ अनव्ययस्येत्यनुवृत्तेः / ततश्च अखादं खादं कृत्वा भुङ्क्ते स्वादुकारं भुक्के इत्यत्रापि मुम न स्यात् , खमुनः खित्त्वस्य चोरंकारमित्यत्र सावकाशत्वात् / किंच 'वो' इति दीर्घाप्त्तिः। अतो णमुलि खादुशब्दे मान्तत्वनिपातनमिति भावः / स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह / संपन्नकारमिति / अत्र 'अस्य च्वौ' इति ईत्त्वाभावोऽपि मान्तत्वनिपातनस्य फलं बोध्यम् / स्वादुपर्यायाविति / वृत्त्यादिग्रन्थेषु तथा दर्शनादिति भावः / वासरूपेण क्त्वापीति / यद्यपि 'स्त्रियां क्विन्' इत्यतः प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम / तथापि तत्रैव भाष्ये 'क्वायां वावचनम्' इत्ति क्त्वाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेविशिष्य वचनादिह क्वापि भवतीत्यर्थः / वाऽसरूपविधिः स्त्रियामित्यधिकारात् प्रागूवं च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् / तत्पः क्त्वायां वाऽसरूपप्रवृत्तिनिर्बाधेत्यास्तां तावत् / अन्यथैवम् / अन्यथा, एवम्, कथम् , इत्थम् , * एषामव्ययानां द्वन्द्वात्सप्तमीबहुवचनम् / सिद्धः अप्रयोगः प्रयोगाभावः यस्य कृषः स सिद्धाप्रयोग इति विग्रहः / तदाह / एषु कृन इत्यादि / ननु कृयः अप्रयोगे कथं त्द्र्थाव्ग्तिः। दुमि। खादुमीत्यर्थग्रहणं व्याख्यानात्तदाह / खाद्वर्थेष्विति / मान्तत्वमिति / ननु खादौ इत्येव सूत्रमस्तु मास्त्वत्र न्न्मुल्। खमुवानुवर्त्यताम् / 'अरुषित्-' इति मुम्भविष्यति / एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम् / च्व्यन्तस्य मुम् न स्यादनव्ययस्येति वचनात्ततश्च खादुंकारमित्यत्र 'च्चो च' इति दीर्घः स्यात् , संपर्शकारमित्यादिषु 'अस्य च्वौ' इतीत्वं स्यात् / किं च स्त्रियां 'वोतो गुणवचनात्' इति गषि खाद्वीकारमिति स्यात् / अतोऽत्र खादुमीति रूपं निपात्यते / ततश्चानजन्तत्वानेत्वदी! न वा डीए / निपातनमिह भावप्रलयमात्र Page #370 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [367 सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेस्कृञ् / व्यर्थत्वात्प्रयोगानह इत्यर्थः / अन्यथाकारम् / एवंकारम् / कथंकारम् / इत्थंकारम् भुक्रे / इत्थं भुन इत्यर्थः / सिद्ध -इति किम् / शिरोऽन्यथा कृत्वा भुङ्क्ते / 3346 यथातथयोरसूयाप्रतिवचने / (3-4-28) कृज सिद्धाप्रयोग इत्येव, असूयया प्र्तिव्च्ने। यथाकारमहं मोचये, तथाकारं भोये, किं तवानेन / 3350 कर्मणि दृशिविदोः साकल्ये (3-4-26 ) कर्म एयुपपदे णमुल स्यात् / कन्यादर्श व्र्य्ति। सर्वाः कन्या अर्थावगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह / व्यर्थत्वादिति / निष्फलत्वादिति भावः / अर्थस्याविवत्तितत्वेऽपि णमुल्प्रत्ययसाधु-वार्थ तत्प्रयोग इति भावः / तदेव दर्शयति / इत्थं भाइक्के इत्यर्थ इति / 'समानकर्तृकयोः पूर्वकाले' इत्यसंभवान्नानुवर्तते इति भाव्ः। सिद्धति किमिति / सिद्धाप्रयोगवेदिति किमर्थमित्यर्थः / भाष्ये अन्यथा कृत्वा बोदितमिति प्रयोगात् समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो बोध्यः / यथातथयोः / इत्येवेति / यथा तथा अनयोरुपपदयोः कृतः णमुल स्यात्सिद्धाप्रयोगश्चेत् कृषिति फलितम् / असूयया प्रतिवचनमिति विग्रहः / 'कर्तृकरणे कृता बहुलम्' इति समासः / तदाह / असूययेति / कर्मणि दृशिविदोः / कर्मणीति नार्थनिर्देश इत्याह कर्मण्युपपदे इति / कर्मण्युपपदे तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्टे दृशिविदिभ्यां णमुल् इति फलितम् / समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव / वरयतीति / 'वर ईप्सायाम्' चुरादौ कथादिरदन्तः / अल्लोपस्य विषयकम् / तेन स्वाकृत्वेत्यपि सिध्यति / स्यादेतत्-उक्तदोषपरिहाराय स्वादुमी येव सूत्रमङ्गीक्रियतां, णमल तु त्यज्यता, कृत्रः खमुनि कृतेऽपि स्वादुङ्कारमित्यादिरूपसिद्धिरिति चेन्मैवम् / तथा सत्युत्तरसूत्रेषु संनिहितत्वात् खमुझेवानुवर्तत इति कन्यादर्श ब्राह्मणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक् / व्यर्थत्वादिति / निष्प्रयोजनत्वादित्यर्थः / तदेतदर्शयति / इत्थं भुङ्ग इत्यर्थ इति / इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थकथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तमनतिप्रयोजनत्वात् / विस्तारस्तु म्नोर्मादाव्नुस्न्धेय्ः। शिरोऽन्यथेति / इह शिरो'. न्यथा कृत्वौदनादिकं भुत इत्यर्थलाभाय करोतः प्रयोग आवश्यकः / तदभावे तु भुक्तिक्रियागत एव : कारो गम्येत न तु शिरसोऽन्यथाकरणम् / अतः करोतेः प्रयो. गार्हत्वमस्तीति णमुतन्तः करोतिरिह न प्रयुज्यत इति भावः / यथाकारमिति / प्रष्टुमनहः सन्यदि पृच्छति तदेदमुत्तरम् / अत्रापि वासरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः / कन्यादर्शमिति / अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्याऽन्वयात्साकल्यं षोध्यम् / सर्वा इति / दर्शनविषयीभूताः सर्वा इत्यर्थः / अतिशय Page #371 -------------------------------------------------------------------------- ________________ 368 / सिद्धान्तकौमुदी [ उत्तरकृदन्तैत्यर्थः / ब्राह्मण वेदं भोजयति / यं यं ब्राह्मणं जानाति लभते विचारयति वा त स भोजयतीत्यर्थः / 3351 यावति विन्द जीवोः (3-4-30) यावद्वेदं भुन्ग्क्ते। यावल्लभते तावदित्यर्थः / यावजीवमधीते / 3352 चर्मोदरयोः पूरेः / ( 3-4-31) कर्मणीत्येव / चर्मपूरं स्तृणाति / उदरपूरं भुने / 3353 वर्षप्रमाण uulopshcaasyaanytrsyaam| (3-4-32) कर्मण्युपपदे पूरेर्णमुल्स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये / गोष्पदपूरं वृष्टो देवः / गोष्पदनं वृष्टो देवः / अस्य इति किम् / उपपदस्य मा भूत् / मूषिकाबिलप्रम् / 3354 चेले कोपेः। (3-4-33) चेलार्थेषु कर्मसूपपदेषु क्रोपेर्न्न्मुल्स्याव्र्स्स्प्र्मान्ने। चेलनोपं (शब्दाययन् ) वृष्टो देवः / वस्त्रकोपम् / वसनकोपम् / यथा वर्षणे स्थानिव्त्त्वानोप्धावृद्धिः। विदि विकृणोति जानाति लभते विचारयति वेति / "सत्तायां विद्यते ज्ञाने वेत्ति वित्त विचारणे / विन्दते विन्दति प्राप्तौ श्यन्लुश्नम्शेष्विदं कमात्" इति प्रागुक्तम् / तत्र सत्तार्थकस्य विदेरिह न ग्रहणम् अकर्मकत्वादिति भावः / यावति विन्द्जीवोः। यावच्छन्द उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः / इह पूर्वकाल इति न संबध्यते, अयोग्यत्वाद् अप्रतीतेश्च / एव्म्न्य्त्रापि। या वजीवमधीत / यावन्तं कालं जीवति तावन्तं कालमधीते इत्यर्थः / 'अकर्मकधातुभिर्योगे' इति कर्मत्वाद् यावच्छन्दाद् द्वितीया / चर्मोदरयोः पूरेः। चर्मणि उदरे च कर्मण्युपपदे पूरयतेर्णमुलित्यर्थः / चर्मपूरं स्तुणातीति / चर्म पुरयन् छादयतीत्यर्थः / गोष्पदप्रमिति / पूरेर्णमुलि णिलोपे ऊनोपपक्षे च रूपम् / अत्र वृष्ट!. पदपूरणक्षमत्वादल्पत्वं गम्यते / अस्येति किमिति / पूरेरित्यर्थकम् / अस्येति किमर्थमित्यर्थः / मूषिकाबिलप्रमिति / अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भाव्ः। चेले कोपे: / चेल इत्यर्थग्रहणम् , व्याख्यानादिति भावः / प्रतिपादनपरमेतत् / ब्राह्मणवेदमिति / विद ज्ञाने, विद्ल लाभे, विद विचारणे इति धात्वर्यान् पर्यालोच्य व्याचष्टे / जानातीत्यादि / सत्तार्थस्य विधेरनेकार्थत्वान्नेह प्रहणमिति भाव्ः। यावति विन्द / विदेर्लाभार्थस्यानुकरणम् / तस्य हि विन्दतीत्यादौ 'शे मुचादीनाम्' इति नुमस्ति / यावल्लभत इति / असाकल्यमनेन दर्शयति / साकल्ये हि 'कर्मणि दृशिविदोः-' इत्यनेनैव सिद्धम् / च्र्मोद्र्। कर्मणीवेति / एवं च पूरेरिति ण्यन्तस्य निर्देशो न तु केवलस्य / 'इकिश्तपी-' इति इका निर्देशः / तस्याकर्मकत्वादिति भावः / चर्मपूरमित्यादि / चर्भ पूरयित्वा / उदरं पूरयित्वा / उदरपूरणविशिष्टा भुजिक्रियेत्य्र्थ्ः। इह पूर्वकाले इति न संबध्यतेऽसंभवादप्रतीतेश्च / एवमन्यत्रापि यथासंभवं बोध्यम् / चेले / व्याख्याना Page #372 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [366 वस्त्रं शब्दायते तथाऽवर्षदित्यर्थः) / 3355 निमूलसमूलयोः कषः / (3-434) / कर्मणीत्येव / कषादिष्वनुप्रयोगं वक्ष्यति / अत्र प्रकरणे पूर्वकाल इति न संबध्यते / निमूलकाषं कषति / समूलका कषति / निमूलं समूलं क्स्स्तीत्य्र्थ्ः। एकस्यापि धात्वर्थप निमूलादिविशेषणसंबन्धाद्भेदः / तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः / 3356 शुष्कचूर्णरूक्षेषु पिषः (3-4-35) एषु कर्मसु पिषेणमुल / शुष्कपेषं पिनष्टि / शुष्कं पिनष्टीत्यर्थः / चूर्णपेषम् / रूक्षपेषम् / 3357 समूलाकृतजीवेषु हन्कृञ्ग्रहः / (3-4-36) / कर्मणीत्येव / समूलघातं हन्ति / प्रकृतकारं करोति / जीवग्राहं गृह्णाति / जीवतीति जीवः / इगुपधलक्षणः कः / जीवन्तं गृल्लातीत्यर्थः / 3358 करणे हनः / ( 3-4-37) पादघातं हन्ति / पादेन हन्तीत्यर्थः / yathAvidhyanu'kyUyI शब्दे' इति स्वादौ / तदाह / चेलक्नोपमिति / कोपशब्दार्थ स्फोरयति / शब्दाययन्निति / वर्षप्रमाणं स्फोरयितुमाह / यथा वर्षण इति / निमूलसमूलयोः कषः / निमूले समूले च कर्मण्युपपदे कषेर्णमुलित्यर्थः / व्क्स्स्य्तीति। 'कषादिषु यथाविध्यन् प्रयोगः' इति णमुलप्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः / न संबध्यते इति / अयोग्यत्वादप्रतीतेश्व इति भावः / णमुलप्रकृतेरनुप्रयुज्यमानधातोश्च पौनरुक्त्यं परिहरति / एकस्यापीति / निमूलसमूलकषणापेक्षया केवलकषणमन्यत् / यथा इन्द्रो नहेन्द्र इति भावः / तेन सामान्येति / निमूलसमूलकषणात्मकं कषणमिति बोध्ः। यथा महादेवो देव इत्यादाविति भावः / शुष्कचूर्णरूक्षेषु पिस्स्ः। कर्मस्विति / उपपदेष्विति shessH। अत्र पिषधातोरनुप्रयोगः / समूलाकृत / समूल अकृत जीव ए द्वन्द्वः / कर्मणीत्येव / समूलादिषु कर्मसूपपदेषु हन् कृत्र ग्रह एभ्यो णमुलित्यथः / यथासंख्यमत्रेष्यते / जीवशब्दस्य भावघान्तत्वे प्राणधारणं गृह्णातीत्यर्थः स्यात् , न तु जीवन्तं गृह्णातीत्यर्थः स्यादित्यत आह जीवतीति जीव इति / ननु "प्रकर्तरि च कारके' इति पर्युदासात् कथं कर्तरि घनित्यत आह दर्थग्रहणमित्याहुः / चेलाष्विति / चेलनोपमित्यादि / यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः / अन्ये तु क्नूयी शब्दे उन्दे च, उन्दी क्लेदने, क्लिदू पार्दीभावे, इत्येवं नोपमिति णमुलन्तस्य प्रकृत्यर्थ पर्यालोच्य यथा वर्षणेन चेलान्यार्दीभवन्ति तावद् वृष्ट इति व्याच्ख्युः। निमूलमिति / नियतं मूलमस्य निमूलम् / सह मूलेन समूलम् / निमूलसमूलकषणाभिन्नं कषणमिति / शाब्दबोधः / तेनेति / अत्रेदं बोध्यम्-सामान्यं विशेष्यं, विशेषस्तु विशेषणम् / अआम्रो वृक्ष इत्यादौ आम्रो विशेषणं वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् / यतश्चात्र निमूल Page #373 -------------------------------------------------------------------------- ________________ 370 ] सिद्धान्त्कौमुदी। . [ उत्तरकृदन्त. प्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः / भिन्नधातुसंबन्धे तु "हिंसानां च-' (सू 3366 ) इति वच्यते / 3356 स्नेहने पिस्स्ः|(3-4-38)| स्निह्यते येन तस्मिन्करणे पिषेर्णमुल / उदपेषं पिनष्टि / उदकेन पिनष्टीत्यर्थः / 3360 हस्ते वर्तिग्रहोः / (3-4-36) / हस्वार्थे करणे / हस्तवतं वर्तयति / करवर्तम् / हस्तेन गुलिकां करोतीत्यर्थः / हस्तग्राहं गृह्णाति / करग्राहम् / पाणिग्राहम् / 3361 स्वे पुषः / ( 3-4-40) करण इत्येव / स्व इत्यर्थग्रहणम् / तेन स्वरूपे पर्याये विशषे च णमुल । स्वपोषं पुष्णाति / धनपोषम् / गोपोषम् / 3362 अधिकरणे वन्धः / (3-4-41) / चक्रवन्धं बन्नाति / इगुपधेति / करणे ह्न्ः। ननु 'हिंसानां च समानकर्मकाणाम्' इत्यनुपदं वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह यथाविधीत्यादि / कषादिषु यथाविध्यनुप्रयोगसिद्धयर्थः सन् 'उपपदमति' इति नित्यसमासार्थोऽयमारम्भ इत्यर्थः / अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् / हिंसार्थानां चेति सूत्रं च षादिबहिर्भूतं, तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् / किंच 'हिंसार्थानी च' इति सूत्रम् 'उपदंशस्तृतीयायाम्' इत्युत्तरं पठितम् / तस्यात्र प्रवृत्ती 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भाव्ः। भाष्ये तु अहिंसाथ नित्यसमासाथ चेति स्थितम् / तर्हि हिंसार्थानां चे यस्य को विषय इत्यत आह भिन्नेति / णमुल्प्रकृतिभूतहनधात्वपक्षया धात्वन्तरयोगे तु दण्डोपघातं गाः कालयति दराडेनोपघातमित्यत्र 'हिंसार्थानां च' इत्यस्य प्रवृत्तिर्वक्ष्यते इत्यर्थः / स्नेहने पिषः / उदपेषमिति / 'पेषंवासवाहनधिषु च' इति उदकशब्दस्य उदादेशः / हस्ते वर्तिग्रहोः / पञ्चम्यर्थ षष्ठी / हस्त इत्यर्थग्रहणं व्याख्यानात् / तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्तते, तदाह हस्तार्थे करणे इति / करणकारकीभूतहस्तपर्याये उपपदे ण्यन्तवृतुधातोर्ग्रहधातोश्च णमुलित्यर्थः / स्वे पुषः / अर्थ. ग्रहणमिति / व्याख्यानादिति भावः / तेनेति / स्वरूओ स्वशब्दे, स्वपर्याये धनादिशब्दे, विशेषेषु स्वविशेषवाचिगवादिशब्देषु चोपपदेषु न्न्मुलित्य्र्थ्ः। एतच्च 'स्वं रूपम्' इति सूत्रे भाष्ये स्पष्टम् / तत्र स्वशब्दे उपपदे उदाहरति स्वपोषमिति / धनन पुष्णातीत्यर्थः / पर्याये उपपदे उदाहरति ध्न्पोस्स्मिति। स्वविशेष उपपदे उदाहरति गोपोषमिति / अधिकरणे / अधिकरणे उपपदे बन्धधातोर्णकषणादिकं विशेषणं केवलकषणं तु विशेष्यमिति / स्नेहने / 'शुष्कचूर्ण-' इति सूत्रे एव स्नेहनग्रहणं न कृतम् / तत्र हि 'कर्मणि दृशिविदोः' इति सूत्रात्कर्मणीत्यनुवर्तते इह तु पूर्वसूत्रात्करण इत्य्नुव्र्त्नीय्मिति। हस्ते / हस्त इत्यर्थग्रहणं Page #374 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बालमनोरमा-तत्वबोधिनीसहिता 371 चक्रे बनातीत्यर्थः 3363 संज्ञायाम् / ( 3-4-42 ) / बनावे मुल्संज्ञायाम् / कौञ्चबन्धं बद्धः / मयूरिकाबन्धम् / श्रट्टालिकाबन्धम् / बन्धविशेषाणां संज्ञा एताः / 3364 कर्त्रीर्जीवपुरुषयोर्नशिवहोः / ( 3-4-43 ) / जीवनाशं नश्यति / जीवो नश्यतीत्यर्थः / पुरुषवाहं वहति / पुरुषो वहतीत्यर्थः / 3365 ऊर्ध्वे शुषिपुरोः / ( 3-4-44 ) / ऊर्ध्वे कर्तरि / ऊर्ध्वशोषं शुष्यति / वृत्तादिरूत्रं एवं तिष्ठन्छुष्यतीत्यर्थः / ऊर्ध्वपूरं पूर्यते / ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः / 3366 उपमाने कर्मणि च / ( 3-4-45 ) चाकर्तरि / घृतनिधाय निहितं जलम् / घृतमिव सुरक्षितमित्यर्थः / अजकनाशं नष्टः / अजक इव नष्ट इत्यर्थः / 3367 कषादिषु यथाविध्यनुप्रयोगः / ( 3-4-46 ) / यस्मागणमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः / तथैवोदाहृतम् / 3368 उपदेशस्तृतीयायाम् / ( 3-4-47 ) / इतः प्रभृति पूर्वकाल इति संबध्यते / 'तृतीयः प्रभृतीन्यन्यतरस्याम् ' ( सू 784 ) इति वा समासः / मूलकोपदंशं भुङ्क्ते / मूलकेनोपदंशम् / दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात् तृतीया / यद्यप्युपदंशिना सह न शाब्दः 1 मुलित्यर्थः / संज्ञायाम् / श्रनधिकरणार्थ आरम्भः / कर्त्रीः / 'नशिवहो:' इति पञ्चम्यर्थे षष्ठी / कर्तरि जवि उपपदे नशेः, कर्तरि पुरुषे उपपदे वहधातोर्णमुलित्यर्थः / ऊर्ध्व शुषि / ऊर्ध्वे कर्तरीति / उपपदे शुषेः पूरेश्व णमुलिति शेषः / उपमाने / चात्कर्तरीति / कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः / कषादिषु / यस्मादिति / धातोरिति शेषः / णमुलुक्त इति / 'निमूलसमूलयोः कषः' इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैः सूत्रैरिति शेषः / तथैवोदाहृतमिति / निमूलकाएं कत्रतीत्यादीति शेषः / एवं च पृथगिह नोदाहर्तव्यमिति भावः / उपदंशस्तृतीयायाम् / संबध्यते इति / मण्डूकप्लुत्येति शेषः / तृतीयान्त उपपदे उपपूर्वार्द्दशधातोर्णमुल समानकर्तृकयोः पूर्वकाले इत्यर्थः / नित्यमुपपदसमासमाशङ्कय आह / तृतीयाप्रभृतीनीति / ननु मूलकेनोपदंश भुक् इत्यत्र मूलकस्य उपदंशनं प्रति कर्मत्वात् कथं मूलकात् तृतीया, कथं वा उपदंशात् णमुल् इत्यतः आहृ / दश्यमानस्येत्यादि / प्रधानक्रियानुरोधात् परत्वाच्चेति भावः / ननु मूलस्य भुजिकियां प्रति करणत्वे उपदंशनेन असामर्थ्यात्समासानुपपत्तिरिति शङ्कते / यद्यपीति / उपदंशिना सह मूलकस्य कर्मत्वेनान्वयः शब्दगम्यो तदाह / हस्तार्थे इति / संज्ञायाम् / श्रनधिकरणार्थ आरम्भः / तथैवेति / निमूलकाएं कषतीत्यायुदाहृतमित्यर्थः / मूलकोपदंशमिति / श्रयमर्थ:- मूलकेन Page #375 -------------------------------------------------------------------------- ________________ 372 ] सिद्धान्त्कौमुदी। [उत्तरकृदन्त. संबन्धखथाप्यार्थोऽस्त्येव, कर्मस्वात् / एतावतैव सामर्थेन प्रत्ययः समासश्च / तृतीयायामिति वचनसामर्थ्यात् / (ततश्चायमर्थः / मूलकेन भुङ्क्ते इति न भवति / तस्य भुजिक्रियां प्रति करणत्वेनान्वयस्योकत्वादित्याक्षेपः / समाधत्ते / तथापीति / भुजिक्रियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदंशनं प्रति आर्थिकः कर्मत्वान्वयोऽस्त्येव / मूलकस्योपदंशनं प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थः / नन्वाथिककर्मत्वान्वयमादाय कथं तृतीया, कथं वा णमुल , कथं वा समास इत्यत आह / एतावतैवेति / कुत एतदित्यत आह / तृतीयायामिति वचनसामर्थ्यादिति / यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् 'करणे हनः' इतिवदिति भाव्ः। मूलकस्य भुजिक्रियां प्रति करणत्वान्वयः शाब्दः / उपदंशे कर्मत्वान्वयः आर्थिक इत्येतदुपपादयति / ततश्चायमर्थ भुङ्क्ते / किं कृत्वा, उपदश्य / किमुपदश्य, अर्थान्मूलकमिति संबध्यते / एतावते. वेति / शाब्दान्वयाभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः / वचनसामर्थ्यादिति / यदि हि तृतीयान्तेन शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हि 'करणे हनः' इतिवत् 'उपदंशः करणे' इत्येव ब्रूयात् / ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः / एतच्च मनोरमाग्रन्थानुसारेणोक्तम् / अत्र केचित्-नन्वेवम् 'उपदंशः कर्मणि' इत्येव सूत्रमस्तु / अत्रोपदंश इत्येवास्तु उपमाने कर्मणीत्यतः कर्मणीत्यनुवर्य कर्मण्युपपदे उपपूर्वकादशेर्णमुलिति / व्याख्यायतां किमनया कुसृष्टयेति / न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यम् / करणे इत्युक्तेऽप्युक्तदोषस्य तुल्यत्वात् / न च 'तृतीयाप्रमृतीनि-' इति सूत्रे करणप्रभृतीनीत्युक्ते नास्त्येव दोषः / 'करणे हनः' इत्सारभ्य विकल्प इति संदेहवारणाय 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्' इति परिभाषास्वीकारादिति वाच्यम् / 'तृतीयाप्रमृति-' इति सूत्रे कर्मणिप्रमृतीत्युक्तेऽपि दोषाभावात् / ' 'कर्मण्याकोशे कृमः खमुन्' 'कर्मणि दृशिविदो:-' इत्यारभ्य वा विकल्प इति संदेहस्य 'व्याख्यानतो विशेषप्रतिपत्तिः' इति परिभाषया वारयितुं शक्यत्वात् / तस्माद् 'उपदंशः करणे' इत्येव ब्रूयात् इति मनोरमा चिन्त्येत्याहुः / वस्तुतस्तु कर्मणि प्रभृतीत्यन्यतरस्यामित्युक्ते 'उपमाने कर्मणि च' इत्यतः कर्मणीत्यनुवर्य उपदंश इत्येव सूत्रमिति खीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात् / मण्डूकप्लुत्याश्रयणं त्वगतिकगतिः / उपदंशः कर्मणीति सूत्रस्वीकारपक्षेऽपि मूलकोपदंशमिति समासस्य वैकल्पिकत्वात्समासाभावपः मूलकमुपदंशमिति वाक्यं स्यात् , इष्यते तु मूलकेनोपदंशमिति / करणे प्रमृतीनीति मनोरमोक्छौ तु समासाभावपक्षे मूलकेनोपदंशमिति सिध्यत्येव, करणतृतीयायाः Page #376 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ]. बालमनोरमा-तत्त्वबोधिनीसहिता [373 शाब्दान्वये किं कृत्वेत्याकाङ्क्षया उपदश्येति तदेव कर्मत्वेनान्वेति ) / 3366 हिंसार्थानां च समानकर्मकाणाम् / (3-4-48) / तृतीयान्त उपपदे. 'नुप्रयोगधातुना समानकर्मकाद्धिसार्थात् णमुल्स्यात् / दण्डोपघातं गाः कालयति दण्डेनोपघातम् / दण्डताडम् / समानकर्मकाणाम् इति किम् ? दण्डेन चोरमाहत्य गाः कालयति / 3370 सप्तम्यां चोप्पीद्द्रुध्क्र्स्स्ः। (3-4-46) / उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् / पार्थोपपीड शेते, पार्श्वयोरुपपीडम् , पार्धाभ्यामपपीडम् / व्रजोपरोधं गाः स्थापयति / व्रजेन बजे उपरोधं वा। पाण्युदकर्ष धानाः संगृह्णाति पाणावुपकर्षम् पान्निनोप्क्र्स्स्म्। 3371 समासत्तौ (3-4-50) / इति / मूलकेन भुङ्क्ते इत्यन्वयः shaabdH। प्रधानक्रियानुरोधात्परत्वाच तृतीया. विभक्तेः प्रवृत्तेरिति भावः / किं कृत्वति / किं कृत्वा मूलकेन भुङ्क्ते इत्याकाक्षायो उपदश्येत्यन्वेतीत्यर्थः / तदेवेति / किमुपदश्येत्याकाङ्क्षायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थः / हिंसार्थानां c। दण्डोपघातं गाः कालयतीति / 'कल विक्षो' चुरादिः / तत्रानुप्रयुज्यमानकालयतेरुपहन्तेश्च गावः कर्म / अतः समानकर्मकत्वमुपहन्तेरिति भावः / दण्डेनोपघातमिति / तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भाव्ः|द्न्न्द्द्ताद्द्मिति / 'तड आघाते' चुरादिः। सप्तम्यां चोपपीड / चात्तृतीयायामिति समुच्चीयते / 'कृष विलेखने' इति धातोः शपि कृतलघूपधगुणस्य कषेति निर्देशः / अतस्तौदादिकस्य निरासः / पीड, रुध, कर्ष, एषां समाहारद्वन्द्वात्पशम्यर्थे प्रथमा / पुंस्त्वं चार्षम् / उपपूर्वः पीडरुधकर्षः iti mdhympdlopismaasH| तदाह / उपपूर्वेभ्य इति / 'तृतीयाप्रभृती. न्यन्यतरस्याम्' इति उपपदसमासविकल्पं मत्वा आह / पार्श्वयोरुपपीड. मिति / तौदादिकात्तु कृषः क्त्वाप्रत्यय एव न तु णमुल् / क्षेत्रे उपकृष्य बीजान्यावपति / हलेनोपकृष्येति / यद्यपि तौदादिकोऽपि विलेखनार्थक एव तथापि प्रवृत्तेरिति दिक् / कालयतीति / कल विक्षेपे चुरादिः। प्रेरयतीत्यर्थः / दण्ड. ताडमिति / तड आघाते / अयमपि चुरादिरेव / सप्तम्यां चो / उपपूर्वेभ्य इति / सूत्र पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुषकर्ष इति उत्तरपदलोपी समास इति भावः / इह सौत्रं पुंस्त्वं पञ्चम्यर्थे प्रथमेति ज्ञेयम् / कर्षेति शपा nirdeshH। कृष विलेखने इत्यस्य गुणसहितस्योचारणात् / तत्फलं tudAdepa'dAsaH / यद्यपि विलेखन एव सोऽपि पठ्यते तथापि क्षेत्रविषयकविलेखन एव स प्र्युज्य्ते। पञ्चभिः ईलैः कर्षतीति दर्शनात् / एवंच तौदादिकात् कृषः क्त्वाप्रत्यय एव भवति क्षेत्र Page #377 -------------------------------------------------------------------------- ________________ 374 ] सिद्धान्त्कौमुदी। [ उत्तरकृदन्ततृतीयासप्तम्यो(तोर्णमुल्स्यात्सन्निकर्षे गम्यमाने / केशग्राहं युध्यन्ते (युद्धसंरम्भात् ) / केशेषु गृहीत्वा / हस्तप्राहम् हस्तेन गृहीत्वा। 3372 प्रमाणे च / (3-4-51) तृतीयासप्तम्योरित्येव / ब्यङ्गलोत्कर्ष खण्डिका छिनत्ति / व्यङ्गलेन ब्यङ्गले वोत्कर्षम् / 3373 अपादाने परीप्सायाम् / (3-4-52) परीप्सा त्वरा / शय्योत्थायं धावति / एवं नाम त्वरते यदवश्यकर्तव्यमपि नापेक्षते / shyyotthaanmaatrmpeksste| 3374 द्वितीयायां च / (3-4-53) परीप्सायामित्येव / यष्टिग्राहं युध्यन्ते / लोष्टग्राहम् / 3375 अपगुरो णमुलि / 6-1-53) / 'गुरी उद्यमने' इत्यस्यैचो वा भारस्यारणमुलि / अस्यपगारं युध्यन्ते / अस्यपगोरम् / 3376 स्वान्ग्गेऽध्र्वे। (3-4-53) द्वितीयायामित्येव / अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् / क्षेत्रविषयविलेखन एव तस्य प्रवृत्तरित्याहुः / स्मास्त्तौ। समासत्तिपदं विगुणोति संनिकर्षे गम्यमाने इति / संनिकर्षोऽव्यवधानेन संयोगः / केशग्राहमिति / संनिकर्षपरमेतत् / अत्यन्तं संनिहिता युध्यन्ते इत्यर्थः / तदाह युद्ध्स्ण्र्म्भादिति। युद्धातिशयवशाधोद्धारः परस्परम् अत्यन्तं संनिहिता भवन्तीत्यर्थः / प्रमाणे च / इत्येवेति / तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः / हस्वः खण्डः खण्डिका / द्वयगुलेनेति / 'तत्पुरुषस्यागुलेः' इति टजिति भाव्ः। अपादाने / अपादाने उपपदे धातोणेमुल स्यात् परीप्सायां गम्यमानायामित्यर्थः / त्वरा दर्शयितुमाह एवं नामेत्यादि / द्वितीयायां च / द्वितीयान्ते उपपदे उपकृष्य हलेनोपकृष्येति, न त्विह णमुलिति स्थित्माक्रे। समासत्तौ / केशग्राहमिति / केशेषु ग्रहणं भवतु वा मा भूत् संनिकर्षप्रतिपादनपरमेतत् / यङ्गलो. त्कर्षमिति / द्वयोरङ्गल्योः समाहारो यङ्गलम् / 'तत्पुरुषस्याङ्गलेः संख्याव्ययादेः' इत्यच् समासान्तः / द्यालेनोत्कृष्य / परिच्छियेत्यर्थः / स्वल्पः खण्डः खण्डिका ह्रस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् / यद्यपि ह्रस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते अल्पे इस्वे इति पृथक् सूत्रस्वारस्यात् , तथापि हवदीर्घ इत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः / द्विती-| परीप्सायामित्येवेति / कथं तर्हि 'अनुदात्तं पदमेकवर्जम्' इति / नात्र त्वरा ग्म्य्ते। अत्राहुः-अस्यां हि परिभाषायां त्वरा विव्क्स्सिता। तेनायमर्थः-उदात्तः स्वरितो वा यत्र विधीयत तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं न विलम्बितव्यमिति / यष्टिग्राहमित्यादि / एवं खलु युद्धाय त्वरन्ते यदासन्नं यष्टयादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इति भावः / अस्य Page #378 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaaH| [375 भ्रविक्षेपं कथयति / भ्रवं विक्षेपम् / अध्रुवे किम् / शिर उत्क्षिप्य / येनाङ्गेन विना न जीवनं तद् ध्रुवम् / 3377 परिक्लिश्यमाने च / (3-4-55) सर्वतो विवाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् / उरःप्रतिपेषं युध्य्न्ते। कृत्समुरः पीडयन्त इत्यर्थः / 'उरोविदारं प्रतिचस्करे नखैः / ध्रुवार्थमिदम् / 3378 विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः / ( 3-4-56 ) द्वितीयायामित्येव / द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याब्याप्यमाने प्रासेव्यमाने चार्थे गम्ये / गेहादिद्रयाणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः / क्रियायाः पौनःपुन्यमासेवा / 'नित्यवीप्सयोः' (सू 2140) इति द्वित्वं तु न भवति / समासेनैव स्वभावतस्तयोरुकत्वाद् / यद्यप्यामीचएये णमुलुक एव, तथापि असति ह्यासेवार्थकण मुलि भाभीचण्यणमुलः 'तृतीयाप्रभृतीनि' इत्यत्र संग्रहाभावाद उपपदसंज्ञार्थमासेवायामिह पुन्र्विधिः। गेहानुप्रवेशमारते / गेहंगेहमनुप्रवेशम् / गेहमनुप्रवेशमनुप्रवेशम् / एवं गेहानुप्र्पात्म्। गेहानुप्र्पाद्म्। धातोर्णमुलित्यर्थः स्वाङ्गेऽध्रुवे / अध्रुवे इति छेद इति मत्वा आह अध्रुव इति / ननु शिर उत्क्षिप्येति कथं प्रत्युदाहरणम् / शिरसोऽपि अध्रुवत्वादित्यत आह येनाड्रेनेति / परिक्लि / उरोविदारमिति / कृत्स्नमुर इत्य्र्थ्ः। प्रतिचस्कर इति। कृ विक्षपे प्रतिपूर्वाकर्मणि लिट् / 'सुटकात्पूर्व' इति 'अडभ्यासव्यवायेऽपि' इति चानुवृत्तौ 'किरतौ लवने' 'हिंसायां प्रतेश्च' इति सुट् / नखैः प्रतिचिक्षिपे इत्य्र्थ्ः। ननु उरःप्रतिपेषमित्यादौ स्वाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह ध्रवार्थमिति / उरो विना जीवनाभावाद् उरः धूवमिति भावः / विशिपति / गेहादिद्रठयाणामिति / तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रवि श्यति पुन:पुनर्गहमनुप्रविश्यति वा अर्थः / उभयथापि न द्वित्वमित्याह नित्यवीप्सयोरिति द्वित्वं तु न भवतीति / कुत इत्यत आह समासेनैवेति / ननु समासेन कथमिह कथनं व्याप्त्यासेवयोरित्यत आह स्वभावत इति / ननु 'अभीदराये णमुल च' इत्यनेनैव सिद्धत्वाद् इह आसेवाग्रहणं व्यर्थम् / न च क्त्वानिवृत्तिः फलमिति शङ्. क्यम् / क्त्वाप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्कते यद्यपीति / समाधत्ते तथा. पीवि / द्वितीयान्तस्योपपदसंज्ञार्थमित्यर्थः / नन्विह आसेवाग्रहणाभावे 'तत्रोपपद' मिति उपपदसंज्ञा कुतो नेत्यत आह असति हीति / यद्यप्यासेवायो णमुलविध्यभावेऽपि 'भाभीक्ष्ण्ये णमुल च' इति णमुल् सिध्यति तथापि 'भाभीक्ष्ण्ये णमुल च' इति सूत्रे द्वितीयान्तस्य सप्तम्या निर्देशेन ग्रहणाभावादुपपदसंज्ञा न स्यात् / ततश्च 'तृतीयाप्गोर्मिति। असिमुद्यम्येत्यर्थः / उपपदसंज्ञार्थमिति / 'विशिपति-' इति Page #379 -------------------------------------------------------------------------- ________________ 376 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त* गेहानुस्कन्दम् / असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्विस्वम् / 3376 अस्यतितृषोः क्रियान्तरे कालेषु / ( 3-4-57 ) क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः / तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषूपपदेषु णमुल्स्यात् / व्यहास्यासं गाः पाययति / द्व्यहमस्यासम् / द्व्यहतर्षम् / द्व्यहं तर्षम् / अव्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते / पाययिया व्यहमतिक्रम्य पुनः पाययतीत्यर्थः / 3380 नाम्न्यादिशिग्रहोः / ( 3 - 4 - 58 ) द्वितीयायामित्येव / नामादेशमाचष्टे / नामग्राहमाह्वयति / 3381 अव्ययेऽयथाभिप्रताख्याने कृञः क्त्वाणमुलौ / ( 3-4-56 ) अथवाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य च नीचैः कथनम् / उचैः कृत्य, उच्चैः कृत्वा, उच्चैःकारमप्रियमाचष्टे / नीचैः कृत्य, नीचैः कृत्वा, नीचैःकारं प्रियं व्रते / 3382 तिर्यच्यपवर्गे / ( 3-4-60 ) तिर्यक्छन्द उपपदे कृञःक्स्वाण - मुस्तः समाप्तौ गम्यायाम् / तिर्यक्कृत्य गतः / तिर्यक्कारम् / समाप्य गत प्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्पो न स्यादिति भावः / समासे त्विति / व्याप्तिणमुलि गेहस्य व्याप्यमानत्वाद् द्वित्वम् / सेवायां णमुलि तु रामुलन्तस्य द्वित्वम् / क्रियापौनःपुन्यस्यैव श्रासेवात्वादिति भावः / अस्यतितृषोः / द्वयहात्यासमिति / द्वयमतिक्रम्येत्यर्थः / श्रतिपूर्वादस्यतेर्णमुल् / द्वयहतर्षमिति / द्वयहं तृष्णावतीः कृत्वेत्यर्थः / नाम्न्यादिशिग्र होः / नाम्नि प्रादिशिप्रहोरिति छेदः / पञ्चम्यर्थे षष्ठी / द्वितीयान्ते नामन्शब्दे उपपदे श्राङ्पूर्वक दिशेः ग्रहधातोश्च मुलित्यर्थः अव्ययेऽयथाभि / अप्रियस्य नीवैः कथनं, प्रियस्योच्चैः कथनं न अभिप्रेतम् इष्टम्, तद्विपरीतम् अनभिप्रेतम् / तदाह यथाभिप्रेताख्यानं नामेत्यादि / 'तृतीया प्रभृतीन्यन्यतरस्याम्' इति समासविकल्पं मत्वा श्राह उच्चैःकृत्य उच्चैः कृत्वेति / समासपक्षे व्यबिति भावः / उच्चैः कारमिति / अत्र समासतदभावयोर्नास्ति विशेषः / स्वरे तु विशेषः / तिर्यच्यपवर्गे / 'तिरश्चीति 1 यथेति / सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः / अव्यये / न यथाभिप्रेतमयथाभिप्रेतं तथाख्यान इत्यर्थः / प्रियस्योच्चैः श्रप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम् / तद्विपरीताख्याने इति यावत् / नन्वप्रियाख्याने इत्येव कुतो नोक्तमिति चेदत्राहुः -- प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव, न त्वप्रियाख्यानमिति 'नीचैःकृत्य नौचैःकारं प्रियं ब्रूते' इति प्रयोगो न स्यात् / तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति / नीचैःकृत्य नीचैः कारमप्रियं ब्रूत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति / तिर्यक्कृत्वेति / श्रनृजुत्वादग्रतः Page #380 -------------------------------------------------------------------------- ________________ प्रकरणम् 68 ] बाल्म्नोर्मा-tttvbodhiniishitaa| [377 इत्यर्थः / अपवर्ग किम् / तिर्यकृत्वा काष्ठं गतः / 3383 स्वाङ्गे तस्प्रत्यये कृभ्वोः / ( 3-4-61 ) मुखतःकृत्य गतः, मुखतः कृत्वा, मुखतः कारम् / मुखतो भूय, मुखतो भूत्वा, मुखतो भावम् / 3384 नाधार्थप्रत्यये व्य्र्थे। (3-4-62) नाधार्थप्रत्ययान्ते व्यर्थविषय उपपदे कृभुवोः क्त्वाणमुखौ स्तः / अनाना नाना कृत्वा नानाकृत्य नानाकृत्वा नानाकारम् / विनाकृत्य विनाकृत्वा विनाकारम् / नानाभूय नानाभूत्वा नानाभावम् / अनेक द्रव्यमेकं भूत्वा एकधाभूय एकधाभूत्वा एकधाभावम् / एकधाकृत्य एकधाकृत्वा एकधाकारम् / प्रत्ययग्रहणं किम् / हिरुक्कृत्वा / पृथग्भूत्वा / 3385 भवितव्यं सौत्रो निर्देश' इति भाष्यम् / अपवर्ग इत्यस्य विवरणम् समाप्ताविति / स्वाते तस्प्रत्यये / पञ्चम्यर्थे षष्टीद्विवचनम् / तस प्रत्ययो यस्मादिति बहुव्रीहिः / तस् प्रत्ययान्ते खाङ्गे उपपदं kRo भुवश्च त्वाणमुलावित्यर्थः / इह न यथासंख्यं व्याख्यानात् / नाधार्थ / 'विनभ्यां नानाजी नसह' इति सूत्रे असहत्वे विनम्भ्यां नाप्रत्ययो विहितः / 'संख्याया विधार्थे धा' इति धाप्रत्ययो विहितः / तस्य अर्थ इव अर्थो यस्य सः धार्थः / नाप्रत्ययो धार्थकश्च प्रत्ययो यस्मादिति बहुव्रीहिः / तदाह नाधार्थप्रत्ययान्त इति / नाप्रत्ययान्ते धार्थप्रत्ययान्ते उपपद इत्यर्थः / अर्थग्रहणं धाप्रत्ययमात्रेऽन्वेति / तेन धमुओऽपि ग्रहणं लभ्यते / नाप्रत्यये त्वर्थग्रहणं नान्वति. नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः / अत एव भाष्ये अर्थग्रहणं स्थितं पार्श्वतः कृत्वा गत इत्यर्थः / स्वाङ्गे / तस्प्रत्ययो यस्मात्तस्प्रत्ययस्तस्मिन्स्वाङ्गे उपपदे इत्येके / प्रत्ययग्रहणपरिभाषया तस्प्रत्ययान्ते स्वाङ्गे इत्यन्ये / तस चासो प्रत्ययश्चेति कर्मधारयः / तस्प्रत्यये परतो यत्स्वाझं तस्मिन्नुपपद इति तु प्राशः / तत्र यद्यपि स्वाङ्गमानं नोपपदं तथापि तस्मिन्नित्येतत्प्रकृतिप्रत्ययसमुदायपरमिति बोध्यम् / मुखताकारं मुखतोभूयेति / क्त्वाणमुलोः कृभुवोश्च यथासङ्घयं नेष्यत इति भावः / मुखत इत्यत्राद्यादित्वात्सप्तम्यर्थे त्सिः। प्रत्ययग्रहणं किम् ? / मुखे तस्यति मुखतः / तसु उपक्षये क्विप् / धातुत्वादिह 'अत्वसन्तस्य' इति दीर्घो न / मुखतः कृत्वा गत इति काशिकादौ स्थितम् / वस्तुतस्तु प्रत्ययाऽप्रत्ययपरिभाषयैवेष्टसिद्धः प्रत्ययग्रहणं सुत्यजम् / नाधार्थ / नार्थी 'विनम्भ्या' मिति विहितौ नानाऔं / धार्थाः। 'द्वियोश्च धमुञ्' इति धमुनादयः / 'सङ्ख्याया विधार्थे धा' इति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति / एकधाभूयेत्यादि / एवं द्वैधकृत्य वैधम्भूय द्वैधम्भावमित्यायुदाहर्तव्यम् / ननु नानाजो प्रत्ययौ, धा च प्रत्ययः, धमुआदिविधी तु एकाद्धो ध्यमुअन्यतरस्या' मित्यतो 'ध' इत्यनुवर्त्य तेषामादेशत्वाश्रयणेऽपि स्थानि Page #381 -------------------------------------------------------------------------- ________________ 378 ] सिद्धान्तकौमुदी / [ उत्तरकृदन्त तूष्णीम भुवः / ( 3-4-63 ) तूष्णींशब्दे उपपदे भुवः क्वाणमुलौ स्तः / तूष्णींभूय तूष्णींभूत्वा तूष्णींभावम् / भूग्रहणं कृञो निवृत्यर्थम् / 3386 अन्वच्यानुलोम्ये / ( 3-4-64 ) धन्वक्छ उपपदे भुवः कश्वाणमुली धानुकूल्ये गम्यमाने / अन्वग्भूय श्रास्ते / श्रन्वग्भूत्वा श्रन्वग्भावम् / श्रप्रतः पार्श्वतः पृष्ठतो वानुकूलो भूत्वा श्रास्त इत्यर्थः / श्रानुलोम्ये किम् / श्रन्वग्भूस्वा तिष्ठति / पृष्ठतो भूत्वेत्यर्थः / इत्युत्तरकृदन्तप्रकरणम् / किम् ? द्विधाकृत्य द्वैधं कृत्येत्येवोक्तम् / तूष्णीमि भुवः / ननु 'स्वाङ्गे तस्प्रत्यये कृभ्वोः' इत्यतः अनुवृत्त्यैव सिद्धे भूमहणं व्यर्थमित्यत आह कृञो निवृत्त्यर्थमिति / अन्वच्यानुलोम्ये / अनूचीत्येव वक्तुमुचितं सौत्रोऽयं निर्देशः / तिर्यच्यपवर्गे इतिवत् / आनुलोम्यम् आनुकूल्यम् / पृष्ठतो भूत्वेति / अग्निप्रथमाः प्रतिपद्यन्ते अन्व. गध्वर्युः' इत्यादी अन्वक्वब्दस्य पृष्ठभागे प्रसिद्धेरिति भावः / इत्युत्तरकृदन्तप्रकरणम् / वद्भावेन धमुजादिर्घाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्याक्षिपति / प्रत्ययग्रहणमिति / यद्यप्युक्तरीत्या धाग्रहणेन धमुनादेर्ग्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थ तथापि 'घञन्तात्स्वार्थे डदर्शन' मिति डप्रत्ययान्तसम्प्रहार्थमर्थग्रहणं, तत्फलं तु द्वैधीकृत्येत्यादिप्रयोगः / तूष्णीमि / कृञो निवृत्त्यर्थं तूष्णीङ्ङ्ग्रहणम् / अन्वच्या / नन्विह 'अचः' इत्यकारलोपे 'च्वौ' इति पूर्वस्याऽणो दीर्घेऽनूचीति निर्देष्टुमुचितम् / 'युप्रागपागिति' सूत्रे 'प्रती वो य' दितिव्त्। एवं 'तिर्यच्यपवर्गे' इति सूत्रेऽपि 'तिरश्ची' त्येव निर्देष्टुमुचितमिति चेत् / श्रत्र केचित् - शास्त्रोक्तं कार्यमर्थवत्येव भवति / श्रर्थश्च लोके प्रसिद्ध एव गृह्यते / 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः / शास्त्रार्थस्तेषु कर्तव्यः' इति न्यायात् / श्रतोऽनुकरणे न भविष्यतीत्यन्वचीति सम्यगेवेति / तच्चिन्त्यम् / एवं तर्हि 'क्षियो दीर्घात्' इत्यादावियङादिकं न स्यात् / 'प्रतीचो य' दित्यपि न सिध्येदिति / वस्तुतस्तु 'प्रकृतिवदनुकरण' मित्यस्य बैकल्पिकत्वादन्वचीत्यादिनिर्देशे तु न दोषः / वैकल्पिकत्वं च 'यत्तदेतेभ्यः' इति सूत्रे त्यदाद्यत्वस्य करणादेकशेषाऽभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम् / अत इत्यादि / श्रन्वक्शब्दस्यानुकूल्यमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम् / पृष्ठतो भूत्वेत्यर्थ इति / इहान्वक्शब्देनानुकूलोऽननुकूलो वेति न स्पृश्यति, तस्य देशविशेषमात्रे पर्यवसानात् / प्रमाणान्तरेण क्वचिदिहानु - कूल्यलाभेऽपि अन्वक्शब्दस्य तत्समर्पणे व्यापाराऽभावाण्णमुल् न, किन्तु क्त्वैव भवतीति व्यवस्था बोध्या / इत्युत्तरकृदन्तम् / Page #382 -------------------------------------------------------------------------- ________________ प्रकरणम् 68] बाल्म्नोर्मा-tttvbodhiniishitaa| [376 इत्थं लौकिकशब्दानां दियात्रमिह दर्शितम् / विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे // भट्ठोजिदीक्षितकृतिः सैषा सिद्धान्त्कौमुदी। प्रीत्यै भूयाद्भगवतोभवानीविश्वनाथयोः // इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्ध समाप्तम् // इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी शरभजी तुकोजी भोसल-चोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तयानिर्वर्तितापरिमितामिविजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिमुखेन पदवाक्यप्रमाणपारावारपारीणाप्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशयेन अध्वरमीमांसाकुतूहलवृत्तिनिर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बौधायनापस्तम्बसत्याषाढभारद्वाजकात्यायनाश्वलायनद्राथायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचितायो सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम् उत्तरार्ध __ सम्पूर्णम् इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणसेवकज्ञानेन्द्रसरस्वतीकृतायां सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां कृदन्तं समाप्तम् / समाप्ता चेयं त्त्त्व्बोधिनी। Page #383 -------------------------------------------------------------------------- ________________ // सुबोधिनीव्याख्यासंवलिता // वैदिकी प्रक्रिया // 27 // प्र्थ्मोऽध्याय्ः। 3387 छन्दसि पुनर्वस्वोरेकवचनम् / (1-2-61) द्वयोरेक श्रीगणाधीशाय न्म्ः। सिन्दूरेण विराजितं त्रिनयनं दिक्संख्यदोर्मियुतं भक्कानुग्रहकारकं प्रमदयाश्लिष्टं सदानन्दनम् / अष्टाविंशतिवर्णकैश्च सततं यं चिन्तयन्ते जना. स्तं देवं गणपं स्मरामि सततं चन्द्रार्धचूडं विभुम् // 1 // यस्तर्कादिसमस्ततन्त्रकमलवातप्रसादेष्विव प्रत्यक्षामितः परः किरणवानन्वर्थगोवर्धनः / सोऽयं पण्डितमण्डलोद्भटरटद्वादीन्द्रवृन्दाग्रणीः श्रीरामाधिनिषेवकः समजनि श्रीमौनिगोवर्धनः // 2 // रघुनाथपदारविन्दसेवावशतस्तस्य बभूव न्न्द्न्ः। रघुनाथ इतीज्यनामगम्यो रघुनाथाघिनिषेवकः सुधीः // 3 // बभूवुस्तस्य चत्वारस्तनयाः सुनया बुधाः। महादेवाभिधः श्रेष्ठो महाभाष्यसुभाषितः // 4 // रामकयो द्वितीयोऽसौ रामकृष्णाङ्घ्रिसेवकः / तृतीयो जयकृष्णोऽस्मि श्रीकृष्णो नाम सूद्भवः // 5 // श्रीमत्सिद्धान्तकौमुशाः स्वरवैदिकखण्डयोः / नत्वा मुनित्रयं हृया टीको कुर्वे सुबोधिनीम् // 6 // सुशब्दवातश्रीकुमुदवनविद्योतनकरी सदा स्द्व्युत्प्त्तिप्र्स्र्न्न्प्रान्न्द्न्क्री। कुशब्दध्वान्तस्य प्रसभमभिविध्वंसनकरी कृतिर्भूयादेषा बुधजनमनःप्राङ्गणचरी. इयता प्रबन्धेन लौकिकेषु शब्देष्वन्वाख्यातेष्वपि vaidikaanvaakhyaanmvshissyte| न चेदमप्रयोजनम् / 'रक्षोहागमलनसंदेहाः प्रयोजनम्' इति वदता भाष्यकारेण श्रीगणेशाय न्म्ः। अथ वैदिकेषु विशेषमाह-छन्दसि पुन / पुनर्वस्वोर्3हे ---- .... - -. Page #384 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः ] सुबोधिनी-शेखरसहिता / [381 वचनं वा स्यात् / पुनर्वसु नक्षत्रं पुनर्वसू वा। लोके तु द्विवचनमेव / 3388 विशाखयोश्च ( 1-2-62) प्राग्वत् / विशाखा नक्षत्रम् / विशाखे वा / 3386 षष्ठीयुक्तश्छन्दसि वा / (1-4-6) षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् / क्षेत्रस्य पतिना वयम् / इह वेति योगं विभज्य छन्दसीत्यनुवर्तते / सर्वे विधयश्छन्दसि वैकल्पिकाः / तेन 'बहुलं छन्दसि' (3401) इत्यादिरस्यैव प्रपञ्चः / 'यचि भम्' (231) / नभोऽगिरोमनुषां वेत्युपसंख्यानम् / नभस तुल्यं नभस्वत् / भ्त्वाद्रुत्वाभाव्ः। अङ्गिरस्वदङ्गिरः / वेदरक्षाया व्याकरणारम्भस्य प्रयोजनत्वेन मुख्यतयाऽभिधानात् / 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयचे' ति वेदार्थज्ञानोपायतया वेदाङ्गत्वेनैव व्याकरणाध्ययनविधानाच्च / नन्वेवर्मा / वैदिकशब्दानां लौकिकशब्दाभिन्नत्वात्तदनुशासनेनैव सिद्धे किमर्थमेषामनुशासनमिति चेन्न / लौकिकशब्देभ्यो भिन्ना अपि वैदिकशब्दाः सन्ति / तद्यथा त्मना देवेषु' म्ध्वा जभार' गृभ्णामि ते' इयादयो वेदे दृश्यन्ते / लोके तु आत्मना जहार गृणा मीत्यादयः / अत एव भाष्यकारो लौकिकेभ्यो वैदिकान्भेदन व्यपदिशति,-अथ शन्दानुशासनं, केषां शब्दानां ? लौकिकानां वैदिकानां चेति' इति तेषामन्वाख्यानमावश्यकमिति मनसि विभाव्याह छन्दसीत्यादि / पुनवेसुशब्देनोद्भूतावयवस्य ज्योतिःसमुदायस्याभिधानाद् द्वयोर्द्विवचने प्राप्ते एकवचन विधीयते / तदाह द्वयोरित्यादि / वा स्यादिति / द्वयोरेकवचनं वा स्यादिति 'जात्याख्यायाम्' इत्यतोऽन्यतरस्यामित्यनुवर्तनात् / लोके त्विति / 'गणं गताविव दिवः पुनर्वसू' इत्यादौ / विशाखा प्राग्वदिति / द्वयोरेकवचनं वा स्यादित्यर्थः / vishaakheti। अमरस्तु विशाखेति प्रयुञ्जानो द्विवचननियमं नेच्छति / सूत्रं तूदासीनम् / षष्ठीयक्तश्छन्दसि वा / 'पतिः समास एव' इत्यतः पतिरिति वर्तते / 'पतिः समास एव' इति नियमादसमासे न प्राप्नोतीति वचनमारभ्यते पतिनेति / घित्वात् 'प्राडो ना' इति नाभावः / षष्ठीनि किम् / 'मया पत्या जरदष्टियथासः' / छन्दसीति किम् / प्रामस्य पत्ये / योगं विभज्येति / 'षष्ठीयुक्तश्छन्दसि' इति उक्त एवार्थः / ततो 'वा छन्दसि' इत्यनुवर्तते / यावदिह शास्त्रे कार्य, तच्छन्दसि वा भवति / तदाह तेनेत्यादिना / नभोगिरसिति / नभस् अङ्गिरस् मनुष् एषां वति परे भत्वं वक्तव्यमित्यर्थः / नभस्वदिति / 'तेन तुल्यम्-' इति वतिः / भत्वफलमाह तारे / लोके त्विति / उद्धृतावयवभेदे समुदाये रूढत्वादिति भावः / एवं विशाखयोरपि द्वे तारे / तेन लोके द्विवचनमेव / योगविभागश्छन्दसीत्यस्योत्तरत्र निवृत्त्यर्थः / एवं हि चानुकृस्स्त्त्त्वान्नोत्त्र्त्रावृत्तिः। वतीति / वत्प्रत्यये इत्यर्थः / Page #385 -------------------------------------------------------------------------- ________________ 382] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया मनुष्वदग्ने / (u.) 'जनेरुसिः' इति विहित उसिप्रत्ययो भनेरपि बाहुलकात् / वृषण्वस्वश्वयोः / वृषन् वर्षकं वसु यस्य स वृषण्वसुः / वृषा अश्वो यस्यासौ वृषणश्वः / इहान्तवर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भस्वाद्वार्यते / अत एव 'पदान्तस्य' ( 198) इति णत्वनिषेधेऽपि न / 'अल्लोपोऽन' ( 234 ) इत्यल्लोपो n। अनङ्गत्वात् / 3360 अयस्मयादीनि छ्न्द्सि। (1-4-20) / एतानि छन्दसि साधूनि / भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञा. द्वयं बोध्यम् / तथा च वार्तिकम् -* उभयसंज्ञान्यपीति वक्तव्यमिति / स सुष्टुभा स ऋक्वता गणेन / पदत्वात्कुत्वम् / भत्वाजश्त्वाभावः / जश्त्वविधानार्थायाः पदसंज्ञाया भरवसामर्थ्येन बाधात् / नैन हिन्वन्त्यपि वाजिनेषु / अत्र पदस्वाजश्वम् / भस्वात्कुत्वाभावः / ते प्राग्धातोः' (2230) / 3361 रुत्वाभाव इति / 'ससजुषोः-' इति प्राप्तस्य / तत्र हि पदस्येत्यनुवर्तते / अङ्गि. रसा तुल्यमङ्गिरस्वत् / अत्रापि देहलीदीपकन्यायेन रुत्वाभाव इति संबध्यते / मनुष्वदिति / मनुषा तुल्यम् / अत्र भत्वाद् 'आदेशप्रत्य ययोः' इति षः / पदसंज्ञायां तु रुत्वं स्यात् न षत्वम् / अपदान्तस्येति वचनात् / बाहुल्कादिति। बहूनर्थान् लातीति बहुलम् / ला श्रादाने अस्मात् 'आतोऽनुपसर्गे' इति कः / बहुलस्य भावो बाहुलकम् / म्नोज्ञ्यादित्वावुन्य्। वृषणिस्येतद्वसु, अश्व, एतयोश्व परतो भं स्यात् / 'निपातनान्येतानि छन्दोविषयाणी' ति कैयटः / वृषण्वसुरिति / लोके वृषवसुः / vRssaashvH। नलोपः प्राप्त इति / 'नलीपः प्रातिपदिकान्तस्य' इत्यनेन / अतएवेति / भत्वादेवेत्यर्थः / अनङ्गत्वादिति / 'अल्लोपोऽनः' इत्यत्रास्येत्यधिकारात् / अय्स्म्यादीनि। आनन्तर्याद्भसंज्ञाद्वारेणैव निपातनं प्राप्तमित्याह / स्ण्ज्ञ्याद्व्य्मिति। ननु 'अनन्तरस्य-' इति न्यायं बाधित्वोभयसंज्ञाविधाने किं प्रमाणमित्याशङ्कशाह / तथा च वार्तिकमिति / कुत्वमिति / 'चो कुः' इत्यनेन / जश्त्वाभाव इति / 'झलां जशोऽन्त' इति प्राप्तस्य / मक्कतेति / अयस्मयादिषु ऋक्कतेत्यादयः समुदाया एव बोध्याः। तेन जश्त्वमस्तु कुत्वं मा भूदिति वैपरीत्येन प्रसज्येतेति बोध्यम् / नैनमिति / वाचामिनाः प्रभवस्तेष्वप्येनं विद्वांसं न हिन्वन्ति / विवदितुं न गच्छन्तीत्यर्थः / ते प्रागितिमनेरिति / 'प्रादेशप्रत्यययोऽरिति षत्वम् / अनङ्गत्वादिति / 'अङ्गस्य' 'भस्येति तत्राधिकारात्प्रत्यासत्त्याऽङ्गभसज्ञानिमित्तयोरेकत्वाश्रवणेन भसज्ञानिमित्तवसुशब्द. निरूपिताङ्गत्वाऽभावादिति भावः / एतद्वार्तिकद्वयं छन्दोविषयमिति कैयटः / संज्ञाद्वयमिति / तत्प्रयुक्त कार्यमित्यर्थः / अयस्मया / अयसो विकार इत्यर्थे Page #386 -------------------------------------------------------------------------- ________________ प्रथमोऽध्यायः ] सुबोधिनी-shekhrshitaa। [383 छन्दसि परेऽपि / (1-4-8) 3362 व्यवहिताश्च / (1-4-82) हरिभ्यां याझोक shraa। आमन्दैरिन्द्र हरिभिर्याहि / 3363 इन्धिभवतिभ्यां c। (1-2-6) श्राभ्यां परोऽपिब्लिट् कित् स्यात् / समीधे दस्युहन्तमम् / पुत्र ईधे अथर्वणः / बभूव / इदं प्रत्याख्यातम् / इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति / इति प्र्थ्मोऽध्याय्ः। द्वितीयोऽध्याय्ः। 3364 तृतीया च होश्छन्दसि / (2-3-3) जुहोतेः कर्मणि व्याख्यातम् / अस्यापवादमाह / छन्दसीत्यादि / गत्युपसर्गसंज्ञकाश्छन्दसि परे प्रयोक्तव्याः / अपिशब्दात्पूर्वे / व्यव- व्यवहिता अपि गत्युपसर्गसंज्ञकाः प्र्योक्त्व्याः। सूत्रद्वयस्योदाहरणे आह / ह्रिभ्यामित्यादि। अआयाहीति प्राप्तम् / 'ते प्राग्' इत्यत्र संज्ञानियमपक्षो भाष्ये उक्तः ते इत्यनेन प्रादीनुपेत्येतत्पर्यन्तान्स्व. रूपेण पराश्य धातो: प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया संज्ञाविधानात् / अस्मिश्च पक्षे ऽछन्दसि परेऽपि' 'व्यवहिताश्व' इति सूत्रद्वयं च कर्तव्यम् / इन्धीन्धीत्युच्चारणार्थेनेकारेण nirdeshH। 'सुतियोः' इतिवत् न तु 'इश्तिपौ-' इति इका, नलोपापत्तेः / 'असंयोगात्-' इत्यतः लिट् किआदेत्यनुवर्तते / तदाह / लिट् किदिति / जि इन्धी दीप्तौ, लिटः कित्त्वाद् 'अनिदिताम्-' iti nlopH। संयो. गात्परत्वात्पूर्वेणाप्राप्तौ वचनम् / बभूवेति / कित्त्वाद् वृद्धयभाव 'भुवो वुक्-' इति वुक् / अत्र पित्त्वात्पूर्वेणाप्राप्तौ वचनम् / इदमिति / इन्धीति सूत्रम् / छन्दो. विषयत्वादिति / अयमभिप्राय:-इन्धेर्भाषायाम्' इजादेश्च-' इत्यामा भाव्यम् / छन्दसि तु अमन्त्रे इति प्रतिषेधाद् यद्यप्याम् नास्ति तथापि 'छन्दस्युभयथा' इति लिटः सार्वधातुकत्वे ङित्त्वात्समीधे इति नलोपः / श्नमभावस्त्वार्धधातुकत्वाच्छन्दसि दृष्टानुविधानात् / तुको नित्यत्वादिति / 'परनित्या-' इति परिभाषया परान्नित्यस्य बलीयस्त्वात् / कृताकृतप्रसङ्गित्वेन नित्यत्वात् / इति वैदिकीप्रकरणे प्रथमोऽध्यायः / तृतीया- 'कर्मणि द्वितीया' इत्यतः कर्मणीति वर्तते / अत्र द्वितीयायां प्राप्तायां तृतीया विधीयते, चशब्दात्सापि भवति / तदाह-कर्मणीति / 'घचश्छन्दसीति मयट् / 'ते प्राऽगित्यनुवृत्ति प्रदर्शनार्थम् / 'इन्धिभवतिभ्याचे' त्यस्य क्रमप्राप्तप्रथमोपन्यासत्यागे बीजमाह-इन्धेरिति / इति प्र्थ्मोऽध्याय्ः। Page #387 -------------------------------------------------------------------------- ________________ रै=4 ] सिद्धान्तकौमुदी / [ वैदिकीप्रक्रिया तृतीया स्याद्वितीया च / यवाग्वाऽग्निहोत्रं जुहोति / श्रग्निहोत्रशब्दोऽत्र हविषि वर्तते / 'यस्याग्निहोत्रमधिश्रितममेध्य मापद्येत' इत्यादिप्रयोगदर्शनात् / श्रग्नये हूयत ए इति व्युत्पत्तेश्च / यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः / 3365 द्वितीया ब्राह्मणे / ( 2-3-60 ) ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् / षष्ठ्यपवादः / गामस्य तदहः सभायां दीव्येयुः / 3366 चतर्थ्यर्थे बहुलं छन्दसि / ( 2-3-62 ) षष्ठी स्यात् / पुरुषमृगश्चन्द्रमसः / गोधाकालकादावघाटस्ते वनस्पतीनाम् / वनस्पतिभ्य इत्यर्थः / षष्ठ्यर्थे चतुर्थीति वाच्यम् / या खर्वेण पिबति तस्यै खर्वः / 3367 यजेश्च करणे ( 2-3-63 ) इह छन्दसि बहुलं षष्ठी / घृतस्य घृतेन वा यजते / 3368 बहुलं छन्दसि / ( 2-4-36 ) अदो घस्लादेशः स्यात् / घस्तामनूनम् / लुङि ' ( मन्त्रे घस )' 3402 इति च्लेर्लुक् / श्रडभावः / sagdha'izca मे / यवाग्वेति / अत्र यवागूशब्दात्तृतीया अग्निहोत्रशब्दाच द्वितीया / अग्निहोत्रशब्दो हविर्वाचकः / जुहोतिश्च प्रक्षेपणार्थः / यवाग्वभिन्नं हविरभौ प्रतिपतीत्यर्थेः / तदाहयवाग्वाख्यमित्यादि / भिन्नविभक्त्यवरुद्धत्वेऽपि भिन्नार्थकविभक्त्यनत्ररुद्धत्वान्नामार्थयोरभेदान्वयः / भाष्ये चैतत्सूत्रं प्रत्याख्यातम् / श्रनिहोत्रशब्दो नावपि वर्तते / यस्याग्निहोत्रं प्रज्वलितमिति दर्शनात् / हूयतेऽस्मिन्निति व्युत्पत्तेश्च / तद्यदा' यवागूशब्दात्तृतीया तदाग्निहोत्रशब्दो यमौ वर्तते जुहोतिश्च प्रीणने / यवाग्वा अग्निं प्रीणयतीत्यर्थः / यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तत जुहोतिश्च प्रक्षेपणे / यवाग्वाख्यं हविद्रव्यं प्रक्षिपतीत्यर्थः / द्वितीया / 'दिवस्तदर्थस्य' इति वर्तते / तदाह ब्राह्मणेत्यादि / सोपसर्गस्य च्छन्दसि 'विभाषोपसर्गे' व्यवस्थितविभाषयापि सिद्धे निरुपसर्गार्थ आरम्भः / षष्ठयपवाद इति / 'दिवस्तदर्थस्य' इति प्राप्तायाः चतुर्थ्यर्थे / बहुलग्रहणात् चन्द्रमसेरुदमी रात्र्यै ( ? ) इत्यादौ षष्ठयभावः / यजेः / यजेर्धातोः करणे कारके छन्दसि विषये बहुलं षष्टी स्यात् / बहुलम् / 'अदो जग्धिः -' इत्यतः श्रद इति, 'लुड्सनो:-' इत्यतः घसॢ इति च / अदो बहुलं घस्लादेशः / स्याच्छन्दसि / घस्तामिति / श्रदेर्लुङि 1 * अथ द्वितीयः / हविषि वर्तत इति / हूयते तत् - होत्रम् / ततोऽग्निपदेन षष्ठीतत्पुरुषः / 'ये हूयते' इति त्वर्थप्रदर्शनम् / 'यवाग्वा' इति वाक्ये जुहोति त्यागपूर्व के प्रक्षेपे वर्तते / द्वितीया ब्राह्मणे / सोपसर्गस्य दिवेः 'विभाषोपसर्गे' इति व्यत्रस्थितविभाषया सिद्धे निरुपसर्गार्थोऽयमारम्भः / पुरुषमृगश्चन्द्रमसे इति / बहुलग्रहणाचन्द्रमसश्चतुर्थी / 'व्यत्ययो बहुल' मित्यस्यैवायं प्रपञ्चः / Page #388 -------------------------------------------------------------------------- ________________ द्वितीयोऽध्यायः ] सुबोधिनी शेखरसहिता / [385 3366 हेमन्तशिशिरावहोरात्रे च छन्दसि (2-4-28) द्वन्द्वः पूर्वव. हिङ्गः / हेमन्तश्च शिशिरश्च हेमन्तशिशिरी / अहोरात्रे / 'प्रदिप्रभृतिभ्यः शपः' (2423) / 3400 बहुलं छन्दसि / (2-4-73) वृत्रं हनति वृत्रहा / अहिः शयत उप पृक्पृथिम्याः / अत्र लुङ् न / अदादिभिजेऽपि कचिल्लुक् / बाध्य नो देवाः / 'जुहोत्यादिभ्यः श्लुः' (2489) / 3401 बहुलं छ्न्द्सि। (2-4-76) दाति' प्रियाणि चिद्वसु / अन्यत्रापि / पूर्णा विवष्टि / 3402 मन्त्रे घसरण रूपम् / अडभाव इति / 'बहुलं छन्दसि' 'न माङयोगे' इत्यनेन / नन्विदं 'लुङ्सनो:-' इत्यनेन सिद्धमित्याशङ्कयोदाहरणान्तरमाह / स्ग्धिरिति। अदनं ग्धिः / अदेः क्लिनि घस्लादेशे 'घसिभसोर्हलि च' इत्युपधालोपे 'झलो झलि' इति सलोपः / 'झषस्तथोः-' इति धत्वम् / धस्य जश्त्वम् / न च जश्त्वे कर्तव्ये'. ल्लोपस्य स्थानिवत्त्वम् / 'न पदान्त-' इति सूत्रेण जश्त्वे तन्निषेधात् / ततः सम्गनशब्देन समासे कृते 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' इति सूत्रेण समानस्य सः / हेमन्तशिशिरौ / 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति प्राप्तम् / अहोरात्रे इति / श्रहश्च रात्रिश्चेति द्वन्द्वे कृते ऽअहःसर्वैकदेश-' इत्यनेन समासान्तोऽच् / 'यस्थेति च' इतीकार्लोप्ः। 'रात्राहाहाः पुंसि' इति प्राप्तं द्वित्व्म्त्न्त्र्म्। 'अहोरात्राणि विदधत्' / छन्दसि किम् / हेमन्तशिशिरे / अहोरात्रौ / यद्यपि पाठक्रमेणेदं 'बहुलं छन्दसि' इति घस्लादेशविधायकसूत्रात्पूर्व व्याख्यातुं युक्तं तथापि 'व्यत्ययो बहुलम्' इति वक्ष्यमाणेन लिङ्गव्यत्ययविधायकेन गतार्थमिति ध्वनयितुं तथा न व्याख्यातम् / बहुलं छन्दसि / बहुलं शपो लुक् स्यात् / 'अदिप्रभृतिभ्यः' इत्युक्तं ततो न भ्व्ति। तथैवोदाहरति / वृत्रं हनतीत्यादि / हन्ति शेते इति लोके / त्राध्वमिति / त्रै पालने ऽआदेच उपदेशेऽशिति' इत्यात्वम् / त्रायध्वमिति लोके / दातीति / ददातीति लोके / अन्यत्रापीति / जुहोत्यादिभिन्नेऽपि श्लुभवतीति शेषः / विवष्टीति / वश कान्तौ अदादिः / 'श्लो' इति द्वित्वम् / bhRAmit' / 'बहुलं छन्दसि' इति सूत्रेणाभ्यासस्थेकारः / 'वश्व-' इति पुराष्टुत्वम् / mantre ghs। अडभाव इति / 'बहुलं छन्दस्यमाल्योगेऽपि' इत्युक्तेः / सग्धिरिति / क्लिनि 'घसिभसोर्हलि चे' त्युप्धालोप्ः। 'समानस्य chandasI'ti सः / न च भवति अत्ता। प्रकृत्यन्तरन्तु सार्वधातुकमात्रविषयमिति बोध्यम् / हेमन्तशि / शिशिरशब्दस्य 'हेमन्तः शिशिरोऽस्त्रियाऽमित्यमरादुभयलिङ्गत्वेऽपि हेमन्तशिशिरे इत्येतनिवृत्तये स्पष्टार्थम् / हेमन्तशिशिरावित्यमरस्य प्रमाद इत्यन्ये / अहोराने इति। 'रात्राहाहाः' Page #389 -------------------------------------------------------------------------- ________________ 386 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया शवृदहाद्वच्कृगमिजनिभ्यो लेः / (2-4-80) एभ्यो ले k स्यान्मन्त्रे / अक्षमीमदन्त हि / घस्नादेशस्य 'गमहन' (2363) इत्युपधालोपे 'शासिवसि' (2410) इति षः / मामित्रस्य / धूर्तिः प्रणङ्मास्यस्य / 'नशेर्वा (431) इति कुत्वम् / सुरुवो वेन भावः / मा न माधक / आदित्याकारान्तग्रहणम् / मा प्रा द्यावापृथिवी / प्राव्ग्भार्भृय्था। अन्नुषासः / स्वे रयिं जागृवांसो अनुग्मन् / मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् / अज्ञत वा अस्य दन्ताः / घस अत्तरादेशः / हर / ह कौत्तिल्ये। अस्य कृतगुणानुकरणं हरेति / अकारस्तुच्चारणार्थः / णश अदर्शने / वृञ् वरणे / वृ संभक्तौ / दह भ्स्मीक्र्न्ने। श्रात् / श्राकारान्ताःप्रा पूरणे इत्यादयः / वृजी व्र्ज्ञे। डुकृञ् करणे / गम्लु ग्तौ। जनी प्रादुर्भावे / अक्षन्निति / अत्ते कि मिः / घस्लादेशस्येति / 'लुङ्सनो:-' इति विहितस्य / मारिति / माठि उपपदे हरते डिः तिप् / 'इतश्च' इतीकारलोपः / च्लेलुकि कृते ऽसार्वधातुके-' इति गुणे कृते रपरत्वे ऽहल्याप्-' इति लोपः / प्रणगिति / प्रपून्निशेर्लुङ / 'हल्याप्-' इति लोपः 'उपसर्गादसमासेऽपि-' इति णत्वम् / म्र्त्य्स्येति। मकारेऽनुनासिके परे ऽयरोऽनुनासिके-' इति छः / कुत्वमिति / पक्षे ऽवश्च-' इति षत्वेन नडिति रूपं बोध्यम् / आव इति / वृजो रूप्म्। आधगिति / माङ्पद्दिहेलुङ / 'दादेर्धातोः-' इति घः / 'एकाचो बश-' इति भष्भावः / प्राप्रा इति / प्रापर्वात्प्राधातोः सिप / रुत्वे यत्वे च यलोपः / परावर्गिति / परापूर्वाञ्जस्तिप् / उपधागुणे ऽचोः कु: इति कुत्वम् / अक्रनिति / झेङित्त्वाद् गुणा भावे यण / अनुग्म्निति। अनुपूर्वाद्च्छतेमिः / 'गमहन-' इत्युपधालोपः / ननु मन्त्रशब्दः संहितायां रूढ इति अज्ञतेत्यादौ ब्राह्मणप्रयोगे लुङ् न प्राप्नोतीत्याशङ्कयाह / मन्त्रग्रहणमित्यादि / अज्ञ. तेति / 'गमहन-' इत्युपधालोपः ब्राह्मणप्रयोगोऽयम् / मन्त्रेति किम् ? अघसत् / अह्वार्षीत् / अनशत् / अवारीत् / अधाक्षोत् / अप्रासीः। अवर्जीत् / अकार्षीत् / अगमत् / अजनि / अजनिष्ट / इति वैदिकीप्रकरणे द्वितीयोऽध्याय्ः। इति पुंस्त्वं प्राप्तम् / द्वित्वमतन्त्रम् / 'अहोरात्राणि विदधत्' / घस्लादेशस्येति / 'लुड्सनो रिति विहितस्य / 'कृ' इति,-वृङ्घयोः सामान्येन प्रहणम् / आप्रेति / 'प्रा' पुरणे, आपूर्वः, मध्यमपुरुषेकवचनम् / परावर्गिति / परापूर्वस्य वृजेः। अक्रनिति / कृषः / अनुग्म्न्निति-ग्मेः। 'गमहनेऽत्युपधालोपः / 'अज्ञतवेऽत्यस्येतरेयब्राह्मणे सत्त्वादाह-मन्त्रग्रहणमिति / इति द्वितीय्ः। Page #390 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः ] सुबोधिनी-शेखरसहिता [ 387 विभाषानुवृत्तेर्नेह / न ता अगृभ्णन जनिष्ट हि षः / इति द्वितीयोऽध्याय्ः। तृतीयोऽध्याय्ः। 3403 अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि / (3-1-42) पायेषु चतुर्यु लुङि भाम् अक इत्यनुप्रयोगश्च / अभ्युत्सादयामकः / अभ्युदसीषददिति जोके / प्रजनयामकः / प्राजीजनदित्यर्थः / चिकयामकः / अवैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च / रमयामकः / परीरमत् / पावर्याक्रियात् / पाग्यदिति लोके / विदामक्रन् / प्रवेदिषुः / 3404 गुपेश्छन्दसि / (3-1-50) ब्लेश्वङ् वा / गृहानगुपतं युवम् / अगौप्तमित्यर्थः / 3405 nonytidhvnytyelytyrdytibhyH| अभ्युत्सादयाम् / अभ्युत्सादयामित्यादयश्छन्दसि विषयेऽन्यतरस्या निपात्यन्ते / षद्ल विशरणगत्यवसादनेषु / जनी प्रादुर्भावे / रमु क्रीडायाम् / ण्यन्तेभ्य एभ्यो लुङि अआम्प्रत्ययो निपात्यते / चिञ् चयने / शुद्धादस्मादाम्प्रत्यये द्विवचनं कुत्वं च / अक इति प्रत्येकं सम्बध्यते / तदाह-आयेष्विति / अक इति / कृमओ लुडि तिपि च्लेः 'मन्त्रे घस' इत्यादिना लुक् / तिपो हल्ल्यादिलोपः / अभ्युत्सादया. मक इति। 'श्राम' इति लुडो लुक् / अभ्युदसीषददिति / sadeya'ntAlluDi चङि 'णौ चङ् युपधायाः' इति ह्र्स्व्ः। 'चङि इति द्विवचनम् / हलादिःशेषः / 'सन्वल्लघुनि' इति सन्वगावे 'सन्यतः' इतीत्वम् / लघोर्दीर्घः / लोक इति / वेदेऽपि पाक्षिकमिदं बोध्यम् / 'विदाकुर्वन्तु' इति सूत्रादन्यतरस्यांग्रहणानुवृत्तः / पावयामिति / पवतेः पुनातेर्वा एयन्तादाशीलिङयाम् / क्रियादित्यनुप्रयोगश्च / क्रियादिति / करोतेराशीलिङि रूपम् / 'लिडाशिषि' इत्यार्धधातुकत्वाद्विकरणाभावः / 'रिल् शयग्' इति रिङ् / विदाम्क्र्न्निति। विदे कि भाम् , गुणाभावः लुङन्तकरोत्यनुप्रयोगश्च / गुपेः / आयप्रत्ययाभावस्थल एवेदं, सूत्रे केवलस्योचारणात् / अजूगुपतमिति / गुपू रक्षणे / 'तस्थस्थमिपाम' इति थसस्तम् / 'तुजादीनां दीर्घोऽभ्यासस्य' इत्यभ्यासस्य दीर्घः / अगौप्त्मिति। ऊर्दित्त्वादिडभावे 'वदवज' इति वृद्धिः / 'jhalo jhali' iti sico lopH| इट्पक्षे अगोपिष्टम् / अआयप्रत्यये अगोपायिष्टम् / इत्थं चत्वारि च्छन्दसि / लोके तु चढं वर्जयित्वा त्रीण्येवेति विवेकः / नान्यतीति / ऊन प्रिहान्ने। ध्वन शब्दे / इल प्रेरणे / अकरिति ओ लुङि तिपि 'मन्त्रे घसेति च्ले कि सार्वधातुकगुणे तिपो हल्ड्यादिलोपे रूपम् / अजूगुपतमिति / गुपेर्लुङ् / यसस्तम् / तुजादित्वादभ्यासस्य Page #391 -------------------------------------------------------------------------- ________________ 388] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया (3-1-51) प्लेश्वङ् न / मा स्वायतो जरितुः काममूनयीः / मा स्वाग्नि वनयीत् / 3406 kRdRruhibhyshchndsi| (3-1-56) इलेर वा / इदं तेभ्योऽकरं नमः ! भामरत् / यस्सोनोः सानुमारुहत् / 3407 छन्दसि निष्टर्यदेवहूयप्रणीयोश्रीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (3-1-123) कृन्ततेनिस्पूर्वाक्यपि प्राप्ते एयत् / आद्यन्तयोविपर्यासो निसः षत्वं च / निष्टक्र्य चिम्बीत पशुकामः / देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च / स्पर्धन्ते वा उ देवहूये प्र उत् प्राभ्यां नयतेः क्यप् / प्रणीयः / उन्नीयः / उत्पूर्वाच्छिषेः क्यप् / उच्छिष्यः / मृस्तृञ्चम्यो यत् / मर्यः / स्तम् / स्त्रियामेवायम् / ध्वर्यः / खनेर्यएएयतो / खन्यः / खान्यः / यजेयः / शुन्धवं दैव्याय कर्मणे देव्य्ज्यायै'| पाइपूर्वापृच्छेः क्य्। आपृच्छयं धरुणं वाज्यर्षति / सीम्यतेः क्यप् षत्वं च / अर्द गतौ याचने च / एभ्यो ण्यन्तेभ्यश्च्लेः 'णिश्रि' इति प्राप्तश्चगदेशो नेत्ययः / तत्रोनयत्येलयती चुरादी ण्यन्तौ / ध्यनयतिरापे चुरादिरदन्तो घटादिर्ना न्तश्च / अर्दयतिस्तु हेतुमएण्यन्तः ऊनयीरिति / मध्यमपुरुषकवचनम् / 'न माल्योगे' इति आटप्रतिषेधः / इदमिन्द्रं प्रति सव्यस्य ऋषेर्वचनम् / त्वायतस्त्वामिच्छतः जरितुः स्तोतुः मम काममभिलाषं मा ऊनयोः / ऊनं मा कार्षीरित्यर्थः / श्रीननदिति भाषायाम् / वाच्य्दिति|तिम्। 'न माङयोगे' इत्य्त्त्प्र्तिस्सेध्ः|भास्सायां तु घटादेरदिध्वनत् / चुरादरदिध्वनत् / ऐलयीत् / आर्दयीत् / श्रार्दिदत् / ऐलिलदिति लोके / कृमृदृ / 'च्लि लुङि' इत्यतः च्लिरिति 'अस्यतिवति' इत्यतोऽनिति 'इरितो वा' इत्यतो वेत्यनुवर्तते / तदाह / च्लेरित्यादि। अकरमिति / डु कृष्करणे मिप् / अकि कृते ऽऋदृशोऽङि' इति गुणः / अमरदिति / मृङ् प्राणत्यागे / व्यत्ययेन परस्मैपदम् / अदरदिति / दृ विदार्न्ने। अरुहदिति / रुह बीजजन्मनि प्रादु. र्भावे च / लोके तु अकार्षीत् / अमृत / अदारीत् / अरुक्षत् / छन्दसि / निष्ट आदयः शब्दाश्छन्दसि निपात्यन्त इति सूत्रार्थः / क्यपि प्राप्त इति / ऋदुपधाच' इति सूत्रेण / आपृच्छयमिति / प्रच्छ जीप्सायाम् / 'पहिज्या' इति दीर्घः / छन्दसि निष्टय' / 'निष्टक्य व्यत्ययं विद्याग्निसः षत्वं निपातना दिति व्यत्ययोऽत्र प्रत्ययवर्णयोः / दीर्घश्चेति / अत एव तुगभावः / शिषेरिति / शासरित्सन्ये / 'ध्य हुच्छेने' / यजेर्य इति / 'देवशब्दे उपपदे' इत्यादिः / प्रत्यय. स्वरेणाऽन्तोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरः / स्त्रीलिङ्गे एवेदं निपातनम् / पृच्छेः Page #392 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः] सुबोधिनी-शेखरसहिता [ 386 प्रतिषीग्यः / ब्रह्मणि vadeNya't / ब्रह्मवाद्यम् / लोके तु 'वदः सुषि क्यप् च ' (2854) इति क्यबण्यतो / भवतेः स्तोतेश्च ण्यत् / भाव्यः / स्ताग्यः / upapUrvAccinoteya'd अआयादेशश्च पृडे उत्तरपदे / उपचाय्यपृडम् / हिरण्य इति वक्तव्यम् / उपचेयपडमन्यत् / मृड सुखने मृड चेत्यस्मादिगुपधलक्षणः कः / 3408 छन्दसि वनसनरक्षिमथाम् / (3-2-27) एभ्यः कर्मण्युपपदे इन् स्यात् / ब्रह्मवनि स्वा क्षत्रवनिम् / उत नो गोषणि धियम् / ये पां पथिरक्षयः / चतुरक्षौ पथिरक्षी / हविर्मथीनामभि / 3406 छन्दसि सहः / (3-2-63 ) सुप्युपपदे सहेरिवः स्यात् / पृतनापाट् / 3410 वहश्च / (3-2-64 ) प्राग्वत् / दित्यवाट् / योगविभाग उत्तरार्थः / 3411 काव्यपुरीषपुरीष्येषु ज्युट / (3-2-65 ) एषु वहेन्युट् स्थाच्छन्दसि / काव्यवाहनः / पुरीतवाहनः / पुरीष्यवाहनः / 3412 हव्येऽनन्तःपादम् / संप्रसारणम् / प्रतिषीव्येति / षिवु तन्तुसन्ताने / 'हलि च' इति दीर्घः / उपचाय्यपडमिति / उपचाय्यं च तत्पृडं चेति क्र्म्धार्य्ः। हिरण्य इति / हिरण्येऽभिधेये इत्यर्थः / छन्दसि / एभ्य इति / वन षण संभक्ताविति भ्वादिगणेन सह निर्दिष्टयोरेव प्रहणं न तु वनु याचने, षणु दाने इति तानादिकयोः सानुवन्धकत्वात् / ब्रह्मवनिमिति / ब्रह्म वनति, क्षत्रं वनति सनीति विवक्षायामिन् तदन्ताद्वितीयकवचनम् / सुषामादित्वात्षत्वम् / पथिरक्षय इति / पन्यानं रक्षयन्तीति विग्रहः / पथिरक्षीति / पन्थानं रक्षतीति विग्रहः / हविर्मन्यतौति विग्रहः / छन्दसि / षह मर्षणे 'भजो शिवः' इति वर्तते / तदाह / शिवः स्यादिति / ननु 'तुरासाहं पुरोधाय' इति लोके प्रयोगा दृश्यन्ते तेषां का गतिरिति चेत् . णिचन्ताद्विच् बोध्यः / पृतनाषाडिति / 'सहे. साडः 'प्रच्छ जीप्सायाऽमित्यतः / सीव्यतेरिति / 'प्रतिपूर्वाऽदित्यादिः / ब्रह्मणीति / उपपदे इत्यर्थः / लोके त्विति / 'ब्रह्मोद्यं वदन्ती त्यादौ व्यत्ययेन क्यब्बोध्यः / गोषणिमिति / गां सनतीति विग्रहः / अत्र 'सनोतेरनः' इति नकारान्तस्य निषेधात गोसनिशब्दस्य सवनादिषु पाठः करिष्यते' इति 'सनोतेरनः' इतिसूत्रस्थ. भाष्याच यद्यप्यत्र षत्वं न प्राप्नोति:तथापि दन्त्यस्यैव मून्यवत्पाठो वैदिकसंप्रदायात् / अत एव पदकाले दन्त्यमेव पठन्ति-गो-सनिमिति / यत्तु सुषामादित्वात्षत्वमिति, तन्न / उक्तसूत्रतद्भाष्यविरोधात् / ये पथामिति / पन्थानं रक्षन्ति, हविर्मन्थन्तीति विग्रहः / छन्दसि सहः / लोके 'turAsAha'mityAdiprayogazcintyA इति हरदत्तः / Page #393 -------------------------------------------------------------------------- ________________ 360 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया (3-2-66) अग्निश्च हव्यवाहनः / पादमध्ये तु 'वहश्न' (341. ) इति शिवरेव / हव्यवालग्निरजरः पिता नः / 3413 जनसनखनक्रमगमो विद् / (3-2-67) 'विड्वनोः' ( 2982) इत्यास्वम् / अब्जाः / गोजाः / गोषा इन्दो नृषा असि / 'सनोतेरनः' (3645) इति षत्वम् / इयं शुष्मभिर्विसखा इवारुजत् / श्रा दधिक्राः शवसा पञ्च कृष्टीः / अग्रेगाः। 3414 मन्त्रे श्वेत. वहोक्थशस्पुरोडाशो रिवन् / (3-2-71) * श्वेतवहादीनां डस्पदस्येति वक्तव्यम् / यत्र पदत्वं भावि तत्र रिवनोऽपवादो डस् वक्तव्य इत्यर्थः / श्वेतवाः / श्वेतवाही / श्वेतवाहः / उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः / उक्थशासौ / उक्थशासः / पुरो दाश्यते दीयते पुरोडाः / 3415 अवे य्ज्ः। (3-3-72) अव्याः। वयाजी / प्र्व्याज्ः। 3416 अवयाः श्वेतवाः सः' इति षत्वम् / व्ह्ः। प्राग्वदिति / शिवः स्यादित्यर्थः / ह्व्ये। अन्तशब्दो मध्यवाची / हव्यशब्दे उपपदे वहेर्युट् स्यात् पादमध्ये चेन्न / पदान्ते इति फलितोऽर्थः / हव्यवालग्निरिति / अत्र डस्य लः. 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो लकार? इति प्रातिशाख्ये विहितः / जनसन / जनादिभ्यो धातुभ्यश्छन्दसि विट् स्यात् / अग्रेगा इति / 'हलदन्तात्' इति सप्तम्यलुक् / मन्त्रे shvetvho। श्वेतादिपूर्वेभ्यो वहादिभ्यो रिवन्स्यात् / अलाक्षणिककार्यार्थ निपातनम् / श्वेतशब्दे कर्तृवाचिन्युपपदे वहेः कर्मणि कारके रिव्न्प्र्त्य्य्ः। उक्थे कर्मणि करणे चोपपदे शंसतेः प्रत्ययः नलोपश्च / पुरःपूर्वस्य दाश दाने इत्यादेर्डत्वं कर्मणि च प्रत्ययः डस्पदस्येति प्रत्येकमभिसंबध्यते / भाविपदत्वाश्रयणेन चेदमुच्यते तदाह / यत्र पदत्वं भावीति / डसन्तस्येत्यर्थः / श्वेतवा इति / श्वेता एनं वहन्ति श्वेतवाः इन्द्रः / 'अत्वसन्तस्य' इति दीर्घः / उक्थशासाविति नलोपे कृते 'श्रत उपधायाः' इति वृद्धिः / अवे। योगविभाग उत्तरार्थः / पुरोडाशावयजोरिवन् इत्येकयोगे श्वेतवहादीनामप्युत्तरत्रानुवृत्तिः स्यात् / यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्केवलस्यैवेष्यत इति / अवयाः श्वेतवाः / ननु मन्त्रे श्वेतवहेत्यादिना डसि कृते वहश्च / अस्य लोकेऽपि प्रवृत्ति केचिदिच्छन्ति / हव्येऽनन्तः / हव्यशब्दे उपपदे वहेयुट् / पादयोर्मध्यस्थे नेत्यर्थः, तदाह-पादमध्ये त्विति / जनसन / उपसर्गे सुपि चोपपदे एभ्यश्छन्दसि विट् / 'विड्वनो रित्यत्र विशेषणार्थष्टकारः, 'verapRktasya'tyatra सामान्यग्रहणार्थश्च / अप्सूत्पद्यते, गोषूत्पद्यते, गाः सनति, नून् सनति, विसानि खनति, दधि कामति, अप्रेगच्छतीत्युदाहरणार्थः / सर्वत्र 'विड्नो रित्यात्वम् / अग्रेगा इति। Page #394 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः ] सुबोधिनी-shekhrshitaa। [361 पुरोडाश्च / (8-2-67 ) एते संबुद्धौ कृतदीर्घा निपात्य्न्ते। चादुक्थशाः / 3417 विजुपे छ्न्द्सि। (3-2-73) उपे उपपदे यजेविच / उपयट् / 3418 बातो मनिन्वनिब्वनिपश्च / (3-2-74) सुप्युपसर्गे चोपपदे प्रादन्तेभ्यो धातुभ्य छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः / चाद्विच् / सुदामा / सुधीवा / सुपीवा । भूरिदावा / घृतपावा । विच् / कीलालपाः / 'ब्रह्मभ्रूणवृत्रेषु क्किप्' ( 2668 ) / 3416 बहुलं छन्दसि / (3-2-88) उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् / मातृहा / पितृहा। छन्दसि लिट (3063) / भूतसामान्ये / अहं द्यावापृथिवी पा तान / 'लिटः कानज्वा' (3064 ) / 'कसुश्च' (3065 ) / छन्दसि लिटः कान कसू वा स्तः / 'वाणा वृष्णि / यो नो अग्ने अररिवा~ अघायुः / 'णेश्छन्दसि' (3117 ) / सौ 'अत्वसन्तस्य' इति दीर्घ रुत्वे च श्वेतवा इत्यादि सिद्ध नार्थोऽनेन योगेनेत्याशङ्कयाह / एते संबुद्धाविति / संबुद्धौ हि 'अत्वसन्तस्य' इति न प्राप्नोति, तत्रासंबुद्धावित्यनुवर्तनात् / विजुपे / ननु छन्दसीति व्यर्थ मन्त्रे इत्यनुवृत्तेरेव भाषायां न भविष्यतीति चेत्, सत्यम् / ब्राह्मणसंग्रहार्थ छन्दोग्रहणम् / मन्त्रव्यतिरिक्तो वेदभागो ब्राह्मणम् / तदुक्तम्-'तचोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्दः / सुधीवा सुपीवेति / 'घुमास्था' इतीत्वम् / कीलालपा इति। कीलालं जलम् / 'पयः कीलालममृतं जीवनं भुवनं वनम् इत्यमरः / तत् पिबतीति / पा पाने विच / उपपदान्तरेऽपीति / ब्रह्मभ्रण त्रभिन्नेष्वपीत्यर्थः / प्राततानेति / 'णलुत्तमो वा' इति णित्त्वपक्षे वृद्धिः / अररिवा~ इति / रा दाने / लिटः कसुः / 'वस्वकाजाद्धसाम' इत्याद्न्त्त्वादिद्। ततो न्स्मास्ः। 'दीर्घादटि-' इति वक्ष्यमाणेन नस्य रुत्वम् 'आतोऽटि नित्यम्' इति रोः पूर्वस्यातो नित्यमनुनासिकः / प्रसादघायुशब्दं व्युत्पासप्तम्या अलुक् / अवे यज इति / योगविभाग उत्तरार्थः / विजुपे / 'मन्त्रे' त्यनुवर्तमाने छन्दोग्रहणं स्पष्टार्थम् / 'छन्दोब्राह्मणानि' इति सूत्रबलेन ब्राह्मणे मुख्यछन्दस्त्वस्याऽनङ्गीकारात् / 'सुधीव्'| इत्यादौ 'घुमास्थ' इतीत्त्वं / वनिपि तु केत्त्वाऽभावानेत्वम् / उपपदान्तरे इति। 'ब्रह्मभ्रणेति' नियमादप्राप्तः विप् प्रति सूयत इति भावः / बहुलग्रहणात्कचिन्न - पितृघातः / छन्दसि लिट् / 'छन्दसि तुङ्लङ्लिटः' इति तु धातुसम्बन्धाधिकारस्थम् / 'kvasuzca'iti योगविभागः उत्तरार्थः / अनन्तरस्यैव लिटोऽयमादेशः / लिट इति तु प्रत्ययान्तरत्वाऽभावाय / अनयोः कित्त्वन्तु 'ऋच्छत्यतामिति प्रतिषेधविषयगुणस्य 'तेरतु' रित्यादाविव Page #395 -------------------------------------------------------------------------- ________________ 362 ] सिद्धान्त्कोमुदी। / वादकीप्रक्रिया एयन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ / वीरुधः पारयिष्णवः / 'भुवश्च' (3118) / अस्मात् केवलाप्राग्वत् / भविष्णुः / * छन्दसि परेच्छायां क्यच उपसंख्यानम् / 'क्याच्छन्दसि (3150) / उप्रत्ययः स्यात् / भघायुः / * एरजधिकारे जवसवौ छन्दसि वाच्यौ। जवे याभियूनः / ऊर्बोर्ने जवः / देवस्य सवितः स्वे। 3420 मन्त्रे वृषेषपचमनविदभूवीरा उदात्त्ः। ( 3-3-66) वृषादिभ्यः क्विन्स्यारस चोदात्तः / वृष्टिं दिवः / सुम्नमिष्टये पचात्पनीरुत / इयं ते navya'sI म्तिः। वित्तिः। भूतिः / अग्न भा याहि वीतये / रातो स्यामोभयांसः / 3421 छन्दसि ग्त्य्र्थेभ्य्ः। ( 3-3-126) ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् / खलोऽपवादः / सूपसदनोऽग्निः / 3422 अन्येभ्योऽपि दृश्यते / (3-3-130 ) गत्यर्थेभ्यो येऽन्ये दयितुमाह / छन्दसीति / 'सुप आत्मनः-' इत्यत्र आत्मन इति विशेषणात्परेच्छायां न प्राप्नोतीति वचनम् / क्याच्छन्दसि / 'सनाशंसभिक्ष उः' इत्यत उरिति वर्तते / क्यान्ताद्धातोः स्याच्छन्दसि / अघायुरिति / परस्याघमिच्छतीत्यर्थे क्यच 'अश्वाघस्यात्' इति vkssymaannenaakaaraadeshH| तदन्तादुप्रत्ययः / जवसवाविति / जु इति सौत्रो धातुः षूङ प्राणिगर्भविमोचने / षु प्रसवैश्वर्ययोरिति / आभ्याम् 'ऋदोरप्' इति अपि प्राप्तेऽज्विधीयते / स्वरे भेदः / मन्त्रे वृषेष / 'स्त्रियां क्विन्' इत्यतः विन्निति वर्तते / वीरा इति / पञ्चम्यर्थे प्र्थ्मा। तदाह / वृषादिभ्य इति / वृष्टिमिति / वृषु सेचने / इष्टये इति / इषु इच्छायाम् / चतुर्येकवचनम् / मतिरिति / मन ज्ञाने किन् / 'अनुदात्तोपदेश-' इत्य्नुनासिक्लोप्ः। वित्तिरिति। विद सत्तायाम् / कित्त्वान्न ल्घूप्ध्गुन्न्ः। वीतये इति / वी gativyApti'titirAyAH' 'तितीर्वा' नित्यादी प्रवृत्तिवारणाय / 'ईजानः' इत्यादौ लिटः कित्त्वादेव सम्प्रसारणं सिद्धम् / अञ्जेः 'आजिवान्' इत्यादौ नलोपोऽपि 'छन्दस्युभयथा' इत्यनेन सार्वधात कत्वान्ङित्त्वादेव सिद्धः / न चैवमारिवानित्यत्रापि गुणो न स्यात् , ऋकारान्तरप्रश्लेषेण ऋधातौ पुनर्विधानादिति / प्रान्य्च्ः। क्याच्छन्दसि / 'कियो य' इति व्याख्यानात्कण्डादियगन्तादपि / 'यमस्य योनी शकुनं bhuraNyu'miti यथा / लोके नस्यवः' इति तु लोहितादिसूत्रभाष्यरीत्या साधु / मन्त्रे वृषेष / सत्रे पञ्चम्यर्थे प्रथमा / 'वृषु सेचने.' 'इष इच्छायाम् , 'मन ज्ञाने' 'मनु बोधने' इत्युभयोर्ग्रहणम् / दिदादीनामपि यथादर्शनम् / तो विधातव्ये उदात्तवचनमुत्तरार्थम्-वजयजो वे क्यबुदात्तो यथा स्यादिति, प्रमतो 'तादौ च निति' इति पूर्वपदप्रकृतिस्वरार्थञ्च / Page #396 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः] सुबोधिनी shekhrshitaa। [363 धातवस्तेभ्योऽपि छन्दसि युच् स्यात् / सुवेदनामकृणोर्ब्रह्मणे गाम् / 3423 छन्दसि लुङललिटः / (3-4-6) धास्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः / पक्षे यथास्वं प्रत्ययाः / देवो देवेभिरागमत् / लोडर्थे लुङ् इदं तेभ्योकर नमः / लङ् अग्निमद्य होतारमवृणीतायं यजमानः / लिट् अद्या ममा / अद्य नेयत इत्यर्थः / 3424 लिङथे लेट् / (3-4-7) विध्यादौ हेतुहेतुम. दावादौ च धातोर्लेट् स्याच्छन्दसि / 3425 सिब्बहुलं लेटि / ( 3-4-34) 3426 इतश्च लोपः परस्मैपदेषु / (3-4-67) लेटस्तिकामितो लोपो वा स्यात्परस्मैपदेषु / 3427 लेत्तोऽद्दात्तौ। (3-4-64 ) लेटः अट् प्राट् एतावागमौ स्तस्तौ च पितौ। * सिब्बहुलं न्निद्व्क्त्व्य्ः। वृद्धिः / प्रण प्राषि तारिषत् / सुपेशसस्करति जोषिषद्धि / प्रा साविषदर्शसानाय / सिप इलोपस्य चाभावे / पताति दिद्युत् / प्रियः सूर्य प्रियो अग्ना भवाति / 3428 प्रजनकान्त्यसनखादनेषु / राताविति / रा दाने। छन्दसि लुल्लित्त्ः। उदाहरणेषु धातुसम्बन्धो मृग्य्ः। अगमदिति / गम्लु गतौ 'पुषादि-' इति लादेत्त्वादङ् / अकरमिति / 'कृमृदृरुहिभ्यश्छन्दसि' इति च्लेरङ् 'ऋशोऽडि-' इति गुणः / अवृणीतेति / वृञ् वरणे / लङ् / 'क्रयादिभ्यः श्ना' 'ई हल्यघोः' इतीत्वम् / इतश्च / 'लेटोऽडाटौ' इत्यतः लेट इति 'वैतोऽन्यत्र' इत्यतो वेति चानुवर्तते / तदाह / लेट इत्यादि / लेत्तो-| आगमौ स्त इति / तौ च पर्यायेण, न तु योगपद्येन अड्विधिसामर्थ्यात् / अन्यथा सवर्णदीर्घ कृते विशेषाभावाद् 'आडुत्तमस्य' इति सूत्रान्मण्डूकप्लुत्या पिञ्चेत्यनुवर्तते इत्याशयेनाह / तौ च पिताविति / तत्फलं तु 'विक्रन्दसी उर्वरासु बतैते' इत्यादिषु गुणः / वृद्धिरिति / 'अचोऽणिति' इत्यनेन / तारिस्स्दिति। तृ प्लवनतरणयोः / तिप इकारलोपः / सिप इट् / जोषिषदिति / जुषी प्रीतिसेव्न्योः। अनुदात्तेत् / व्यत्ययेन परस्मैपदम् / प्रासाविषदिति / आपूर्वात् षु प्रसवेश्वर्ययोरित्यस्माल्लेट् / पतालोडर्थ इति / पूर्वपरान्वयि / अकरमिति / 'कृमृहरुहिभ्यश्छन्दसि' इति च्लेर / 'ऋशोऽङि गुणः' उदाहरणेषु धातुसम्बन्धो मृग्यः / सिब्बहुलम् / श्रयं विकरणः / 'यासिसीष्टाः' इत्यादौ सिपा व्यवधानादिग्निषेधो न, विहितविशेषणेऽपि छन्दसत्वान्न, तत एव च लसार्वधातुकानुदात्तत्वम् / 'वतोऽन्यत्र' इत्यतो वेति वर्तते, तदाह / लोपे वेति। परस्मैपदेष्विति / षष्ट्यर्थे सप्तमी / परस्मै Page #397 -------------------------------------------------------------------------- ________________ 364] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया स उत्तमस्य / (3-4-98) लेडुत्तमसकारस्य वा लोपः स्यात् / करवाव / करवावः / टेरेवम् / 3426 आत ऐ। (3-4-65 ) लेट नाकारस्य ऐ स्यात्। सुतेभिः सुप्रयसा मादयते / प्रातामिस्याकारस्य ऐकारः / विधिसामर्थ्यादाट ऐस्वं न / अन्यथा हि ऐटमेव विदध्यात् / यो यजाति यात इत् / 3430 वैतोऽन्यत्र (3-4-66) लेट एकारस्य ऐ स्थाद्वा 'पात ऐ' (3426 ) इत्यस्य विषय विना / पशूनामीशै / ग्रहा गृह्यान्त / अन्यत्र किम् / सुप्रयसा मादयै ते / 3431 उपसंवादाशङ्कयोश्च / (3-1-8) पणबन्धे आशङ्कायां च लेट स्यात् / अहमेव pshuunaamiishai| नेजिह्मायन्स्यो नरकं प्ताम्। 'हलः नः शानज्झौ' ( 2557) / 3432 छन्दसि शायजपि / 3-1-84) अपिशब्दाच्छानच् / तीति / पत्लु पतने तिप् / आडागमः / क्र्वावेति। कृषो लेटो वस् 'तनादिकृभ्यः' इति उः / गुणः र्प्र्ः। 'लेटोऽडाटौ' इत्याह / तस्य पित्वेनाङित्त्वाद्विकर. णस्य गुणः / 'अत उत्सार्वधातुके' इत्युत्वाभावश्च / मदी हर्षे / णिच् तदन्ताल्लेट् / प्रातामि कृते पाः। टेरेत्वमिति / 'टित आत्मनेपदानाम्' इत्यनेन / प्राकारस्येति / प्रथमस्येत्यर्थः / द्वितीयस्य 'टित आत्मनेपदानाम्' इत्यनेनत्व. मेव नित्यत्वात् / न च शब्दान्तरप्राप्त्याऽनित्यत्वं कृताकृतप्रसङ्गित्वमात्रेण क्वचि. नित्यताश्रयंणात् / उत्तरसूत्रेऽन्यत्रेति लिशाच्च / श्राट ऐत्वं नेत्युक्तं, तस्य फलमाह / यजाति यजात इति / यज देवपूजादौ / लेट आडागमः / वैतो / अन्यत्र किमपेक्षयेत्याकाङ्क्षायां पूर्वसूत्रविषयादिति लभ्यते सन्निधानात् / तदाह / प्रात इत्यादि ईशै इति / ईश ऐश्वये / उत्तमैकवचनमिट / 'इतश्च' इति लोपो नास्ति परस्मैपदेषु इत्युक्तेः। टेरेत्वे तस्य ऐः / गृह्यान्ता इति / ग्रहः कर्मणि लेट् भिः। तस्या'' द्दाग्म्ः। यक् 'प्रहिज्या' इति संप्रसारणम् , टेरेत्वम् , पूर्व्व्दैत्व्म्। पणबन्ध इति / यदि मे भवानिदं कुर्यात्तींदमहं दास्यामीति समयकरणं पणबन्धः / आशङ्का संभावना / अहमेवेति / त्रिपुरविजये देवैः प्रार्थितस्य रुद्रस्येदं वचनम् / पशवः स्ण्सारिन्न्ः। नेदिति / इच्छब्द आशङ्कां द्योत्य्ति। जिह्माऽऽचरणेन नरकपातः, स माभूदित्य्र्थ्ः। पतामेति / 'स उत्तमस्थे' ति सलोपः / छन्दसि शाय-1 छन्दसि नः शायपदतिकामिकारान्तानाभित्यर्थः / पतातीनि / 'पत्नु ग्तौ|' तिप् प्राट / जिह्मायन्त इति / 'छन्दसि परेच्छायाम्' इति क्यच् / 'अश्वा घस्यात्' इति योगविभागे. नात्वम् / अन्यस्य पापेच्छावन्त इति / इदमेव जिह्माचरणं नाम / अन्ये तूपमानादन्यत्रापि छान्दसत्वादाचारे क्यचमाहुः / अपिशब्दाच्छानजिति / अपिशब्दा Page #398 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः ] सुबोधिनी - शेखरसहिता / [ 365 * ग्रहोर्भश्छन्दसि इति हस्य भः / गृभाय जिह्वया मधु / बधाने देव सवितः / 'अनिदिताम्' (415) इति बनातेर्नलोपः / गृभ्णामि ते / मध्वा जभारे / 3433 व्यत्ययो बहुलम् / ( 3-1-85 ) विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि / ANDA शुष्णस्य भेदति / भिनत्तीति प्राप्ते / जरसा मरते पतिः / म्रियत इति प्राप्ते / इन्द्रो' वस्तेन नेषतु / नयतेर्लोट् शप्सिपौ द्वौ विकरणौ / इन्द्रे तरुषेम वृत्रम् / तरेमेत्यर्थः / तरतेर्विध्यादौ लिङ् / उः शप् सिप् चेति त्रयो विक्र्न्नाः। सुप्तिङपग्रहलिङ्गनराणां कालहलचस्वकर्तृयङां च / व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन // 1 // जप्यादेशः स्याद्धौ परे / गृभायेति / ग्रह उपादाने / लोटः सेर्हिः 'क्र्यादिभ्यः ना' 'ग्रहिज्या' इति संप्रसारणम् / बधानेति / बन्ध बन्धने / 'तो है:' इति लुक् प्रसङ्गात् 'हृग्रहो श्छन्दसि' इत्यस्योदाहरणमाह - गृभ्णामि त इति / जभारेति / हृञ् हरणे / लिटो गलि वृद्धौ हस्य भः / गृह्णामि जहारेत्यर्थः / भेदतीति / भिदिर् विदारणे रौधादिकः, श्रमि प्राप्ते शप् / म्रियत इति / मृङ् प्राणत्यागे / "तुदादिभ्यः' इति शे कृते 'रिङ् शयग्लिङ्नु' इति रिङादेशः / इयङ् / नेषत्विति / नयत्वित्यर्थः / द्वौ विकरणाविति / तत्र शप् न्याय्यः, सिप्तु बाहुलकात् / एतेन 'सेमामविड्ढि' इत्यादि व्याख्यातम् / अव रक्षणे / अस्माल्लोटि शपि प्राप्ते बाहुलकात्सिप् / 'हुझल्भ्यो हेर्धिः'| षत्वं ष्टुत्वम् / तरुषेमेति / तरुष मसिति जाते यासुद् 'लिङः सलोपो 'नन्त्यस्य' / 'नित्यं ङितः ' / 'अतो येयः' / लौंपो व्योर्वलि' / 'आद्गुणः' / अत्रोप्रत्ययान्तस्य सिपं प्रत्यङ्गत्वात् ' सार्वधातुक' इति गुणः प्राप्तः / सिबन्तस्य शपि लघूपधगुणश्च प्राप्तो बाहुलकान्न भवति / सुप्तिङिति / शास्त्रकृत्पाणिनिराचार्य एषां सुप्प्रभृतीनां व्यत्ययमिच्छति / सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिध्यति / बहुलस्य भावो बाहुलकम् / मनोज्ञादित्वाद् वुञ् / तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमित्तं बह्वर्थादानत्वं चशब्दों हेतौ / यस्मादेवमुक्तप्रकारो देवेहाऽपि-योऽस्कभायदुत्तरम् / 'अस्कस्नादित्यर्थः / व्यत्ययः / व्यतिक्रम्य गमनम् / व्यतिपूर्वादिणो भावे णच् / तच्च क्वचिदन्यविषयावगाहनं, कचिद्दौ, कचि - त्त्रय इत्यादि / लिङिति / तस्य मस्, धातोर्गुणः / 'नित्यं ङितः' इति सलोपः / यासुट्, अतो येयः / यलोपः / श्राद्गुणः / विकरणप्रकरणे व्यत्यय इत्येव सिद्धे बहुलग्रहणं सर्वविधिव्यभिचारार्थं तदाह / सुप्तिङिति / बहूनर्थान् लाति-- Page #399 -------------------------------------------------------------------------- ________________ 366 ] सिद्धान्त्कौमुद्। [वैदिकीप्रक्रिया धुरि दक्षिणायाः / दक्षिणस्यामिति प्राप्ते चषालं ये अश्वयूपाय तक्षति / तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदारमनेपदे / ब्र्ह्म्चारिन्न्मिच्छ्ते। इग्छतीति प्राप्ते / प्रतीपमन्य अभियुध्यति / युध्यत इति प्राते । मधोस्तृप्ता इंगसते / मधुन इति प्राप्ते । नरः पुरुषः / अधा स वीरैर्दशभिर्वियूयाः / वियूयादिति प्रासे । कालः कालवाची प्रत्ययः / श्वोऽग्नीनाधास्यमानेन / लुटो विषये लुट् / तमसो गा अदुचत् / अधुतदिति प्रासे । मित्र वयं च सूरयः / मित्रा वयमिति प्राप्ते / स्वरव्यत्ययस्तु वच्यते / कर्तृशब्दः कारकमात्रपरः / तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः / अन्नादाय / अरिव. षये अच् / अवहे विशेषः / यङो यशब्दादारभ्य "लिङयाशिष्यङ्' (3434) इति डकारेण प्रत्याहारः / तेषां व्यत्ययो भेदतीत्यादिरुक्क एव्। 3434 लिङ्याशिष्यङ् / (3-1-86) प्राशीनिकि परे धातोरङ् स्याच्छन्दसि / 'वच उम्' व्यत्ययो बहुलप्रहणेनैव सिध्यति तस्माद्बहुलग्रहणं कृतमित्यर्थः / वियूया इति / यु मिश्रण विपूर्वः / आशिषि लिङ् / आधास्यमानेनेति / प्राङ्पूर्वाद्दधातेः 'लुटः सद्वा' इत्यनेन शानजादेशः / 'स्यतासी' इति स्य्ः। 'आने मुक्' इति मुक् / मित्र वय मिति / दीर्घस्य ह्र्स्व्व्य्त्य्य्ः। स्वरव्यत्ययस्त्विति / गवामिव श्रियस' इत्यत्र 'तुम' इत्यनेन क्सेनि कृते नित्यादि' इत्यायुदात्त प्राप्ते व्यत्ययेन म्ध्योदान्ता। कृत्तद्धितानामिति / 'तेन दीव्यति' इत्यादौ विधीयमानानां ठगादीनां देवनादिकर्तृत्वादेवमुक्तम् / न विह कारकवाचित्वेऽप्याग्रहः कृत्तद्धितमात्रे तात्पर्यात् / तथा च किमो विहितोऽतिर्यच्छब्दादांपे भवति / 'त्वं वेत्थ यति ते जातवेदः' / 'विश्वेदेवासो मरुतो यातिष्ठन' / अन्नादायेति / अन्नमत्तीत्यन्नादस्तस्मै अन्ने कर्मण्युपपदेऽदेः कर्मण्यणि प्राप्तेऽच् / अवग्रह इति / अणि कृते अन्न आदायेति, अचि तु अन्न अदायेति भाव्ः। श्रादत्ते इति बहुलं, तस्य भावो बाहुलकम् / मनोज्ञादित्वाहुञ् / दक्षिणाया इत्यत्र स्याडभावश्छान्दसत्वात् / उपग्रहपदेन लादेशव्यङ्ग्यं स्वार्थत्वपरार्थत्वादि / तत्प्रतीतिनिमित्तलादेशोप्युपग्रहपदेनोच्यते इत्याशयेनाह / उपग्रह इत्यादि / मधुन इति प्राप्ते इति / अमृतक्षीरयोर्वाचको मधुशब्दो नित्यक्तीब इति भावः / वियूयादिति 'यु मिश्रणे' विपूर्वः / विशेष इति / अचि अन्न अदायेत्यवग्रहः, अणि आदायेति स्यात् / 'न लक्षणेन पदकाराः' इति न्यायेनाऽत्र फलान्तराऽभावाद्यत्ययफलं चिन्त्यम् / लिङ्याशिष्यङ् / स्था-गा-गमि-वचि-विदि-शकि-रुहिष्वेवायम विकरण: Page #400 -------------------------------------------------------------------------- ________________ तृतीयोऽध्यायः ] सुबोधिनी shekhrshitaa। [367 (2454) / मन्त्रं वोचेमामये / दृशेरग्वक्तव्यः / पितरं च दृशेयं मातरं च / अङि तु 'ऋदृशोऽङि' (2406) इति गुणः स्यात् / 3435 छ्न्द्स्युभ्य्था। (3-4-117) धास्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् / वर्धन्तु स्वा सुष्टुतयः / वर्धयन्वित्यर्थः / प्रार्धधातुकरवारिणलोपः / विरिव्रे। सार्वधातुकत्वात् श्नुः शृभावश्च / 'हुश्नुवोः' (2387) इति यण् / 'पाहगमह. नजनः किकिनौ लिट् च' (3151) / श्रादन्ताहवर्णान्तादमादेश्व किकिनौ स्तस्तो च लिड्वत् / बधिर्वज्र पपिः सोमं ददिर्गाः / जग्मियुवा / जनिवृत्रममित्रियम् / ज्ज्ञ्यिः। lir3अवद्भावादेव सिद्धे 'ऋच्छत्यताम्' (2383) इति गुणबाधनार्थ kishvm। 'बहुले छन्दसि (3578) इत्युत्व्म्। त्तुरिः। जगुरिः / 3436 तुमर्थे सेसेनसेअसेनक्सेकसेनध्यैअध्यनकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्-. तवेनः / (3-4-6) से / वक्षे रायः / सेन् / ता वामेषे / असे / शरदो जीवसे वोचेमेति / वचेराशीलिडो मस् अङ् / 'वच उम्' यासुट् / छन्दस्युभयथेति / लिङः सार्वधातुकसंज्ञाप्यस्ति तेन यासुट इयादेशः / वलिलोपः / आह / परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि क्त्यर्थं गमयन्ति गौर्वाहीक इतिवदित्याशयेनाहलिड्वदिति / किकिनौ भवतः / लिट् प्रत्ययस्य भवतीत्ययमर्थस्तु न भवति / तथा हि सति लिट् किकिन इत्येव ब्रूयात् / बभ्रिरिति / भृञ् अस्मात किः लिड्वद्भावाद् द्वित्वम् / किकिनोस्थनि तिबादयस्तु न / लिड्वदित्यतिदेशेन स्वरूपाबाधेनैव कार्यातिदेशात् / 'न लोकाव्यय-' इति षष्ठीनिषेधे वजूशब्दाद्वितीया / जग्मिरिति / 'गमहन-' इत्युपधालोपः / जतिरिति / 'हो हन्तेः-' इति कुत्वम् / जशिरिति / श्चुत्वम् / जोर्जः / ननु लिड्वद्भावे सति 'असंयोगाल्लिट् कित्' इत्येव सिद्ध कित्त्वकरणमनर्थकमित्याशयेनाह लिड्वद्भावादिति / 'असंयोगालिट् कित्' इति कित्त्वं सिद्धमिति भावः / आदिति मुखसुखार्थों दकारो न तु तकारः / तेन तात्परत्वाभावादीर्घस्यापि ऋकारस्य ग्रहणम् / तदाह त्त्रिः। जगुरिरिति / तु प्लवनतरणयोः / ग निगरणे / अआम्यां किः / द्वित्वात्परत्वाद् 'बहुलं छन्दसि' इत्युत्वे प्राप्ते ऽद्विर्वचनेइति निषेधादुत्वाभावे द्वित्वम् / उरदत्वम् / उत्तरम्योत्वम् / तुमर्थे / तुमुनोऽर्थस्तुमर्थों भावः / ननु 'कर्तरि कृत्' वचनात्कर्तरि तुमुनो विधानात्कथं भावोऽर्थ इति चेच्छृन्नु। 'अव्ययकृतो भावे' इति वचनात्तुमुनो भावे विधानात् / तुमर्थे पञ्चदश प्रत्यया भवन्ति / प्रायेण दृश्यते / बहुलं छन्दसीति / अन्यथा 'ऋत इत्' इतीत्त्वं स्यात् / गुणस्तु न, कित्त्वादिति भावः / तुमर्थे / तुमर्थो-भावः, अव्ययकृतो भावे' इत्युक्तेः / भाव Page #401 -------------------------------------------------------------------------- ________________ 368] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया धाः / प्रसेन् / निस्वादायुदात्त्ः। स / प्रेषे / कसेन् / गामिव श्रियसइ / अध्यै। अध्यैन् / जठरं पृणध्यै / पक्ष आद्युदात्तम् / कध्यै / कध्यैन् / पाहुवध्यै / पक्ष 'नित्स्वरः / शध्यै / राधसः सह मादयध्यै' / शध्यैन् / वायवे पिब्ध्यै। त्वै। दातवाउ~ / तवेङ् / सूतवे / तवेन् / कर्तवे / 3437 प्रयै रोहिष्यै अव्यथिष्यै / (3-4-10) एते तुमर्थे निपात्यन्ते / प्रयातुं रोढुमव्यथितुमित्यर्थः / 3438 दृशे विख्ये च / (3-4-11) द्रष्टुं विख्यातुमित्यर्थः / 3436 शकि णमुल्कमुलौ / (3-4-12) शक्नोतावुपपदे तुमथै एतौ स्तः / विभाज नाशकत् / अपलुपं नाशकत् / विभक्तुमपलोप्तुमित्यर्थः / 3440 ईश्वरे तोसुन्कसुनौ / (3-4-13) ईश्वरो विचरितोः / ईश्वरो विलिखः / विचरितुं विलेखितुमित्यर्थः / 3441 कृत्यार्थे तवैकेन्केन्यत्वनः / (3-4-14) न वक्षे इति / वचः से कुत्वे षत्वम् / कषसंयोगे क्षः / एषे इति / इणो गुणः / नकारो 'नित्यादिनित्यम्' इत्यायुदात्तार्थः / प्रेषे इति / इणः से कित्वाद्गुण श्राद्गणः / श्रियसे इति / इयङ् नित्त्वादायुदात्तः / इह मन्त्रे मध्योदात्तः पठ्यते / तत्र बाहुलकात्प्रत्ययस्वरो बोध्यः / आहुवध्यै इति / जुहोतेरुव / मादयध्यै इति / मदी हर्षे एयन्ताच्छध्यैप्रत्ययः / तस्य भाववाचिसार्वधातुत्वात्सार्वधातुके यकि प्राप्ते व्यत्ययेन शप् गुणायादेशौ / पिबध्यै इति / अत्रापि यक्प्रपङ्गे व्यत्ययेन शप् / 'पाघ्रा' इति pibaadeshH|दात्वा उ इति / ददातस्तवै आयादेशे 'लोपः शाकल्यस्य' इति यलोपः / सूतवे इति / ङित्त्वान्न गुन्न्ः। कर्तव इति / kRo गुणः / कर्तुमित्यर्थः / प्रयै / प्रपूर्वायातः कैप्र्त्य्य्ः। रुहेरिष्ये / नब्यूर्वाव्यथेश्च / dRshe। yogvibhaagshcintypryojnH| दृशः ख्यातेश्च केप्रत्ययः कित्त्वादृर्शन गुन्न्ः। ख्यातेरालोपश्च / विभाजमिति / विपूर्वाद्भजतेर्णमुल् / णित्वाद् 'अत उपधायः' इति वृद्धिः / अपलुपमिति / लुप्लु छेदने कित्त्वाद् गुणाभावः / ईश्वरे / ईश्वरशब्दे उपपदे धातोस्तोसुन्कसुनौ स्तश्छन्दसि / विचरितोरिति / चर गताविट् / विलिख इति / लिख विले. खने कित्त्वान्न गुन्न्ः। 'क्त्वातो सुन्कसुनः' इत्यव्ययत्वाद् 'अव्ययादाप्सुपः' इति विभक्तेलुक् 'न लुमता-' इति निषेधाद् 'अत्वसन्तस्य' इति दीर्घो न कृत्यार्थे / ऋत्यानामर्थो भावकर्मणी तयोरेवेति कृत्यानां भावकमणोविंधानात तत्र एते प्रत्ययाः इत्येव सिद्धे तुमर्थग्रहणात्साध्यावस्थभावस्याऽत्र ग्रहणम् / पृणध्यै इति / बाहुलकादगुणत्वं 'पिबध्यै' इत्यादौ 'यगभाववत् / एवञ्च बाहुलकेनैव पिवाद्यादेशकित्त्वकार्ये स्वीकृत्य कध्यैकध्यैन्शध्येशध्यनिति प्रत्ययचतुष्टयं व्यर्थमिति सूचयति / आहु Page #402 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः] सुबोधिनी-shekhrshitaa। [366 म्लेछित्वै। भवगाहे / दिहक्षेण्यः / भूर्यस्पष्ट करयम् / 3442 अवचते च / (3-4-15) रिपुणा नाव्च्ः। अवख्यातव्यमित्यर्थः / 3443 भावलक्षणे स्थेणकृज्वदिचरिहुतमिजनिभ्यस्तोसुन् / (3-4-16) प्रासंस्थातोः सी. दन्ति / प्रासमाः सीन्दतीत्यर्थः / उदेतोः। अपकर्ताः / प्रवदितोः / प्रचरितोः / होतोः / प्रातमितोः / 'काममाविजनितोः संभवामः' इति श्रुतिः / 3444 सृपितृदोः कसुन् / (3-1-17) भावलक्षणे इत्येव / पुरा करस्य विसृपो विरप्शिन् / पुरा जत्रुभ्य भातृदः / इति तृतीयोऽध्यायः / च्तुर्थोऽध्याय्ः। 3445 रात्रेश्चाजसौ (4-1-31) रात्रिशब्दान्हीप्स्यात् अजस्विषये स्युः / यद्यपि कृत्यानामों 'भव्यगेय-' इत्यादौ कर्तापि, वह्यं स्नानीयमित्यादौ करणादिरपि, तथापि न तत्र कृत्यत्वेन कादिषु विधानं, किं तहिं स्वरूपेण / कृत्यतया विधानं तु भावधर्मणोरेवेति भाव्ः। न म्लेच्छितवै इति / न म्लेच्छितव्यमित्यर्थः / अवगाहे इति / गाहू विलोद्द्ने। दिदृक्षण्य इति / दृशः सन्न. तात्केन्यः / ato lopH। karvamiti / कृत्रः त्वन् / कृत्यमित्यर्थः / यद्यपि 'तुमर्थ सेसेन्-' इत्यनेन तुमर्थे तवै विहितस्तथापि भावभिन्नेऽपि कर्मकारके तवै यथा स्यादित्येवमर्थम् / अवचक्षे / अवपूर्वाञ्चक्षिङ एश् प्रत्ययो निपात्यते / शित्त्वात्सार्वधातुकत्वं तेन ख्याआदेशो न / भावलक्षणे / कृत्यार्थे इति निवृत्तम् / तुमर्थे इति वर्तते / प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम् / भावो लक्ष्यते येन तस्मि. नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यस्तुमर्थे तोसुन् स्याच्छन्दसि / संस्थानादीनामवधित्वेन लक्षणं भावः / प्रा समाप्तेरिति / संपूर्वो हि तिष्ठतिः समाप्तौ रूद्ध्ः। संतिष्ठते पिण्डपितृयज्ञ इत्यादौ तथा दर्शनात् / आतमितोरिति / तमु ग्लानौ / सृपितृदोः / सृप्लु गतौ / उतृदिर् हिण्सानाद्र्योः। भावलक्षणेऽर्थे वर्तमानयोः सृपितृदोस्तुमर्थे कसुन् / विसृप इति / गमनादित्यर्थः / इति तृतीयोऽध्यायः / रात्रेश्चाजसी / न जसिः अजसिस्तस्मिन् / इकार उच्चारणार्थः / 'आहो वध्यै इति / ह्वेनः संप्रसारण उवङि रूपम् / न म्लेच्छितवै इति / भ्वादेम्लेंच्छधातोस्तवै / इट् / अवगाहे इति / अत्र केन् / भावलक्षणे / भावस्य लक्षणत्वे गम्ये इत्यर्थः / आविज्ञितोः। आप्रसवादित्यर्थः / इति तृतीय्ः। अय चतुर्थः / raatreshvaa'jsau| अजसादिष्विति वक्तव्यं, रात्रिं रात्रि Page #403 -------------------------------------------------------------------------- ________________ 400 ] सिद्धान्तकौमुदी / [ वैदिकीप्रक्रिया छन्दसि / रात्री व्यायती / लोके तु (ग) कृदिकारादिति ङीष्यन्तोदात्तः / 3446 नित्यं छन्दसि / (4-1-46) बह्वादिभ्यश्छन्दसि विषये नित्यं GIS / बह्वीषु हि त्वा / नित्यग्रहणमुत्तरार्थम् / 3447 भुवश्च / (4-1-47) / GIS स्यात् छन्दसि / विभ्वी / प्रभ्वी / 'विप्रसंभ्य' ( 3160 ) इति दुप्रत्ययान्तं सूत्रेऽनुक्रियते / उत इत्यनुवृत्तेः / उवङादेशस्तु सौत्रः / मुद्गलाच्छन्दसि लिच्च / ङीषो विश्वमानुक् चागमः / लित्स्वरः / रथीरभून्मुगलानी / 3348 दीर्घजिह्वी च छन्दसि / (4-1-56) संयोगोपस्वादप्राप्तो GIS विधीयते / भासुरी वै दीर्घजिह्वी देवानां यज्ञवाट् / 3446 कद्रुकमण्डल्वोश्छन्दसि / (4-1-71) UG स्यात् / कद्रुश्च वै कमण्डलूः / गुग्गुलुमधुजतुप तया लूना 1 प्रभूतादिभ्यः' इतिवत् / छन्दसीति / ननु 'तिमिरपटैरवगुण्ठिता रात्र्यः' इति प्रयोगो न स्यात् / छन्दसीत्युच्यते / न चेदं छन्दः / श्रसाविति निषेधाच्च / किं च वेदेऽपि रात्र्य इति प्रयोगो न स्याद् इत्याशङ्कयाह / लोके त्विति / तुशब्दो ऽनुक्तसमुच्चयार्थः / लोके जसि वेदे चेत्यर्थः / हृदिकारादिति / राशदिभ्यां त्रिरिति व्युत्पत्तिपक्षे कृदिकारान्तः / अव्युत्पत्तिपत्ते तु 'सर्वतोऽक्किन्नर्थात्' इति GIS बोध्यः / नित्यम् । 'बह्वादिभ्यश्च' इति वर्तते 'अन्यतो GIS' इत्यतो ङीषति च / तदाह / बह्वादिभ्य इति / नन्वारम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं व्यर्थमित्याशङ्कयाह / नित्यग्रहणमुत्तरार्थमिति / भुवः / विभ्वीति / 'विप्रसंभ्यो ड्वसंज्ञायाम्' इत्यतो डुप्रत्ययान्तात् GIS / ननु स्वयंभूरत्रापि स्यादित्याशङ्कयाह / डुप्रत्ययान्तमिति / ननु डुप्रत्ययान्तानुकरणे प्रमाणं किमत आह / उत इत्यनुवृत्तेरिति / 'वोतो गुणवचनात् ' इति सूत्रात् / ननु तर्हि डुप्रत्ययान्तस्य 'वेडिते' इति गुणे कृते भोः इति निर्देशः प्राप्नोति / तदाह / उवङादेशस्तु सौत्र इति / मुद्गला / 'इन्द्रवरुण' इति सूत्रस्थं वार्तिकमिदम् / लित्स्वर इति / लितीत्यानुगाकारस्योदात्तत्वम् / दीर्घजिह्वी / दीर्घजिह्वीति निपात्यते छन्दसि / अप्राप्तो ङीषिति / 'स्वाङ्गाचोपसर्जनात् ' इति न प्राप्नोति तत्र ह्यसंयोगोपधादिति प्रतिषेधात् / कद्रु / 'ऊडुतः' इत्यत ऊङिति वर्तते / कद्रशब्दात्कमण्डलुशब्दाच्च स्त्रियामूङ् स्याच्छन्द - 1 सहोषित्वा / श्रजसाविति किम् ?, यास्ता रात्रयः / लोके त्विति / श्रसञ्ज्ञाविषये इत्यर्थः / सब्ज्ञायान्तु लोकेपि ङीबन्त एव / वृत्तौ सज्ञाछन्दसोरित्यनुवर्त्तनात् 'राशदिभ्यान्त्रिविति' त्रिबन्त आयुदात्तो रात्रिशब्दः / नित्यग्रहणमिति / श्रारम्भ Page #404 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः ] सुबोधिनी shekhrshitaa। [401 मिति वक्तव्यम् / गुग्गुलूः / म्धूः। जतूः / पतयालुः / 'लव्ययात्त्यप्' (1324) आविष्टयस्योपसंख्यानं छन्दसि / श्राविष्ट्यो वर्धते. / 3450 छन्दसि ठञ् / (4-3-16) वर्षाभ्यष्ठकोऽपवादः / स्वरे भेदः / वार्षिकम् / 3451 वसन्ताच्च / (4-3-20) ठञ् स्यात् छन्दसि / वासन्तिकम् / 3452 हे. मन्ताच्च / (4-3-21) छन्दसि ठन् / हैमन्तिकम् / योगविभाग उत्तरार्थः / 'शौनकादिभ्यछन्दसि' (1486) णिनिः प्रोक्नेऽर्थे / छाणोरपवादः / शौनकेन प्रोक्तमधीयते शौनकिनः / वाजसनेयिनः / छन्दसि किम् / शौनकीया शिक्षा / ' 3453 द्वयचश्छन्दसि / (4-3-150) विकारे मयट् स्यात् / शरमयं ब्र्हिः। यस्य पर्णमयी जुहः / 3454 नोत्वद्वर्धबिल्वात् / (4-3-151) उत्वान उकारवान् / मौझं शिक्यम् / वधं चर्म तस्य विकारो वार्धी रज्जुः / बैल्वो यूपः / 'सभाया यः' (1657) / 3455 ढश्छन्दसि / (4-4-106) सभेयो युवा। सि / गुग्गुलुमधु / एषां व्यत्ययेन छन्दसि स्त्रीत्वम् / पतयालुशब्दः 'स्मृहिगृहि' इत्यादिना पालुज्ञ्त्ः। अव्यया / व्याख्यातमपि त्यबनुवृत्तिप्रदर्शनार्थ स्मारितम् / प्राविष्ट्यस्येति / 'अव्ययात्त्यप्' इत्यत्र 'अमेहक्वतसित्रभ्यः' इति नियमादप्राप्तः शेषिकस्त्यब् विधीयते / आविष्ट्य इति / आविर्भूतमाविष्टयम् / 'ह्रस्वात्तादी' इति षत्वं तकारस्य ष्टुत्वम् / ठकोऽपवाद इति / वर्षाभ्यष्ठक्' इति प्राप्तस्य / ननु उठनोः को विशेषस्तत्राह स्वरे भेद इति / उनि कृते नित्यादिनित्यम्' इत्याधुदात्तत्वं, ठकि तु सति 'कितः' इत्यनेनान्तोदात्तत्वं स्यादिति भावः / वार्षिकमिति / ठस्येकः / उत्तरार्थ इति / 'सर्वत्राण च तलोपश्च' इत्येतदर्थः / तत्र ह्यस्यैवानुवृत्तियथा स्यात् वसन्तस्य माभूत् / शौनक / 'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' इति वर्तते / तदाह णिनिरिति / प्रोक्ने इति / 'तेन प्रोक्तम्' इत्येतस्मिन्नर्थे / शौनकीयेति / वृद्धाच्छः / द्व्य्च्ः। 'मयड्वतियोर्भाषायाम् / ' इत्युक्तेवेंदेऽप्राप्तौ विधीयते / नोत्वत् / उकारवतः प्रातिपदिकाद्वबिल्वशब्दाभ्यां च मयरन स्यात् / 'द्वयचश्छन्दसि' इति प्राप्तः प्रतिषिध्यते / मौअमिति / मुञ्जशब्दादौत्सर्गिकोऽण / वार्थीति / वर्धशब्दादौत्सर्गिकोऽण् / 'टिड्ढाणज्' इति डीप् / ढश्छन्दसि / सामर्थ्यानित्यत्वसिद्धेरिति भाव्ः। उत्तरार्थ-भुवश्व' इत्यर्थम् / डुप्रत्ययान्तस्य भोरिति स्यादत आह / उवङिति / गुग्गुल्वादीनां छन्दास व्यत्ययेन स्त्रीत्वम् / पतयालुर्विशेष्यलिङ्गः / शौनकादिभ्यश्छन्दसि / अस्याऽत्र लेखो लेखकप्रमादात् / छन्दसि अभिधेये इति तदर्थात / अत एव 'शौनकीया शिक्षा' इति तत्प्रत्युदाहरणमाकरे / वर्धमिति / 'वधीति' तु वधेरौणादिके ष्ट्रनि बोध्यम् / Page #405 -------------------------------------------------------------------------- ________________ 402] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया 3456 भवे छन्दसि / (4-4-110) सप्तम्यन्ताद्भवार्थे यत् / मेध्याय च विद्युत्याय च / यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् / पत्रे तेऽपि भवन्ति / सर्वविधीनां छन्दसि वैकल्पिकत्वात् / तद्यथा / मुञ्जवाबाम पर्वतः / तत्र भवो मौञ्जवतः / सोमस्येव मौजवतस्य भक्षः / आ चतुर्थसमाप्तेश्छन्दोऽधिकारः / 3457 पाथोनदीनां डयण / (4-4-111) तमुवा पाथ्यो वृषा / चनो दधीत नाद्यो गिरो मे / पाथसि भवः पाथ्यः / नद्यां भवो नाद्यः / 3458 वेशन्तहिमवद्यामण् / (4-4-112) भवे / वैशन्तीभ्यः स्वाहा / हैमवतीभ्यः स्वाहा / 3456 स्रोतसो विभाषा द्द्य्द्द्द्द्यौ। (4-4-113) पक्षे यत् / ड्यड्ड्ययोस्तु स्वरे भेदः / स्रोतसि भवः स्रोस्यः / स्रोतस्यः / 3460 सगर्भसयूथसनुताद्यन् / (4-4-114) अनुभ्राता सगर्व्यः / अनुसखा सयूथ्यः / यो नः सनुत्य उत वा जिघरनुः / नुतिर्नुतम् / 'नपुंसके भावे H' (3060) / सगर्भादयस्त्रयोऽपि कर्मधारयाः / 'समानस्य छन्दसि' (1012) इति सः / ततो भवार्थे यन् / यतोऽपवादः / 3461 तुग्रा. द्धन् / (4-4-115) भ्वेऽर्थे। पक्षे यदपि / प्रा वः शमं वृषभं तु यासु / इति बह्वचाः / तुप्रियास्विति शाखान्तरे / धनाकाशयज्ञवरिष्ठेषु तुप्रशब्द इति वृत्तिः। 3462 अग्राद्यत् / (4-4-196) / 3463 घच्छौ च / (4-4-117) सप्तम्यन्तात्सभाशब्दात् ढः साध्वर्थे / अणादीनां चेति / 'तत्र भवः' इति प्राप्तानाम् / पाथोनदीभ्याम् / सप्तम्यन्ताभ्यामाभ्यां भवार्थे डयण् स्यात् / पाथसीति / पाथो जलम् / 'कबन्धमुदकं पाथः' इत्यमरात् / 'पाथोऽन्तरिक्ष इति वृत्तिः। वैशन्तीभ्य इति / विशेझच् / वेशन्तः पल्वलम् / तत्र भवा अपाः वैशन्त्यः / सगर्भसयूथस / अतिगृभ्यां भन् / गिरति गीर्यते वा ग्र्भ्ः। युता भवन्त्यस्मिन्निति यूथम् / 'तिथपृष्टयूथगूथप्रोथाः' इति थक्प्रत्ययान्तो निपातितः / दीर्घोऽपि निपातनादेव / कर्मधारया इति / समानश्वासौ गर्भश्च तत्र भवः सगी 'वधिका पश्यन्ति' इति भाष्ये प्रयोगात् / मेध्यायेति / 'यतोऽनावः' इत्यायुदात्तत्वं प्राप्नोति, अन्तस्वरितश्च पठयते इति ह्र्द्त्त्ः। वैशन्तीभ्य इति / वेशन्ते-पल्वले भवा श्राप इत्ययः / स्रोतो ज्ल्प्र्वाह्ः। स्ग्र्भ्स्। यन्-नित् / यदपीति / छान्दसत्वात् / चाद्धनिति / यतः पूर्वेणैव सिद्ध व्यवहितस्याऽपि घनः समुच्चय इति भावः / लोके तु 'अग्रिमः' इत्येव / 'अप्रा' दित्येव सूत्रथितुमुचितं, यतोऽधिका Page #406 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः ] सुबोधिनी shekhrshitaa। [403 चाद्यत् / अग्रे भवोऽध्यः / अप्रियः / अग्रीयः / 3464 स्मुद्राभ्राद्ध्ः। (44-118) समुद्रिया अप्सरसो मनीषिणम् / नानदतो अभियस्येव घोषाः / 3465 बर्हिषि दत्तम् / (4-4-116) 'प्राग्घितायत्' (1626) इत्येव / बर्हिष्येषु निधि प्रियेस्सु। 3466 दूतस्य भाग्क्र्म्न्नी। (4-4-120) भागों 'शः / दूत्यम् / 3467 रक्षोयातूनां ह्न्नी। (4-4-121) या ते अमे रक्षस्य तनूः / 3468 रेवतीजगतीहविष्याभ्यः प्रशस्ये / (4-4-122) प्रशंसने यत्स्यात् / रेवत्यादीनां प्रशंसनं रेवत्यम् / जगस्यम् / हविष्यम् / 3466 इति विग्रहः / यतोऽपवाद इति / 'भवे छन्दसि' इति प्राप्तस्य / अप्राद्यत् / 'भवे छन्दसि' इत्येव सिद्ध घादिभिर्बाधा माभूदिति यद्विधीयते / स्मुद्रा। समुन्दतीति स्मुद्ः। 'स्फायितचि' इति रक् / अपो बिभर्ति इत्यभ्रम् / मूलविभुजादित्वात्कः / 'अभ्रसमुदाऽदिति वक्तव्ये समद्राभ्रादित्युक्तिः पूर्वनिपातस्यानित्यत्वज्ञापनार्था / बर्हिषि / तत्र भव इति निवृत्त्म्। बर्हिःशब्दाद्दत्तमित्यर्थे यत्प्रत्ययो भ्व्ति। बहिष्यति / 'बृंहतेनेलोपश्च' इतीस्प्रत्ययान्तो बर्हिस्तस्माद्यत् / दूतस्य / दूतशब्दात्षष्ठीसमर्थाद्भागे कर्मणि चाभिधेये यत्प्रत्ययः स्यात् / भागे 'तस्येदम्' इत्यणि प्राप्ते वचनम् / कर्मणि तु 'दूतवणिग्भ्यां च' इत्यौपसंख्यानिके ये दूत्यमित्यादि / दूतस्य भागो दूत्यः' कर्म दूत्यम् / रक्षोयातूनाम् / षष्ठीबहुवचनान्ताभ्यां रक्षस्यातुशब्दाभ्यां हननीत्यस्मिन्नर्थे यत्स्यात् / रक्षेरसुनि रक्षः 'कमितनिमनि' इत्यादिना यातेस्तुन् / यातुशब्दो रक्षःशब्दपर्यायः / न च 'विरूपाणामपि समानार्थानाम्' इत्येकशेषः स्यादिति वाच्यम् / बह्वर्थाभिधायिस्वरूपवचनेन सूत्रस्य भिन्नार्थत्वात् / रक्षस्येति / हन्यतेऽनया सा हननी रक्षसाम् / एवं यात्व्या। बहुवचनं स्तुतिवैशिष्टयज्ञापनाय / बहूनां रक्षसां हनने हि स्तुतिः प्रतीयते / रेवतीजगती / प्रशंसनं प्रशस्यम् / प्रपूच्छिंसु स्तुतावित्यस्माद्भावे क्यप् / तदाह प्रशंसने इति / रयिरस्यास्तीति रेवती / रयिशब्दान्मतुप 'छन्दसीरः' इति वत्वम्, 'रमती बहुलम्' इति संप्रसा. रणम् / उगित्त्वान्डीप नक्षत्रे गौरादित्वान्ङीष् / जगच्छब्दात् 'वर्तमाने' इत्यनेन, रात् / बर्हिषि दत्तम् / भव इति निवृत्तम् / 'बर्हिः कुशहुताशयोः' / दूतस्य / कर्म-क्रिया / तत्र भागे 'tasyeda'mityaNi, कर्मणि 'दूतपरिणग्भ्याञ्च' इति ये प्राप्ते वचनम् / रक्षोयातूनाम् 'विरूपाणामपीत्येकशेषो न कृतोऽसन्देहाय / शैषिका:एछयोरपवादः / प्रशस्ये इति / बाहुलकाद्राव स्यप, तद्योगे कर्मणि षष्टी / तदाह रेवत्यादीनामिति / रयिरस्त्यस्या रेवती / 'रयर्मती bahula'miti संप्रसारणम् / Page #407 -------------------------------------------------------------------------- ________________ 404 ] सिद्धान्तकौमुदी । [ वैदिकीप्रक्रिया असुरस्य स्वम् / (4-4-123) श्रसुर्यं देवेभिर्धायि विश्वम् / 3470 मा यायामण् / (4-4-124 ) आसुरी माया / 3471 तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः / (4 -4 -125) वर्चस्वानुपधानो मन्त्र श्रासामिष्टकानां वर्त्तस्याः / ऋतव्याः / 3472 आश्विमानण् / (4-4 -126) शतृवद्भावात् 'उगितश्च' इति ङीप् / हविषे हिता हविष्या / उगवादित्वाद्यत् / तासां प्रशंसनं हविष्यं, 'यस्य' इति लोपे कृते 'इलो यमो यमि' इति यलोपः / श्रसुरस्य स्वम् / असुरशब्दात्षष्ठीसमर्थात्स्वमित्येतस्मिन्नर्थे यत्स्यात् / श्रसुर्यमिति / न सुरोऽसुरः / सुरप्रतिपक्षी / अथ वा असेरुरच् / अस्थति अस्यते वा असुरः / तस्य स्वमसुर्यम् / मायायामण् / मीयतेऽनयेति माया सदर्थ प्रकाशनशक्तिः / माङः औणादिको यः / तस्यां वाच्यायामसुरशब्दादण् स्यात्पूर्वसूत्रापवादः / श्रासुरीति / 'टिड्ढाणञ्-' इति GIS / तद्वानासा / मत्वन्तात्प्रथमासमर्थादासामिति षष्ठ्यर्थे यत्स्यात् यत्प्रथमासमर्थमुपधानो मन्त्रश्चेत्स नवति, यत्तदासामिति निर्दिष्टमिष्टकाञ्चित्ता भवन्ति, मतोश्च लुक् / वर्चस्वानिति / वर्चः शब्दो यस्मिन्मन्त्रेऽस्ति वर्चस्वान् / कुम्भेष्ट कोपधानमन्त्रः 'भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे' इत्यादिकः / उपधीयतेऽनेनेत्युपधानम् / चयनं रचनमित्यर्थः / ऋतव्या इति / ऋतुशब्दो यस्मि - मन्त्रेऽस्ति स ऋतुमान् स च मधुश्च माधवश्चेत्यादिकः / ऋतुमानुपधानो मन्त्र श्रासामिष्टकानामृतव्याः / तद्वानिति किम् / मन्त्रादेव समुदायान्माभूदिति काशिका । अत्र हरदत्तः / ननु तद्वानित्यस्मिन्नसति 'समर्थानां प्रथमाद्वा' इति वचनादासामिति प्रथमानिर्दिष्टत्वात्षष्ठयन्तादिष्टकाभिधायिनः उपधानमन्त्रे प्रत्ययः स्यादिति वाक्यार्थः स्यात् / तथा च समुदायान्न प्राप्नोतीति चेत्सत्यम् / श्रासामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्चोपधानो मन्त्र आसामिष्टकामु लुक् च मतोरिति योगः करिष्यते / तथा च तद्वानित्यस्याभावे 'भूतं च स्थ भव्यं च स्थ' इत्ययमुपधानो मन्त्र आसामिष्टकानामिति वाक्यं स्यात् / तथा चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोतीति भावः / उपधान इति किम् / वर्चस्वदभिमन्त्रणमासामित्यत्र माभूत् / 'शिवेन मा चक्षुषा' इत्यनुवाकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः / मन्त्र इति किम् / अङ्गुलिमानुपधानो हस्त श्रासामित्यत्र माभूत् / इष्टकास्विति किम् / वर्चस्वानुपधान श्रासां शर्कराणामित्यत्र माभूत् / इति करणं नियमार्थम् / अनेकपदसम्भवे केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते न सर्वेण / मतुब्ग्रहणमुत्तरार्थम् / अश्विमानित्यत्र मतुप एव लुक् यथा स्यात् इर्भाभूत् / इह तु मत्वन्तात्प्रमायाया / असदर्थं प्रकाशनशक्तिः:- माया / असुरस्य- सुरप्रतिपक्षस्य, माया श्रासुरी / 1 Page #408 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः] सुबोधिनी-शेखरसीहता [ 405 आश्विनीरुपदधाति / 3473 वयस्यासु मूर्भो मतुप / (4-4-127) तद्वानासामिति सूत्रं सर्वमनुवर्तते / मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् / मतु. बन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोलुंक्च वयःशब्दवन्मन्त्रोपधेयास्विष्टकासु / यस्मिन्मन्त्रे मूर्धवयःशब्दो स्तस्तनोपधेयासु / मूर्धन्वतीरुपदधातीति प्रयोगः / 3474 मत्वर्थे मासतन्वोः / (4-4-128) नभोऽभ्रम् / तदस्मित्ययविधानात्तस्येव लुक् भविष्यति / अश्विमान् / अश्विशब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान्मन्त्रः स च ध्रुवक्षितिरित्यादिकः / प्रथमान्तादश्विमच्छब्दादासामिति षष्ट्यर्थे अण स्यात् यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति / यत्तदासामिति निर्दिष्टमिष्ट काश्वेत्ता भवन्ति मतोश्च लुक् / अश्विनीरुपदधातीति / अश्वशब्दाद् 'अत इनिठनौ' इत्यस्त्यर्थे इनिः। तदन्तान्मतुप् / अश्विमान्स उपधानो मन्त्र प्रासामिष्टकानामिति विगृह्याणि विहिते मतोश्च लुकि कृते 'इनण्यनपत्ये' इति प्रकृतिभावः / वयस्यासु / वयस्वानुपधानो मन्त्र प्रासामिष्टकानां ता वयस्यास्तास्वभिधेयासु प्रथमासमर्थान्मतुबन्तमूर्धशब्दादासामिति षष्ठयर्थे मतुप्स्यात् / यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति, यदासामिति निर्दिष्टभिष्ट काश्चेत्ता भवन्ति / यस्मिन्मन्त्रे मूर्धशब्दो वयःशब्दश्च विद्यते स मूर्धवान् वयस्वान् , यथा मूर्धा वयः प्रजापतिश्छन्द इति, तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि पूर्वेण यति प्राप्ते मतुविधीयतेत्याशयेनाह / यस्मिन्मन्त्रे इति। मूर्धन्वतीरिति / 'अनो नुट् इति नुद्दाग्म्ः। मूर्धवत इति वक्तव्ये भाविनं मतुब्लुकं चेतसि कृत्वा मूर्ध इत्यक्तम् / मत्वर्थे / यस्मिन्नर्थे मतुविहितस्तस्मिन्नर्थे प्रथमान्ताद्यत्स्याद् मासतन्वोरभिधेययोः / ननु प्रथमासमर्थमिति कस्मादागतमिति चेन्मत्वर्थग्रहणादित्यवेहि / 'कृषिचमितनिधनिसार्जिखर्जिभ्य UH' इति ऊकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः / न तु 'भृमशीनुचरित्सरित्तनिधनिमिमस्जिभ्य / इत्युकारान्त्ः.| 'द्वन्द्वे घि' इति मूर्धन्वतीरिति / यद्यपि / 'मूर्दा वयः प्रजापतिश्छन्द' इत्यन्त्यमन्त्र एव मूर्दशब्दोऽस्ति तथाऽपि तत्साहचर्याच्छत्रिन्यायेन 'विष्टम्भो वय' इत्यादयश्चत्वारोऽपि मन्त्रा 'मूर्धन्वन्त' उच्चन्ते / वयस्यास्विति / किम् ? / अग्ने यशस्विन् यशसे समर्पयाऽयं मूर्धा parameSThI'ti केवलमूर्धशब्दवता वयःशब्दरहितेन मन्त्रेणोपधेयासु माभूदिति / मत्वर्थे / मा। मत्वर्थे यत् स्याच्छन्दसि मासतन्वोर्वाच्ययोः / मास. तन्वोः किम् ? / स्वध्वरासो मधुमन्तोऽग्नयः / सूत्रे 'तनू' शब्दो दीर्घान्त इति हरदत्तः / 'अनन्तरार्थे वेति वक्तव्यम्' / मध्वनन्तरमस्मिन्-मधव्यो माधवो मास्ः। 'लुगकारेकाररेफाश्चेति वक्तव्यम्' / लुक्-मधुः, तपः, नभः / अन्त्ययोः क्लीवत्व Page #409 -------------------------------------------------------------------------- ________________ 406 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया वस्तीति नभस्यो मास्ः। ओजस्या तनूः / 3475 मधोत्रं च / (4-4-126) माधवः / मधव्यः / 3476 ओजसोऽहनि य्त्खौ। (4-4-130) श्रोजस्यमहः / प्रोजसीनं वा। 3477 veshoyshaaderbhgaadyl| (4-4-131) यथासंख्यं नेष्यते / वेशो बलं तदेव भगः / वेशोभग्यः / वेशोभगीनः / yshobhgyH। यशोभगीनः / 3478 ख च / (4-4-132) योगविभाग उत्तरार्थः क्रमनिरासार्थश्च / 3476 पूर्वैः कृतमिनयौ च / (4-4-133) गम्भीरेभिः पथिभिः पूर्विणेभिः / ये ते पन्थाः सवितः पूर्व्यासः / 3480 अद्भिः संस्कृतम् / (4-4-134) यस्येदमध्ये हेविः / 3481 सहस्रेण समिती घः / (4-4-135) सहस्त्रियांसो अपां नोर्मयः / सहस्रेण तुल्या इत्यर्थः / 3482 मतौ च / (4-4-136) सहस्त्रशब्दान्मत्वर्थे घः स्यात् / सहनमस्यास्त्रीति सहस्त्रियः / 3483 सोममर्हति य्ः। (4-4-137) सोम्यो ब्राह्म्न्न्ः। पूर्वनिपातप्रसङ्गात् / प्रोजस्या इति / ओजो यस्या यस्यां वा अस्तीयोजस्या / म्घो। मधुशब्दान्मत्वर्थ ञः स्याच्चाद्यत् / मधव्या इति / ओर्गुणः / 'वान्तो यि-' इति अवादेशः / ओजसोऽहनि / भोजःशब्दान्मत्वर्थे यत्खौ स्तोऽहन्यभिधेये / ननु यद्ग्रहणं व्यर्थ खश्चेत्येवास्त्विति चेन्मैवम् / खश्चेत्युच्यमानेऽनन्तरसूत्रविहितस्य मात्रस्य समुच्चयो विज्ञायेत तस्माद्यद्ग्रहणम् / वेशोयश / वेशश्च यशश्च वेशोयशसी ते आदौ यस्य तस्माद्वेशोयशादेभंगात्प्रातिपदिकाद्यल्खौ स्तो मत्वथें / लकारः स्वरार्थः / पूर्विणेभिरिति / पूर्वैः कृताः पूर्विणाः तैः / एवं प्रासः पूर्विणाः / अद्धिः। तृतीयान्तादपशब्दात्संस्कृतमित्यर्थे यत्स्यात् / सहस्रेण / तृतीयान्तात्सहस्रशब्दात्संमितमित्येतस्मिन्नथें घः स्यात् / संमितः सदृशस्तुल्य इत्यर्थः / सहस्त्रिया इति / सहस्रेण संमिताः shsriyaaH। 'yasyeti ca' itykaarlopH| समिताविति पाठान्तरम् / मतौ / 'तपःसहस्राभ्यां विनीनी' इत्यस्यापवादः / सोममर्हति / द्वितीयान्तात्सोमशब्दादहतीत्यस्मिन्नर्थे यत्स्यात् / सोम्य इति / मार्षम् / अकार:-इषः, ऊर्जः / इट् अन्नम् , ऊ बलम् , तद्वानित्यर्थः / इकार:पातपाधिक्येन देहशोषरूपा शुगस्मिन्नस्ति शुचिः / रेफो रशब्द.-शुकः / अयस्मयादित्वाज्जश्त्वं न / ओजसोऽह / ओजःशब्दान्मत्वर्थे यत्खौ स्तोऽहनि वाच्ये / veshoy। etdaadikaadbhgshbdaadylkhau| 'भगः श्रीकाममाहात्म्यवीर्ययत्ना. ककीर्तिषु / पूर्वैः कृत्। पूर्वशब्दात्ततीयाबहुवचनान्तात कृतमित्यर्थे इन इति, य इति च प्रत्ययः / अद्भिः। संस्कृतमित्यर्थे य्दित्य्र्थ्ः। सोममर्ह / सोमशब्दा Page #410 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः ] सुबोधिनी - शेखरसहिता / [ 407. 1 यज्ञाहं इत्यर्थः / 3484 मये च / ( 4-4- 138) सोमशब्दाद्यः स्यान्मयडर्थे / सोम्यं मधु' / सोममयमित्यर्थः / 3485 मधोः / (4 - 4 - 136) मधुशब्दान्मयडर्थे यत्स्यात् / मधव्यः / मधुमय इत्यर्थः / 3486 वसोः समूहे च / (4-4-140) चान्मयडर्थे यत् / वसन्यः / अक्षरसमूहे छन्दस उपसंख्यानम् / छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः / श्राश्रावयेति चतुरतरमस्तु श्रौषडिति चतुरतरम् यजेति व्यत्तरम्, ये यजामह इति पञ्चात्तरं, व्यक्षशे वषट्कार एष वै sptdsh। चरश्छन्दस्यः / 3487 नक्षत्राद्धः / (4-4- 141) स्वार्थे / नचत्रियेभ्यः स्वाहा' / 3488 सर्वदेवात्तातिल् / ( 4-4- 142 ) स्वार्थे / sa'vi'tA नः' su'vatu' sa'rvatA'tim / prakSiNidde'vatA'timu'rANaH / 3486 शिवशमरिष्टस्य करे / (4-4-143) करोतीति करः / पचाद्यच् / शिवं करोतीति शिवतातिः / याभिः शन्ताती भवथो ददाशुषे / अथो अरिष्टातये / 3460 भावे च / (4-4-144) शिवादिभ्यो भावे तातिः स्याच्छन्दसि / शिवस्य भावः शिवतातिः / शन्तातिः / श्ररिष्टतातिः / इति चतुर्थोऽध्यायः / पञ्चमोऽध्यायः / 3361 सप्तनोऽञ्छन्दसि / ( 5-1-61 ) तदस्य परिमाणम्' (1723) इति वर्ग इति च / सप्त साप्तानि सृजत् / शन्शतोर्डिनिश्छन्दसि तदस्य सोममर्हतीति सोम्यः / मये च / आगतविकारावयवप्रकृता मयडर्थाः / तत्रागते पञ्चमी समर्थविभक्तिः, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा / मधोः / यत्स्यादिति / वृत्तिकारस्तु यतमेवानुवर्तयति न तु यम् / नक्षत्रात् / स्वार्थ इति / समूह इति नानुवर्तते / तेनाऽनिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इत्यर्थः / सर्वदेवात् / सर्वशब्दाद्दवशब्दाच्च तातिल् स्यात् / शिवशम । करशब्दसामानाधिकरण्यात् 'शिवशमरिष्टस्य -' इति 'उभयप्राप्तौ कर्मणि' इति षष्ठी / इति वैदिकसुबोधिन्यां चतुर्थोऽध्यायः " सप्तनोऽञ् सप्तन्शब्दादञ् स्याच्छन्दसि / साप्तानीति / सप्तन् शब्दा द्वितीयान्तादईतीत्यर्थे यप्रत्ययः / मधोः / 'य' इति निवृत्तम् / चान्मयडर्थे इति / स्वार्थे इत्यपि बोध्यम् / श्रग्निरीशेव सव्यस्येत्यादिः / स्वार्थे इति / समूह इति निवृत्तम् / शिवशम । पचाद्यजिति / एवञ्च कृद्योगलक्षणा षष्ठी समर्थ - विभक्तिः / फलितमाह / शिवं करोतीति / अरिष्टाः / प्रकृतयः / इति चतुर्थः / Page #411 -------------------------------------------------------------------------- ________________ 408] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया परिमाणमित्यर्थे वाच्यः / pnycdshino'rdhmaasaaH| त्रिशिनो मासाः / विंशतेश्चेति वाच्यम् / विशिनोऽसिरसः / युष्मदस्मदोः सादृश्ये मतुब्वाच्यः / स्वावतः पुरूवसो / न स्वावा~ अन्यः / यज्ञं विप्रस्य माव्त्ः। 3462 छन्दसि च / (5-1-67) प्रातिपदिकमात्रात्तदहतीति यत् / सादन्यं विदथ्यम् / 3463 वत्सरान्ताच्छश्छन्दसि / (5-1-61) निर्वृत्तादिष्वर्थेषु / इदस्सरीयः / 3464 संपरिपूर्वात्ख c। (5-1-62) चाच्छ्ः। स्ण्व्त्स्रीन्न्ः। स्ण्व्त्स्रीय्ः। परिवत्सरीणः / परिवत्सरीयः / 3465 छन्दसि घस् / (5-1-106) ऋतुशब्दात्तस्य प्राप्तमित्यर्थे / भाग ऋत्वियः / 3466 उपसर्गाच्छन्दसि धात्वर्थे / दनि 'नस्तद्धिते' इति ढिलोपे तद्धितान्तत्वात्प्रातिपदिकसंज्ञायां जस् / 'जश्शसोः शिः' / 'नपुंसकस्य-' इति नुम् / उप्धादीघ्ः। शनशतोः / डिकरणं शदन्तस्य टिलोपार्थम् / पंचदशिन इति / पञ्चदशाहानि परिमाणमेषामिति डिनिः टिलोपः / एतेन त्रिंशिनो व्याख्याताः। विशिनोऽङ्गिरस इति / विंशतिर्गोत्राणि परिमाणमेषामिति विग्रहे डिनि कृते 'तिविंशतेडिति' इति तिशब्दलोपे कृते यस्येति लोपः / आङ्गिरसाऽयास्य गार्यगौतम इत्यादिप्रवरभेदभिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः / त्वावत इति / त्वमिव त्वावान् तस्य त्वावतः / अहमिवेति मावान् तस्य मावतः / 'प्रत्ययोत्तरपदयोश्च' इति त्वमादेशौ / 'पा सर्वनाम्नः' इत्यात्वम् / सादन्यमिति / सदनं गृहमहतीति सादन्यः / 'अन्येषामपि-' इति दीर्घः / विद्थ्य्मिति। विदथो यज्ञस्तमहतीत्यर्थः / इद्वत्सरीय इति / इद्वत्सरेण निर्वृत्तः इद्वत्सरमधीष्टो भृतो भूतो नावी वा इद्वत्सरीयः / इद्वत्सरेदावत्सरशब्दो पञ्चवर्षे युगे द्वयोवषयोः स्ण्ज्ञ्ये। एवं संवत्सरपरिवत्सरशब्दावपि / संपरि. पूर्वात् / संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निवृत्तादिष्वर्थेषु खः स्याचाच्छः / छन्दसि घस् / 'समयस्तदस्य प्राप्तम्' इत्यतस्तदस्य प्राप्तमिति 'ऋतोरण' इत्यतः ऋतोरिति चानुवर्तते / तदाह ऋतुशब्दादित्यादि / ऋत्विय इति। 'सिति च' इति पदत्वेन भत्वे निरस्ते 'ओर्गुणः' इति गुणभावे यण / उपसर्गात् / इह धातुशब्देन धातुवाच्या क्रिया लक्ष्यते / साऽर्थः प्रयोजनं यस्य अथ पञ्चमः / साप्तानीति / आर्ष क्लीबत्वम् / वर्गः प्राण्यप्राणिविषयः / विशिन इति / आङ्गिरस-अयास्य-गार्य-गौतमेत्यादिप्रवरभेदभिन्नानि विंशतिस्वान्तरगोत्राणि परिमाणमेषामित्यर्थः / सादन्यमिति / सदनमहतीत्यर्थः / Page #412 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः] सुबोधिनी-शेखरसहिता [406 (5-1-118) धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् / यदुद्वतो निवर्तः / उद्गतानिर्गतादित्यर्थः / 3467 थट् च छन्दसि / (5-2-50) नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च / पञ्चथम् / pnycmm। 'chandasi परिपन्थिपरिपरिणौ पर्यवस्थातरि' (1886) / पर्यवस्थाता शत्रुः / अपत्यं परिपन्थिनम् / मात्वा परिपरिणौ विदन् / 3468 बहुलं छन्दसि / (5-2-122) मत्वर्थे विनिः स्यात् / *छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम् / इति दीर्घ्ः। म्ण्हिस्स्त्थ्मुभ्याविन्म्|shunmssttraavycrt / छन्दसीवनिपौ च व्क्त्व्यो। ई। र्थोर्भूत्। सुमङ्गलीरियं व्धूः। म्घ्वान्मीम्हे। साधनस्य तस्मिन् वर्तमानादित्यर्थस्तदाह धात्वर्थविशिष्ट इति। उपसर्गाश्च पुनरेवमात्मकाः यदु ते श्रुतायां क्रियायां तामेव विशिषन्ति / यथा आगच्छति / यत्र तु न श्रूयते तत्र क्रियाविशिष्टसाधनमाहुः / nisskaushaambiH| तथा च यत्र क्रियापदं श्रूयते तत्रैव यथा स्यादित्येवमर्थ धात्वर्थ इत्युक्तम् / थट च / 'तस्य पूरणे' इत्यतः डडिति 'नान्तादसंख्यादेः-' इति च / तदाह नान्तादित्यादि / पञ्चथमिति / पञ्चानां पूरणमित्यस्मिन्नर्थे डटि कृते तस्य थडागमः / छन्दसि / परिपन्थिन् परिपरिन् एतौ निपात्येते छन्दसि पर्यवस्थातरि वाच्ये / पर्यवस्थाता प्रतिपक्षः सपत्न इत्युच्यते / निपातनं चात्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य पन्थि परि एतावादेशौ च निपात्येते। बहुलम् / 'अस्मायामेधास्रजो विनिः' इति वर्तते / तदाह विनिः स्यादिति / अष्ट्रावीति / अशेः ष्ट्रन् अष्ट्रा / दंष्ट्रापर्यायो. 'यम् / मेखलावी द्वयावी उभयावी / रुजावी हृदयावी / अत्र द्वयोभयहृदयान्येव दीर्घत्वं प्रयोजयन्ति / अन्येषां स्वत एव दीर्घत्वात् / छन्दसि / ईश्च वनिप् च ईवनिपौ / I इति / ईप्रत्ययोदाहरणमुच्यते / रथीरिति / रथोऽस्यास्तीति र्थी। सुमङ्गलीरिति / सुष्ठु मङ्गलमिति 'सुः पूजायाम्' इति समासः / ततोऽनेन मत्वर्थीय ईकार प्रत्ययः / मघवानिति / मघं धनं तदस्यास्तीति वनिपि, मतुपि तु इद्वत्सरेदावत्सरसंवत्सरपरिवत्सराः पञ्चवर्षे युगचतुर्णा वर्षाणां सज्ञाः / उद्वत इत्यादि। देशा विशेष्याः / साधनशब्देन शक्तिमद्व्यमिति लिङ्गसङ्खथायोगादन्वर्थाऽव्ययसञ्ज्ञा न / थट् च / चात्पक्षे मट् / थुक्तु अत्र न कृतः, नलोपाऽनापत्तेः / दीर्घश्चेति / द्वयोभयहृदयविषयमिदम् / छन्दसीव / चाद्वः / अन्यतरस्याङ्ग्रहणानुवृत्तेमतुप् च / रथोऽस्या अस्ति, सुमङ्गलमस्या अस्त्रीत्य्र्थ्ः। (छान्द Page #413 -------------------------------------------------------------------------- ________________ 410 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया 3466 तयोर्दाहिलौ च छ्न्द्सि। (5-3-20) इदन्तदोर्यथासंख्यं स्तः / इदा हि व उपस्तुतिम् / तर्हि / 3500 था हेतौ च छन्दसि / (5-3-26) किमस्था स्थाद्धेतौ प्रकारे च / कथा प्रामं न पृच्छसि / कथा दाशेम / 3501 पश्च पश्चा च छन्दसि / (5-3-33) प्रवरस्य प्रस्तात्यर्थे nipaatii। pazca hi sH| no te pshcaa| 'tuzchandasi (2007) तृजन्तात्तचन्ताच्च इष्टबीयसुनौ स्तः / श्रासुति करिष्ठः / दोहीयसी धेनुः / 3502 प्रत्नपूर्वविश्वेमात्थाल्छन्दसि / मघवच्छदः / त्योः। तच्छब्देन 'इदमोहिल् / तदो दा च' इति संनिहितावि. दन्तदौ परामृश्येते / तदाह इदन्तदोरिति / सूत्रे व्यत्ययेन पञ्चम्याः स्थाने षष्ठी / यथासंख्यं स्त इति / इदंशब्दाद्दा तच्छब्दाद् हिल / इदा / इदम्शब्दाद्दा 'इदम इश्' इत्यनेनेशादेशः / था हेतौ। 'प्रकारवचने थाल्' इत्यतः प्रकारवचन इति किमश्चेति तदाह किमस्था स्यादित्यादि / कथा ग्रामं न पृच्छसीति / केन हेतुना पृच्छसीत्यर्थः / तस्य 'प्राग्दिशो विभक्तिः' इत्यधिकाराद्विभक्तिसंज्ञायां 'किमः कः' इति कादेशः / प्रकारवचने उदाहरणमाह कथा दाशेमेति / केन प्रकारेणेत्यर्थः / pshcpshcaa। अवरस्य पश्चभावः अकाराकारौ च प्रत्ययौ निपात्येते / अस्तात्यर्थे इण्ति। दिक्शन्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो digdeshkaalessvstaatiH| करिष्ठ इति / कर्तृशब्दादिष्ठन् / 'तुरिष्ठमेयः' इति तृलोपः / दोहीयसीति / अतिशयेन दोग्ध्रीत्यर्थः / लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः / 'भस्याढे-' इति पुंवद्भावेन डीपो निवृत्तिः / ततः 'तुरिष्ठेमेयःसु' इति तृचि निवृत्ते निमित्ताभावाद्धत्वकुत्वयोरपि निवृत्तिः / प्रत्नपूर्व / प्रत्न पूर्व सत्वात्कर्मधारयादप्यत्र म्त्व्र्थीय्ः)| मघ=धनमस्यास्ति-मघवा / उद्गतसम्बन्धिनीत्यर्थे उद्वा उद्वतीति वमतुपोरदाहरणे / तयोरिति व्याचष्टे / इदन्तदोरिति / आनन्तर्ययोगे षष्ठी / कथेति / कुतो हेतोः; केन प्रकारेण वेत्यर्थः / तुश्छन्दसि / 'अजादी गुणवचनादेवेति नियमबाधेन प्रकृत्यन्तराभ्यनुज्ञामात्रमत्र क्रियते, न त्वपूर्वो विधिः / तेनोपराधिसङ्करो n। करिष्ठ इति / कर्तृशब्दात्तृन्नन्तादिष्ठनि कर्मणि द्वितीया / अतिशयरूपेष्ठनर्थस्य विशेषणत्वात्तृन्नन्तस्य शक्तेश्च न 'कृतपूर्वी' कटतुल्यता / तेन तद्वदत्र तृजन्तप्रकृतिकत्वेऽपि न षष्ठीति परास्तम् / दोग्ध्रीशब्दे 'सिद्धश्च प्रत्ययविधौ' इति वचनाद् 'भस्याऽढे' इति पुंवत्त्वेन दोग्धृशब्दात्प्रत्यये 'तुरिछमेयस्सु' इति तृलोपः / ततः प्राग्घत्वजश्त्वे तु न, असिद्धत्वात् / प्रत्नपूर्व Page #414 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः] सुबोधिनी shekhrshitaa। [ 411 (5-3-111) हवार्थे / तं प्रवथा पूर्वथा विश्वथेमथो / 3503 अमु च छन्द सि / (5-4-12) किमेत्तिङव्ययघादित्येव / प्रतं नय प्रतरम् / 3504 वृकज्येष्ठाभ्यां तिस्तातिलौ च छन्दसि / (5-4-41) स्वार्थे / यो नो दुरेवो वृकतिः / ज्येष्ठताति बर्हिषदम् / 3505 अनसन्तान्नपुंसकाच्छन्दसि / (5-4-103) तत्पुरुषाच् स्यात्समासान्तः / ब्रह्मसामं भवति / देवच्छन्दसा. नि / 3506 बहुप्रजाश्छन्दसि च / (5-4-123) बहुप्रजा नियंतिमा. विवेश / 3507 छन्दसि च / (5-4-142) दन्तस्य दतृशब्दः स्याभुव्रीहौ। उभयतोदतः प्रतिगृह्णाति / 3508 ऋतश्छन्दसि / (5-4-158) ऋदन्ता. बहुव्रीहेर्न कप / हता माता यस्य हतमाता / इति प्न्य्च्मोऽध्याय्ः। विश्व इम एभ्यस्थाल स्यात् / अमु च / किमत्तिव्ययघाद् द्रव्यप्रकर्षे वर्तमानादमुप्रत्ययो भवति / प्रतरमिति / प्रकर्षार्थात् प्रकर्षे तरप् / प्रकृष्टतर इतिवत् तद. न्तादमुः / स्वरादिषु अम् श्राम् इति पठ्यते तेन तदन्तस्याव्ययत्वे सुपो लुक् / अत्रेदित्करणम् 'इच एकाचोऽम्प्रत्ययवञ्च, इत्यत्रास्य ग्रहणं माभूत् / यदि स्यात्तर्हि अत्रापि यदृष्टं कार्य तदप्यतिदिश्येत / तत्र को दोषः / iha striyNmnymaanH| yasyeti लोपः प्राप्नोति / अनसन्तात् / अनन्तस्योदाहरणमाह / brhmsaammiti। असन्तस्याह / देवच्छन्दसानीति / भुप्र्जाः। बहुप्रजा इति निपात्यते छन्दसि / बहुप्रजा इति / बह्वयः प्रजा यस्येति बहुव्रीहिः, असिच् प्रत्ययः / 'यस्येति च' इत्यकारलोपः / 'अत्वसन्तस्य' इति दीर्घः / रुत्व्विस्र्गौ। छन्दसि च / 'वयसि दन्तस्य दतृ' इत्यतो 'दन्तस्य दतृ' इत्यनुवर्तते / तदाह / दन्तस्य दत स्यादिति / उभयतोदत इति / उभयतो दन्ता यस्येति विग्रहः / हत. माता इति / 'नतश्च' इति नियं कप् प्राप्तः / इति सुबोधिन्यां पञ्चमोऽध्यायः / [विश्वेमात्थाल] / इमशब्द इदमासमानार्थः प्रकृत्यन्तरम् / प्रतरमिति / प्रकर्षप्रकर्षे तरप , प्रकृष्टतर इत्यर्थः / उदित्त्वम् 'इच ekAco'mpratyayava'dityatrAsya ग्रहणं माभूदिति / तेन 'स्त्रियंमन्यः' इत्यादौ 'यस्येति लोपो n। स्वार्थ इति / प्राशस्त्यविशिष्टे स्वार्थे इत्यर्थः / 'सस्नो प्रशंसाया' मित्यतस्तदनुवृत्तेः / अनस / ब्रह्मणः साम, देवस्य छन्दौसीति विप्र्ह्ः। बहुप्रजा इति। बहुव्रीहिः / इति पञ्चमः / Page #415 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी / षष्ठोऽध्यायः / 'एकाचो द्वे प्रथमस्य ' (2175) छन्दसि वेति वक्तव्यम् / यो जागारं / दाति' प्रियाणि / 3506 तुजादीनां दीर्घो ऽभ्यासस्य / (6-1-7) 412 ] [ वैदिकीप्रक्रिया 1 - 1 तुजादिराकृतिगणः / प्रभरा तूतुजानः । सूर्ये मामहानम् / दाधार यः pRthi'vIm / सत्ता / 3510 बहुलं छन्दसि / ( 6-1-34) ह्नः संप्रसारणं स्यात् / indramAhu've ऊतये / * ऋचित्रेरुत्तरपदादिलोपश्च छन्दसि / ऋच्शब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् / तृचं सूक्तम् / छन्दसि किम्त्र्यृचानि / * रयेर्मतौ बहुलम् / रेवान् / रयिमान्पुष्टिवर्धनः / 3511 चायः की / (6-1-35) न्य,म्यं चिक्युर्न निर्चिक्युरम्यम् / लिटि उसि रूपम् / बहुल जागारेति / जागृ निद्राक्षये / लिटि प्रथमपुरुषैकवचनम् / दातीति / डुदाञ् दाने लट् / शपः श्लुः / 'लौ' इति नित्यं द्वित्वे प्राप्ते विकल्पः / तूतुजान इति / तुजेर्लिट् तस्य कानजादेशः / मामहानमिति / मह पूजायां कानच् / तूतावेति / तुः सौत्रो धातुः तस्माल्लिट् / बहुलं छन्दसि / 'ह्वः सप्रसारणम्' इति वर्तते तदाह ह्वः संप्रसारणं स्यादिति / हुवे इति / श्राङ्पूर्वाद् हेमो लडात्मनेपदोत्तमैकवचनम् / 'बहुलं छन्दसि' इति शपो लुकि कृते संप्रसारणमुवढादेशश्च / तृचं सूक्तमिति / तिस्रः ऋचो यस्मिंस्तत् तृचम् / 'ऋक्पूरब्धूः पथामानक्षे' इति समासान्तः अः / रयेर्मतौ / रयिशब्दस्य मतौ परतः संप्रसारणं स्याच्छन्दसि / रेवानिति / 'छन्दसीर:' इति वत्वम् / रयिमानिति / बहुलग्रहणात्संप्रसारणवत्वयोरभावः / चायः की / चायतेर्बहुलं कीत्ययमादेशः स्याच्छ* न्दसि / चिक्युरिति / 'कुछोश्चुः' इति चुः / निचाय्येति / चायृ पूजानिशामनयोः अस्मात्क्त्वा / गतिसमासे ऽसमासेऽनञ्पूर्वे क्त्वो ल्यप्' इति ल्यबादेशः / अथ षष्ठः / छन्दसि वेतीति / 'लिटि धातो:' इति सूत्रे भाष्ये स्पष्टमेतत् / 'तुजादीनामित्यत्रापि छन्दसीति वक्तव्य' मिति भाष्यम् / तुजादीनाम् / छन्दसि सर्वविधीनां वैकल्पिकत्वात्-ममहान इत्यपि / माहुव इति / श्राङ्पूर्वात् ह्वयतेर्लटि श्रात्मनेपदोत्तमैकवचने 'बहुलं छन्दसि' इति शपो लुकि संप्रसारणे उवङ् / न च भवति--ह्वयामि मरुतः शिवानिति / रेवानिति / रयेर्यस्य संप्रसारणे इकारेण पूर्वरूपे श्राद्गुणे 'छन्दसीरः' इति वत्वम्, तत्र विहितविशेषणाश्रयणात् / चायः Page #416 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः ] सुबोधिनी शेखरसहिता / ग्रहणानुवृत्तेनेह / श्रग्नि ज्योतिर्निचाय्यं / 3512 अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताश्रितमाशीराशीतः (6-1-36) एते छन्दसि निपात्यन्ते / इन्द्रश्च vi'iSNo yadapa'spRdhethAm / स्पर्धेर्लङि श्राथाम् / a'rkamA'nRcuH / वसून्यानृहुः / श्रर्चेरश्च लिव्यसि चिच्युषे' / च्युङो लिटि थासि / यस्तित्यार्ज / त्यजेर्णलि / श्रतास्त' इन्द्र' सोमाऽः / श्रिता नो ग्रहा / श्रीज् पाके निष्ठायाम् / श्राशिरं ' दुद्दे / madhya'ta शर्त: 1 श्रीज एव विपि निष्ठायां च / 3513 खिदेश्छन्दसि / ( 6-1-52 ) 4 [ 413 स्पर्धेर्लड्याथामिति / द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात् / स्पर्धेथामिति भाषायाम् / अपरे तु अपपूर्वस्य स्पर्धेर्लेड्याथामि संप्रसारगमलोपश्च निपातनात 'बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडागमाभावः / तन्मते प्रत्युदाहरणमास्यामिति भाषायाम् / अर्चेर हैश्चेति / संप्रसारणमलोपश्च निपातनात् / ततो द्विर्वचनमुरदत्वम् 'अत आदेः' इति दीर्घत्वम् / 'तस्मान्नुड् द्विहलः' इति नुडागमः / आनर्चुरानहुरिति भाषायाम् / च्युङो लिटीति / अभ्यासस्य संप्रसारण-निट्त्वं च निपातनात् / चुच्युविषे इति भाषायाम् / त्यजेलीति / व्यज वयोहानौ / श्रभ्यासस्य संप्रसारणं निपात्यते / तत्याजेति भाषायाम् / श्राता इति / श्रीज् पाके इत्यस्य निष्ठायां श्राभावः / श्रिता इति / तस्यैव श्रीणातेर्हस्वत्वं च / श्राशिरमिति / पूर्वस्य श्रीणातेः क्विप् धातोः शिर् श्रादेशः / तस्माद् द्वितीयैकवचनम् / श्रशीर्त इति / श्रीञः श्राङ्पूर्वस्य शिर् इत्यादेशः / निष्ठायाश्च नत्वाभावो निपातनात् / 'हलि च' इति दीर्घः / खिदेश्छन्दसि / 'आदेच उपदेशे --' इत्यत आदिति एच् इति च वर्तते, 'विभाषा लीयतेः' 1 की / चायतेश्छन्दसि बहुलं कीत्यादेशः / स्पर्द्धर्लङीति / अपपूर्वस्य स्पद्धेः संप्रसारणमकारलोपः 'बहुलं छन्दस्ये' त्यडभावः / द्वे पदे, - अपेति, स्पृधेथामिति प्रकारान्तरं-मनोरमायाम् / लिट्यसीति / 'संप्रसारणाऽकारलोपौ निपात्येते ' इति शेषः / श्रानर्चुरानर्धुरिति भाषायाम् / थासीति / अभ्यासस्य सम्प्रसारणमनिट्त्वञ्च निपातनात् / थासः से, षत्वम् / चुच्युविषे इति भाषायाम् / गलीति । अभ्यासस्य संप्रसारणं निपातनात् / तत्याजेति भाषायाम् / निष्ठायामिति / श्रद्ये श्राभावो - 'न्त्ये हखो निपातनात / बहुषु सोमेषु श्राभावोऽन्यत्र ह्रस्व एव / सोमादन्यत्र क्वचि देकस्मिन्नपि श्राभावः-'यदि श्रातो जुहोतने' त्यादौ / श्राता इति बहुत्वमविवक्षितम् / सोमे तु बहुत्व एवेति भाष्ये स्पष्टम् / निष्ठायाञ्चेति / शिरादेशो निष्ठाया Page #417 -------------------------------------------------------------------------- ________________ 414] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया खिद दैन्ये / अस्यैच श्राद्वा स्यात् / चिखाद / चिखरेत्यर्थः / 3514 शीर्ष छन्दसि / (6-1-60) शिरःशब्दस्य शीर्षन् स्यात् / शीर्णः शर्णो जगतः / 3515 वा छन्दसि / (6-1-106) दीर्घाजसि इछ च पूर्वसवर्णदी। वा स्यात् / वाराही / वाराह्यौ / मानुषीरीळते vishH। उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते / तेनामि पूर्वस्वं वा स्यात् / शमीं च शम्यं च / साम्य सुषिरामिव / 'संप्रसारणाच' (33.) इति पूर्वरूपमपि वा। इज्यमानः / यज्यमानः / 3516 शेश्छन्दसि बहुलम् / (6-1-70 ) लोपः स्यात् / या ते गात्राणाम् / ताता पिण्डानाम् / एमन्नादिषु छन्दसि पररूपं इत्यतो विभाषेति च / तदाह आद्वा स्यादिति / चिखादेति / व्यत्ययेन परस्मैपदम् / शीर्ण इति 'अल्लोपोऽनः' इत्यल्लोपः / 'रषाभ्याम्-' इति णत्वम् / 'पूर्वस्मादपि विधौ स्थानिवद्भावः' इति पक्षे तु 'अकुप्वाङ्-' इत्यनेन / वा छन्दसि / 'नादिचि' 'दीर्घाज्जसि च' इति वर्तते / तदाह दीर्घादित्यादि / वाराही इति / वराहस्य विकार इति 'अवयवे च प्राण्योषधिक्षेभ्यः' इति प्राणिरजतादिभ्योऽञ् डीप् / द्विवचने पूर्वसवर्णदीर्घः / पूर्वसवर्णाभावे यणादेशः / मानुषीरिति / प्रथमाबहुवचनम् / मनोर्जातावच्यतो षुक् च' इति अञ् भनोः षुगागमः / सूत्रद्वये इति / 'अमि पूर्वः' 'संप्रसारणाच' इत्यत्र / वाक्यभेदे. नेति / अकः अमि पूर्वरू वा स्याच्छन्दसि, तथा 'संप्रसारणाच' इति पूर्वरूपं वा स्याच्छन्दसि / तदाह तेनेति / शम्यं चेति / विकल्पविधानसामर्थ्यात्पूर्वरूपत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति / तयोरत्र विशेषाभावादिति यणादेश एव भवति / यज्यमान इति / यजेलटः शानच् / 'सार्वधातुके-' इति यक् 'आने मुक्' इति मुक / 'अहिज्या-' इति संप्रसारणं पूर्ववैकल्पिकत्वादभावे य्न्न्। या ते इति / नत्वाऽभावश्च निपातनात् / चखादेति / व्यत्ययेन परस्मैपदम् , अआत्वस्याऽनैमित्तिकत्वेन द्विवचनेऽचि' इत्यस्याऽभावादभ्यासेवर्णान्तता / चिखादेति / काचित्कोऽपपाठः / इदं पदमार्या स्पष्टम् / शीर्षन् / छन्दसि सर्वविधीनां वैकल्पिकत्वाच्छिरस्शब्दस्यापि वेदे प्र्योग्ः। वाराहीति / वराहस्य विकार इत्यजन्तान्डीप् / द्विवचने पूर्वसवर्णदीर्घः / उपानही विशेष्ये / मानुषीरिति / जसि पूर्वसवर्णदीर्घः / शम्यं चेति / पूर्वत्वाऽभावे विकल्पविधानसामर्थ्यात्पूर्वसवर्णदी? न, तयोरत्र विषये विशेषाऽभावात् / या ते इति / यानि ते इत्यर्थः / शेर्लोपे प्रत्ययलक्षणेन Page #418 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः ] सुबोधिनी - शेखरसहिता / [ 415 वक्तव्यम् / a'pAM स्वेमन् / श्रपां खोद्मम् / 3517 भय्यप्रवय्ये च छन्दसि ( 6-3-83 ) बिभेत्यस्मादिति भय्यः / वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् - भेयम् / प्रवेयम् / OM ह्रदय्या उपसंख्यानम् / हृद्रे भवा हृदय्या आपः / भवे छन्दसि यत् / 3518 प्रकृत्यान्तः पादमव्यपरे / ( 6-1-15) ऋक्पादमध्यस्थ एड् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति / उपप्रयन्तो अध्वरम् / सुजाते अश्वसूनृते / अन्तःपादं किम्-एतास' एतेऽर्चन्ति / अव्यपरे किम् - तेऽवदन् / 3516 श्रभ्यादवद्यादवक्रमुरवतायमवन्त्ववस्युषु च / ( 6-1-116 ) एषु व्यपरे' 1 यानीत्यर्थः येः / यच्छब्दात्परस्य शेर्लोपे कृते प्रत्ययलक्षणेन 'त्यदादीनामः' इति श्रत्वे 'नपुंसकस्य झलचः' इति नम् / 'सर्वनामस्थाने च' इति दीर्घः / नलोपः / ताता इति / तानि तानीत्यर्थः पूर्ववत् / भय्यप्रवय्ये / बिभेतेः प्रपूर्वस्य वी इत्येतस्य च यति प्रत्यये परतश्छन्दसि विषये यादेशो निपात्यते / भय्य इति / 'कृत्यल्युटः -' इति अपादाने यत् / हृदय्या इति / श्रकारस्यायादेशः / प्रकृत्या / पादस्य मध्ये इन्तःपादमित्यव्ययीभावः / अन्तरित्यव्ययमधिकरणशक्तिप्रधानं मध्यमाचष्टे / पादश्चेह ऋक्पाद एव गृह्यते न श्लोकस्य / 'वा छन्दसि' इत्यतो मण्डूकप्लुत्या छन्दसीति वर्तते / तेनास्य वैदिकत्वं संपद्यत इत्याशयेनाह ऋक्पादमध्यस्थ इति / 'एङ: पदान्तात् -' इति सूत्रादेङः इति पञ्चम्यन्तमनुवृत्तं प्रथमया विपरिणम्यते' * न्यस्य कार्यिणोऽसंभवादित्यभिप्रेत्याह एङ् प्रकृत्येति / सन्धिरूपं विकारं न यातीत्यर्थः / उपप्रयन्तो अध्वरमिति / 'एड: पदान्तादति' इति प्राप्तम् / अन्तःपादं किमिति / ऋचीत्येव किं नोक्तमित्यर्थः / एतेऽचन्तीति / 'कया मती कुल एतास एतेऽर्चन्ति शष्णां वृषणो वसूया' इति / अत्र एते इति पादस्यान्ते एङस्ति अकश्च परस्य त्यादाविति तन्निमित्तिनिमित्तयोः पादमध्यस्थत्वमिति सत्यपि ऋक्त्वे प्रकृतिभावः / श्रव्यात् / एषामनुकरणत्वात्सुबन्तेन समास: / अव रक्षणे / श्राशीर्लिङ् / अवद्यादिति पञ्चम्येकवचनान्तम् / श्रवक्रमुरिवेत्यवपूर्वस्य क्रमेर्लिय्यसि द्विर्वचनप्रकरणे 'छन्दसि वा वचनम्' इति द्विर्वचनाभावे रूपम् / केचित्तु श्रवचक्रमुरिति नुमि 'सर्वनामस्थाने चे ऽति दीर्घे नलोपः / त्वा-एमनिति त्वा-श्रद्मनिति च विग्रहः / हृदय्या इति / अकारस्यायादेशः / प्रकृत्याऽन्तः / श्रतीति वर्त्तते / प्रकृत्या स्वभावेन / न विकारमापद्यते इति यावत् / श्रव्याद । अयमिति / इदमःसौ / Page #419 -------------------------------------------------------------------------- ________________ 416 ] सिद्धान्तकौमुदी [ वैदिकीप्रक्रिया 1 यति एङ् प्रकृत्या । वसुभिर्नो अन्यात् / मित्रमहो श्रवद्यात् / मा शिवासो श्रवक्रमुः / ते नो त / शतधारो अयं मणिः / ते नतु / कुशिकासो' श्रवस्यवः / यद्यपि बहुवृचैखेनोऽवन्तु रथतूः, सोऽयमागात्, तेसे भिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकारसमाधेयम् / प्रातिशाख्ये तु वाचनिक एवायमर्थः / 3520 यजुष्युरः / (6-1-117) उरः शब्द एडन्तो-'ति प्रकृत्या यजुषि / उरो अन्तरिक्षम् / यजुषि पादाभावादनन्तःपादार्थं वचनम् / 3521 आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बम्बालेऽम्बिके पूर्वे / (6-1-118) यजुषि प्रति प्रकृत्या / आपो अस्मान्मातरः / जुषाणो नि 1 rAjya'sya / वृष्णो zraMzu'bhyAm / वर्षिष्ठे श्रधि नाके / श्रम् अम्बाले अम्बिके / अस्मादेव वचनात् 'श्रम्बार्थ' ( 267 ) इति ह्रस्वो न / 3522 अङ्ग इत्यादौ च / (6-1-116 ) श्रृङ्गशब्दे यं एड् तदादौ च श्रकारे य एड् पूर्वः सोऽति सूत्रे कृतं द्विर्वचनं ये पठन्ति तेषामुदाहरणं मृग्यम् / बहुवृचास्तावदवक्रमुरित्यधीयते / अव्रतेति / वृञो ऽमन्त्रे घस - ' इति च्लेलुक् / 'आत्मनेपदे' इति स्यादादेशः / श्रयमिति / इदमः सौ 'इदोऽय् पुंसि' / अवतेर्लोट् / अवन्तु / अवस्यव इति / प्रवेरसुन् श्रणादिकः / ततः क्यच् 'क्याच्छन्दसि' इत्युः / यजुष्युरः / उरो अन्तरिक्षमिति / नन्वत्र ' प्रकृत्यान्तःपादम्' इत्यनेनैव सिद्धे व्यर्थोऽयं योग इत्याशङ्कयाह यजुषि पादाभावादित्यादि / आपो जुषाणो / श्राप इत्यादीनि पृथक्पदान्यनुकरणानि विभक्तिस्तु अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति 'सुपां सुलुक्' इति विभक्तेर्लुग्वा / श्रम्बिके पूर्वे इत्येतदप्यनुकरणमेव / तत्र प्रथमं जसन्तमनुकरणम् / द्वितीयं स्वन्तम् / तृतीयं शसन्तम् / चतुर्थ ङयन्तमितरे संबुद्धयन्ते / आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बिकेश ब्दात्पूर्वौ यौ अम्बेअम्बालेशब्दौ तौ च अति परतः प्रकृत्या स्युः / अङ्ग इत्यादौ अवतेर्लोटि श्रवन्तु / आपो जु / 'आपो' इत्यादीनि लुप्तविभक्तिकानि पृथक्पदानि अनुकरणानि / आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः, श्रम्बिकेशब्दापूर्वी अम्बेऽम्बाले इत्येतौ च यजुषि स्थितावति प्रकृत्येत्यर्थः / श्रम्बिकेपूर्वे इति चाऽस्मादेव निपातनात्पञ्चमीसमासः / 'आपो' इति जसन्तं, 'जुषाणो' इति स्वन्तं, 'वृष्णो' इति शसन्तं, 'वर्षिष्ठे' इति ङयन्तम्, इतरे संबुद्ध्यन्ते, अम्बेवालेऽम्बिके इति यजुष्ये[ वमे ]व पठ्यते / अस्मादेवेति / 'अम्बे' इत्येतद्विषयमिदम् / श्रङ्ग Page #420 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः] सुबोधिनी-shekhrshitaa। [417 प्रकृत्या यजुषि / प्राणो अङ्ग अङ्गे प्रदीग्यत् / 3523 अनुदात्ते च कुध्रे। (6-1-120) कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि / अयं सो अग्निः / अयं सो अध्वरः / अनुदात्ते किम्-अधोऽग्रे रुद्रे / अपशब्द आधुदात्तः / कुधपरे किम्-सोयमनिमतः / 3524 अवपथासि च / (6-1-121) अनुदात्ते अकारादौ प्रवपथाःशब्दे यजुषि एङ् प्र्कृत्या। श्रीरुद्रेभ्यो' प्रवपथाः / वपेस्थासि लङि 'तिङ्ङतिङः' (3635) इत्यनुदात्तत्वम् / अनुदात्ते किम्यद्रुद्रेभ्यो 'वपथाः, निपातैयद्यदि' (3637) इति निघातो न / 3525 आङोऽनुनासिकश्छन्दसि / (6-1-126) श्राडोऽचि परेऽनुनासिकः स्यात् स च प्र्कृत्या। अभ्र आं श्रपः / गभीर A~ उग्रपुत्रे / * ईषाअक्षादीनां छन्दसि च / अङ्गशब्दे य एडिति / प्रकृत्या भवतीति वक्ष्यमाणेन संबन्धः / तदादौ प्रकारे च य एपूर्व इति / अत्रापि puurvvtsNbndhH। अतिक्रान्तपरामर्शिना तच्छ. ब्देन इतिशब्दार्थमाचष्ट-तस्याङ्गशब्दस्य आदिस्तदादिस्तद्रूपो यः अकारस्तस्मिपरे पूर्वो य एङ् स इत्यथः / नन्वत्र च कारः किमर्थ इति चेच्छृणु-असति चका. रेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्ततश्चाङ्गे अङ्गे इत्यत्रैव स्यात् / अङ्गे अदीव्यदित्यत्र न स्यात् / सति तु तस्मिन्नङ्गशब्दस्य य एङ यत्र कुत्रचिदति प्रकृया भवति तदादौ चाति परतो यः कश्चिदेङ् स प्रकृत्या भवतीत्यय. मर्थो भवति / तेन अङ्गे अङ्गे अदीव्यत् / प्राणो अङ्गे इत्युभयत्रापि भवति / अन. दात्ते च कुधपरे / कुधौ परौ यस्मात्स तथोक्तः / क्व्र्ग्ध्कारेति। धकारे अकार उच्चारणार्थः / अग्निरिति / अग्निशब्दो 'अङ्गेनिनलोपश्च' इति निप्रत्ययान्तोऽन्तोदात्तः / अध्वरशब्दः प्रातिपदिकस्वरेणान्तोदात्तः / श्राद्युदात्त इति 'जेन्द्र-' इत्यादिना सूत्रेण निपातितः / प्रान्गो। आङिति उइद्विशिष्ट आकारो गृह्यते / यः 'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य्ः। एतमातं ठितं विद्याद्वाक्यस्मरणयोरहित्' इत्यनेन लक्षितः / यद्यपि अभ्र A~ अप इत्यत्र आकारो न ईषदर्थादिचतुष्टयवत्तिः साम्यर्थद्योतकत्वात् / तथापि वाक्यस्मरणयोरडिदित्य त्रैव तात्पर्यम् / अन्यत्र सर्वत्राङ् डिद्वेदितव्यः / एवं तावद्भाष्ये स्थितम् / अभ्र या अप इति। शब्द इति / विद्यमान इति shessH। तदादी चेति / षष्ठीतत्पुरुषः / सूत्रे 'इति' शब्दस्तच्छब्दसमानार्थः / कुधपर इति / बहुव्रीहिः, धकारेऽकार उच्चारणार्थः / आद्युदात्त इति। 'ऋजेन्द्रानेऽत्यत्र निपातनादिति भावः / आङोऽनु / विभक्त्यर्थ. Page #421 -------------------------------------------------------------------------- ________________ 418] सिद्धान्त्कौमुदी। [ वैदिकीप्रक्रिया प्रकृतिभावो वक्तव्यः / ईषाक्षो हिरण्ययः / ज्या इयम् / पूषा अविष्टु / 3526 स्यश्छन्दसि बहुलम् / (6-1-133) स्व इत्यस्य सोर्लोपः स्याद्धति एष स्य भानुः / 3527 ह्रस्वाञ्चन्द्रोत्तरपदे मन्त्रे / (6-1-151) हवास्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्म्न्त्रे। हरिश्चन्द्रो मरुद्रणः / सुचन्द्र दस्म / 3528 पितरामातरा च छन्दसि / (6-3-33) द्वन्द्वे निपातः / मा मा गन्तां पितरांमातरा च / चाद्विपरीतमपि / न मात पितरा नू चिदिष्टौ / 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (1012) समानस्य सः स्यान्मूर्धादिभिले उत्तरपदे / सगर्म्यः / * छन्दसि स्त्रियां बहुलम् / विष्वग्देवयोरयादेशः / विश्वाची' च घृताची' च / देवदीची' नयत देवयन्तः / क्द्रीची'| 3526 सप्तम्यर्थयोतकोऽत्राङ् / 'उपदेशेऽजनुनासिकः-' इतीत्संज्ञा तु न उपदेशग्रहणात् / स्यश्छन्दसि / स्य इति त्यदित्येतस्य प्रथमान्तस्यानुकरणम् / 'सुपां सुलु' इति लुप्तषष्ठीकम् / एष स्येति / एतदस्त्यदश्च त्यदाद्यत्वं 'तदाः सः सौ' इति सः / एतदस्त्यदश्च परस्य सोः 'एतत्तदोः सुलोपः-' इति 'स्यश्छन्दसि' इति च लोपः / ह्रखात् / चन्द्रशन्दे उत्तरपदे ह्रस्वात्परः सुडागमो भवति / स च भवन् चन्द्रशब्दस्यैवोभयनिर्देश पञ्चमीनिर्देशो बलीयानित्याशयेनाह चन्द्रशब्दस्योत्तरपदस्येति / सुडागमः स्यादिति / 'सुट कात्पूर्वः' इत्यतः मुडित्यनुवर्तनात् / पितरा / पूर्वदस्याराडादेशो निपात्यते / उत्तरपदे तु 'सुपा सुलुक्-' इत्यादिना विभ. केराकारादेशः / 'ऋतो सिर्वनामस्थानयोः' इति गुणः / समानस्य सः स्यादिति / 'सहस्य सः' इत्यतः स इत्य्नुव्र्त्ते। सगर्म्य इति / समानो गर्भ: सगर्भः / तत्र भवः सगर्व्यः / 'सगर्भसयूथसनुतायत्' इति यत् प्र्त्य्य्ः। अमूर्धे. त्यादिकिम्। समानमूर्धा / समानप्रभृतयः / समानोदर्काः / छन्दसि स्त्रियाम् / 'विष्वग्देवयो:-' इति सर्वनाम्नोऽप्युपलक्षणम् / बहुलग्रहणात्वचिन्न भवति / vishvaacii। देव द्रीचीति / विश्वमञ्चतीति देवानञ्चतीति क्विन् / 'उगितश्च' इति जीप / 'अचः' इत्यकारलोपः / 'चौ' इति दीर्घत्वम् / अत्र विष्वग्देवयोरद्यादेशः वृत्तेराओऽत्र ग्रहणमिति हरदत्तः / प्रकृतिभाव इति / तन्मात्रमित्यर्थः / न तु हखोऽपि / एष स्य इति / एष स भानुरित्यर्थः / 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इत्याः। चन्द्रशब्दस्येति / विष्वग्देवयोरिति / इदं सर्वनाम्नोऽप्युपलक्षणं, तदाह / विश्वाचीति / विश्वमञ्चतीति विग्रहः / बहुलप्रहणादन्य Page #422 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः ] सुबोधिनी-शेखरसीहता [416 सधमादस्थयोश्छन्दसि / (6-3-66) सहस्य सधादेशः स्यात् / इन्द्र स्वास्मिन्सधमादे' / सोमः सधस्थम् / 3530 पथि च छन्दसि / (1-3-108) पथिशब्दे उत्तरपदे कोः कवं कादेशश्च / कवपथः / कापथः / कुपथः / 3531 साढ्यै साढ्वा साढेति निगमे / (6-3-113) सहेः क्त्वाप्रत्यये प्राचं द्वयं तृनि तृतीयं निपात्यते / मरुद्भिरुनः पृतनासु साळहो / प्रचोर्मध्यस्थल डस्य ळ: ढस्य हश्च प्रातिशाख्ये विहितः / श्राहहि-द्वयोश्चास्य स्वरयोर्मध्यमेस्य संपद्यते स डकारो लकार: सहकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति / 3532 छन्दसि च / (6-3-126) अष्टन प्रास्वं स्यादुत्तरप्राप्तो बाहुल कान्न / कचिच्च भवतीत्याह कद्रीचीति / कुत्सितमञ्च तीति क्दीची। किंशब्दस्य टेरद्यादेशः ठीब्लोपदीर्घाः पूर्ववत् / सघ माद / 'सहस्य सध्रिः' इत्यतः सहस्येति वर्तते / माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशः स्यात् / सधेत्यतिभक्तिको निर्देशः / सधमादे इति / सह माद्यन्ति देवा अस्मिन्निति सध. मादो यज्ञ इति / 'मदोऽनुपसर्गे' इत्यपि प्राप्त 'अजब्भ्यां स्त्रीखलनाः' इति तद्वाधके ल्युटि 'हलश्च' इति पञ् / सूत्रे मादेत्यकार उच्चारणार्थः / तेन मादयतेः क्विबन्तस्य मादिति यद्रूपं तत्रापि भवति / 'आ त्वा बृहन्तो हरयो युज्यमाना अर्वागिन्द्रः सधमादो वहन्तु' / सधस्थमिति / सह तिष्ठतीति सधस्थः / 'आतोऽनुपसर्गे इति कः / साढ्यै / एते त्रयो निपात्यन्ते निगमे / सहेः क्त्वाप्रत्यय इति पक्षे क्त्वाप्रत्ययस्य ध्यै प्रादेशश्च निपात्यते / साढ्यै सहेः क्त्वाप्रत्ययस्य ध्यै 'हो ढः' ष्टुत्वं 'ढो ढे लोपः' / 'ठूलोपे-' इति दीर्घः / सादा इति / ढत्वादि पूर्ववत् / तृनि तृतीयमिति / तृचि त्वन्तोदात्तं स्यात्तथा 'भूरि चके' इति मन्त्रे साढ्वेत्यायुदात्तं पठ्यते तन्न संगच्छेतेति भावः / सुत्रे इतिशब्द प्रकारार्थः / तेन निष्ठायामपि निपा. तनं बोध्यम् / आषाहळ अग्ने वृषभः / द्वयोरिति / अस्य श्राचार्यस्य द्वयोः स्वर. योर्मध्यमेत्य डकारो ळकारता संपद्यते ऊष्मणा संप्रयुक्तः डकारः ळहकारतामेतीत्यत्रापि क्वचित् / तेन कद्रीची सिद्धा / सधस्थमिति / सह तिस्स्त्थ्तीत्य्र्थ्ः। पथि च छन्दसि / 'विभाषा पुरुषे' इत्यतो विभाषेति वर्तते, चात् 'का' / साढ्यै / द्वयोश्चेति / अस्य-प्राचार्यस्य / एत्य / 'स्थित' इति शेषः / स डकार:जिह्वामूलतालुस्थानीयो द्द्ः। जिह्वामूलन्तालु चाचार्य प्राह स्थानं डकारस्य तु वेदे मित्र इत्युपक्रमात् / स एव = ख्र्द्व्य्म्ध्य्ग्ः। ऊष्मणा सम्प्रयुक्तः / ऊध्मयोगे जात इत्यर्थः / यद्वा स लकारो हकारेणोष्मणा संप्रयुक्तो हळकारतामापद्यतेऽतोस्याचार्यस्य Page #423 -------------------------------------------------------------------------- ________________ 420] सिद्धान्त्कौमुदी। [ वैदिकीप्रक्रिया पदे / भ्र्स्स्त्ताप्दी। 3533 मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य म्तौ। (63-131) दीर्घः स्यान्मन्त्रे / अश्वावती सोमावतीम् / इन्द्रियावान्मदिन्तमः / विश्वकर्मणा विश्वदेव्यावता / 3534, ओषधेश्च विभक्तावप्रथमायाम् / (6-3-132) दीर्घः स्यान्मन्त्रे / यदोषधीभ्यः / अदधात्योषधीषु / 3535 ऋचितुनुघमक्षुतकुत्रोरुष्याणाम् / (6-3-133) दीर्घः स्यात् / प्रातू न इन्द्र / नू मर्त': / उत वा घा स्यानात् / मक्षू गोमन्तमीमहे / भरता जातवेदः सम् / तङिति थादेशस्य ङित्वपक्षे ग्रहणम् / तेनेह न-शृणोत ग्रावाणः / कूमनाः / अत्रा ते भद्रा / यत्रा नश्वका / उरुष्याणः / 3536 इकः सुत्रि / (6-3-134) ऋचि दीर्घ इत्येव / अभीषु णः सखीनाम् / 'सुअः' (3644) इति स्स्ः। 'नश्च धातुस्थोरुषुभ्यः' (3646) इति यः / 3537 द्वयचोऽतस्तिङः / (6-3-135) मन्त्रे दीर्घः / विद्मा हि चक्रा जरसम् / 3538 निपान्वयः / अष्टापदीति / अष्टौ पादा अस्या इति बहुव्रीही 'संख्यासुपूर्वस्य' इति पादस्य लोपे कृते ऽपादोऽन्यतरस्याम्' इति छीप् / म्न्त्रे। सोम, अश्व, इन्द्रिय, विश्व, देव्य, एषां मतुप्प्रत्यये परे दीर्घः स्यान्म्न्त्रे। प्रोषधेश्च / न च 'कृदिकारादक्किनः' इति लीषा गतार्थता, अन्तोदात्ततापत्तेः / इष्यते त्वायुदात्तः 'लघावन्ते' इति फिटसूत्रात् / ऋचि तुनु / घ इति स्वरूपग्रहणं न तरप्तमपोश्छन्दसि घ. शब्दस्यैव दीर्घदर्शनात् / उत वेति / भार्याया भ्राता श्यालस्ततः पञ्चमी / भ्र्तेति। लोएमध्यमपुरुषबहुवचनस्य यस्य 'लोटो लङ्वत्' इत्यतिदेशात्तस्य स्थाने तादेशः 'तस्थस्थमिपाम्-' इत्यनेन / शृणोतेति / 'तप्तनप्तनथनाच' इति तबादेशः / अत्र पित्त्वान्डित्त्वं नास्ति / उरुष्याण इति / उरुष्येति कण्ड्वादियगन्तो र्क्स्स्न्नार्थ्ः। लोटः सेर्हिः 'अतो हे!' इति लुक् / न इत्यस्य 'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् / इकः / इगन्तस्य सुञि परतो दीर्घः स्यादृचि / यचो / द्यचस्तिङन्तस्यातो दीर्घः स्यादृचि / विद्येति / विद ज्ञाने लट् / 'विदो लटो वा' इति मसः मतेन ढकारो हळकारता यातीत्यर्थः / छन्दसि c। अष्टन इति, दीर्घ इति चानुव्र्त्ते। फलितमाह प्रात्वं स्यादिति / नलोपे कृते टकाराऽकारस्य दीघः / ऋचि तु / ऋग्वेदे इत्यर्थः / अष्टानां दीर्घः / थादेशस्येति / 'तस्थस्थमिपा' मित्यनेन / इकः सुञि / ऋचीति / 'anyeSAmapI'ti सूत्रे 'मन्त्रे' इति निवृत्तमिति हरदत्तोकेमन्त्र इत्यस्यानुवृत्तिरेव युक्ता / य्चोऽत्ः। द्यचस्तिङन्तस्याऽतो Page #424 -------------------------------------------------------------------------- ________________ षष्टोऽध्यायः ] सुबोधिनी-shekhrshitaa। [421 तस्य च / (6-3-136) एवा हि ते / 3536 अन्येषामपि दृश्यते / (63-137) अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् / पूरुस्स्ः। दण्डादण्डि / 3540 छ्न्द्स्युभ्य्था। (6-4-5) नामि दी? वा। धाता धातॄणाम् / इति बह्वचाः / तैत्तिरीयास्तु हस्वमेव पठन्ति / 3541 वा षपूर्वस्य निगमे / (6-4-6) षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे / ऋभुक्षाणम् / ऋभुक्षणम् / निगमे किम्-था। तक्षाणौ / 3542 जनिता मन्त्रे / (6-4-53) इडादौ तृचि णिलोपो निपात्यते / यो नः पिता जनिता / 3543 शमिता यज्ञे / (6-4-54) शमयितेत्यर्थः / 3544 युप्नुवोर्दीर्घश्छन्दसि / (6-4-58) ल्यपीत्यनुवर्तते / वियूय / विप्लूय / 'पाडजादीनाम्' (2254) / 3545 छन्दस्यपि दृश्यते / (6-4-73) अनजादीनामित्यर्थः / पानट् / आवः / 'न माङयोगे' (2228) 3546 बहुलं छन्दस्यमाङ्योगेऽपि / (64-75) अडाटौ न स्तः, माझ्योगेऽपि स्तः / जनिष्ठा उग्रः सहसे तुराय / मा स्थाने म्ः। चक्रति लिटो मध्यमपुरुषबहुवचनम् / निपातस्य च / दीर्घः स्यान्मन्त्रे / एवशब्दश्चादिषु पाठान्निपातः / छन्दस्यु / नामीति वर्तते / 'ढलोपे-' इत्यतो 'दीर्घ' इति च / तदाह नामीत्यादि। ऋभुक्षाणमिति / ऋभुक्षिन्. शब्द उणादिषु निपातितः / 'इतोऽत्सर्वनामस्थाने' इतीकारस्याकारादेशः / ज्ञित्ति। जनयितेत्यर्थः / शमित / निपातनं पूर्ववत् / अआनडिति / नशेर्नुङि 'मन्त्रे घस-' इति लेलुक् 'नशेर्वा' इत्ट त्याभावे ऽवश्व-' इति षः / जश्त्वेन डः / तस्य चत्वेन टः / प्रावरिति / vRo लुङि लेलुक् / गुणो रेफस्य विसर्गः / बहुलं छन्दसि / माज्योगेऽप्यमाङयोगेऽपि बहुलमडाटौ भवतः / अमायोगेऽपि न भ्व्त्ः। माङयोगेदीर्घः / मन्त्रे इति / ऋग्रपे इत्यर्थः / यच इति किम्- अश्वा भवत वाजिनः / धातृणामिति / वृत्ति तस्तिसृचतस्रोरत्राऽनुवृत्तिस्त्वयुक्तेति भावः / षपूर्वस्याच इति / दीर्घश्रुत्योपस्थित याऽच इत्यस्य षपूर्वस्येति विशेषणम् , उपधाया इति च / अत एव पुल्लिङ्गाऽविरोधः / ज्ञितेति। जनयितेत्यर्थः / तृचि रूपम् / शमिता यज्ञे / यज्ञविषये प्रयोग मन्त्रे इडादौ णिलोपो निपात्य्ते। सूत्रे प्रथमैकवचनमविवक्षितम् / 'शमितारे यदत्र सुकृते' 'शमितृभ्यश्चैवैनं शामित्र' मित्यादिदर्शनात् / वियूयेति। यु मिश्ररी, वियुत्य / विप्लूय, विप्लुत्येत्यर्थः / अआनडिति / नशे रूपम् / आवरिति / ओ लुडि 'मन्त्रे घसेति च्लेलुकि रूपम् / अमाङयो Page #425 -------------------------------------------------------------------------- ________________ 422 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया वः क्षेत्र वरबीजान्याप्सुः / 3547 इरयो रे। (6-4-76) प्रथमं गर्म दधे मापः / रेभावस्याभीयस्वेनासिद्धत्वादालोपः / अत्र रेशम्दस्येटि कृते पुनरपि रेभावस्तदर्थ च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति / 3548छ्न्द्स्युभ्य्था। (6-4-86) भूसुधियोर्यण् स्यादियडुबर्3औ च / वनेषु चित्रं विम्बम् , विभवं वा / सुध्यो हव्यमग्ने / सुधियो वा / *तन्वादीनां छन्दसि बहुलम् / / 115) तन्वं पुषेम, तनुवं वा / त्र्यम्बकम् , त्रियम्बकम् / 3546 तनिपत्योश्छन्दसि / (6-4-66)एतयोरुपधालोपः क्रुइति प्रत्यये / वितत्रिरे कवयः / शकुना इव पप्तिम / भाषायां वितेनिरे, पेतिम / 3550 घसिभसोर्हलि c॥6'पि च भवतः / जनिष्ठा इति / जनेर्नुङ् थास् अडागमाभावः / माड्योगेऽप्य. डागममुदाहरति मा व इति / वो युष्माकं क्षेत्रे भार्यायां परबीजानि परेषां बीजानि वीर्याणि मा अवाप्सुः उप्तानि माभूवन् / वपेः कर्मणि लुङ् / व्यत्ययेन परस्मैपदम् / 'च्लेः सिच्' 'वदव्रज-' इति वृद्धिः / इदं काशिकानुरोधेनोदाहृतम् / अध्ययने तु वाप्सुरित्येव दृश्यते / माड्यटस्तूदाहरणान्तरमन्वेषणीयम् / इर्यो। इरे इत्येतस्य रे आदेशः स्याच्छन्दसि / दः इति / धाओ लिटि झस्य 'लिटस्तझयोः-' इतीरेचि कृते रेभावः / ननु चात्र परत्वाद्रेभावे कृतेऽनजादित्वादालोगो न प्राप्त इत्यत आह रेभावस्येति / नन्वेवमपि रेभावस्यैव कादिनियमादिडागमः प्राप्नोति / न च रेभावस्य वैयर्थम् / कृसप्रमृतिषु चरितार्थत्वादत आह अत्रेति / कथं पुनर्लाक्षणिकस्य रेशब्दस्य रेभावो भवति / तत्राह तदर्थ चेति / द्विवचननिर्देशाल्लक्षणप्रति. पदोक्लपरिभाषा न प्रवर्तत इति भावः / तन्वादीनाम् / बहुलमियडवलादेशः स्याच्छन्दसि / तनुवमिति / अधातुत्वादप्राप्त उवङ् विधीयते / तन्वमिति / 'वा छन्दसि' इत्यमि पूर्वत्वाभावे यण् / त्र्यम्बकमिति / त्रीणि अम्बकानि नेत्राणि यस्यासी त्र्यम्बको रुद्र्ः। वितनिरे इति / तनु विस्तारे लिटः प्रथमपुरुषबहुवचनम् / अत्राल्लोपस्यासिद्धत्वेऽपि 'अत एकहलमध्ये-' इति एत्वाभ्यासलोपौ न लोपगेऽपीति / अपिशब्दान्माङयोगेऽपि / ननु परत्वाद्रेभावे कृतेऽनजादित्वादातो लोपो न प्राप्नोतीत्यत आह रेभावस्येति / नन्वेवं रेभावे कृते तस्यैवेट प्राप्नोति / न च रेभावो व्यर्थः, कादिष्वनिट्सु चरितार्थत्वादत आह अत्रेति / ननु लाक्षणिकत्वात् 'लक्ष्ये लक्षणस्य' इति न्यायाच्च कथं रेभावः पुनरत श्राह तदर्थः shti। द्विवचनसामर्थ्यात्परिभाषाया अप्रवृत्तिरिति भाव्ः। कितीति / अजादावित्यर्थः / वितत्निर इति / वितेनिर इत्यर्थः / लोपविधानसामर्थ्यात्तस्याऽसिद्धत्वे 1-गर्भम्' इति कचिनास्ति / Page #426 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः ] सुबोधिनी शेखरजाहिता / [ 423 4 - 100) सग्विश्व मे / बब्धां ते हरी' धानाः / 'हुभ्यो हेर्धिः' (2425) / 3551 श्रुभ्टणुपृकृवृभ्यश्छन्दसि / ( 6-4-102 ) श्रुधी हवम् / शृणी गिरेः / रायस्पूधिं / uruNa'skRdhi / अपावृधि / 3552 वा छन्दसि / ( 3-4-88) हिरपिवा / 3553 अङितश्च / ( 6-4- 103 ) हेधिः स्यात् / रारन्धि / रमेयस्ययेन परस्मैपदम् / शर्पाः श्लुरभ्यासदीर्घश्च / श्रस्मे praya'ndhi / युयोधि' जातवेदः / यमेः शपो लुक् / यौतेः शपः श्लुः / 3554 मन्त्रेष्वाङयादेरात्मनः / ( 6-41 141 / आत्मन् शब्दस्यादेर्लोपः स्यादाङि / रमना देवेषु / 3555 विभाष 1 1 विधानसामर्थ्यात् / पप्तिमेति / पत्लु पतने लिटो मसो मस्य इट् / वितेनिरे पेतिमेति भाषायाम् / घसिभसोः / अनयोरुपधालोपः स्याद्धलादाव जादौ च क्ङिति / सग्धिरिति / अदेः क्विन् 'बहुलं छन्दसि' इति घस्लादेशे उपधालोपे च कृते 'लो झलि' इति सलोपस्तकारस्य धत्वं धस्य जश्त्वम् / ततः समाना ग्धिः सग्धिरिति समासे कृते 'समानस्य छन्दस्य मूर्धप्रभृत्युदर्केषु' इति सूत्रेण समानस्य सः / बन्धामिति / भसेर्लोट ताम् श्लुः / परं नित्यमप्युपधालोपं बाधित्वा बाहुलकात्प्रथमं 'लौ' इति द्वित्वम् / तत उपधालोपसलोपधत्वजश्त्वानि / श्रुभ्टणु / एभ्यो हेधिः स्यात् / श्रुधीति / 'बहुलं छन्दसि' इति शपो लुक् / 'अन्येषामपि -' इति दीर्घत्वम् / शृणुधीति / श्रुवः श्रभावश्च विधानसामर्थ्याद् 'उतश्च प्रत्ययात् - ' इति न द्वेर्लुक् दीर्घः पूर्ववत् / पूर्वीति / पृ पालने / शपो लुक 'उदोष्ठ्यपूर्वस्य' इत्युत्वम् / 'हलि च' इति दीर्घः / उरुणस्कृधीति / 'नश्च धातुस्योरुषुभ्यः' इति णत्वम् / 'कः करत् -' इत्यादिना विसर्जनीयस्य सत्वम् / अपावृधीति / दीर्घः पूर्ववत् / श्रभ्यासस्य दीर्घश्चेति / तुजादित्वादिति भावः / रारन्धीत्यत्र 'अनु. दात्तोपदेश-' इत्यादिना मलोपो न, हेरङित्त्वात् / यमेः शपो लुगिति / 'बहुलं छन्दसि' इत्यनेन / एवमुत्तरत्रापि / विभाषजः / 'र ऋतो हलादेर्लघोः' इत्यतः : प्येत्वाभ्यासलोपौ na / paptimeti / liT / mas / iT / | पेतिमेत्यर्थः / श्रुश्टणु / एभ्यो हेर्धिः स्याच्छन्दसि / श्रुधी हवमिति / 'anyeSAmapI'ti दीर्घः / 'पू पालनादौ' / उरुणसिति / 'नश्च धातुस्योरुषभ्य' इति णत्वम् / 'शृणुधी' त्यत्र धिभावविधानसामर्थ्याद् 'उतश्चेति' लुक् च न / इतोऽन्यत्र व्यत्ययेन शप्, 'बहुलं छन्दसी 'ति लुक् / श्रङित इति हेर्विशेषणम् / छन्दसि पक्षे पित्त्वादङित्त्वम् / अत एव 'रारन्धी' त्यत्र नलोपो न / शपो लुगिति / 'बहुलं छन्दसीति / श्र Page #427 -------------------------------------------------------------------------- ________________ 424 | सिद्धान्तकौमुदी / [ वैदिकीप्रक्रिया - जोश्छन्दसि / ( 6-4-162) ऋजुशब्दस्य ऋतः स्थाने रः स्वाद्वा इष्ठेमेयस्सु / त्वं रजिष्ठमनुनेषि, ऋजिष्ठं वा / 3556 ऋव्यवास्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि / ( 6-4- 175 ) ऋतौ भवमृख्यम् / वास्तुनि भवं वास्थ्यम् वास्त्वं च / मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते / माध्वीर्नः सन्वोषधीः / हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते / हिरण्ययेन savi'tA रथेन' / / इति षष्ठोऽध्यायः // सप्तमोऽध्यायः / 'शीङो रुट्' ( 2442 ) / 3557 बहुलं छन्दसि / ( 7-1-8 ) रुडागमः स्यात् / 'लोपस्त श्रात्मनेपदेषु' ( 3563 ) इति पत्ते तलोपः / धेनवो दुहे / लोपाभावे घृतं दुहते / श्रश्रमस्य / 'अतो भिस ऐस्' (20 ( 203 ) / 3558 बहुलं छन्दसि / ( 7-1-10 ) अग्निर्देवेभिः / 3556 नेतराच्छन्दसि / ( 7-1-26 ) स्वमोरद्ड् न / वार्त्रघ्नमितरम् । छन्दसि किम्मूइतरस्काष्ठम् / 'समासेऽनञ्पूर्वे क्वो ल्यप्' ( 3332 ) / 3560 क्त्वापि र ऋत इति 'तुरिष्ठेमेयः सु' इति च, तदाह ऋतः स्थाने इत्यादि / ऋत्व्य / ऋतुशब्दायति वास्तुशब्दादगि यति च यणादेशो निपात्यते / मशब्दस्येति / तस्यासिद्धत्वाद् 'यस्य-' इति लोपो न / 'अकृत्सार्व-' इति दीर्घस्त्वङ्गवृत्तपरिभाषया वारणीयः / यद्वा मकारमात्रस्य लोपः / ततो ऽयस्य-' इति लोपे कृते प्रत्ययाकारस्य श्रवणम् / इति षष्ठोऽध्यायः / बहुलं छन्दसि / छन्दसि विषये बहुलं रुडागमः स्यात् / दुहे इति / दुहेर्लट् टेरेत्वं स्यादादेशे रुट् तलोपः / लोपाभावे इति / 'लोपस्त आत्मनेपदेषु' इत्यस्य वैकल्पिकत्वादित्यर्थः / श्रदृश्रमिति / दृशिर् प्रेक्षणे लुङ् व्यत्ययेन प्रथमपुरुषबहुवचनस्थाने उत्तमपुरुषैकवचनं मिप् / तस्य चागमः / नेतरा / इतरशब्दात्परयो' स्वमोरद्ङादेशो न स्याच्छन्दसि / इतरामति / 'अडतरादिभ्यः ' ङिति टासज्ञा / त्मना समञ्जन्नित्याङोऽन्यत्रापि लोपदर्शनादाङीति व्यर्थम् / 'आत' इत्यनुवृत्तेरादेरित्यपि व्यर्थम् / ऋव्यवास्व्यं / ऋतुवास्तुशब्दयोर्भवार्थे यति यणादेशो निपात्यते, वास्तोरणि च / इति षष्ठोऽध्यायः / श्रथ सप्तमोऽध्यायः / पक्षे इति / सार्वविधीनां छन्दसि वैकल्पिकत्वात् / दुइति / स्यात् / तलोपे रुटि तो गुणे / अदृश्रमिति / इरित्त्वादङ् / Page #428 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः] सुबोधिनी shekhrshitaa। [425 छन्दसि / (7-1-38) यजमानं परिधापयित्वा / 3561 सुपां सुलुपूर्व सवर्णाच्छेयाडाड्यायाजालः / (7-1-36) ऋजवः सन्तु प्न्थाः। पन्थान इति प्राले सुः / परमे व्योमन् / व्योमनि इति प्राप्ते डेलुक् / धीती मती सुस्स्त्तुती। धीस्या मस्या सुष्टुत्येति प्रासे पूर्वसवर्णदीर्घः / या सुरा रथीतमोभी देवा divispRshaa। अश्विना / यो सुरथौ दिविस्पृशावित्यादौ प्राप्त प्रा। न्ताद्ब्राह्म्न्न्म्। नतमिति प्राप्त प्रात्। या देव विद्म ता त्वां। यं तमिति प्राप्त्। न युध्मे बाजबन्धवः / अस्मे इन्द्राबृहस्पती / युष्मासु अस्मभ्यमिति प्रा she। उरुया / इत्यदडभावे ऽअतोऽम्' इत्यम् / क्त्वो ल्यबिति / समासेऽनपूर्वे क्त्वो ल्यबिति प्राप्ते छन्दसि क्त्वापि विधीयते, तदाह क्त्वापि / अनपूर्व समासे क्त्वा इत्ययमादेशः स्यात् / अपिशब्दाल्लयबपि, स च समासेऽसमासे च भवति / अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य / अन्यथा 'वा छन्दसि' इत्येव ब्रयात् / तथा च छन्दोविधिमन्. विदधानाः कल्पसत्रकारा अपि प्र्युन्य्ज्ते। प्राज्येनाक्षिणी अज्येति। परिधापयित्वेति / णिजन्तात्परिपूर्वाद्दधातेः क्त्वा तस्य ल्यवादशे प्राप्ते क्त्वादेशः सुपाम् / सुपा स्थाने सुलुकपूर्वसवर्णाआतशेयाडाड्यायाचाल् एते आदेशाः स्युश्छन्दसि / पन्था इति / 'व्यत्ययो बहुलम्' इत्येव सिद्धमिदम् / उक्तं हि तत्र 'सुप्तिकुपग्रह-' इत्यादि तस्येवायं प्रपशः / धीतीत्यादि / धीतीमतीसुष्टुतीशब्देभ्यस्तृतीयकवचनस्य पूर्वसवर्ण ईकारः प्रमाणत अन्तर्यात्सवर्णदीर्घत्वम् / दिविस्पृशाविति / प्राप्ते आ इति / अनेनादित्यत्राकारोऽपि प्रलियत इति दर्शितम् / नतादिति / नतशब्दादप् / तस्यादादेशः / न विभक्तौ तु-' इतीत्स्ण्ज्ञ्याप्र्तिस्सेध्ः। या देव्त्यादि। यत्तच्छब्दादम् / न युप्मे इति / युष्मदः सप्तमीबहुवचनस्य शे आदेशः / शेषे देवेभिरिति / अतो न भवति / क्वचिदनतोऽपि भ्व्ति-न्धेरिति। काऽपि / अपिना ल्यबपि / उद्धत्य तान् जुहोतीति / सुपां सु। सुपां स्थाने एते आदेशा इत्यर्थः / पन्था इति / जसः स्थाने सुः / chaandstvaatsrvaadeshH| उकारोच्चारणसामर्थ्येन भौतपर्विकाऽनेकालत्वेन वा। व्यत्ययो bahula'mityasyAyaM प्रपञ्चः / 'सुपा सुपा' इत्याद्यप्येवम् / पूर्वसवर्ण इति / प्रान्तर्यादीकारस्ततः सवर्णदीर्घः / 'परमे व्योमन्' / अत्र पूर्वसवणे दकारे ऽन DI'ti निषेधानलापाऽभाव संयोगान्तलोपेन सिद्धावपि संयोगान्तलोपस्याऽसिद्धत्वाल्लुगेवेति बोध्यम् / 'yatsunvantI'tyAdau यत् इ इति स्थिते पूर्वसवणे दकारे स्मिन्नापत्तिरिति तदर्थमनेकालमाद्यर्थञ्च लुगावश्यक इति 1- रथीतमा दिविस्पृशा' इत्येव बहुत्र पाठः / Page #429 -------------------------------------------------------------------------- ________________ 426 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया प्र्स्स्न्नुया। उरुणा घडणुनेति प्राप्ते या। नाभा पृथिव्याः। नाभाविति प्रा DA / ता अनुष्ठयोच्यावयतात् / अनुष्ठानमनुष्ठा, व्यवस्थावदङ्, पाडो ड्या / साधुया / .साध्विति प्राप्ते याच / वसन्ता यजेत / वसन्ते इति प्रा माल / * इयाद्दियाजीकारान्नामुप्स्ण्ख्यान्म्। (वा.4308) उर्विया। दार्विया। उरुणा दारुणेति प्राप्ते इया / सुक्स्सेत्रिया। सुक्षेत्रिणेति प्राप्ते डियाच् / इति न शुष्क सरसी शयानम् / लेरीकार इत्याहुः / तत्राद्युदात्ते पदे प्राप्त व्यत्ययेनान्तोदात्तता / वस्तुतस्तु कीषन्ताद् डेलुक् / ईकारादेशस्य तूदाहरणान्तरं मृग्यम् / (r) आन्ग्याज्यारामुप्स्ण्ख्यान्म्|प्र्(वा.4306) बाहवा सिसृतम् / बाहुनैति प्राप्त praangaadeshH। डिति' (सू. 245) इति गुन्न्ः। स्व्म्या। स्वमेनेति प्रासे प्रयाच् / स नः सिन्धुमिव नावा। नावेति प्राप्त प्रयार, रिस्वरः / 3562 अमो मश / (7-1-40) मिबादेश. लोपः / अस्मे इन्द्रेति / शे इति प्रगृह्यत्वादयादेशाभावः / नाभा इति / डित्वाडिलोपः / ता अनुष्ठयेति / षड्विंशतिरस्य वङ्कय इति प्रक्रम्य इदमध्वर्युप्रेषे पठितं ता वङ्कीः अनुष्ठय अनुष्ठानेन अनुक्रमेण गणनया गणयित्वा उच्यावयतात् भवान् विशसन करोतु / पृथक करोत भवानित्यर्थः / अनुष्ठानमनुष्ठेति / अनु. पूर्वात्तिष्ठतर तृतीयकवचनस्य ड्यादेशे द्दित्त्वाहिलोप्ः। नन्वनुपूर्वात्तिष्ठतेः 'आतश्चो. पसर्गे' इत्यङ बाधित्वा 'स्थागापापचो भावे' इति क्विना भाव्यमिति चेत्सत्यम् / 'पूर्व. परावरदक्षिणोत्तरा-' इति सूत्र व्यवस्थायामिति निर्देशादपि सामान्यापेक्षज्ञापकाश्र. यणात् / तदेतद् ध्वनयति व्यवस्थावदिति / साधु इति प्राप्त इति / सोलुंकि प्राप्त इत्यर्थः / वसन्ते इति प्राप्ते आल इति / पूर्वसवणे तु 'अतो गुणे' इति स्यात् / उवियेति / उरुदारुशब्दात्ततीयैकवचनस्येयादेशः / सुक्षेत्रियेति / सुक्षेत्रिन्शब्दात्ततीयैकवचनस्य डियाजादेशः / द्दित्त्वाहिलोप्ः। बाहनेति प्राप्त होते / काशिकायां तु प्रबाहुनेति प्राप्त इत्युक्तं तत्समासभ्रमादित्यवधेयम् / प्रेति न समस्तं पृथक्वरदर्शनात् पदकारैर्विच्छिद्य पाठाच / अत आख्यातान्वयीति ध्येय्म्। स्वप्नयेति / अयाचोऽकारः 'सुपि च' इति दीर्घनिवृत्त्यर्थः / 'अतो गुणे' इति पररूपम् / नावयेति / नौशब्दाट्टा इत्य्स्याऽयार्। रित्स्वर इति / 'रिति' इति सूत्रेण / अमो। श्रम इति मिबादेशो गृह्यते न द्वितीयकवचनं छन्दसि दृष्टानुविधा दिक् / यमिति प्राप्ते इति / अम आत् / 'न विभक्तो' इति इत्त्व्निस्सेध्ः। आड: = तृतीयैकवचनस्य / मृग्यमिति / शाखान्तरे श्राद्युदात्तपाठादिदमेवेति भाष्यस्वरसः / Page #430 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ] सुबोधिनी - शेखरसहिता [ 427 स्यामो ऽमश् स्यात् / श्रकार उच्चारणार्थः / शिस्वात्सर्वादेशः / ' अस्तिसिचः - ' (सू. 2225) इतीट् / वधीं वृत्रम् अवधिषमिति प्राप्ते / 3563 लोपस्त आत्मनेपदेषु / ( 7-1-41 ) छन्दसिं 'देवा श्रदुद्द / अदुहतेति प्राप्ते / दक्षिणतः शये / शेते इति प्राप्ते / श्रात्मने इति किम् - उत्सं दुहन्ति / 3564 ध्वमो ध्वात् / ( 7-1-42) अन्तरेवोष्माणं वारयध्वात् / वारयध्वमिति प्राप्ते / 3565 यजध्वैनमिति च / ( 7-1-43) एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते / yaja'dhvainaM प्रियमेधाः / वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी / 3566 तस्य तात् / ( 7-1-44) लोटो मध्यमपुरुष - नात् / तदेतदाह मियादेशस्येति / शित्वात्सर्वादेश इति / शित्करणाभावे तु 'अलोऽन्त्यस्य' इति मकारस्य स्यात् / 'आदेः परस्य' इति तु न, पञ्चमीनिर्देशाभावात् / न च मकारस्य मकारवचने प्रयोजनाभावात् सर्वादेशो भविष्यतीति वाच्यम् / मकारस्य मकारवचनमनुखारनिवृत्त्यर्थं स्याद् 'मो राजि समः कौ' इत्यत्र यथा / वधीमिति / हन्तेर्लुङ् 'नो वध लिङि' 'लुङि च' इति वधादेशः / ' च्लेः सिच्' इट् 'तस्थस्थ - ' इति मिपोऽम्भावः / तस्य मश् 'अस्तिसिचः -' इति मस्यापृक्तस्येट् 'इट ईटि' iti sico lopH। सवर्णदीर्घत्वम् / 'बहुलं छन्दसि' इत्यडभावः / लोपस्त / आत्मनेपदेषु यस्तकारस्तस्य च्छन्दसि विषये लोपः स्यात् / अदुहेति / दुहेर्लुङ् 'आत्मनेपदेष्वनतः' इति झस्यादादेशः / ' बहुलं छन्दसि' इति रुट् तकारस्य लोपे द्वयोरकारयोः 'तो गुणे' इति पररूपम् / शये इति / शेते इत्यत्र तलोपे कृतेऽयादेशः / ध्वमो / ध्वमो ध्वादित्यादेशः स्याच्छन्दसि / वारयध्वादिति / वृञो इ लोट् / यज / वृत्तिकारस्तु यजध्यैनमिति पाठं ज्ञात्वा वकारस्य यकारश्च निपात्यत इत्याह / तद् दूषयति वकारस्येत्यादि / प्रामादिकीति । लक्ष्ये वकारपाठस्य निर्विवादत्वाद् / वेदभाष्येऽपि प्रकृतसूत्रस्य मलोपमात्रपरतोक्तेश्वेति भावः / तस्य / मध्यमपुरुषबहुवचनस्येति / प्रथमपुरुषैकवचनस्य तु न प्रहणम् / छन्दसि 1 तत्र च व्यत्ययेन ङीप् / शित्त्वादिति / मस्यापि मवचनमनुस्वारनिवृत्त्यर्थं स्यादिति भावः / वधीमिति / हन्तेर्लुङि वधादेशः, सिच इट्, मिपोऽमो मश्, तस्य 'अस्तिसिचः -' इतीट्, सिज्लोपः सवर्णदीर्घत्वम् / लोपस्त / श्रात्मनेपदेषु विद्यमानतकारस्य लोपः स्यात् / अदुहेरि / दुहेर्लङो झस्यास्तो ऽबहुलं छन्दसी 'ति रुद् तलोपे द्वयोरकारयोः पररूपम् ' छान्दसत्वादेव क्वचिन्न / ' तत एवात्मातमादृतं कुरुते / 2 1 - 'ध्वमोध्वाद् इत्यादेशः स्याच्छन्दसि' इत्यादौ क्वचित् पाठः / स च प्रक्षिप्तः / Page #431 -------------------------------------------------------------------------- ________________ 428 ] सिद्धान्तकौमुदी [ वैदिकीप्रक्रिया बहुवचनस्य स्थाने तारस्यात् / गात्रमस्यानूनं कृणुतात् / कृणुतेति प्राप्ते / सूर्य चतुर्गमयतात् / गमयदेति प्राप्ते / 3567 तप्तनप्तनथनाश्च / ( 7-1-45) तस्येत्येव / शृणोत' प्रावाणः / शृणुतति प्राप्तं तप् / सुनोतन पचत ब्रह्मवाहसे / दधाऽतन' द्रविणं ci'itrama'sme / तनप् / marutastajju'juSTana / ju'Sadhvamiti प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च / विश्वदेवासो मरुतो यतिष्ठनं / यत्संख्याकाः स्थेत्य्र्थ्ः। यच्छउदाच्छन्दसो इतिः, श्रस्तेस्तस्य थनादेशः / 3568 इदन्तो मसि / ( 7-1-46) मीयविभक्तिको निर्देशः / इकार उच्चारणार्थः / मस् इत्ययमिकाररूपचरमावयवविशिष्टः स्यात् / मस इगागमः स्यादिति यावत् / नमो भरन्त' ema'si / स्वमस्माकं तवं स्मसि / इमः स्मः इति प्राप्ते / 3566 क्त्वो यक् / (7-1 1 1 दृष्टानुविधानात् / पूर्वोत्तराभ्यां बहुवचनाभ्यां साहचर्याच्च / कृणुतादिति / कृवि हिंसाकरणायोश्च / 'धिन्विकृराव्योर च' इत्युप्रत्ययः वकारस्य चाकारः / अतो लोपः / गमयतादिति / गमेर्णिच् / 'जनीजृष्-' इति श्रमन्तत्वान्मित्संज्ञायां मित hrasvaH'H लोरमध्यमपुरुषबहुवचनस्य तादेशः / तप्तनप्त / तस्य स्थाने एते आदेशा स्युः / शृणोति / श्रु श्रवणे / 'श्रुवः शृ च' इति श्नुप्रत्ययः श्रभावश्च / पित्त्वेनाङित्वाद् गुणः / सुनोतनेति / षुञ् अभिषवे 'स्वादिभ्यः श्नुः' त इत्यस्य तनप् / दधातनेति / अत्राप्यङित्त्वात् 'श्राभ्यास्तयोः -' इत्याकार लोपाभावः / इदन्तो / अन्तशब्दोऽवयववचनः / इत् अन्तो यस्य स इदन्तः / तपरकरणमसंदेहार्थम् / तथा चायमर्थो मस् इत्ययं शब्द इकारान्तो भवति / मसः सकारान्तस्य इसागमो भवति स च तस्यान्तो भवतीत्यर्थस्तदेतदाह मस् इत्ययमिति / तत्र यदि सकारो - पमर्दैन इकारान्तत्वमभिप्रेतं स्यात्तर्हि मस् इदिति वाच्यं स्यात् / तस्मादवस्थित एव सकारे इकार उपसञ्जनीयः / अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते / ततश्च टित्त्वकिरवादेरागमलिङ्गस्याभावेऽप्यर्थादागमोऽयं संपद्यते, तदेतद्ध्वनयन्नाह मस इगागमः स्यादिति / एवं च मस इगिति वक्तव्यं प्रत्याहारसंदेहप्रसङ्गात्तथा नोक्तम् / एमसीति / iN gatau mas tasya इकारः श्रन्तावयवः / स्मसीति / श्रस्तेर्मस् 'नसोर छन्दसि दृष्टानुविधानादाह मध्यमपुरुष इति / कृणुतादिति / 'धिन्विकृण्व्योर चेऽत्युप्रत्ययः / वस्याऽकारेऽतो लोपः / शृणोति / पित्त्वेनाऽङित्त्वाद् गुणः / अत एव 'दधातने ऽत्यत्र 'नाभ्यस्तयो' रित्या लोपो न / थादेशस्येते श्रादेशाः / यतीत्यस्य व्याख्या / यत्सङ्ख्याका इति / यतिष्ठनेति / सुषामादित्वात् षत्वम् / एम Page #432 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः] सुबोधिनी-shekhrshitaa। [ 426 47) दिवं सुपर्णो गत्वार्य / 3570 इष्टीनमिति च / (7-1-48) क्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते / इष्टवीनं देवान् / इष्ट्वा इति प्राप्ते ! 3571 स्नात्व्यादयश्च / (7-1-46) श्रादिशब्दः प्र्कारार्थ्ः। प्राकारस्य ईकारो निपात्य्ते। स्विमः स्नात्वी मलादिव / पीरवी सोमस्य वावृधे / स्नात्वा पीस्वेति प्राप्ते / 3572 अआजसेरसुक् / (7-1-50) अवर्णान्तादात्परस्य जसोऽसुक् स्यात् / देवासः / ब्राह्मणासः / 3573 श्रीग्रामण्योश्छन्दसि / (7-1-56) आमो नुट् / श्रीणामुदारो धरुणो रयीणाम् / सूतप्रामणीनाम् / 3574 गोः पादान्ते। (7-1-57) विद्मा हि वा gopa'tiM शूर गोनाम् / पादान्ते किम् - गवां शाता पृश्यामेषु / पादान्तेऽपि क्वचिन्न / छन्दसि सर्वेषां वैकल्पिकत्वात् / विराजं गोपति गाम् / 3575 छन्दस्यपि दृश्यते / (7ल्लोपः' / क्त्वो / क्त्वा इत्यस्य यगागमः स्याच्छन्दसि / गत्वायेति / गमेः क्त्वा / 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः / क्त्वा इत्यस्य य्गाग्म्ः। इष्ट्रीन / क्त्वा. प्रत्ययस्येति / यजेः परस्येति शेषः / इष्ट्रीनमिति / यजेः क्त्वा / 'वचिस्वपि-' इति संप्रसारणम् / 'व्रश्च-' इति षत्वम् / ष्टुत्वम् / श्राकारस्येनमादेशः / पीत्वेति / पिबतेः क्त्वा। 'घुमास्था-' इतीत्वम् / आज्जसेः / जसेरिति पूर्वाचार्यानुरोधेन निर्देशः / देवास इति / असुकि कृते जसः सकारस्य श्रवणम् / असुकः सकारस्य विसर्गः / श्रीणामिति / अस्य 'वामि' इति नदीत्वविकल्पानदीत्वाभावे उदा. हरणमिदं बोध्यम् / नदीत्वपक्षे तु 'हखनद्यापो नुट्' इत्यनेनैव सिद्धम् / सूतग्रामणीनामिति / सूताश्च प्रामण्यश्वेतीतरेतरयोगः / गोः पा। गो इत्येतस्मादुत्तरस्यामो नुडागमः स्यात्सादान्ते / पादश्वेह ऋपादो गृह्यते छन्दसीत्यधिकारात् / छन्दस्य / 'छन्दसि च' इत्येव सिद्धे 'अपि दृश्यत' इत्येतत्सर्वोपाधिव्यभिसीति / इण आपुर्वस्य रूपम् / यगागमेऽकारो विवक्षितः / आज्जसेर / असुकि कृते जसः सकारस्य श्रवणम् / असुकः sasya visrgH। 'उभयासः' इत्यादौ परत्वादसुकि 'सकृद्गति' न्यायेन पुनः शी न / shriigraamnnyoriti| पञ्चम्यर्थे षष्ठी / इदं व्यर्थम् , श्रीणामित्यस्य 'वाऽऽमीति नदीत्वेन सिद्धेः / छन्दस्यापाद्यमानरूपाऽभावात् / 'सूतग्रामणीनाऽमित्यपि समाहारद्वन्द्वोत्तरमेकशेषे सिद्धम् / 'chandasI'ti तु 'गोः पादान्ते' इति सूत्रे ऋक्पादस्यैव ग्रहणार्थमावश्यकम् / ऋक्पादान्ते वर्तमानगोशब्दात्परस्याऽऽमो नुडिति तदर्थः / छन्दस्यपि ह / यत्र विहितस्ततोऽन्यत्रापि दृश्यते / Page #433 -------------------------------------------------------------------------- ________________ 430] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया 1-76) अस्थ्यादीनामनङ् / इन्द्रो दधीचो प्र्स्थ्भिः। 3576 I च द्वि. व्च्ने। (7-1-77) अस्थ्यादीनामित्येव / अक्षीभ्यो ते नासिकाभ्याम् / 3577 दृक्ववस्वतवसां छन्दसि / (7-1-83 ) एषां नुम् स्यात्सौ। कीडङ्डिन्द्रः |स्वान् / स्वतवान् / 'उदोष्ठ्यपूर्वस्य (सू.2464), 3578 बहुलं छन्दसि / (7-1-103) त्रिः। जगुरिः परावैः / 3576 ह्र हरेश्छन्दसि / (7-2-31) ह्रेनिष्ठायां हु प्रादेशः स्यात् / अहुतमसि हविर्धानम् / 3580 अपरिवृताश्च / (7-2-32) पूर्वेण प्राप्तस्यादेशस्याभावो निपात्य्ते। अपरिवृताः सनुयाम vAja'm / 3581 सोमे ह्रित्ः। (7-2-33 ) इड्गुणौ निपात्येते / मा नः सोमो हरितः / 3582 प्रसितस्कभितस्तभितोत्तभितचारार्थम् / अन्यथा प्रारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः संभाव्येतेति / टादावचीत्युक्तं हलादावपि भवति / अस्थभिः / विभक्तावित्युक्तमविभक्तावपि भवति / 'अस्थन्वन्तं यदनस्था बिभर्ति' / अस्थन्वन्तमित्यत्रास्थिशब्दान्मतुप / अनछि कृतेऽनो नुडिति भतुपो नुट् / अनडो नकारलोपः / दृक् / 'आच्छीनद्योर्नुम्' 'सावनडुहः' इत्यतो नुम् सावित्यनुवर्तते / तदाह नुम् स्यादिति / कोङिन्द्र इति / किम्शब्दे उपपदे ऽत्यदादिषु दृशोऽनालोचने कच्च' इति दृशेः किन् / 'इदंकिमोरीश् की' इति किमः की प्रादेशः, नुम् 'संयोगान्तस्य लोपः' 'क्विन्प्रत्ययस्य-' इति कुत्वेन नस्य ङः 'डमो ह्रस्वादचि-' इति उमुट / स्ववानिति / अवतेरसुन् / सुष्ठु अवो यस्येति विग्रहः स्ववःशब्दान्नुमि कृते ऽसान्तमहतः-' इति दीर्घः sNyogaantlopH। तस्यासिद्धत्वानेलोपो न / स्वतवानिति / तुधातुः सौत्रो वृद्धयर्थः / ततोऽसुन् / स्वं तवो वृद्धियस्येति vigrhH। tatuririti / तरतेः 'आह. गम-' इति किन्प्रत्ययः / उत्वं तस्य 'द्विवचनेऽचि' इति स्थानिवद्भावात्तृ इत्येतस्य द्विवचनम्,उरदत्त्वम् |ह्रे। वीदितो निष्ठायाम्' इत्यतो निष्ठायामिति व्र्त्ते। तदाह निष्ठा यामिति / अहृतमिति न हृतमहतम् / अपरिवृताः / छन्दसि बहुवचनान्तस्यैव प्रयोगदर्शनाद्बहुवचनान्तस्य निर्देशः / सोमे। इद्द्गुन्नाविति। ह इत्यादेशस्याभावोऽपि बोध्यः / प्र्सित्। मसु अदने / स्कम्भु स्तम्भु रोधानौ~ सौत्रौ / चते 'अस्थाभिरस्थीन्युत्कृत्य' / अस्थन्वतेत्यादि / 'अनो nuDi'ti मतपो नुटि अनगे नस्य लोपः / I च द्वि / अस्थ्यादीनामीकार उदातो द्विवचन छन्दसि / अपरि. हता इति / बहुवचननिर्देशश्छन्दसि तदन्तस्यैव प्रयोगदर्शनात् / उत्तभिते / Page #434 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः] सुबोधिनी-शेखरसहिता / [431 चत्तविकस्ताविशस्तृशंस्तुशास्तृतरुततरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलि. तिक्षरितिवमित्यमिति च / (7-2-34) अष्टादश निपात्यन्ते / तत्र प्रसु स्कम्भु स्तम्भु एषामुदित्वानिष्ठायामिप्रतिषेधे प्रासे इग्निपात्यते / युवं शचीभिप्रेसिताममुञ्चतम् / विष्कभिते अज्रे। येन स्वः स्तमितम् / सत्येनोत्तमिता भूमिः। स्तभितेत्येव सिद्ध उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति / चते याचने / कस ग्तौ। श्राम्यां क्लस्येडभावः / चत्ता इतश्चत्तामुतः / त्रिधा ह श्वावमश्विना विकस्तम् / उत्तानाया हृदयं यद्विकस्तम् / निपातनबहुत्वापेक्षं सूत्रे बहुवचन विकस्ता इति। तेनैकवचनान्तोऽपि प्रयोगः साधुरेव / शसु शंसु शासु एभ्यस्तृच इडभावः / एकस्वष्टुरश्वस्याविशस्ता / ग्रावग्राम उत शंस्ता / प्रशास्ता पोता / तरते.... वृजोश्च तृच उट् उट् एतावागमौ निपात्येते। तरुतारं रथानाम् / तरूतारम् / वरुतारं, वरूतारम् / वरूत्रीभिः सुशरणो नो अस्तु / अत्र जीवन्तनिपातनं प्रपञ्चार्थम् / वरूतृशब्दो हि निपातित्ः। ततो हीपा गतार्थत्वात् / उज्वलादिभ्यश्चतुभ्यः शप इकारादेशो निपात्यते / ज्वल दीप्तौ। तर संचलने / टुवम उद्विरणे / श्रम गत्यादिषु / इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित् याचने / कस गतौ / शसु हिंसायाम् / शंसु स्तुतौ। शासु anushissttau। तृ प्लवनतरणयोः / वृङ संभक्तौ / वृञ् वरणे / ज्वल दीप्तौ / क्षर संचलने / क्षमूष सहने / टुवम् उद्गिरणे / अम गत्यादिषु / assttaadsheti| नमितेः पाठपर्वे तु एकोनविं. शतिः / उदित्त्वान्निष्ठायामिप्रतिषेधे प्राप्ते इति / 'उदितो वा' इति क्त्वायां वेटत्वाद् 'यस्य विभाषा' इति निषेधे प्राप्ते इत्यर्थः / विस्स्क्भित्। 'अनिदिताम्-' इति नलोपः / वेः स्कन्नातनित्यम्' इति षत्वम् / उत्तभितेति / 'उदः स्थास्तम्भो:-' इति पूर्वसवर्णः / सकारस्य थ्कार्ः। तस्य 'झरो झरि सवर्णे इति लोपः / अन्योपसर्गपूर्वस्य माभूदिति / यदि स्याद् उत्तभितग्रहणं व्यर्थ स्यात् / चत्ता इति / चत्तशब्दाथापि उना सह आद्गुणः निपातेन सह एकीकृत्य छेदस्तु पदकाराण sNprdaaysiddhH। 'भूयामो' इति मन्त्रे भूयामो इति य्था। निपातनं बहुत्वापेक्षमिति / तेन छान्दसः प्रयोग एकवचनान्तोऽप्युदाहृत इति भावः / अश्वस्याविशस्तति / 'अन्येषामपि-' इति पूर्वपदस्य दीर्घ्ः। तत ङीपा इति। 'उदस्थेति पूर्वसवर्णः / माभूदिति / इणिति shessH। सूत्रे इतिः प्रकारे / तेन कचि Page #435 -------------------------------------------------------------------------- ________________ 432] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया पठन्ति / तत्र समूष सहने इति धातुर्बोध्य्ः। भाषायां तु ग्रस्तस्कब्धस्तब्धी. त्ब्ध्च्तित्विक्सिताः। विशसिताः / शंसिता / shaasitaa। त्रीता। * तरिता / व्रीता। व्रिता। उज्वलति / क्षरति / पाठान्तरे, क्षमति / वमति / श्रमति / / बभूथाऽऽततन्थजगृम्भववर्षोते निगमे (2527) / विमा तमुत्सं यत प्राबभूयं / येनान्तरिक्षमुत्तिन्य / जगृम्भा ते दक्षिणमिन्द्र हस्तम् / वं ज्योतिषा वितमो ववर्थ / भाषायां तु बभूविथ / अआतेनिथ / जगृहिम / वरिथेति / 3583 सनिससनिवांसम् / (7-2-66 ) सनिमित्येतस्पूर्वात्सनतेः सनोतेर्वा कसोरिड् एवाभ्यासलोपाभावश्च निपात्यते / प्रश्चिस्वाग्ने सनिससनिवांसम् / OM पावकादीनांछन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् / (वा. 4527) हिरण्यवर्णाः शुचयः पाव्काः। 3584 घोर्लोपो लेटि वा / (7-3-70 ) दधनानि दाशुषे / सोमो ददद्गन्धर्वाय / यदग्निरग्नयेददात् / 3585 मीनातेनिगमे / (7-3-81) शिति हस्वः / प्रमिणन्ति व्रतानि' / लोके प्रमीणन्ति / 'अस्तिसिचोऽपृक्ते' ( सू.2225 ) / 3586 बहुलं छन्दसि / (7-3-67 ) स्र्व्मा:इद्म्। श्रासीदिति प्राप्ते / [ अस्ते. 'ऋन्नेभ्यः-' इति विहितेन / ब्भूथा। निगमो वेदः / एषां वेद इडभावो निपात्य्ते। वृषः क्रादिसूत्रेण्डभावे सिद्धे निगम एवेति नियमार्थ निपातनम् / तदेतदाह भाषायां तु वव. रिथेति / सनिस / सनिपूर्वात्सनतेः सनोतेर्वा सनिससनिवांसमिति निपात्यते / कसोरिडिति / 'नड्वशि कृति' इति निषेधे प्राप्ते निपातनम् / पावका इति / पुनन्ति पावयन्ति वा पावकाः / पुनातेः पावयतेर्वा एबुल् टाप् / दधदिति / दधा. तेर्लेट तिप् 'श्लौ' इति द्वित्वम् / दधाति इति स्थिते आकार्लोप्ः। 'लेटोऽडाटी' इत्यडागमः / 'इतश्च लोपः परस्मैपदेषु' इतीकार्लोप्ः। दाशुषे यजमानाय रत्नानि दधत् / दधादित्यर्थः / दददिति ददाते रूपम् / लोपाभावे उदाहरणमाह ददादिति / मीनातेः / 'प्वादीनां हवः' इत्यतो ह्रख इति वर्तते / तदाह शिति हस्व इति / प्रमिणन्तीति / 'हिनुमीना' इति णत्वम् / आ इदमिति / अस्तेर्लङ् तिप् दीकारोऽपि / वित्तमभ्यमीति वरुण इतिवृत्तिः / सनिस / 'sani'mityasya छान्दसत्वादानुपूआ अविवक्षितत्वाच्छन्दस्वैतन्निपातनम् / पावका इति / पुनन्ति पाव. यन्ति वेत्यर्थः / घोर्लोपो। घुसज्ञकानां लेटि परतो लोपो वा / दधातेर्ददातेश्व लेट् / तिप् / 'इतश्च लोपः परस्मैपदेषु' इतीकार्लोप्ः। लोपेऽप्याडागमेन 'ददा' Page #436 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ] सुबोधिनी - शेखरसहिता / [ 433 I लैड् तिप् ईंड भावः अपृक्रत्वाद्धरज्यादिलोपः / रुस्व विसौं / संहितायां तु 'भोमगो - ' (167 ) इति यध्वम् / 'लोपः शाकल्यस्य' ( 67 ) इति यलोपः / गोभिरताः / सिच इडभावश्छान्दसः / घट् / शेषं पूर्ववत् ] 'हृस्वस्थ गुणः' ( 242 ) / 'जसि च' ( 241 ) जसादिषु छन्दसि वावचनं प्राङ् णौ चङयुपधायाः / श्रध शतक्रत्वो यूयम् / शततवः / पश्वे नृभ्यो यथा गवे / पशवे / नाभ्यस्तस्याचि ( 2503 ) इति निषेधै 'बहुलं chandasI'ti वक्तव्यम् । anuSagjujoSa't / 3587 नित्यं छन्दसि ( 7-4-8 ) छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋनित्यम् / श्रवीवृधत् / 3588 न छन्दस्यपुत्रस्य / ( 7-4-35 ) पुत्रभिचस्यादन्तस्य क्यचि ईस्वदीयौं न / मित्रयुः 'क्याच्छन्दसि' ( 3150 ) इति उः / अपुत्रस्य किम् - पुत्रीयन्तः सुदानवः / पुत्रादीनामिति वाच्यम् / janIyanta'nvapra'vaH / जनमिच्छन्त इत्यर्थः / 3586 दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति / ( 7-4-36 ) एते क्यचि निपात्यन्ते / भाषायां तु उप्रत्ययाभावात् दुष्टीयति / द्रविणीयति / 1 * 'आजादीनाम्' इत्याद शो लुक् / 'अस्ति सिचः -' इती भावे अक्लत्वाद्धङयादिलोपः रुत्वविसर्गौ / साहृतायां तु 'भोभगो-' इति रोर्यत्वम् / 'लोपः शाकल्यस्य' इति य. लोपः / जसादिष्विति / आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि प्रहणम् / शतक्रत्व इति / 'जसि च' इति गुणाभात्रपक्षे प्रथमयोः पूर्वसवर्णदीर्घोऽपि 'वा छन्दसि' इति वचनादत्र न भवतीति यणादेशः प्रवर्तते / पश्वे इति / 'घेर्डिति' इत्यस्याभावे यण् / जुजोषदिति / जुषी प्रीतिसेवनयोः / लेट व्यत्ययेन परस्मै - पदं तिप् / 'इतश्च लोपः परस्मैपदेषु' 'लेटोऽडाटो' इत्यद् व्यत्ययेन शपः श्लुः द्विर्वचनम् / न छन्दसि / इह यद्यानन्तर्यादीत्वमात्रं प्रतिषिध्येत तर्हि 'अकृत्सार्व - ' इति दीर्घः स्यात् / अपवादे पुनरुत्सर्गस्थितेः / श्रतश्राह ईत्वदीर्घौ नेति / क्यचि यदुक्तं तनेति व्याख्यानादिति भावः / अत्र च ज्ञापकमनुपदमेव वक्ष्यति / पुत्रीयन्त इति / पुत्रमिच्छन्तः पुत्रीयन्तः / जनमिच्छन्तो जनीयन्तः / लटः शत्रादेशः / 'उगिदचाम् -' इति नुम् / दुरस्यु / दुष्टशब्दस्य दुरस्भावो द्रविणशब्दस्य द्रविणस्भावो वृषस्य वृषणभावो रिष्टस्य रिषण्भावश्च निपात्यते / दुष्टीयतीति / प्रकृतिमात्रे तात्पर्यम् / उप्रत्ययस्य समानार्थेन तृना दुष्टीयितेत्यादि दिव्यस्य सिद्धौ वाप्रहणं स्पष्टार्थम् । जसादिष्विति / श्रादिशब्दः प्रकारे / तेन दर्वे दविं अम्बे अम्बेत्यादि सिद्धम् / नाभ्यस्तस्येत्यादि / जुजोषदित्युदाहरणम् / Page #437 -------------------------------------------------------------------------- ________________ 434 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया वृषीयति / रिष्टीयति / 3560 अश्वावस्यात् / (7-4-37) अश्व अघ एतयोः क्यचि प्रात्स्याच्छन्दसि / अश्वायन्तो मघवन् / मारवा वृका अघा. यवः / 'न च्छन्दसि' (3588 ) इति निषेधो नेत्वमात्रस्य किंतु दीर्घस्यापीति / अत्रेदमेव सूत्रं ज्ञापकम् / 3561 देवसुम्नयोर्यजुषि काठके / (7-4-38) अनयोः क्यचि प्रात्स्याद्यजुषि कठशाखायाम् / देवायन्तो यजमानाः / सुम्नायन्तो हवामहे / इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदो. पलक्षकः / तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति / कि च ऋग्वेदेऽपि भवति / स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः / यजुपीति किम्-देवाजिगाति सुम्नयुः / बचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः / 3562 कव्यध्वरपृतनस्यचि लोपः / (7-4-36 ) एपामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये सर्वया निविदा क्न्य्तायोः। अध्वर्यु वा मधपाणिम् / दमयन्तं पृतन्युम् / 'दधातेहिः' ( 3076 ) 'जहातेश्च क्त्वि' (3331) 3563 विभाषा छन्दसि (7-4-44) हित्वा शरीरम् / होत्वा वा। 3564 सुधित वसुधित नेमधित धिष्व धिषीय च (7-4-45) बोध्यम् / अश्वायन्त इति / अश्वशब्दात् क्यच् / लटः शत्रादेशः / अघायव इति / छन्दसि परेच्छायां क्यच् / 'क्याच्छन्दसि' इत्युप्रत्ययः / इदमेव सूत्रं ज्ञापकमिति / अन्यथा दीर्घेणैव सिद्धत्वादात्ववचनमनर्थकं स्यात् / देवाझिगातीति / नन्विदं प्रत्युदाहरणमङ्गद्वयविकलम् / यजुषि काठक इत्यंशद्वयस्यापि तत्रा भावादित्याशङ्कयाह बह्वचानामप्यस्तीति / तत्रेदं दृष्टमिति भ वः / काठक इति किम् / यजुर्वेदे शाखान्तरे माभूत् / अन्यत्र सुम्नयुरिदमस्ति / कव्यध्वर / कवि अध्वर पृतना एषामन्त्यस्य लोपः स्यात् क्यचि परे ऋचि विषये / मृगव्वादिगणो'. ध्वर्युशब्दः पठ्यते तयत्पत्त्यन्तरं बोध्यम् / विभाषा / जहातेर.स्य विभाषा हि आदेशः स्यात् / हीत्वेति / हिआदेशाभावे ऽघुमास्था-' इतीत्वम् / क्वचित्तु हात्वेति पाठस्तत्र छान्दसत्वाद् 'घुमास्था-' इतीत्वाभावः / वसुधिमिति / कर्मधारय इति हरदत्तः / वसूनां धातारं प्रदातारमित्यर्थ इति वेदभाष्यम् / नेमधितमिति / अपुत्रादीनामिति / अआदिग्रहणस्य प्रयोजनान्तरं मृग्यमिति हर द्त्त्ः। यजुर्वेदस्थे / यजुर्वेदीयकठशाखास्थे / कन्यध्वर / कव्येत्युदाहरणम् / विभाषा / जहातेहिर्वा स्यात् क्वि / 'हात्वेति पाठे छान्दसत्वादीत्वाऽभावः / वसुधितमिति Page #438 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ] सुबोधिनी - शेखर सोहेता / [ 435 सुवसु नेम एतत्पूर्वस्य दधातेः कप्रत्यये इत्वं निपात्यते / गर्भ माता सुधितं वक्षसु / वसुधितमग्नौ / मर्धिता न पौंस्य / क्विन्यपि दृश्यते / उत श्वेतं वसु 1 17 - धितं निरेऽके / dhi'Sva वज्रं दक्षिण इन्द्र हस्ते / धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय / श्राशीर्लिङ इट् / 'इटोऽत्' ( 2257 ) धासीयेति प्राप्ते / 'अपो भि' ( 442 ) / * मासश्छन्दसीति वक्तव्यम् / माद्भिः / za'radbhaH / * स्ववःस्वतव सोरुपसश्चेष्यते / स्वत्रुद्भिः / श्रवतेरसुन्, शोभनमत्रो येष ते स्ववसस्तैः । तु इति सौत्रो धातुस्तस्मादसुन् / स्वं तवो येषां तैः स्वतवद्भिः / samu'Sadbhi'rajAyathAH / मिथुनेऽसिः / वसे: किच्चेत्यसिप्रत्यय इति हरदत्तः / पञ्चपादीरीत्या तु उषः किदिति प्राग्व्याख्यातम् / 'न कवतेर्यङि' ( 2641 ) / 3565 कृषेश्छन्दसि / ( 7-4-64 ) यङि श्रभ्यासस्य चुत्वं न / करीकृष्यते / 3566 दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्लेऽलय पनीत्संसनिष्यदत्करिक्रत्कनिक्रदद्धरिभ्रद विध्वतोदविद्यतत्तत्रितः सरीसृपतं वरीवृजन्मर्मृज्यास्स्गनीगन्तीति च / ( 7-4-64 ) एतेऽष्टादश निपायन्ते / श्राद्यास्त्रयोङो धारयतेर्वा / भवतेर्यङ्लुगन्तस्य गुणाभावः / तेन सामिपर्यायो नेमशब्द: / अयं कर्मधारयः / धत्स्वेति / श्राभ्यस्तयोरातः' इत्याकारलोपः / 'दधस्तथोश्च' इति भष्भावः / धिषीयेति / श्राशीतिङात्मनेपदोत्तमपुरुषैकवचने दधातेरित्वं निपात्यते / तदाह आशीर्लिङोति / माद्भिरिति / 'पद्दन्नोमास्-' इति मासशब्दस्य मास्त्रादेशः / न कवतेरिति / अनुवृत्त्यर्थ उपन्यासः / करीकृष्यत इति / 'रुम्रिकौ च लुकि इति रीगागमः / लोके तु चरीकृष्यते कृषीवलः / धृङ इति / धृङ् अवस्थाने / धारयतेवैति / स एव एयन्तः / तत्र दाघर्तीत्यत्र धारयतेः शपः श्लौ णिलुक् श्रभ्यासस्य दीर्घत्वं च निपात्यते / धृङो वा शे प्राप्ते व्यत्ययेन शप् तत्र श्लावभ्यासस्य दीर्घत्वं च / अत्र परस्मैपदमपि कर्मधारय इति हरदत्तः / नेम इत्यर्थे / नेमधिते कर्मधारयः / माद्भिरिति / 'पद्दन्नो' इति मासस्य मासादेशः / श्राद्यास्त्रय इति / धृङः शपः श्लुरभ्यासस्य दीर्घः परस्मैपदञ्च निपात्यते धारयतौ तु श्लुणिलुगभ्यासदीर्घत्वानि अन्त्ययोः श्लुणिलुम्रुगागमाः, धृङस्तु श्लुरुक्परस्मैपदानि / यद्वा धृङो यङ्लुकि रुगभावमात्रमाद्ये, तन्निपातनप्राप्तरुगभावस्य बाधाय दर्घर्तीत्यत्र रुग्निपातनम् / दर्धर्षीत्यत्र तु यब्लुक्पक्षे न किचिन्निपात्यम्, किं तु श्वावेव / यङ्लुगन्तस्येति / 'लोटी 'ति शेषः / 6 Page #439 -------------------------------------------------------------------------- ________________ 436 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया भाषायां गुणो नम्यते / तिजेयंङ्लुगन्तात्तङ् / इयर्तेर्लटि हलादिः शेषापवादो रेफेस्य लस्वमिस्वाभावश्च निपात्यते / अलर्षि युध्म खजरपुरन्दर / सिपा निर्देशो न तन्नम् / अलर्ति दक्ष उत्। फणतेरापूर्वस्य यङ्लुगन्तस्य शतरि अभ्या. सस्य नीगागमो निपात्यते / अन्वा पनीफणत् / स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् / धातुसकारस्य षस्वम् / करोतेर्यङ्लुगन्तस्याभ्यासस्य चुस्वाभावः क्रन्देलङि चलेरद्विवचनमभ्यासस्य चुत्वाभावो निगागमश्च / कनिकदजनुषम् / अक्रन्दीदित्यर्थः / विभतेरभ्यासस्य जश्स्वाभावः / वि यो भरिश्रदोषधीषु / वरतेयङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोऋकारलोपश्च / दविधवतो रश्मयः सूर्यस्य / द्युतेरम्यासस्य संप्रसारणाभावोऽस्वं विगा. निपात्य तस्यैव यङ्लुक्यभ्यासस्य रुगाद्यपवादकं दीर्घत्वं निपात्यत इति / दर्धर्ती. त्यत्र यङ्लुपक्षे दाधर्तीति निपातनेन प्राप्तस्य दीर्घस्याभावो निपात्य्ते। 'रुप्रिको च लुकि' 'ऋतश्च' इत्येव रुक् सिद्धः / श्लुपक्षे तु रुगपि निपात्य्ः। दर्धर्षीत्यत्र यङलुक्पक्षे न किंचिन्निपातनं किं तु श्लोवेव / bhavateya'blugantAlloT गुणाभाव इति / ननु 'भूसुवोस्तिति' इत्येव गुणनिषेधे सिद्धे निपातनमनर्थकमिति चेत्सत्यम् / ज्ञापकार्य तर्हि निपातनम् / एतज्ज्ञापयति अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भव. तीति / तेन बोभवीतीत्यत्र भाषायां गुणः सिद्धः / तदेतदाह तेन भाषायामिति / तिर्थब्लुक्यात्मनेपद निपात्यते / तदाह तिजेरिति / ऋ गती लटि सिपि 'श्लौ' इति द्वित्वम् / अभ्यासस्य हलादिःशेषापवादो रेफस्य लत्वं निपात्यते / 'अआंतपि. पोश्च' इत्यभ्यासस्य प्राप्तस्येत्वस्याभावो निपात्यते / तदाह इयतैरिति / करोतेर्यलुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निपात्यते / 'ऋतश्व-' इति रिगा. गमः / तदाह करोतेरिति / चुत्वाभाव इति / 'कुहोश्चुः' इति प्राप्तस्य बिभर्तेर्यलुगन्तस्य शतरि अभ्यासस्य जश्त्वाभावो निपात्यते / तदाह बिभतरिति / जश्त्वाभाव इति / 'अभ्यासे चर्च' इति प्राप्तस्य / दविध्वत इति। ध्वरते. यङ्लुगन्तस्य शतरि रूपम् / 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः / दुतेर्यलुगन्तस्य तेन भाषायामिति / लोडतिरिक्ते च 'बोभवीति' 'बोमोति' इति / 'यो वा' इति पक्षे IT / संपूर्वस्येति / 'संपूर्वत्वमतन्त्रम् , अआसनिष्यदिति दर्शनादिति वृत्तिः / क्रोतेय्ल्ग्न्त्स्येति। 'zatarI'ti शेषः / रिक्तु 'रुनिको चेऽति सिद्धः / निगागमश्चेति / चादडभावः / बिभत्तरिति / 'यङ्लुगन्तस्य शतरीति शेषः / Page #440 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः ] सुबोधिनी - शेखरसहिता । [ 437 गमश्च / दविद्युत दोद्यच्छोशुचानः / तरतः शतरि श्रौ श्रभ्यासस्य रिगागमः / sa'horjA तरित्रतः / सृपेः शतरि लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य / वृजेः शतरि श्लावभ्यासस्य रीक् / मृजेर्लिटि गल् श्रभ्यासस्य रुक् धातोश्च युक् / गमेराङ्पूर्वस्य लटि श्लावम्यासस्य चुस्वाभावो नीगागमश्च / वचयन्ती बेदागनीगन्ति कर्णम् / 3567 ससूवेति निगमे / ( 7-4-74) सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चाध्वं निपात्यते / गृष्टिः ससूव sthavira'm / सुषुवे इति भाषायाम् / 3568 बहुलं छन्दसि / ( 7-4-78 ) अभ्यासस्य इकारः स्याच्छन्दसि / pU'rNAM viva'STi / वशेरेतद्रूपम् / इति सप्तमोऽध्यायः / - अष्टमोऽध्यायः / 1 3566 प्रसमुपोदः पाद्पूर्न्ने। ( 8-1-6) एषां द्वे स्तः पादपूरणे / प्रप्रायमभिः / संसमर्द्युवसे / उपोप मे परामृश / किं नोदुदु हर्षसे / 3600 छन्दसीर: / ( 6-2-15 ) इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् / हरिवते हर्यश्वाय / गीर्वान् / 3601 अनो नुट् / ( 8-1-16) अन्नन्तान्म शतरि अभ्यासस्य संप्रसारणभावोऽत्वं च निपात्यते / तदाह द्युतेरिति / संप्रसारणाभाव इति / 'युतिस्वाप्योः संप्रसारणम्' इति प्राप्तस्य / ससूवेति निगमे / दाधर्त्यादिष्वेतत्पठितव्यम् / विवष्टीति / वश कान्तौ / लटि तिपि शपः लौ द्वित्वम् अभ्यासस्येत्वं 'वश्व - ' इति षत्वम्, ष्टुत्वम् / इति सुबोधिन्यां सप्तमोऽध्यायः / प्रसुमुपोदः पाद्पूर्न्ने। समाहारद्वन्द्वः / समासान्तविधेरनित्यत्वाद् 'द्वन्द्वाच्चुदषहान्तात्' इति न टच् / प्रप्रायमग्निरिति / नात्र द्विर्वचनस्य किंचिद्दयत्यं केवलं पादपूरणमेव कार्यम् / न चैवंविधस्य भाषायां प्रयोगोऽस्तीति सामर्थ्याच्छन्द तेरिति / यङ्लुगन्ताच्छतरीति शेषः / तरित्रत इति जसन्तम् / 'नाभ्यस्ताऽदिति नुम्न । 'मर्मृज्ये ऽत्यत्र वृद्ध्यभावोपि छान्दसत्वात् / इतिशब्द एवंप्रकाराणामन्ये. षामपि सङ्ग्रहार्थः / 'ससूवेऽत्यपि दाधर्त्यादिष्वेव पठितुं युक्तमु / इकार इति 'श्र्लाऽविति शेषः / न च भवति ' ददातीत्येव ब्रूयादिति / इति सप्तमोऽध्यायः " अथ अष्टमोऽध्यायः / प्रसमु / समाहारद्वन्द्वः, श्रनित्यत्वान्न टच् समासान्तः Page #441 -------------------------------------------------------------------------- ________________ 438 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया तोर्नुट् स्यात् / अक्षण्वन्तः कर्णवन्तः / अस्थन्वतं यदनस्था / 3602 नाद्ध्स्य्। (8-2-17) नान्तात्परस्य घस्य नुट् / सुपथिन्तरः / * भूरिदानस्तुड्वाच्यः / भूरिदावत्तरो जनः / * इद्रथिनः / स्थीतरः / रथीतमं स्थीनाम् / 3603 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (8-2-61 ) सदेनजपन्निपूर्वाच्च निष्ठायां नत्वाभावो निपास्यते / न्स्त्त्म्न्य्ज्सा। निषत्तमस्य च्र्त्ः। श्रसन्नं निषण्णमिति प्राप्ते / उन्देर्नपूर्वस्यानुत्तम् / प्रतूर्तमिति स्येवेदं विधानमित्याहुः / छन्दसीरः / हरिवते इति / हरयो विद्यन्ते यस्येति हरिवान् तस्मै / हारेशब्दान्मतुप् मकारस्य व्कार्ः। गीर्वानिति / वोरुपधाया दीर्घ इकः' इति दीर्घः / अक्षण्वन्त इति / अक्षिशब्दान्मतुप 'अस्थिदधिसक्थ्यदणामनदात्तः' / 'छन्दस्यपि दृश्यते' इत्यनङ् / नुटोऽसिद्धत्वात्पूर्व नलोपे भूतपूर्वगत्या नुट् णत्वम् / ननु यदि परादिर्नु क्रियते तस्य मतुवग्रहणेन ग्रहणाद् 'मादुपधाया:-' इति वस्वं मतुपस्तु न स्याद् नुटा व्यवधानात् / यदि तु पूर्वान्तो नुट् क्रियते तर्हि णत्वं न स्यात् / 'पदान्तस्य' इति निषेधादिति चेत्सत्यम् / नुटोऽसिद्धत्वानोक्तदोषः / नन्वेवमवग्रहे दोषः स्यात् / अक्षणिति णान्तं यवगृह्णन्ति अक्षेत्य. कारान्तमवग्रहीतुमुचितमिति चेत्सत्यम् / न लक्षणेन पदकारा अनुवाः पदकारैमिलक्षणमनुवर्तनीयं तस्माद्यथालक्षणं पदं कर्तव्यमिति महाभाष्ये स्थितम् / किंच ईयिवांसमित्यादौ पदत्वं विनापि अवग्रहः क्रिय्ते। पूर्वेभिरग्मिनेत्यादौ सत्यपि पदत्वे न क्रियत इति / घ्स्येति। तरप्तमपोरित्यर्थः / 'तरप्तमपौ घः' इति तरप्तमपोघेसंज्ञाविधानात् / सुपथिन्तर इति / सुपथिन्शब्दात् 'द्विवचनविभज्योपपदे' इति तरप "नलोपः / तरपो नुट् तस्यानुस्वारः परसवर्णः / भूरिदान इति / भूरिदानः परस्य घस्य तुट वाच्य इत्यर्थः / भूरिदावत्तर इति / 'अआतो मनिन्' इत्यादिना दाधा. तोर्वनिप् तदन्तात्तरप् 'नलोपः प्रातिपदिकान्तस्य' इआते नलोपः तुडागमः / ईदथिन इति / रथिन ईकारोऽन्तादेशो घे परे / रथीतर इति / रथशब्दाद् 'अत इनिठनौ' इति मत्वर्थीय इनिः / तदन्तात्तरप् नकारलोपे कृते इकारस्य iikaaraadeshH। यदि तु नकारलोपापवादो नकारस्थान ईकारो विधीयते तदा तस्यासिद्धत्वादेकादेशो न स्यात् / रथीतममिति / इह पदकारा ह्रस्वान्तमवगृह्णन्ति / 'अन्येषामपि-' इति संहितायां दीर्घ इति tdaashyH। नसत्त / एताति छन्दसि विषये निपात्यन्ते / नत्वाभाव इति / 'रदाभ्याम्-' इति प्राप्तस्य / निषत्तमिति / 'सदिर प्रतेः' इति घस्येति / तरप्तमपोरित्यर्थः / नसत्तनि / एषां शब्दपराणां द्व्न्द्व्ः। निषत्ते Page #442 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः ] सुबोधिनी-shekhrshitaa। [436 त्वरतेः, तुर्वीत्यस्य वा / सूर्तमिति सृ इत्यस्य / गूर्तमिति गूरी इत्यस्य / 3664 अनरूधरवरित्युभयथा छन्दसि (8-2-70 ) रुर्वा रेफो वा / अन्न एव / अम्नरेव / ऊधएव / ऊधरेव / अवएव / अवरेव / 3605 भुवश्च म्हाव्याहृतेः। (8-2-71) भुवैति / भुवरिति' / 3606 अओमभ्यादाने / (8-2-87 ) ओशब्दस्य प्लुतः स्यादारम्भे / zro3m अग्निमीळे पुरोहितम् / अभ्यादाने किम् - प्रोमित्येकाक्षरम् / 3607 ये यज्ञकर्मणि / (8-2-88) षत्वम् / अनुत्तमिति / अनुन्नमिति भाषायाम् / एतन्निपातनारम्भसामर्थ्याद्भाषायां 'नुदविदोन्दत्रा-' इति विकल्पो नेत्याहुः / प्र्तूर्त्मिति। यदा त्वरतेस्तदा 'ज्वरत्वर-' इत्यादिना ऊर्। यदा तुर्वी हिंसायामित्यस्य तदा raallopH। sa ityasyati / निपातनादुत्वम् / रपरत्वं तु 'उरए रपरः' इत्येव सिद्धम् / कार्यकाल पक्षाश्रयणेन परिभाषाणामसिद्धत्वप्रकरणेऽपि प्रवृत्तेः / गतमिति / गूर्णमिति भाषायाम् / अम्न / उभयथेति व्याचष्टे / रुर्वा रेफो वेति / 'ससजुषो छः' इति नित्यं रुत्वे प्राप्ते पक्ष रेफादेशार्थमिदम् / अन्नसशब्द ईषदर्थे / अन्नरस्तमितमिति यथा अवो रक्षणम् / अम्न एवेति। यदा रुत्वं तदा 'भोभगो-' इति रोर्यत्वं 'लोपः शाकल्यस्य' इति लोपः / भुवश्च / महाव्याहृतेर्भुवस् इत्येतस्य छन्दसि विषये रुवा रेफो वा / तिस्रो महाव्याहृतयः पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः / इह तु मध्यमाया ग्रहणम् / महाव्याहृतेरिति किम् / भुवो विश्वेषु भुवनेषु / तिङन्तमेतद्भवतेः 'छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङ् सिप् शपि गुणाभावश्छान्दसः / 'बहुलं छन्दस्यमाङयोगेऽपि' इत्यडभावः / लाक्षणिकत्वादेवास्याग्रहणे सिद्ध महाव्याहृत्तिग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्, तेन कापयतीत्यादौ युक् सिध्यति / भुव इति / भुव इत्येतदव्यय. मन्तरिक्षवाचि महाव्याहृतिः / ओम / अभ्यादानमारम्भः / तदाह आरम्भ इति / 'सदिरप्रतेः' इति षत्वम् / अवो-रक्षणम् / भुवश्च म / रुर्वा रेफो वा / महाव्याहृतोरिति किम् ? भुवो विश्वेषु सवनेषु / भवतेः 'छन्दसि लुङ्लब्लिट' iti vrt। माने लङ् / सिप शप् / अगुणश्छान्दसः / तत एवाऽडभावः / ओम / अभ्यादानम्-आरम्भः. तत्र वर्तमानस्येत्यर्थ इति वृत्तिः। 'न सुब्रह्मण्यायामिति सूत्रे कैयटस्तु 'सब्रह्मण्योऽमित्यत्र 'श्रोमभ्यादाने' इति प्लुतोदात्तत्वं न भवति, तस्याऽयज्ञकर्मविषयत्वाऽदिति वदन्नप्रारम्भेऽपि अनेन प्लुतमाह / अत एव शुद्धप्रणावजपेऽपि तं प्लुतमेव जपन्ति / अभ्यादानपदेनाऽयज्ञकर्मोच्यते इति तदाशयं वर्णयन्ति / प्लुतश्रुत्या 'अचः' इत्युपस्थितेरचः प्लुतः, मकारस्वर्दमात्र इति अर्धचतुर्थमात्रोऽयम् / ये यज्ञकर्मणि / Page #443 -------------------------------------------------------------------------- ________________ 440 ] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया येश्यजामहे / यजेति किम्-ये यजामहे / 3608 प्रणवष्टेः / (8-2-86 ) यज्ञकर्मणि टेरोमित्यादेशः स्यात् / अयां रेतांसि जिन्वतो3m / टेः किम्हलन्ते अन्त्यस्य माभूत् / 3606 याज्यान्ताः / (8-2-60 ) ये याज्या मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञकर्मणि / जिह्वामने चकृषे हव्यवाहा3m / अन्तः किम् - याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टेः स्यात् / सर्वा. न्तस्य चेष्यते / 3610 वहिप्रेष्यश्रौषड्वौषडावहानामादेः / (8-2-61) - अत्र प्लुतश्रुत्याच्परिभाषोपस्थानादच एव प्लुत्ः। मकारस्त्वर्धमात्रः इति समुदायो. 'ध्यर्धतर्यमात्रः संपद्यते / ये यज्ञ / ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति / प्र्न्न्व्ः। यज्ञकर्मणीति वर्तते / यज्ञकर्मणि टेः प्रणवादेशः स्यात् / तदाह यज्ञकर्माणीत्यादि / जिन्वतोमिति / जिविः प्रीणनार्थः / लट तिपटेः प्रणवादेशः / टेः किमिति / 'वाक्यस्य टे:-' इत्यतः टेरित्यनुवर्तमाने पुनष्टेग्रहणं किममिति प्रश्नः / असति हि टिग्रहणे ऽअलोऽन्त्यस्य' इति वचनाः योऽन्त्योऽल् तस्यौकारः स्यात् / तस्मात्सर्वादेशार्थ टिग्रहणमित्याह हलन्तेऽन्त्यस्य माभूदिति। अजन्ते विशेषाभावाद्धलन्ते इत्युक्तम् / याज्यान्तः / ये याज्या मन्त्रा इति / याज्याकाण्डे पठयन्ते ये मन्त्रा याज्यानुवाक्याकाण्डमिति समाख्याते प्रकरणे ये मन्त्रा इत्यर्थः / तेषामिति / मन्त्राणामित्यर्थः / तासामिति पाठे तासा याज्यानाम् / इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्विशेषणं वा। श्राद्य चान्ते विशेषिते अजन्ताया एव याज्यायाः प्लुतः स्यात् / पक्षान्तरे त्वन्तग्रहणमनथक टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह अन्तः किमिति / इतरोऽपि विदिताभिप्राय आह याज्यानामृचामिति / यज्ञेतिकिम् ? स्वाध्यायकाले माभूदिति / 'ये यजामहे' इत्यत्रैवाऽयं प्लुत इष्यते / तेनेह न- ये देवासो दिव्येकादश स्थः' इति / 'पित्र्यायां ye3स्वधा' इत्यत्रापि भवति, एतत्स्थानाऽऽपन्नत्वात्तस्य / प्र्न्न्व्स्स्त्तेः। टिस्थानिकस्त्रिमात्र श्रोकार श्रोङ्कारो वा प्रणव इति भाष्यादौ स्पष्टम् / इदच्चाथर्वणप्रातिशाख्येऽपि स्पष्टम / टेरिति तु प्रातिशाख्योक्तटिस्थानिकत्वानुवादः / हलन्ते इति / तदभावे टेरेत्यनुवृत्त्या तदन्त्यस्यैव स्यात् / व्यभिचाराऽभावाद्धि प्रणवः प्लुतत्वेन न विशेष्यते येनाऽपरिभाषाप्रवृत्त्याऽदोषः स्यादिति भावः / याज्या मन्त्रा इति / 'yAjyAnuvAkyAkANDa'miti समाख्यातप्रकरणस्था इत्यर्थः / अन्तः किमिति / 'यद्यन्तग्रहणं टेरित्यस्य निवृत्त्यर्थन्तदा प्लुतश्रुयोपस्थितेनाऽचाऽन्ते विशेषितेऽजन्ताया एव याज्यायाः स्यात् , टिविशेषणत्वे त्वनर्थकम्, टेरन्तत्वाऽव्यभिचारादिति प्रश्नः / ब्रहि प्रे / ब्रूहिस्थानापन्न 'पिव्यायाम Page #444 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः] सुबोधिनी-shekhrshitaa। [441 एषामादेः प्लुतो यज्ञकमणि / अग्नयेऽनुब्राहि / अग्नये गोमयानि pre3व्य / अस्तु श्रौषट् / सोमस्याग्ने वीही वौषट् / अनिमा3वह / 3611 अग्नीत्प्रेषणे परस्य च / (8-2-62) अग्नीधः प्रेषणे भादेः प्लुतस्तस्मात्परस्य च / o3zrA3वय / 3612 विभाषा पृष्टप्रतिवचने हेः / (8-2-63) प्लुत्ः। 'अकार्षीः कटम् / अकार्ष hi3 / अकार्ष हि / पृष्टेति किम्- कटं करिष्यति हि। हैः किम्-कटं करोति ननु / 3613 निगृह्यानुयोगे च / (8-2-64) अत्र यद्वाक्यं तस्य टेः प्लुतो वा प्रथामावास्येत्यास्थ3 / अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुप्रयुज्यते / 3614 आर्गेडितं भर्त्सने / (-2-15) दस्यो3 दस्यो3 घातयिष्यामि त्वाम् / पानेडितग्रहणं द्विरुक्कोपलक्षणम् / चौरक्ष याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपाः तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति, स चान्तस्यैवेष्यते तदर्थमन्तग्रहणमिति भावः / अग्नीत्प्रेषणे परस्य च / अग्नीधः प्रेषणममीत्प्रेषणं तदाह अग्नीधःप्रेषण इति / विभाषा पृष्टप्रतिवचने / विभाषा हे: प्लुतो भवति / निगृह्या / निगृह्येति ल्यबन्तम् / स्वमतात्प्रच्यवनं निग्रहः तस्यैव स्वमतस्य / एवं किल त्वं निरुपपत्तिकमात्थेति शब्देन प्रतिपादनमनुयोगः तत्र यद्वाक्यं तदाह अत्र यद्वाक्यमिति / निगृह्यानुयोगे प्द्वाक्य्मित्य्र्थ्ः। अद्यामावास्येत्येवं केनचित्प्रतिज्ञातं तमुपपत्तिभिर्निगृह्य साभ्यसूयमनुयुङ्क्ते / अद्यामावास्येत्यात्थेति / तदेव विवृणोति अमावास्येत्येवमित्यादि / दस्यो3दस्यो3इति / 'वाक्यादेरामन्त्रितस्य इत्यादिना द्विवचनम् / ननु द्विरुक्तसमुदाये परभागस्यैव प्लुतः प्राप्नोति न तु पूर्वस्य 'तस्य परमानेडितम्' इति परभागस्यैवानेडितसंज्ञाविधानाद् इष्यते द्वयोरपीत्याह आमेडितग्रहणमित्यादि / द्विरुक्लोपलक्षणार्थमिति / द्विरुक्तसमुदाये नुस्वधा' इति प्रैषेऽपि प्लुतो भवति, एवं श्रौषट्स्थानापन्ने ऽअस्तु स्वधेति प्रत्याश्रावणेऽपि भवति, एवं वौषडिति [वोषट् ] वौषट् वौखट वौक्षाडित्येवंविधसर्ववषटकाराणामुपलक्षणमिति हरदत्तः / 'श्रावह देवान् यजमानेऽत्यादौ न प्लुतः, छन्दसि सर्वविधीनां वैकल्पिकत्वात् / त्स्मादिति। आदिभूतादित्यर्थः / 'o3 zrA3 वय' 'श्रा3 zrA3 वय' इत्य्न्योरेवाय्म्। नेह-'अग्निदमीन्विहरेऽति / प्लुतमात्रस्य वैकल्पि. कत्वात्सिद्धमिदम् / A3 ख 3धेति प्रत्याश्रावणे तत्स्थानापन्नत्वाद्भवत्येव / पृष्टप्रतिवचनं प्रश्नोत्तरम् / निगृह्येति ल्यबन्तम् / वादिनं स्वमतात्प्रच्याव्येत्यर्थः / अनुयोगः यस्मादसौ प्रच्यावितस्तस्य पक्षस्य शब्देन प्रकाशनम्-'एवन्त्वं निरुपपत्तिकमात्येति / आडितं भ / ल्यबन्ते उदाहरणे ऽवाक्यादेरामन्त्रितस्येति द्वित्वम् / Page #445 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया चौर3 / 3615 अङ्गचुक्तं तिङाकाङ्क्षम् / (8-2-66) अङ्गेत्यनेन युक्त तिङन्तं प्लवते / अङ्ग कूज3 इदानी ज्ञास्यसि जाल्म / तिङ् किम्-अङ्ग देवदत्त मिथ्या वदसि / आकाङ्क्ष किम्-अङ्ग पच / नैतदपरमाकाङ्क्षति / भर्सन इत्येव / अङ्गाधीष्व भक्तं तव दास्यामि / 3616 विचार्यमाणानाम् / (82-67) वाक्यानां टेः प्लुतः / होतव्यं दीक्षितस्य गृहा3 i। न होतव्यमिति / होतन्यं न होतन्यमिति विचार्यते / प्रमाणैर्वस्तु तत्त्वपरीक्षणं विचारः / 3617 पूर्व तु भाषायाम् / (8-2-68) विचार्यमाणानां पूर्वमेव प्लवते / अहिर्नु3 रज्जुर्नु / प्रयोगापेक्षं पूर्वत्वम् / भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते / 3618 प्रतिश्रवणे च / (8-2-66 ) वाक्यस्य टः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च / गां मे देहि भोः / हन्त ते ददामि 3 / नित्यः शब्दो भवितुमर्हति3 / भागद्वयोपलक्षणमित्यर्थः / एतच्चाडितस्य भर्त्सने वृत्त्यसंभवाल्लभ्यते / अङ्गयुक्तम् / कक्षतीत्याकाळे पचाद्यच् / तिङन्तमिति / आकाक्षं तिङन्तमित्यर्थः / अङ्ग कृज3 इति / अङ्गशब्दोऽमर्षे / कूज अव्यक्त shbde। लोण मध्यमपुरुषेक. वचनम् / ज्ञास्यसि जाल्मेति / कूजनफलमस्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः / अङ्ग देवदत्तेति / anggshbdo'traanunye| अङ्ग देवदत्तेत्येकं वाक्यम् / एतच मिथ्या वदस्येतदपेक्षते / विचार्यमाणानाम् / 'कोटिद्वयस्पृग्विज्ञानं विचार इति कथ्यते / विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते / ' इह तु विचार्यमाणविषयत्वाद्वाक्यानि विचार्यमाणानि / गृहाइति / सप्तम्येकवचनान्तस्य गृहे इत्यस्य 'एचोऽप्रगृ. गृह्यस्येति प्लतविकारः / पूर्व तु / पूर्वेणेव सिद्धे किमार्थमिदम् / तुशब्दस्त्वर्थतो'. वधारणार्थः / यथैवं विज्ञायेत पूर्वमेव प्लत इति मैवं विज्ञायि पूर्व भाषायामेवेति / उदाहरणे तुशब्दो वितर्के / प्रतिश्रव / प्रतिश्रवणार्थमाह अभ्युपगमे इत्यादि। अङ्गीकारे इत्यर्थः / प्रतिज्ञाने इति / अत्रोभयत्रापि ग्तिस्मास्ः। अर्थद्वयेऽपि 'वाक्यस्य टेऽरित्यधिकारेप्यत्रानन्त्यस्य भवति / वाक्यादेरेव पद स्य भर्सने द्वित्व. विधानात् / 'उपलक्षण मिति / तत्रैकैकस्येत्यनुवृत्त्या पर्यायलाभः / anggykm। श्राकाक्तीत्याकाङ्क्षम् , पचाद्यच् / इदानीमिति / कूजनफलमिदानीमेव ज्ञास्यसीत्यर्थः / 'aGga'zabdo'marSe / प्रत्युदाहरणे त्वनुनये / 'अङ्ग ! देवदत्तेऽत्यकं वाक्यम् / एतच्च 'मिथ्या vdsii'tyetdpeksste| विचार्य / कोटिद्वयस्पृक्ज्ञानं विचारः, तादृशज्ञानविषयीभूतो विचार्यमाणः / इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि / गृहा3 इ इति / गृहेशब्दस्य प्लुतविकारः / पूर्वन्तु / पूर्वमेवेत्यर्थः / उदाहरणे 'नु' शब्दो वित्। प्रतिश्रवणम्-अभ्युपगमः, प्रतिज्ञानम् , श्रवणाभि Page #446 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः सुबोधिनी-shekhrshitaa। दत्त किमात्थ3 / 3616 अनुदात्तं प्रश्नान्ताभिपूजित्योः / (8-2-100) अनुदात्तः प्लुतः स्यात् / दूराद्धृतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते / अग्निभूत 3 i। पट3 u। अग्निभूते पटो-एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः / शोभनः खल्वसि माणवक3 / 3620 चिदिति चोपमार्थे प्रयुज्यमाने / (8-2-101 ) वाक्यस्य टेरनुदात्तः प्लुतः / अग्निचिद्भाया3t प्रतिपूर्वः शृणोतिः प्रसिद्धः / प्राभिमुख्ये चेति / अत्र 'लक्षणेनाभिप्रती आभिमुख्य' इत्यव्ययीभाव / दत्त किमात्थ3 इति। किं भ्रषे इत्येव पृच्छयते / अत्र श्रवणाभिमुख्यं गम्यते / अनुदात्तं प्रश्नान्त / प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः / नानेन प्लुलो विधीयते किं तु दृगद्धतादिषु विहितस्य प्लुतस्योदात्तत्वे प्रा प्रश्नान्ताभिपूजितयोरनुदात्तत्वगुणमात्रं विधीयते / तदाह दूराद्धतादिविति / तत्रैषा वचनव्यक्तिः / प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदात्तो भवतीति / तत्राभिपूजिते 'दूराद्धते च' इति प्लुत इति / इतरत्र तु अनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति / अग्निभूत29इति / पट3 उ इति / अगमः पूर्वान् प्रामान् इत्येतद्वाक्यम् अग्निभूते पटी इत्यनन्तरेण समाप्तं तत्र अगम इत्येवमादीनामनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति स्वरितः प्लुतः / अग्निभूते पटो अन्योर्नुदात्त्ः। अभिपूजिते उदाहरण माह शोभन: ख्ल्व्सीत्यादि। चिदिति चोप / चिदित्येतन्निपाते उपमानेऽयं प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवतीत्यर्थः / प्लुतोऽप्यत्राविधीयते न गुणमात्रम् / इतीति किम् ? अक्रियमाणे तस्मिन्नुपमानेऽर्थे कस्मित्रिच्छब्दे प्रयुज्यमाने चिच्छब्दः प्लुत इति विज्ञायते / इतिशब्दे तु सति प्रयुज्यमाने इत्येतच्चि छब्दस्य विशेषणं प्लुतस्तु 'वाक्यस्य टेः' इत्यधिकारात्तस्यैव भवतीति मनसि विभाव्योदाहरणमुखेनाह अग्निचिदिव भायादिति / अत्र न चिच्छब्दस्य प्लुतः किं तु भायादित्यस्यैव / अक्रियमाणे तु इतिशब्दे चिच्छब्दस्यैव मुख्यञ्च / हन्त ते इति / प्रार्थिताङ्गीकारो गम्यते / श्राद्ययोरर्थयोः प्रतिश्रवणशब्दे गतिसमासः, तृतीये 'लक्षणेनाभिप्रती' इति अव्ययीभावः / क्रमणोदाहरणानि / अनुदात्तं प्र / प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः / दूराद्धतादिष्विति / प्रश्नान्ताभिपूजितयोर्यः प्लुतः सोऽनुदात्तो भवतीत्यर्थादिति भावः / तत्राऽभिपूजिते ऽदूराद्धते चेति प्लुतः / इतरत्र 'अनन्यस्यापि प्रश्नाख्यानयोऽरिति / श्राद्योदाहरणे 'अगमः पूर्वा 3n प्रामान्' इत्यादिः / टेरनुदात्त इति / 'अगम' इत्यादौ ananyasyApI'ti प्लुतः svritH। pluta iti / sa ca पूर्वभागस्य, उत्तरस्य तु उदात्ताविदुतौ Page #447 -------------------------------------------------------------------------- ________________ 444 ] सिद्धान्तकौमुदी । [ वैदिकीप्रक्रिया अग्निरिव भायात् / उपमार्थे किम् - कथंचिदाहुः / प्रयुज्यमाने किम्-अग्निर्माणवको भायात् / 3621 उपरिस्विदासीदिति च / ( 6-2-102) टेः प्लुतोऽनुदात्तः स्यात् / उपरिस्वदासी3t / अथः स्विदासी3 दिव्यत्र तु 'विचार्यमाणानाम्' ( 3616 ) इत्युदात्तः प्लुतः / 3622 स्वरितमाम्रेडितेऽस्यासंमतिको पकुत्सनेषु / ( 8- 2 - 103 ) स्वरितः प्लुतः स्यादाम्रेडिते परेस्स्यादौ गम्ये / श्रसूयायाम् - अभिरूपक 3 श्रभिरूपक रिक्तं ते श्राभिरूप्यम् / संमतौ -- अभिरूपक 3 अभिरूपक शोभनोऽसि / कोपे - श्रविनीतक 3 श्रविनीतक इदानीं ज्ञास्यसि जाल्म / कुत्सने -- शाक्तीक 3 शालीक रिक्का ते शक्तिः / 3623 क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् / ( 8- 2 - 104 ) श्राकाङक्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे / स्वयं ह रथेन याति3 / उपाध्यायं पदातिं गमयति / प्रार्थनायाम् - पुत्रांश्च लप्सीष्ट 3 धनं च तात / व्यापारणे / कटं कुरु 3 ग्रामं गच्छ / आकाङ्क्ष किम् - दीर्घायुरसि श्रीदी 1 1 प्लुतः स्यात् / अग्निचिद्भाया 3 दित्यत्र न स्यादिति भावः / कथंचिदिति / अत्र कष्टे चिच्छन्दः / अग्निर्माणवको भायादिति / श्रग्निरिव माणवको दीप्यत इत्यर्थः / श्रत्रोपमानार्थस्य गम्यमानत्वादस्ति चिच्छब्दस्य प्रतीतिः / प्रयोगस्तु नास्ति / यद्यन्येषामप्युपमानार्थानामिवादीनामस्ति प्रतीतिस्तथापि चिच्छब्दस्यापि तावदस्तीति भावः / उपरिस्विदासीदिति / अत्रापि विचार्यमाणानामिति विहितस्य प्लुतस्य गुणमात्रं विधीयते / स्वरितमाम्रेडिते / उदाहरणे सर्वत्र 'वाक्यादेरामन्त्रितस्येति द्विर्वचनम् / क्षियाशीः / क्षिया श्राचारोल्लङ्घनम् / इष्टाशंसनमाशीः / दीर्घायुरसि अग्नीदीन्विहरेति / क्षियायां तु न प्रत्युदाहृतं नित्य्साकान्ग्क्स्स्त्वात्। न हि स्वयं ह रथेन यातीत्युक्रे श्राचारभेदो गम्यते किं तर्हि उपाध्यायं पदातिं गम 1 भवतः / 'agnici'diti व्याचष्टे अग्निरिवेति / कथञ्चिदिति / कृच्छ्रेऽत्र चिच्छन्दः / अग्निर्माणवक इति / श्रग्निरिव माणवको दीप्येतेत्यर्थः / यद्यप्यन्थेषामप्युपमार्थानामिवादीनामस्ति प्रतीतिस्तथापि चिच्छन्दस्याप्यस्ति इति स्यादेव प्लुतः, प्रयोगाऽभावात्तु नेति भावः / चः प्लुतसमुच्चयार्थः / एतदेव ज्ञापयति -- 'पूर्वसूत्रे गुणमात्रं विधीयते' i[ती]ति बोज्यम् / उपरिस्वि / श्रनेन 'विचार्यमाणानामिति विहितप्लुतस्यानुदात्तत्वमात्रं विधीयत इति हरदत्तः / ' उपरी' त्यादेः कृत्यं दर्शयति अधः विदिति / स्वरितमा । उदाहरणे ऽवाक्यादेरामन्त्रितस्येति द्वित्वम् / श्रयमपि प्लुतो वैकल्पिकः / क्षियाशीः / क्षिया आचारोलङ्घनम् / इष्टप्रार्थनम् = Page #448 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः ] सुबोधिनी shekhrshitaa। [445 न्विहर / 3624 अनन्त्यस्यापि प्रश्नाख्यानयोः / (8-2-105) अनन्स्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः / अगमः3 पूर्वान् प्रामाइन् / सर्वपदानामयम् / पाख्याने-अगमम् पूर्वान् ग्रामाइन् / 3625 प्लुतावैच इदुतौ। (8-2-106 ) दूराद्धृतादिषु प्लुतो विहित. खत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते / ai3तिकायन / au3पगव / चतुर्मात्रावत्र ऐचौ संपद्यते / 3626 एचोऽप्रगृह्यस्यादूराद्धृते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ / (8-2-107) अप्रगृह्यस्य एचोऽदूराद्धृते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य वर्धस्य इदुतौ स्तः / * प्रश्नान्ता. भिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव / प्रश्नान्ते--अगमः3 पूर्वान् ग्रामाइन् अग्निभूत3 इ / अभिपूजिते-करोषि पट3 उ / विचार्यमाणे-होतव्यं दीक्षितस्य गृह3 इ / न होतव्यमिति / प्रत्याभवादेआयुष्मानधि अग्निभूत3 i। याज्यान्ते-स्तोमैविधेमाग्नया3 इ / परिगणनं यतीत्युक्ते / प्लुतावै / उदाहरणे ऽगुरोरनृतः-' इति प्लुत्ः। च्तुर्मात्राविति। ऐचौ समाहारवर्गों तत्र मात्रा अवर्णस्य मात्रेवर्णोवर्णयोः / तत्र ईदूतोः प्लुते कृते तयोस्तिस्रो मात्रा अवर्णस्य चैका मात्रेति समुदायश्चतुमात्र इत्यर्थः / नन्वत्राधमात्राऽवर्णस्याध्यर्धमात्रेवर्गोवर्णयोरिति / मतेऽर्धचतुर्थमात्रावप्यचौ प्राप्नुतः / सत्यम् , 'चतुर्मात्रः प्लुत इष्यते' इति भाष्यात् समविभाग एवात्राश्रीयत इति भावः परिगणनमाह प्रश्नान्तेत्यादि / 'अनुदात्तं प्रश्नान्ताभिपूजितयोः' अनन्त्यस्यापि 'प्रश्नाख्यानयोः' इति चानुदात्तः स्वरितो वा प्लुत्ः। अभिपूजिते 'अनुदात्तं प्रश्नान्ताभिपूजितयोः' इति प्लुतः / विचार्यमाणे 'विचार्यमाणानाम्' इति ग्लुत्ः। प्रत्य aashiiH। प्रेषः=प्रेषणम् / उदाहरणेषु पूर्वतिङन्तमुत्तरमाकाङ्क्षति / अनन्त्यापि प्र्। आद्योदाहरणे ऽभो अनिभूता3 i'iti शेषः / तत्रान्त्यस्य तु 'अनुदात्तं प्रश्नान्ताभिपूजितयोऽरिति अनुदात्तोऽपि पक्षे इति वृत्तिः / यद्यपि तत्र विकल्पो न श्रुतस्तथाप्यपिशब्देनान्त्यस्याप्यनेन स्वरितप्लुतविधानात्पाक्षिकत्वं फलति / आख्यानमप्रश्नस्योत्तरम् / तदवयवाविति / वचनसामर्थ्याद्वणैकदेशयोरिह ग्रहणम् / उदाहरणे दूराद्धृते 'गुरोरनृत' इति प्लुतः / चतुर्मात्राविति / ऐचोर्मात्राऽवर्णस्य मात्रेवोवर्णयोरिति उत्तरखण्डस्य त्रिमात्रत्वे चतुर्गावतेति भावः / स्पष्टञ्चेदं भाष्ये / अत्र चतुर्मात्रस्याऽच्त्वमपि, तेन प्रत्यकैतिकायनेत्यादौ ङमुडादि सिध्यतीति बोध्यम् / याज्यान्तेष्वेति / अनेनास्य परिगणनत्वं दर्शयति / 'पूर्वार्धस्य श्राऽदिति च्छेदः / अत्राऽऽकारः प्लुतः स प्रश्नान्तेऽनुदात्तः, स्वरितो वा, शेषषूदात्त Page #449 -------------------------------------------------------------------------- ________________ 446 ] सिद्धान्तकौमुदी / [ वैदिकीप्रक्रिया किम् - विष्णुभूते घातयिष्यामि त्वाम् / अदूराद्भूत इति न वक्रव्यम् / पदान्तग्रहणं तु कर्तव्यम् / इह मा भूत् / भद्रं करोषि गौरिति / श्रप्रगृह्यस्य किम्शोभने माले / * श्रामन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः / श्रग्न3 इ पत्नी वः / 3627 तयोर्खावचि संहितायाम् / ( 6-2- 108 ) इदुतोर्य कारवकारी स्वोऽचि संहितायाम् / श्रग्न3 याशा / पट3 वाशा / अग्न3 यिन्द्रम् । पट3 बुदकम् / श्रचि किम् - श्रग्ना3 इ वरुणौ / संहितायां किमग्न3 इ इन्द्रः / संहितायामित्यध्यायसमातेरधिकारः / इदुतोरसिद्धत्वादय भिवादे ऽप्रत्यभिवादेऽशूदे इति प्लुतः / याज्यान्ते ' याज्यान्ते' इति प्लुतः / विष्णुभूते इति / नन्विदं परिगणनस्योदाहरणमयुक्तं यावता सूत्रे एआदूराद्भूत इत्युच्यते श्रत श्रह दूराद्यूत इति न वक्तव्यमिति / अन्यार्थमवश्यं कर्तव्ये परिगणने तेनैव सिद्धत्वाद् अदूराद्भूत इति न वक्तव्यम् / भद्रं करोषि गौरिति / त्रासर्वनामस्थान इति प्रतिषेधात्सौ परतः पूर्वपदं न भवति / शोभने माले3 इति / 'ईदूदेद् -' इति प्रयसंज्ञा / श्रामन्त्रिते इति / अत्राप्ते एव प्लुते वचनम् / अग्न3 इ इति । अग्निशब्दस्य संबुद्धौ रूपं 'सामन्त्रितम्' इति आमन्त्रितसंज्ञा / तयोर्खा / मन्विदं व्यर्थम् 'इको यणचि' इत्यनेनैव सिद्धमत यह इदुतोरसिद्धत्वादिति / ननु सिद्धः प्लुतः स्वरसन्धिषु कथं ज्ञायते / 'प्लुतप्रगृह्या अचि-' इति प्रकृतिभावविधानात् / यस्य हि विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, इति बोध्यम् / इदुतौ 'टेरुदात्त' इत्यधिकारादुदात्तावेव / व्याख्यानादुदात्तग्रहणं प्लुतेनेदुद्याञ्च संबध्यते / प्लुतपदं च अत एवाऽऽद्ग्रहणेनैव संबध्यते, नेदुद्भ्याम् / अदूराद्घृत इति न वक्तव्यमिति / परिगणनसत्त्वे तेनैव सिद्धवादिति भावः / इदच वृत्यनुरोधेन / केचित्तु परिगणनेऽसीदं कार्यमेव / अत्र दूराद्धूतपदं न संबोधनमात्रोपलत्तणम्, किंतु यथाश्रुतमेवेति दूरादाह्रान संवोधनविशिष्टाभिपूजितार्थे 'स्वागच्छ भो माणवकानिभूते' इत्यादौ नाऽस्य प्रवृत्तिरिति न परिगणनेन प्रत्याख्यानं युक्तम् / 'अदूराद्र्धूत इति न वक्तव्यमित्यनुक्त्या भाष्यात्तत्र लाभादित्याहुः / गौरिति / 'सावपि pada'miti पत्ते वाक्यान्तत्वाऽभावान्न दोषः / पदशब्देन वाक्य - मयुच्यत इति बोद्ध्यम् / श्रामन्त्रिते छन्दसीति / अत्राप्ते प्लुतविकारे इदम् / दूरादाह्वान सत्त्वात्परिगणनाचाऽप्राप्तिः / प्लुतस्तु 'गुरोरनृत-' इत्ते प्राप्नोत्येव / तेन वाक्यान्तपदाऽनन्त्यस्यैव प्लुत इत्यत्र तु न मानम् / तयोर्खा / तयोः = पूर्वसूत्राभ्यां विहितयोरितोरित्यर्थः / ननु 'इको यणचीत्येव सिद्धे इदं व्यर्थमत आह इदुतोरसिद्धत्वादिति / ननु प्लुतस्य प्रकृतिभावविधानात्सामान्यापेक्षज्ञापकात् 1 Page #450 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः ] सुबोधिनी: शेखरसहिता ( 7 मारम्भः सवर्णदीर्घश्वस्य शाकल्यस्य च निवृत्यर्थः / यवयोरसिद्धत्वाद् 'उदान्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' ( 3657 ) इत्यस्य बाधनार्यो वा / 3628 प्लुतस्यासिद्धत्वेन तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति / श्रस्तु प्लुतः सिद्धः / किमायातमिदुतोः ? उच्यते / प्लुतकरणे यत्कार्यं तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वात्सिद्ध एव यणादेशोऽत आह सवर्णदीर्घत्वस्येति / यदीदं नोच्यत ama3 इ इन्द्रम्, पट 3 उं उदकमित्यत्र षाष्ठिकं यणादेशं बाधित्वा सवर्णदीर्घः स्यात् / अग्न3 / याशेत्यादौ च 'इकोऽसवर्णे शाकल्यस्य-' इति प्रकृतिभावः स्यात्तद्बाधनार्थमिदं वक्तव्यमेव / ननु च तन्निवृत्तये यत्नान्तरमस्ति किं पुनस्तत्प्लुतस्य यणादेशो वक्तव्यः सवर्णदीर्घनिवृत्त्यर्थः शाकल - निवृत्त्यर्थश्च / तच्चावश्यं वक्तव्यं य इक् प्लुतपूर्वः न च प्लुविकारः भो इ इन्द्रं भो इयिन्द्रं गायतीति भोशब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात् प्रकृतिभावे प्राप्ते तं बाधित्वा यणादेशः / तदेवं तस्यावश्यकर्तव्यत्वेनैव यणा सिद्धेऽत आह यवयोरिति / तथाचोक्तं वृत्तिकृता - 'किं तु यणा भवतीह न सिद्धं वाविदुतोर्यदयं विदधाति / तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवत्यौ / इक् च यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवाद्यम् / तेन तयोश्च न शाकलदीर्घौ यणस्वरबाधनमेव तु हेतुः' / अयमर्थः / 'इको यणचि' इति यणादेशेन किं रूपं प्रसिध्यति यतोऽयमाचार्यः इदुतोय्वों विदधाति तौ चेदुतौ स्वरसन्धिषु सिद्धौ / ममेति सूत्रकारेणैकीभूतस्य वचनम् / एवं चोदिते परिहरति - शाकलदीर्घविधी तु निवर्त्याविति / शाकलस्येदं शाकलं ' कण्वादिभ्यो गोत्रे' इत्यया / पुनश्चोदयतीक् च यदेति / वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति / स च प्रकृतिभावस्येव शाकलदीर्घविध्ययोरप्यपवादः / ततश्च तेनैव यणा एतयोरपि इदुतोः शाकल - दीर्घो न भविष्यति इति नार्थ एतेन / परिहरति / यणः स्वरेति / यस्वरबाध प्लुतप्रकरणीय कार्यस्य स्वरसन्धिषु सिद्धत्वज्ञापनेन सिद्धो यणत श्राह सवर्णदीर्घत्वस्येति / 'अम्मा3 इ इन्द्र मित्यादौ / शाकल्यस्य वेति / 'अम्मा3 याशे' त्यादौ / शाकल्यम् -' इकोऽसवर्णे' इति प्रकृतिभावः / ननु भो इ इन्द्रेति स्थिते भोःशब्दस्य छान्दसे प्लुते ततः परस्येकारस्य निपातत्वात्प्रकृतिभावे प्राप्ते यणादेशार्थम् 'इक: प्लुतपूर्वस्य यणादेशो वक्तव्यः, सवर्णदीर्घशाकलनिवृत्त्यर्थ' मिति वचनमावश्यकम् / न च तत्राऽनेन सिद्धि:, इकः प्लुतविकारत्वाभावात् / एवञ्च तेनैव यरिसद्धोऽत श्राह यवयोरसिद्धत्वादुदात्तेत्यादि / तेन हि यणि तस्य सिद्धत्वादयं खसे दुर्वार इति भावः / यद्यपी प्लुतप्रकरणे बहूनि सूत्राणि लोकवेदसाधारणानि तथापि Page #451 -------------------------------------------------------------------------- ________________ 448] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया मतुवसो रु संबुद्धौ छन्दसि / (8-3-1)रु इत्यविभक्तिको निर्देशः / मस्वन्तस्य वस्वन्तस्य च रुः स्यात् / 'प्रलोऽन्स्यस्य' (42) इति परिभाषया नकारस्य / इन्द्र महत्व इह पाहि सोमम् / हरिवो मेदिनं स्वा। 'छन्दसीरः' (3600) इति वस्वम् / 3626 दाश्वान्साबान्मीदवांश्च / ( 6-1-12) एते कस्वन्ता निपात्यन्ते / मीढ्वस्तोकाय तनयाय / * वन उपसंख्यानम् / कनिव्वनिपोः सामान्यग्रहणम् / अनुबन्धपरिभाषा तु नोपतिष्ठते / अनुबन्धस्येहानिर्देशात् / यस्त्वायन्तं वसुना प्रातरिवः / इणः क्वनिप् / 3630 उभ. यथर्नु / (8-3-8) अम्परे छवि नकारस्य रुर्वा / pshuustaaNshcke| 3631 नार्थत्वमेव हेतुः सूत्रारम्भस्येति / मतु / अनुबन्धपरित्यागेन सकारान्तस्य वस् इत्यस्य मतुपा सह द्वन्द्वः / अल्पाच्तरस्यापि सौत्रः परनिपातः / मरुत्व इति / मरुतो यस्य सन्तीति मतुप् / "झयः' इति वत्वं 'तसौ मत्वर्थे' इति भत्वाजश्त्वं न / हरिवो मेदिनमिति / हरयो विद्यन्ते यस्येति मतुप् / हरिच्छन्दात्संबुद्धयेकर वने ऽउगिदचाम्-' इति नुम् / हल्ङयादिलोपे संयोगान्तलोपे च कृते नकारस्य रुः 'संयो. गान्तलोपो रुत्वे सिद्धो वक्तव्यः' इति वचनाद् 'हशि च' इत्युक्तम / प्रसङ्गादाह दाश्वानिति / क्वनिब्वनिपोः सामान्येन ग्रहणमिति / अनुबन्धनिर्देशात्तदनुबन्धकपरिभाषाया अनुपस्थानात् वनिपोऽपि ग्रहणम् / प्रातरित्व इति / प्रातरेतीति इणः 'अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् / 'हवस्य पिति कृति तुक' / तदाह इणः क्वनिबिति / उभ्य्था। 'नश्छव्यप्रशान्' इति व्र्त्ते। तेनैव प्राप्ते विकल्पार्थ वचनम् / पशूस्तांश्चके इति / पशून् तानिति स्थिते नम्य रुः / पूर्वत्र तस्य वैकल्पिकत्वेन लोके तदादराऽभावाद्वेदे च तदादराद्वैदिक्यामेव लिखितानीति ध्येयम् / मतुवसो रु / पदस्येति वर्तते / प्रसङ्गादाह दाश्वानिति / दाशेः कसा. वद्वित्वमनिटत्वञ्च नित्यते / 'षह मर्षणे' इत्यस्य परस्मैपदं कसुरद्वित्वमनिटत्वमुपधा. दीर्घत्वं च निपात्यते / 'मिह सेचने' इत्यस्मात्कसावद्वित्वमनिट्वं च निपात्यते / सूत्रे एकवचएण्नमतन्त्रम् / 'दाश्वास', 'दाशुषः suta'miti प्रयोगदर्शनात् / यद्यपीदं लोकवेदसाधारणं तथापि लोके प्रयोगप्राचुर्याऽभावादवोदाहृतम् / मीदव इति / अत्र 'मतुवसो रिति रुत्वम् / 'अत्रानुनासिकः' इत्यादि वसो रुवे फलम् / अनुबन्धस्येहेति / अत एव 'वनो र चेति सूत्रे सामान्य प्रहणमुक्तम् / एवञ्च 'हश्च bauhI'tyAdI सामान्यग्रहणस्य निर्बाधत्वे ऽजहातेः ककारः सामान्यग्रहणनिर्वाहार्थ इति प्राचां प्रन्थाश्चिन्त्याः / इणः कनिबिति / प्रातरेतीत्यर्थे ऽअन्येभ्योऽपि दृश्यन्ते' Page #452 -------------------------------------------------------------------------- ________________ श्रष्टमोऽध्यायः ] सुबोधिनीशेखरसहिता / [ 446 दीर्घाटि समानपादे / ( 8-3-6) दीर्घाकारस्य रुव स्यादटि तौ आर्त् एकपादस्थौ स्याताम् / देवा~ अच्छा सुपती / महा~ इन्द्रो य zroja'sA / उभयथेत्यनुवृत्तेर्नेह । अ । दिव्यान्यचिषामहे / 3632 श्रतोऽटि नित्यम् / ( 8-3-3) टि पर रोः पूर्वस्थातः स्थाने नित्यमनुनासिकः / ma'hA~ इन्द्रः / तैत्तिरीयास्तु अनुस्वारमधीयते / तत्र छान्दसो व्यत्यय इति प्राञ्चः / एवं च सूत्रस्य फलं चिन्त्यम् / {633 स्वतवान्पायौ ( 8-3 - 11 ) स्त्री / bhuvasta'sya' svata'vaH pA'yura'gne / 3634 छन्दसि वा प्राम्रेडितयोः / ( 8- 3 - 46 ) विसर्गस्य सो वा स्यात् कृष्णोः, प्रशब्दमात्रेदितं च वर्जयित्वा / अने' trAtataska'viH / गिरिर्न vi'izvata'spRthuH / नेह, vasu'naH pU'rvyaspati': / श्रप्रेत्यादि किम् 1 'अत्रानुनासिकः -' इति व नुनासिकः / उत्तरत्र तु 'आतोऽटि नित्यम्' इत्यनुनासिकः / रेफस्य विसर्गः / तस्य 'विसर्जनीयस्य' इति सः / दीर्घादटि समानपादे । एकपर्यायः समानशब्दस्तदाह तौ चेन्नाटावेकपादस्थाविति / नाटौ नकाराटौ / देवा~ अच्छा / महा~ इन्द्रो इति / देवान् अच्छा महानिति नस्य रुः / ' आतोस्रि नित्यम्' इति नित्यमनुनासिकः / नेहेति / एतेन महान् हि स इति बह्वचानां पाठोऽपि व्याख्यातः / अ करे तु महो हीत्युदाहृतं तच्छाखान्तरे अन्वेषणीयम् / एवं चेति / विकल्पस्यैव व्यवस्थिततया प्रकृतसूत्रत्यागेन महल्लाघवं सूत्रारम्भे तु व्यत्ययोऽपि शरणीकरणीय इति महान् क्लेश इति भावः / स्वतवान् / स्वतवानित्येतस्य नकारस्य रुर्वा पायुशब्दे परे / स्वतवा इति / तु वृद्धौ सौत्रो धातुः ततोस्सुन् / स्वं तवो यस्यासौ स्वतवान् / 'दृक्स्ववः स्वतवसां छन्दसि' इति नुम् / इत्यनेन / ह्रस्वस्य तुक् / नस्येति / नान्तपदस्येत्यर्थः / एकपादेति / ऋविति प्रकृतत्वादृक्पाद एवेढ् गृश्यते / समानशब्द एकपर्याय: / देवा~ अच्छेति / वक्ष्यमाणेन 'आतोऽटि' इत्यनेनाऽनुनासिकः / उभयथेति / एवञ्चाऽटि समानपाद इति व्यर्थम्, छन्दस्यापाद्यमानरूपाभावात् / एतेन 'महान् हि सः' इति बह्वचानां पाठों व्याख्यातः / श्रकरे तु 'ऽहा~ ही त्युदाहृतम्, तच्छाखान्तरेऽन्वेष्टव्यम् / भिन्नपादेऽपि, क्वचिदुदृश्यते तत्सूत्ररीत्या छन्दसत्वाद्बोध्यम् / अतः । आकारस्य / महा~ इन्द्र इति / 'दीर्घा इटि' इति स्वम् / एवञ्चेति / सर्वविकल्पानां छन्दसि व्यवस्थिततया प्रकृतसूत्रत्यागे महल्लाघत्रम् / सूत्रारम्भे तु व्यत्ययः शरणीकर्तव्य इति महान् क्लेश इति भावः / तुधातोरसुन् / स्वन्तवो यस्यासौ स्वतवान् / 'दृक्स्ववःस्वतवसां chandasI'ti नुम् । छन्दसि वा / व्यवस्थितविकल्पेनैव सिद्धेऽस्त्रे' त्यादि स्पष्टार्थम्, Page #453 -------------------------------------------------------------------------- ________________ 450] सिद्धान्त्कौमुदी। [वैदिकीप्रक्रिया अग्निः प्र विद्वान् / परुषः परुषः / 3635 काकरत्करतिकृधिकृतेष्वनदितेः / (8-3-50) विसर्गस्य सः स्यात् / प्रदिवो अप्स्क्ः। यथा नो vasya'saskarat / सुपेशसस्करति / उरुणस्कृधि / सो मं न चाहं मघवस्सु नस्कृ. तम् / अनदितेरिति किम्- या नो अदितिः करत् / 3636 पञ्चम्याः परावध्यर्थे / (8-3-51) पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे प्र्त्ः। विस्परि प्रथमं जज्ञे / अध्यर्थे किम्-दिवस्पृथिव्याः प्र्योज्ः। 3637 पातौ च बहुलम् (8-3-52) पम्चम्या इस्येव / सूर्यो नो दिवस्पातु / 3638 षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु / (8-3-53 ) वाच. स्पति विश्वकर्माणम् / दिवस्पुत्राय सूर्याय / दिवस्पृष्ठं भन्दमानः / तमसस्पार परुषः परुष इति / वीप्सायां द्विवचनम् / कः करत् / करिति कृत्रो लुङ् 'मन्त्रे घस-' इत्यादिना clelk tipi गुणः / हल्ङ्यादिलोपः / 'बहुलं छन्दस्यमाङयोगेऽपि' इत्यडभावः / करदिति कृञ एव लुङ् / 'कृमृदृरुहिभ्यश्छन्दसि' इति च्लेर / 'ऋशोऽङि-' इति गुणः / तरतीति लट् व्यत्ययेन शप् / कृधीति लोट् मेर्हिः / 'श्रुशृणुपवृभ्यश्छन्दसि' इति herdhiraadeshH। कृत इति कृत्र एव क्त्ः। पर्योज इति / अत्र परिः सर्वतोभावे / पातौ च / क्वचित्पठ्यते पताविति / धातुनिर्देश इति / अन्ये तूदाहरणार्या लोवनया लोडतान करणं मन्यन्ते / षष्ठयाः / वाच एवमुत्तरसूत्राण्यपि / करिति / कृमो लुङ् / 'मन्त्रे घसेति च्लेर्नुस् / तिपि गुणः / तिपो हल्ङयादिलोपः / 'बहुलं chandasI'tyaDabhAvaH / करदिति / कृष एव लुङ् / 'कृमृ' इति च्लेरङ् / करतीति / लट् / व्यत्ययेन शप् कृधीति / कृलो लोत्त्। सेहिः। 'बहुलं छन्दसीति शपो लुक , छान्दसत्वाद्विकरणाऽभावो वा। 'श्रुशृणुपकवृभ्यः' इति हेर्स्सिः। कृतमिति / कृषः क्त्ः। सः स्यादिति / षत्वस्याप्युपलक्षणम् / अत एवाऽदिति प्रतिषेधः / यत्र तु 'शं नः kara'dityAdau सत्वं न दृश्यते तत्र छान्दसत्वात्सत्वाऽभावो बोध्यः / प्न्य्च्म्याःप्। अध्यर्थे इति परेविशेषणम् / दिवस्परीति / दिव उप्रीत्य्र्थ्ः। व्यत्ययेन षष्ठीस्थाने पञ्चमी / पर्योज इति / अत्र परिः सर्वतोभावे / पातौ च / न च भवति-परिषदः पातु' / पाताविति लोडन्तं 'पातु' इत्यस्याऽनुकरणम् / षष्ठयाः p। षष्ठीविसर्गस्य सादेशः पत्यादिषु परेषु / वाचस्पत्यादौ-'तत्पुरुषे kRtI'tyaluk / षष्ठया इति किम् ? मनुः पुत्रेभ्यो Page #454 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः ] सुबोधिनी - शेखरसहिता / [ 451 1 ma'sya | परिवीत i'Laspade / देऽवस्पयो दिधिषाणाः / रायस्पोषं' yaja'mAneSu / 3636 इडाया वा / (8- 3 - 54) पतिपुत्रादिषु परेषु / इळा स्पुत्रः / इळायाः पुत्रः / इळयास्पदे / इळायाः पदे / 'निसस्तपतावना सेवने ' (2403) निजः 2कारस्य मूर्धन्यः स्यात् / निष्टतं रक्षो niSTa'ptA भराऽतयः / अनासेवने किम् - निरपति / पुनः पुनस्तपतीत्यर्थः / 3640 युष्मत्तत्ततक्षुष्वन्तः पादम् / ( 83 - 103 ) पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिषु परेषु / युष्मदादेशाः स्वंत्वातेतवाः / त्रिभिष्वं देव सवितः भिवा / श्रभिष्टे / a'psva'gne' धष्टव' / a'gniSTadvizva'm / द्यावा' पृथिवी निष्टतः / अन्तःपादं किम् - तदभिस्तदर्यमा / यन्म' आऽस्मनो' mi'ndAbhU'da'gnisvatpuna'rAhA'jA'tave'dA' vica'rSaNiH / अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः । 3641 यजुष्येकेषाम् / ( 8-3 - 104 ) युष्मत्तततनुषु परतः / सस्य मूर्धन्यो वा / प्रचिभिष्ट्वम् / श्रनिष्टे अग्रम् / श्रर्चिभि. ष्टततुः / पत्ते श्रर्चिभिस्त्वमित्यादि / 3642 स्तुतस्तोमयोश्छन्दसि / ( 8-3 - 105 ) नृभिष्टुतस्य नृभिः स्तुतस्य / गोष्टोमम् / गोस्तोमम् / पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् / 3643 पूर्वपदात् / ( 8-3 - 103 ) 1 स्पतिमिति / 'तत्पुरुषे कृति bahulam iti sssstthyluk| निसस्तपता / आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्नित्यर्थः / युष्मत्तत्ततक्षुष्विति / सकारान्तानुकर - णात् परस्य सुप्सकारस्य 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति षत्वम् / 'हस्वात्तादौ -' इत्यतः तादाविति वर्तते / तदाह तकारादिष्विति / एतयुष्मद एव विशेषणं नेतरयोरव्यभिचारात् / त्वं त्वा ते तवा इति / एतेषामेव संभव इत्यर्थः / स्तुतस्तोमयोः / एतयोः परतः सस्य षत्वं स्यात् / पूर्वपदादित्येव सिद्ध इति / दायमिति / इडाया इति षष्ठ्यन्तानुकरणम् / पतीत्याद्यनुवर्त्तते / निसस्तपता / अस्य लोकवेदसाधारणत्वादत्रोपन्यासश्चिन्त्यः / उदाहरणे सकृत्तप्तमित्यर्थः / युष्मत्तत / 'इखात्तादौ -' इत्यतस्तादाविति वर्तते / तच्च युष्मदो विशेषणम्, नेतरयोः, श्रव्यभिचारात् / ततक्षुष्विति सान्तानुकरणात्परस्य सुप्सकारस्य 'नुम्विसर्जनीये ऽति षत्वम् / पूर्वस्य ष्टुत्वम् / सूत्रे तादाविति विशेषणाद्युष्मदादेशानां प्रहणम्, तदाह त्वमि त्यादि / यजुष्ये / यजुर्विषय इत्यर्थः / स्तुतस्तो / एकेषामिति वर्त्तते / प्रपञ्चार्थमिति / पूर्व पदं पूर्वपदमिति सामान्येन तत्राश्रीयते न तु समासावयव एव इति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः / पूर्वपदात् / छन्दसीति वर्तते, एकेषामिति * Page #455 -------------------------------------------------------------------------- ________________ 452 ] सिद्धान्तकौमुदी [ वैदिकीप्रक्रिया पूर्वपदस्थानिमित्तात्परस्य सस्य षो वा / यदिन्द्राग्नी दिविस्स्त्थ्ः। युवं हि स्थः स्वपती / 3644 सुन्य्ः। (8-3-107 ) पूर्वपदस्थानिमित्तापरस्य सुनो निपातस्य सस्य स्स्ः। ऊर्ध्व ऊषु न्न्ः। अभीषु णः / 3645 स्नोतेर्न्ः। (8-3-108) गोषा इन्दो नृषा असि / अनः किम्-गोसनिः / 3646 सहेः पृतनाभ्यां च / (8-3-106) पृतनाषाहम् / ऋताषाहम् / चात् ऋती. षाहम् / 3647 निव्यभिभ्योड्व्यवाये वा छन्दसि / (8-3-116 ) सस्य मूर्धन्यः / न्यषीदत् / न्यसीदत् / व्यषीदत् / व्यसीदत् / अभ्यष्टोत् / पूर्व पदं पूर्वपदमिति सामान्यत आधीयते न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः / ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थ छन्दोग्रहणं तूत्तरार्थ कर्तव्यमेव / ऊषुण इत्यादि / 'इकः सुनि' इति पूर्वपदस्य दीर्घत्वं नस् इत्यादेशस्य 'नश्च धातुस्थोरुषुभ्यः' इति त्वम् / स्नोत्र्न्ः। अन्नन्तस्य सनोतेः सस्य षः स्यात् / गोषा इति / 'जनसनखनकमगमो विट्' / 'विड्वना' इत्यात्वम् / गोस. निरिति / 'छन्दसि वनसनरक्षिमथाम्' इतीन्प्र्त्य्य्ः। निव्यभिभ्यो / 'न रपर' च / पूर्वपदमात्रस्य ग्रहणमित्याशयेन षत्वाऽभावे उदाहरति यवं हि स्थ इति / सुन्य्ः। सुमिति निपात्ग्र्ह्न्न्म्। छन्दसीति वर्त्तते / अभिषुण इति / 'इकः सुनीति दीर्घत्वम् / 'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् / सनोतेरनः / अनका. रान्तसनोतेरिएकुभ्यां परस्य सस्य षश्छन्दसि / गोषा इति। 'जनसने ति विट / "विड्वनो रित्यात्वम् / गोसनिरिति / 'छन्दसि वनसनरक्षिमथाऽमितीन् प्रत्ययः / 'पूर्वपदादित्येव सिद्ध नियमार्थमिति भावः / केचिद्गोसनेः सवनादिपाठात्सिद्धिमङ्गीकृत्य सिसानयिषतीति नियमफलं वदन्ति / यद्यप्यण्यन्तः सूत्रे उपात्तस्तथाप्यण्यन्तस्य प्रति. षेधवचने फलाऽभावागण्यन्तार्थत्वं विज्ञ्याय्ते। 'स्तौतिण्योरेवेति नियमात् 'सिस. niSatI'tyAdau षत्वाऽप्राप्तेरिति तदाशयः / सिसनिषतेरप्रत्यये ऽसिसनी रिति नियमफलमित्यन्ये / अत्र सन् षत्वभूतो नेति 'स्तौतिण्योरिति नियमाऽविषयोऽयम् / एवञ्च सामाऽभावागण्यन्तस्य नियमाऽभावात् 'siSANayiSatI'tyAdau षत्वं भवत्येव / सामर्थ्यात्पूर्वपदाऽभावेऽपि नियमप्रवृत्तिरिति तद्भावः / सर्वच्चेदं भाष्ये स्पष्टम् / सहेः प्र्। छन्दसीति वर्तते / चकारोऽनुक्तसमुच्चयार्थ इत्याशयेनाह चादिति। ऋतिशब्दस्य संहितायां 'नहिवृतीति दीर्घः, षत्वं च, उभयत्र संहिताधिकारात् , अवप्रहे ऋतिसाह. मित्येव / 'छन्दसि सहः' इति शिवः / ऋतिशब्दस्य 'अन्येषामपि' इति दीर्घ इति म्नोर्मा। निव्यभि / एभ्यः परस्य सुनोत्यादेः सस्याऽवयवाये षत्वं वा। प्रकरण. Page #456 -------------------------------------------------------------------------- ________________ अष्टमोऽध्यायः] सुबोधिनी शेखरसहिता / [453 अभ्यस्तोत् / 3648 chndsy'dvgrhaat| (8-4-26) ऋकारान्तादवमहात्परस्य नस्य णः / नृमणाः / पितृयाणम् / 3646 नश्च धातुस्थोरुषुभ्यः / (8-4-25.) धातुस्थात् / अग्ने रक्षा न्न्ः। शिक्षा णो अस्मिन् / उरु एस्कृधि / अभीष णः / मो षु णः / इत्यष्टमोऽध्यायः / इति सिद्धान्तकौमुद्यां वैदिकी प्रक्रिया / इत्यतो नेति वर्तते / तर निषेधविकल्पे विधिविकल्प एव फलतीत्याह मूर्धन्यो वा स्यादिति / अभ्यष्टौदिति / 'उतो वृद्धिलुकि हलि' इति वृद्धिः। छन्दस्यदव / अवगृह्यते पिच्छिद्य पठयते इत्यवग्रहः / ऋच्चासाववग्रहश्च ऋदवप्रहस्तस्मात् / नृमणा इति / अत्र संहिताधिकारात्संहिताकाल एव एतेषां णत्वं पदकाले चावग्रहः क्रियते / तेनावग्रहयोग्यत्वाकारोऽवग्रह इत्युक्तः, न तु तद्दशापन्नः / अत्र हि नृमना इति पर कालेऽवगृह्यते / नश्च / धातुस्थानिमित्तादुत्तरस्य उरुशब्दात् षुशब्दाच्च परस्य नस इत्येतस्य णः स्यात् / धातौ तिष्ठतीति धातुस्थो रेफः षकारश्च / उरु इति स्वरूपग्रहणम् / षु इति कृतषत्वस्य सुजओ ग्रहणं न सप्तमी. बहुवचनस्य / तेन इन्द्रो धर्ता गृहेषु नः इत्यादौ न / नसिति नासिकादेशस्य नसादेशस्य च सामान्येन प्रहणम् / रक्षा ण इति। रक्षेति लोटो मध्यमपुरुषैकवचनान्तं 'द्वयचोऽतस्तितः' इति दीर्घः / उरुन्न्स्कृधीति। kRo लोट् सेर्हिः श्रुशृणुपृवृभ्यश्छन्दसि' इति हेधिः / 'कः करत्' इत्यादिना विसर्जनीयस्य सत्वम् / प्राप्तस्य षत्वमात्रस्याऽपि विकल्पः / अभ्यष्टौदिति / 'उतो वृद्धिलुकि' इति वृद्धिः / छन्दस्यदव / पूर्वपदादिति वर्तते / अवग्रहविषयऋकारान्तपूर्वपदादुत्तरस्य नस्य णः / अवग्रहविषयत्वञ्च अवग्रहयोग्यत्वम् / संहिताकाले णत्वम् , पदकाले चावप्रहात् / अत एव पदपाठे णत्वं न प्रयुञ्जते / नश्च धा। धातुस्थान्निमित्तादुरुशब्दात्षुशब्दाच परस्य नस्शब्दस्य नस्य णो भवति / धातौ तिष्ठतीति धातुस्थम् / षु इति कृतषत्वस्य सुओऽनुकरणम् / तेन 'गृहेषु नः' इत्यत्र n। 'na'siti नासिकादेशस्याऽस्मदादेशस्य च सामान्येन प्रणम् / तत्र प्रकृतसूत्रेऽस्मदादेश एव कार्यो, तस्यैव धातुस्थात्परत्वसम्भवात् / 'उपसर्गादनोत्परः' इत्युत्तरसूत्रे तूभयोः कार्यित्वमिति हरदत्तः / 'उत्तरसूत्रे नस्प्रहणानुत्तेने फलम् / भाष्ये 'अनोत्पर' इत्यस्य स्थाने बहुलप्रहणस्य कृतत्वेन तेनैव सर्वाऽनिष्टवारणाऽदित्यन्ये / रक्षा ण इति / रक्षेति लोरमध्यमपुरुषैकवचनम् , 'यचोऽतस्तिकः' इति दीर्घत्वम् / एवं दानकर्मणः शिक्षतेः शिक्षा ण इति / उरु=अधिकम् अभीषु ण इति / 'इक सुमि' इति दीर्घ इति शिवम् / Page #457 -------------------------------------------------------------------------- ________________ 454 ] सिद्धान्त्कौमुदी। [साधारणस्वर स्वरप्रक्रिया / 70 / 3650 अनुदात्तं पदमेकवर्जम् / (6-1-158) परिभाषेयं स्वरविधिविषया / यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जाभीषुण इति / 'इकः सुनि' इति दीर्घः / एवं मोषुण इत्यत्रापि / सर्वत्रोदाहरणे अस्मदादेशो नस् / इति श्रीमन्मौनिकुलतिलकायमानगोवर्धनभट्टात्मजरघुनाथभट्टात्मजेन जयकृष्णेन कृतायां सुबोधिन्याख्यायो सिद्धान्तकौमुदीव्याख्यायां वैदिकी प्रक्रिया समाप्तिमगमत् / अनुदात्तं पदम् / परिभाषेयमिति / नाधिकारोऽस्वरितत्वात् / 'श्रायुदात्तश्च' 'समानोदरे शयित ओ चोदात्तः-' इत्यादौनामसंग्रहश्च स्यात् / परिभा. षाया लिशापेक्षायामाह स्वरविधीति / सूत्रे अनुदात्तशब्दोऽर्शायजन्तः पद. सामानाधिकरण्यात् / अत्रानुदात्तस्य क्रियमाणत्वात् तद्भिन्न उदात्तः स्वरितो वा वयंत इत्याह तमेकमिति / यत्तदोनियसंबन्धाद्यस्योदात्तस्वरितविधानं तस्यैव / इत्यष्टमः / इति श्रीशिवभट्टसुतसतीगर्भजनागोजीभट्टविरिचिते सिद्धान्तकौमुदीव्याख्याने लघुशब्देन्दुशेखरे वैदिकी प्रक्रिया स्माप्ता। साधारण-प्रकृति-प्रत्यय-समास-तिक्न्तविषयकतया पञ्चभिः प्रकरणैरु हात्तादिस्वरान् व्युत्पिपादयिषुः साधारणस्वरांस्तावदाह अनुदात्तमिति / एकवर्जमिति / 'द्वितीयायाश्चति णमुल् / ननु तत्र त्वरायामित्यर्यकपरीप्सायामित्यनुवर्तत इति चेत् , इहाप्यस्ति प्रीप्सा। तथा हि-यत्रोदात्तादिविधीयते तत्र तत्समकालमेव शिष्टमनुदात्तं कर्तव्यम् , न तु विलम्बितव्यमित्यर्थात् / एतच्च णमुविधायके पदमार्यो स्पष्टम् / यद्वा परीप्सायामिति प्रायिकम् / एतच्चाऽत्रैव पदमाओं स्पष्टम् / परिभाषेयमिति / नाऽधिकारः, अखरितत्वात् , एकवर्जमित्यस्य वैयर्थ्यांपत्तेश्च, तत्तत्सूत्रविधेयानां वचनसामर्थ्यादेव निघाताऽप्रवृत्तेः / किं च 'श्राद्युदात्तश्च' 'समानोदरे शयित ओ चोदात्तः' इत्यायसङ्ग्रहापत्तेः / नापि विधिः। तथा सति क एको वर्जनीय इति न ज्ञायेत / एवञ्च विनिगमनाविरहाच्छास्त्रविहितोदात्तखरितकानां सर्वेषामेव वर्जनापत्तौ 'आमलकीजः' इत्यादावुदात्तचतुष्टयं shruuyet। तत्र हि IS प्र्त्य्य्स्व्रेन्नोदात्त्ः। 'गतिकारक' इति कृत्स्वरः, 'दीर्घकाशतुषभ्राष्ट्रवटजे' इति पूर्वपदान्तोदात्तत्वम् , 'अन्यात्पूर्व बह्वचः' इति लकाराऽकारस्योदात्तत्वमिति विरोधाऽभावाद्युगपदुदात्तचतुष्टयं स्यात् , अस्य तु मकाराऽकारोऽवकाशः स्यादिति भाव्ः। परिभाषाया लिभमाह Page #458 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता [ 455 वर्जनम् / एकप्रहणं विधीयमानस्योपलक्षणम् / तेन 'तवै चान्तश्च युगपत्' इति द्वयोवर्जनम् / इन्द्राबृहस्पती इत्यत्र 'देवताद्वन्द्वे च' इति सूत्रेण पदद्वयस्यापि प्रकृतिस्वरे स्वरविधीति / सूत्रेऽनुदात्तशब्दोऽर्शश्राद्यजन्तः, पदसामानाधिकरण्यात् / अनुदात्तस्य विधीयमानत्वात्तद्भिन्न उदात्तः स्वरितो वा वर्ज्यत इति तद्विधावेवाऽस्योपस्थानमित्याह यस्मिन् पदे इति / अत्र पदत्वे भाविन्यन्तरङ्गत्वात्पूर्वमेव स्वर - प्रवृत्तिः / पदग्रहणन्तु परिमाणार्थम् / श्रत एव ' धातो' रित्यादौ न दोषः / तद्वयावत्त्यंन्तु पदसमुदायः / यस्य पदत्वं भावि तस्यैवैकवर्जमनुदात्तमित्यर्थात् / स्पष्टञ्चेदं विकाराधिकारे ऽअनुदात्तादेवे ऽति सूत्रे भाष्यकैयटयोः / तमेकमिति / एकप्रहणं विधीयमानोपलक्षणम् / एवञ्च 'तवै चाऽन्तः' इत्यादौ द्वादीनां वर्जनसिद्धिः / 'इन्द्रो बृहस्पती" इत्यत्र 'देवताद्वन्द्वे च' इति पदद्वयस्यापि प्रकृतिस्वरे विधेये त्रयाणां वर्जनम् / बृहस्पतिशब्दो हि वनस्पत्यादित्वाद् युदात्त इति बोद्ध्यम् / [ नैचैवं 'समाने ख्यः स चोदात्तः' इत्यनेन प्रत्ययोदात्तत्वस्य सादेशोदात्तत्वस्य चैकेनैव सूत्रेण विधानादुभयोर्वर्जनापत्तिरिति उदात्तद्वयश्रवणं स्यादिति वाच्यम्, 'तवै चान्तश्च' इत्यादौ युगपद्द्महणेन यत्नं विनोमयोरेकत्राऽसमावेशज्ञापनादिति भावः ] / अत्र यस्मिन् पदे यस्यामवस्थायां यस्याऽच उदात्तादिर्विधीयते तत्र पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इति बोद्ध्यम् / स्पष्टञ्चेदम् 'आयुदात्तश्चे ऽति सूत्रे पदमञ्जर्याम् / नचैवं 'चिनुत' इत्यत्र नोर्निघातो न सिद्ध्यति, तस्योदात्तत्व प्रवृत्तिकालेऽसनिहितत्वादिति वाच्यम्, युगपद्द्महणेनाऽनुदात्तातिरिक्तखर यो र समावेशज्ञापनःत्तत्सिद्धेः / वस्तुतस्तु 'आयुदात्तश्च' 'द्वित्रिभ्यां पाद्दन' 'पुंसोऽसुङि 'ति सूत्रस्थ भाष्यप्रामाण्येन यावत्पदत्वं भावि तावत्संनिहिताऽजन्तस्य निघातप्रवृत्तिरित्यर्थाङ्गीकारेणाऽदोषात् / 'चिनु' इति तु 'अन्तरङ्गानपि' इति न्यायेन साध्यम् / एवं च ' आगमा अनुदात्ताः' इति नाऽपूर्वमितीति दिक् / यत्तु इयं यथोद्देशैव न कार्यकालेति त्रिपायांन प्रवर्त्तते, अत एव तव्यतस्तित्त्वं चरितार्थम् / तद्धि 'तित्खरित' मित्यन्तस्वरितार्थम् / तत्र यन्त इति वर्तते / त्रिपाद्यां परिभाषात्रवृत्तौ प्रत्ययस्वरेणायुदात्तत्व शेषनिघातेनाऽनुदात्तस्यान्तस्य 'उदात्तादनुदात्तस्ये ऽति स्वरिते शेषनिघातेन सिद्धौ तद्वैयर्थ्यं स्पष्टमेव / एवं 'यतोऽनावः' इत्यपि ज्ञापकम् / अन्यथा 'यतोऽनाव:' इत्याद्युदात्ते कृते शेषनिघाते ऽउदात्तादनुदात्तस्येति स्वरिते शेषनिघाते तत्त्वप्रयुक्तान्तस्वरितादविशेषेण तद्वैयर्थ्य स्पष्टमेवेति प्राञ्चः / तन्न / सन्निपातपरिभाषया 'उदात्ता 1 - कोष्ठान्तर्गतः क्वाचित्कः पाठः / Page #459 -------------------------------------------------------------------------- ________________ 456 ] सिद्धान्तकौमुदी / यित्वा शेषं तत्पदमनुदात्ताकं स्यात् / गोपायत नः / 1 [ साधारणस्वर अत्र 'सनाद्यन्ताः - ' विधेये त्रयाणां व्र्ज्ञ्म्। बृहस्पतिशब्दो हि वनस्पत्यादित्वादायुदात्त इति स्थितम् / गोपायतमिति / गुप इत्यस्य 'धातो' इत्यन्त उदात्तः / ततः श्रयः प्रत्ययः 'आयुदा दनुदात्तस्येति विषये शेषनिघाताप्रवृत्त्या तयोश्चारितार्थेन भवदुक्तार्थे दृढतर मानाभावात् / किं च 'कर्तव्यं' तत्रे' 'कर्तव्यं' क्के' 'त्यादौ 'कण्ठ्यः क्के'', 'कण्ठ्यंस्तत्रेऽऽत्यादौ 'नोदात्तस्वरितोदय' मिति 'उदात्तादनुदात्तस्य' इत्यस्य निषेधविषये तव्यतस्तित्त्वं 'यतोऽनाव' इति चरितार्थमिति ज्ञापकं दुरुपपादम् / तस्मादत्र लक्ष्यानुसारेण 'अनुदात्तं पद' मित्यस्याऽधिककार्यार्थात्वरितत्व प्रतिज्ञानादसिद्धेऽप्रवृत्तिः / यथोद्देशत्वन्त्वस्या न युक्तम् / अत्रैव सूत्रे ऽकार्यकालं saJjJAparibhASa'miti भाष्यविरोधात् / अत एव आमलकीज इत्यादी 'दीर्घकाशे' त्यपेक्षयाऽन्त्यात्पूर्व बह्वच इति परत्वादित्युपपद्यते / अन्ययोभयोः सम्भवेनाऽसम्भवाऽभावाद्विप्रतिषेधानुपपत्तिः / कार्यकालत्वे तूमाभ्यामप्यस्यैकवाक्यतया तेन वर्ज्यमानताऽनेन वेत्युपपद्यते विरोधः / अत एव 'अनुदात्तं पदमित्यस्याधिकारवे षाष्ठ एकः सगृहीतः, येऽन्ये सप्ताध्यायां खरास्ते न सङ्गृ " स्युरिति षाष्ठभाष्योक्तं सङ्गच्छते / अन्यत्वे षाष्ठस्य प्रतियोगित्वेन षाष्ठस्यापि स्प्ताध्याय्य्न्त्र्ग्त्त्व्प्र्तीतेः। श्रष्टमे प्रथमे पादेऽनुदात्तस्यैव विधानम्, त्रिपाद्यान्तूक्त रीत्याऽप्रवृत्तिरेवेति त्द्भाव्ः। श्रत एव देवदत्तेत्यादौ प्लुताऽसिद्धत्वात्पूर्वं षाष्ठायुदात्तत्वे ततः प्लुते तदेकवाक्यतापन्न शेषनिघाताऽभावेनोदात्तत्रयसमावेशः / न च षाष्ठे प्रवृत्तेऽसिद्धेनाऽनेन सिद्धस्य तस्य कथं निवृत्तिरिति वाच्यम् बाधकाभावात् / ध्वनितं चेदं 'गुरोरनृतः' इत्यत्र भाष्ये / श्रत एव कन्योऽनूपे इत्यत्र न शेषनिघातः / कन्याशब्दो हि 'कन्याराजमनुष्याणामन्तः' इत्यन्तस्वरितः / अनूपश्च 'अनोरप्रधानकनीयसी' इत्यन्तोदात्तः / तयोः स्वरिताऽनुदात्तयोः सवर्णदीर्घ श्रान्तर्यतः स्वरितः / तदेकवाक्यतापन्नशेषनिघातेन 'पेऽकारस्यानुदात्तत्वं स्यात् / इष्यते तूदात्तखरितयोः समावेशः / मम तु एकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तत्स्वरस्यापि तत्त्वेन नाऽनेनैकवाक्यतेति न दोषः / स्पष्टञ्चेदं 'स्वरितो वाऽनुदात्ते पदादा' इति सूत्रे भाष्ये इत्याहुः / गोपायतमिति / गुपेः 'धातोः' इत्यन्तोदात्तः / ततः प्रत्ययस्वरेणायुदात्ते आये गोपायेत्याया - न्तस्य धातुत्वाद्धातुखरे यकारास्कार उदात्तः / तस्य शबकारेण पित्त्वादनुदात्तेनैकादेश उदात्तः / तमित्यस्य लसार्वधातुकस्वरेणानुदात्तस्य 'उदात्तादनुदात्तस्य' इति स्वरितः / न च अनुदात्तातिरिक्तस्वरयो र समावेशस्य ज्ञापनात्कथमत्रोदात्तस्वरितयोः समावेश: ? न च सन्निपातपरिभाषया निर्वाहः, तस्या अनित्यत्वेन स्वरविधावप्रवृत्तेः, Page #460 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / [ 457 ( 2304 ) इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् / * सति शिष्टस्वरपलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् / तेनोक्लो तश्च' इति प्रत्ययस्वरेणायुदात्तः / ततः 'सनाद्यन्ताः -' इति धातुसंज्ञायां ' धातोः' इति यकाराकार उदात्तः / स च प्रागुक्कयोरुदात्तयोः सतोः पश्चात्प्रवृत्तत्वात्सति शिष्टः तो बलवान् / तस्य 'अनुदात्तौ सुप्पितौ' इत्यनेनानुदात्तेन शबकारेण सह 'अतो गुणे' इति पररूपे कृते 'एक देश उदात्तेनोदात्तः' इत्युदात्तः / थसस्तमादेशः / तस्य 'तास्यनुदात्तेन्ङिददुपदेशात् -' इत्यनेनादुपदेशात्परत्वादनुदात्तत्वम् / तस्य 'उदात्तादनुदात्तस्य-' इति स्व' रेतः / नन्वत्र तमिति स्वरितमाश्रित्य 'अनुदात्तं पदम् -' इति परिभाषया शेषनिघात स्यादिति चेन्मैवम् / यथोद्देशपक्षाश्रयणेनेयं परिभाषा त्रिपाद्यां न प्रवर्तते इत्यत्र ज्ञापकं तव्यतस्तित्त्वं 'यतोऽनाव:' इति च / सति शिष्टेति / यो हि यस्मिन् सति शिष्यते स सतिशिष्टः तस्य बाघको भवतीत्यर्थः / एतच्च सति शिष्टस्य बाधकत्वं न्यायसिद्धम् / तथा हि उदात्तस्वरितविधिभिरेकवाक्यतामापन्नया - नया शेषनिघातः क्रियते तत्रोत्सर्गस्यापवादस्य वा चरमा या प्राप्तिस्तत्रास्या उपस्थाने पूर्वा प्रवृत्तिर्बाध्यते / तद्यथा औपगवत्वमित्यत्राण्प्रत्यये त्वप्रत्यये च 'आयु. दात्तश्च' इति प्रवर्तमानं स्वस्यैव प्रथमप्रवृत्तिं बाधते द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्ठापयतीति दिक् / ननु यदि सति शिष्टः स्वरो बलीयस्तर्हि सति शिष्टत्वाद्विकरणखरोऽपि बलीयः स्यात् / तथा च गृणीत इत्यादि मध्योदात्तं पदं स्यादत ह ? अन्यथा 'अन्तोदात्ताद्त्तरपदादन्यतरस्याम्' 'ह्रखनुड्भ्यां मतु' बित्यादिभिरपि खरे कृते शेषनिघातो न स्यात् / किंचाऽग्ने भदं करिष्यसीत्यादौ ककारनिष्ठस्वरितत्वमादाय स्प्रभृतीनां निघातः स्यात् न हि तत्र परिभाषाया उक्तिसम्भवोऽस्तीति वाच्यम्, अस्य स्वरितस्याऽसिद्ध वेनाऽदोषादिति दिक् / ननु 'गोपायत' मित्यादौ गुपेरपि धातुत्वात्तन्निमित्तको कारोदानत्वस्य प्रत्ययस्वरनिमित्तक 'पा' कारोदात्तत्वस्य च श्रवणापत्तिरत यह सतिशिष्टेति / तस्मिन्सति विहितेत्यर्थः / सतीत्यस्य उत्पन्ने इत्यर्थः, 'अस भुवि' इति स्मरणात् / ' यागात्स्वर्गो भवति' इत्यादौ भवतेरुत्पत्त्यर्थकत्वात् / एतच्च न्याय्सिद्ध्म्। यदा यदा यो य उदात्तस्वरितविधिः प्रवर्त्तते तदा तदा तेन सह 'अनुदात्तं पदमिति एकवाक्यतया प्रवर्तते / ततश्चोत्सर्गस्यापवादस्य वा यस्यैव चरमा प्रवृत्तिस्तदेकवाक्यतापन्नयाऽनया लक्ष्यं व्यवस्थाप्यते / अत एवौपगवत्वमित्यत्राऽण्प्रत्यये त्वप्रत्यये आवृत्त्या 'आयुदात्तचे ऽति प्रवर्त्तमानं स्वस्यैव प्रथमप्रवृत्तिबाधेन द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्ठापयति / 'आद्युदात्तश्च' ' धातो:' इत्यादीनां निमित्तभेदेन भिन्नत्वात् / एवञ्च यदा प्रत्ययाद्युदात्तत्वं तदा गुपो निहतत्वम्, ततो धातुत्वे पुनर्धातु Page #461 -------------------------------------------------------------------------- ________________ 458] सिद्धान्त्कौमुदी। [साधारणस्वरदाहरणे गुपेर्धातुस्वर पायस्य प्रत्ययस्वरश्च न shissyte। अन्यत्रेति किम्-यज्ञं .यज्ञमभिवृधे गृणीतः / अत्र सति शिष्टोऽपि भा इत्यस्य स्वरो न शिष्यते किं तु तस एव / 3651 अनुदात्तस्य ca ytrodaattlopH| (6-1-161) anytreti| sati शिष्टोऽपि विकरणखरः प्रत्ययखरं न बाधत इत्यर्थः / अत्र च ज्ञापक तासेः परस्य लसार्वधातुकस्यानुदात्तविधानन् / तथाहि यद्यपि लावस्थायां तासिर्विधीयते तथापि लकारमात्रापेक्षत्वादन्तरलेषु परेषु च लादेशेषु कृतेषु पश्चात्तासिरिति तत्स्वरस्य सति शिष्टत्वात् शेषनिघातेनैव सिद्धरनर्थकं तत्स्यात् / गृणीत इति / अन्तोदात्तं पदम् / अत्र 'तास्यनुदात्त-' इति लसार्वधातुकनिघातो न, अदुपदेशेति तपरकरणात् नाप्रत्ययस्यादन्तत्वाभावात् / 'तिड्ङतिङः' इति निघातस्तु न भवति 'यत्तान्नित्यम्' इति निषेधात् / स हि व्यवहितेऽपि प्रवर्तते / तस एवेति / तस 'श्राद्युदात्तश्च' इत्याद्युदात्तः खरः शिष्यत इत्यर्थः / अनुदात्तस्य / देशशब्दोऽच्प्रत्ययान्तत्वात् 'चितः' इत्यन्तोदात्तः पचादिषु देवडिति पाठात् 'टिड्ढा-' इति डीप तस्य 'अनुदात्तौ सुप्पित्ती' इत्यनुदात्तत्वे 'yasyeti ca' itykaarlopH| नन्वनुदात्तस्येति व्यर्थ न घायुदात्ते खरिते वा परे उदात्तलोपोऽस्ति / न च प्रसज्यत इति प्रासङ्गः कर्मणि घञ् 'कर्षात्वतो घोऽन्त उदात्तः' इत्यन्तोदात्तम् / 'उपसर्गस्य घज्यमनुष्ये बहुलम्' इत्युप. सर्गस्य दीर्घः 'तं वहति' इति प्राग्घिताद्यत् तित्त्वात्स्वरितः, तस्मिन् परे 'यस्य' इति लोपः / अत्र खरिते परे उदात्तलोपोऽस्त्येवेति वाच्यम् / खरिते हि विधीयमाने परि स्वरप्रवृत्तौ पाशब्दोऽप्यनुदात्त इत्यादि बोध्यम् / अन्यत्रेति / अत्र च ज्ञापकं तासेः परस्य लसार्वधातुकस्य निघातविधानम् / अन्यथा परनिमित्तकत्वाऽभावेन तिवादीना. मन्तरगत्वेन तिबादिषु कृतेषु क्रियमाणस्य तासिस्वरस्य सतिशिष्टत्वाच्छेषनिघातेन सिद्धे तद्वैयर्थ्य स्पष्टमेव / यदि तु 'स्यतासी' इत्यत्रार्द्धधातुक इत्यनुवर्त्य लावस्थायामेव स्यादयस्तदेदं वाचनिकमिति बोध्यम् / अस्य च विशेषापेक्षत्वात् सार्वधातुकस्वरापेक्षयैव विकरणस्वरस्य दुर्बलत्वम् , धात्वादिस्वरापेक्षया तु प्राबल्यमेव / अत एव गृणातीत्यादौ न उदात्तत्वेन धातोनिघातसिद्धिः / इदमपि सार्वधातुकस्य श्रूयमाणत्वे एव / तेन 'चिनु' इत्यादौ न दोस्स्ः। गृणीत इति / अन्तोदात्तं पदम् / अत्र लसार्वधातुकनिघातो नास्ति, 'अदुपदेशेऽति तपरकरणात् / 'ना' इत्यस्याऽदन्तत्वा'. भावात् / 'तिङतिङ' इति तु न, 'स होता यस्य रोदसी चिदुर्वी' इति पूर्वचरणे पद्वत्तस्य सत्त्वेन 'यद्वत्तानित्यमिति निषेधात् / तस्य च व्यवहितेऽपि प्रवर्तनादिति बोध्यम् / अनुदात्तस्य च यत्र / अत्र 'कर्षात्वत' इत्यतोऽन्त इति नानुवर्तते, Page #462 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [456 यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् / देवीं वाचम् / अत्र लीबु. दात्तः / 3652 चौ (6-1-222) लुप्ताकारेऽवती परे पूर्वस्यान्तोदात्तः स्यात् / उदात्तनिवृत्तिस्वरापवादः / देवीची नयत देवयन्तः / * अतद्धित शिष्टम् 'अनुदात्तं पदमेकवर्जम्' इत्यनुदात्तं तत्कुत उदात्तलोप इति चेत्सत्यम् / मा हि धुक्षातामित्यत्र दुहेलुंडात्मनेपदमाता 'शल इगुपधा-' इति च्लेः क्सः आतामि. त्यस्य 'तास्यनुदात्तेन्ङिददुपदेशात्' इति ल्सार्व्धातुक्म्नुदात्त्त्व्म्। क्सः प्रत्ययस्व. रेणोदात्तः 'क्यस्याचि' इत्यकारलोपः / अत्र 'कर्षात्वतो घोऽन्त उदात्तः' इत्यत अन्त इत्यधिकारादन्त्यस्योदात्तत्वं स्यात् सति त्वस्मिन्नादेर्भवति / ननु यत्रोदात्तलोप इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः / न हि तदुदात्तलोपस्य निमित्तमिति चेत्तर्हि आदे. रपि न प्राप्नोति / तस्याप्युदात्तलोपं प्रत्यनिमित्तत्वात् / 'क्सस्याचि' इत्यजादौ प्रत्यये विधानात् / तस्माद्यत्र प्रत्यय उदात्तलोपस्तत्संबन्धिनोऽनुदात्तस्योदात्तो भवतीति सूत्रार्थेनान्ताधिकारादन्त्यस्य प्रसङ्गः / यदि तु निमित्तत्वानादरेण यत्रानुदात्ते परत उदात्तलोपस्तस्योदात्तो भवतीति सूत्रार्थस्तदानुदात्तस्येति न वक्तव्यम् / अन्यस्य प्रसङ्गाभावात् / न च मा हि धुक्षातामित्यत्र 'तिङतिङः' इति निघातः स्यादिति वाच्यम् / 'हि च' इति निषेधात् / उदात्तनिवृत्तीति / कृदुत्तरपदप्रकृतिवरेणो. दात्तस्याश्चत्यकारस्य 'अच' इति लोपे सति 'अनुदात्तस्य च' इति सूत्रणोदात्तः अयोग्यत्वात् / तथा हि ytretynenaatraanudaattvrnnpraamrshH| उदात्तत्वानुदात्तत्वयोर्वर्णधर्मत्वात् / अनुवृत्तौ वा व्यपदेशिवद्भावेनैव तत्त्वं बोद्धयम् / एवञ्च सप्तमीनिर्देशनानुदात्तवर्णस्य बुद्धया लोपात्परस्यैव ग्रहणाद् 'yuSmabhya'mityAdAvAderudAttatvasiddhiH / न चैवमपि युष्मभ्यमित्यत्र सुप उदात्त लोपनिमित्तत्वेऽपि नावयवस्य तत्त्वमिति कथं 'यत्र' प्रहणेन वर्णग्रहणमिति वाच्यम् , उदात्तयोरुदात्तस्वरितयो(कत्र पदेऽभावेन तयोः परयोरुदात्तलोपाऽभावेन व्यर्थमनुदात्तस्येति अनुदात्तमात्रग्रहणार्थम् , अतो निमित्तभूतसमुदायप्रविष्टस्याऽपि प्रहणमिति न दोस्स्ः। तद्भावभावितामात्रेणापि निमित्तत्वव्यवहारात् / ननु 'मा हि धुनाताऽमित्यादौ एतत्प्रवृत्तिरिति भाष्यात्स्पष्टम् ,तदसङ्गतम् ,अत्र हि आताम् प्र्त्य्य्स्व्रेन्नोदात्त्ः। क्सोऽपि विक्र्न्न्त्वाद्नुदात्त्ः। ततः अदुपदेशाऽदिति स्वरं बाधित्वा परत्वात् 'क्सस्याऽचि' इति लोपे अनुदात्ते परे उदात्तलोपाऽभाव इति चेन्न, अन्तरगत्वाल्लावस्थायामेवोदात्ते से जातस्याऽऽतामोऽन्तरङ्गत्वाल्लसार्वधातुकानु. दात्तत्वे ततो लोपेनाऽदोषात् / पक्षान्तरेऽपि एतद्भाष्यप्रामाण्यन ज्ञापकसिद्धस्या'. सार्वत्रिकतया क्वचिदन्यत्र विकरणेभ्य इत्यंशाऽप्रवृत्तेरदोषात् / अत्रानुदात्तपदेनाऽविद्यमानोदात्तस्यैव ग्रहणमिति स्पष्टं 'डारौरसः' इत्यत्र भाष्ये / देवीमिति / पचादौ Page #463 -------------------------------------------------------------------------- ________________ 460 ] सिद्धान्त्कौमुदी। [साधारणस्वरैति वाच्यम् / दाधीचः / माधूचः / प्रत्ययस्वर एवात्र / 3653 'आमन्त्रितस्य च / (6-1-198) आमन्त्रितस्यादिरुदात्तः स्यात् / अग्न इन्द्र वरुण मित्र देवाः / 3654 आमन्त्रितस्य च / (8-1-16) पदापरस्यापादा. दिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् / प्रागुवषाष्ठस्यापवादोऽयमाष्टमिकः / इमं मे गङ्गे यमुने सरस्वति / अपादादौ किम्-शुतुद्रि स्तोमम् / 'श्रामन्त्रितं प्राप्तस्तस्यायमपवाद इत्यर्थः / देव्दीचीमिति। देव अच् इति स्थिते ऽविष्वग्देवयोः-' इति देवशब्दस्याद्रि आदेशः / 'उगितश्च' इति लोप 'अवः' इत्यञ्चतेरकारलोपः / 'चौ' इति दीर्घत्वम् / द्रौतीकार उदात्त्ः। ततः परस्य 'उदात्तादनुदात्तस्य खरितः' इति खरितत्वम् / अतद्धित इति / चौ यः खरः स तद्धिते परतो न भवतीत्यर्थः / अन्यथा देवदीचीमित्यादौ यथोदात्तनिवृत्तिखरं बाधते तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सति शिष्टवरो बाधेत / तस्मादतद्धित इति वक्तव्यम् / अस्मिंश्च सति उदात्तनिवृत्तिखरस्यायमपवाद इति फलितम् / दाधीच इति / दधि अच् अण् इति स्थितेऽणस्वर उदात्तत्वे कृते 'अचः' इत्यकारलोपः / ततः सति शिष्टत्वात् 'चौ' इति खरः प्राप्तो निषिध्यते / तथा चण्प्रत्ययवरेणैव व्यवस्था / तदाह प्रत्ययस्वर एवात्रेति। अग्न इत्यादि। 'सामन्त्रितम्' इत्यनेनामन्त्रितत्वम् / प्रागुक्तषाष्ठस्येति / आमन्त्रितस्य चेत्यस्य / इमं म इति / मेशब्दात्परत्व. 'deva'Diti पाठेन टित्त्वान्टीप् / 'चौ'| उदात्तनिवृत्तीति / 'देवदीचोऽमियादौ कृदुत्तरपदप्रकृतिस्वरेणोदात्तस्य अञ्च् इत्यकारस्य 'अचा' इति लोपे डीपः 'अनुदा. त्तस्य च' इति सूत्रेण प्राप्त्स्येत्य्र्थ्ः। न च पराच इत्यादौ कृत्स्वरं बाधित्वा 'अनिगन्तो'. चतो' इति पूर्वपदप्रकृतिस्वरत्वेनाऽऽद्युदात्तत्वे 'अच' इत्यकारलोपे इदश्चरितार्थम् , न ह्यत्रोदात्तलोपोऽस्तीति वाच्यम् , 'अनिगन्तोऽन्नौ' इति विषये चुस्वराऽप्रवृत्तेर्वक्ष्य. मान्न्त्वादित्याहुः। ननु 'दाधीच' इत्यादौ उदात्तेऽणि 'अचः' इति लोपे इदं चरितार्थमिति कथं तदपवादत्वमत आह अतद्धित इति / वस्तुतो 'न गोश्वन्' इतिसूत्रं यत्किचिल्लक्षण: प्राप्तविभक्तिस्वरस्य niSedhaka'miti अत्र सूत्रे, 'asiddhavat'sUtre 'विप्रतिषेध' सूत्रे च भाष्ये उक्तत्वेन दधीच इत्यादावुदात्तनिवृत्तिस्वराऽप्राप्तिविषयेऽस्य चरितार्थ्यान्नाऽस्य तदपवादत्वम् / परत्वेन तूतोदाहरणे तद्बाधकम् / दाधीच' इत्यादौ तु सतिशिष्टत्वेनैतत्प्राप्तौ 'अतद्धित' इत्यावश्यकमिति भाष्यारूढः पन्थाः / आमन्त्रितस्यादिरिति / 'आमन्त्रितविभक्त्यन्तस्येति पाठस्तु लेखकप्रमादात् / एकपदस्वरे लुकि प्रतिषिद्धमपि प्रत्ययलक्षणं 'sarvAmantritasijjuksvaravarja'mitivacanAdiheSyata एव्-प्रिय्वारि। इमं मे इति / अत्र गजेप्रमृतीनामविद्यमानवत्वेऽपि 'मे' शब्दमेवाश्रित्य सर्वेषामचर्चा Page #464 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [461 पूर्वमविद्यमानवत्' ( 412 ) / अग्न इन्द्र / अनेन्द्रादीनां निघातो n। पूर्व स्याविद्यमानत्वेन पदास्परस्वाभावात् / 'नामन्त्रिते समानाधिकरणे सामान्यवचनम्' ( 413 / सामानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमान वन्न / अग्ने तेजस्टिन् / अग्ने त्रात्ः। सामान्यवचनं किम् - पर्यायेषु मा भूत् / अध्न्ये देवि सरस्वति / 3655 ( सामान्यवचनं ) विभाषितं विशेषवचने (8-1-74) अत्र भाष्यकृता बहुवचनमिति पूरितम् / सामान्यवचनमिति च पूर्वसूत्रे योजितम् / आमन्त्रितान्ते विशेषणे परे पूर्व भुव्च्नान्त्म्विद्य्मान्व्द्वा। देवीः षीहरु नः कृणोत / अत्र देवीनां विशेषणं षडिति / देवाः शरण्याः / इह हितीयस्य निघातो वैकल्पिकः / 3656 सुबामन्त्रिते पराङ्गमाश्रित्य गङ्गेप्रमृती त्र्यान्नाम्नुदात्त्ः। स च पदपाठे स्पष्ट एव / संहितायां तु 'खरितात्संहितायाम नुदात्तानाम्' इति वक्ष्यमाणा प्रचयापरपर्याया एकश्रुतिः प्रवर्तते / शुतुद्रीति / पात्थे। 'अआमन्त्रितस्य च' इत्य्नेनायुदात्त्ः। आमन्त्रितं पूर्वम् / अग्न इन्द्रेति / सर्वाणि षाष्ठेनाद्युदात्तानि / निघातो नेति / श्राष्टमिकेनेति भावः / नामन्त्रिते / अत्रोत्तरसूत्रस्थं सामान्यवचनमत्र संबन्धनीयमिति भाष्यम् / तद्याचष्टे विशेष्य मिति / विशेष्यसमकमि य्र्थ्ः। कचित्तु 'नामन्त्रिते समानाधिकरणे सामान्यव उनम्' इति पाठः स वृत्त्यनुरोधेनेति ज्ञेयम् / अग्ने तेजस्वि. नित्यादि / अग्ने इत्यस्य विद्यमानत्वात्तेजस्खिनित्यस्य त्रातरित्यस्य चाष्टमिकनिघातः / अन्ये देवि सरस्वतीति / तैत्तिरीयके ब्राह्मणे सहस्रमी प्रकृत्य 'इडे. रन्ते दिते सरस्वति प्रिये प्रेयसि महि विश्रुति एतानि ते अधिनये नामानि' / वृत्ती तु 'इडे काल्ये विहव्ये' इति पाठः / स तु शाखान्तरे द्रष्टव्यः / समानाधिकरण. ग्रहणं पाणिनिमते न इन्द्र वरुण इत्यादौ व्यधिकरणनित्त्यर्थम् / भाष्यकृन्मते विस्पष्टार्थ सामान्यवचनापेक्षत्वात्तत्र सामानाधिकरण्यस्यावश्यं स्थितत्वात् / सामान्य / बहुवचनमिति पूर्वनिषेधस्यास्य विकल्पस्य च विषय विभागार्थम् / देवीः षडिति / अत्र देवीरित्यामन्त्रितं नाविद्यमानवत् / तेन षडित्यस्य निघातः / शरण्या इति / शरणं रक्षितृत्वं स्त्र साधवः शरण्याः / इति यत् / द्वितीयस्येति / षष्शब्दस्य निघातः / स च पदपाठे स्पष्ट एव्। संहितायान्तु 'स्वरितात्संहितायाऽमित्येकश्रुति प्रचयाऽपरपर्याया प्रवर्तते / अग्ने त्रातरिति / अग्निरिह विशेष्यम् / त्राणकर्त्तरिति vishessnnm। 'are भ्रातः सहस्कृतेऽति मचे छान्दसत्वाद् भ्रातरित्यस्याऽविघातः / एवं तत उत्तरेषामपि बोद्धयम् / देवीः षडिति / अत्र देवीरित्यामन्त्रितं वाऽविद्य. Page #465 -------------------------------------------------------------------------- ________________ 462 ] सिद्धान्त्कौमुदी। [साधारणस्वरवत्स्वरे / (2-1-2) सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये / द्रवपाणी शुभस्पती / शुभ इति शुभेः विवन्तारषष्ठयन्तस्य, परशरीरानुप्रवेशे पाठिकमामन्त्रिताधुदात्तस्वम् / न चाष्टमिको निघातः शङ्कयः / पूर्वामन्त्रितस्या. विद्यमानत्वेन पादादित्वात् / यत्ते दिवो दुहितर्मत भोजनम् / इह दिवःशब्दस्याष्टमिको निघातः / परशुना वृश्चन् / * षष्ठयामन्त्रितकारकवचनम् / षष्ठयन्तमामन्त्रितान्तं प्रति यस्कारकं चेति परिगणनं कर्तव्यमित्यर्थः / तेनेह न / अयममे जरिता / एतेनाने ब्रह्मणा / समर्थानुवृत्त्या वा सिद्धम् / * पूर्वाङ्गशरण्यशब्दस्य चेत्यर्थः / सुबाम्न्त्रिते। परस्याङ्गवदिति / तस्यैव परस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति / तद्ग्रहणेन गृह्यत इत्यर्थः / षष्ठयामन्त्रित / अत्र षष्ठीशब्देन षयर्था विभक्तिरुच्यते / तेन गोषु स्वामिन्नित्यत्रापि परामवद्भावः सिध्यति / परशुना वृश्चन्निति / आपरयोः 'खनिशभ्यो डिच्च' इति कुप्रत्ययान्तोऽन्तोदात्तः / षष्ठयन्तमामन्त्रितान्तं प्रति यत्कारकमिति / यद्यप्यामन्त्रितस्य द्रव्यवचनत्वान्न कारकापेक्षा तथापि आमन्त्रिततया धातुवाच्या या क्रिया मानवत् / तेन षडित्यस्य निघातो वैकल्पिकः / षष्ठयन्तमिति / अत्र षष्ठीशब्देन तदर्था विभक्तिरुच्यते / तेन 'गोषु svAmi'nnityatrApi पराङ्गत्वं सिद्धमित्याहुः / आमन्त्रितान्तं प्रतीति / आमन्त्रितार्थकदेशकियां प्रतीत्यर्थः / 'मद्राणां राजन्' 'सूच्या सीव्यन्' इत्युदाहरणे / अत्र विशिष्टस्यामन्त्रितायुदात्तत्वम् / अत्रेदं बोद्धथं-षष्ठपन्तस्य कारकस्य च समानाधिकरणं यद्विशेषणं तस्यापि पराङ्गवत्त्वमिष्यते / तेन 'ऋद्धस्य राज्ञः पुरुषः' 'तीक्ष्णया सूच्या सीव्यन्नित्यादौ पदत्रयस्यैकमायुदात्तत्वं भवति / समर्थानुवृत्या वेति / सामर्थ्यचाऽत्र व्यपेक्षैव, शब्दाधिकारात् / सा च 'वस्त्रं राज्ञः, पुरुषागच्छेऽत्यादौ परागवत्त्ववारणाय तवाप्यावश्यकीति भावः / वस्तुतस्तनिमित्तग्रहणकार्यम् / आमन्त्रितार्थ प्रति यन्निमित्तं, तत्प्रतिपादकं यत्तदेव पराजवदित्यर्थः / अत एव गोषु स्वामिनित्यादेः प्राम्व्त्त्व्सिद्धिः। समर्थग्रहणानुवृत्तिस्तु भाष्याऽसंमतेति निरूपितं मञ्जूषायां समासवादे / 'स्वरेऽइत्युक्तेः 'कूपे siJca'nityAdau षत्वादिकं न / न च पूर्वस्य पराङ्गवत्त्वेन पूर्वस्मिन् परप्रयुक्तकार्यप्रवृत्तिःस्वनिष्ठस्वाश्रयनिवृत्तिश्चास्तु, परस्मिस्तु पूर्वनिष्ठकार्यप्रवृत्तौ तन्निष्ठस्वाश्रयनिवृत्तौ च मानाऽभावात्पदादित्वेन न षत्वप्राप्तिः, तथा 'carmanama'nityAdAvakhaNDapadatvA'bhAvena णत्वप्राप्तिश्च नेति स्वरग्रहणं व्यर्थमिति वाच्यम्,भाष्ये प्रत्याख्यातत्वेनेष्टापत्तेः / [परग्रहणं स्पष्टार्थम] / अङ्गग्रहणमुभयोरायुदात्तत्वाऽभावाय / [वत्करणात्स्वाश्रयमपि / तेनाऽऽम् 1-कोष्ठान्तर्गतः क्वाचित्कः पात्थ्ः। Page #466 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [463 वञ्चेति वक्तव्यम् / पाते पितमरुताम् / प्रति स्वा दुहितर्दिवः / OM अव्ययानां च / उच्चैरधीयान / * अव्ययीभावस्य त्विष्यते / उपाग्न्यधीयान / 3657 उदात्तस्वरितयोर्यणः स्व्रितोऽनुदात्त्स्य्। (8-2-4) उदा. त्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् / अभ्यमि हि / स्वरितस्थ यणः / खलढ्याशा / अस्य स्वरितस्य पादिकत्वेनासिद्धत्वा. तस्यास्तदपेक्षास्तीति तत्कारकमित्यर्थः / पितमरुतामिति / अत्र मरुतामिति परं पदं पूर्वस्य पितरित्यस्याङ्गवद्भवति / पितरित्यामन्त्रितनिघातेनानुदात्त ततः परं मरुतामित्येतदप्यनुदात्तमेव भवतीत्यर्थः / अव्ययानां नेति / तेनोच्चैरधीया. नेत्यत्र 'आमन्त्रितस्य च' इत्याद्यदात्तत्वं न / न च निषेधवयर्थम् / 'निपाता आद्यदात्ताः' इत्यायुदात्तत्वस्यानिवारणादिति वाच्यम् / स्वरादिष्वन्तोदात्तयोरुच्चीचैःशब्दयोः पाठात् / अव्ययीभावस्य विति / 'अव्ययीभावश्च' इति अव्ययीमावस्याव्ययसंज्ञा सूत्रे लुमखस्वरोपचारा इति गणनादन्यत्राव्ययसंज्ञाभावेन 'अव्ययानां न' इति निषेधो न प्रवर्तते इति भाव्ः। उपान्यधीयानेति / पराङ्गवद्भावेनामन्त्रितस्येत्याद्यदात्तत्वम् / अभ्यभीति / अभिशब्द 'उपसर्गाश्चाभिवर्जम्' इत्याद्यदात्तनिषेधात् फिट्स्वरणान्तोदात्तः / तस्य 'नित्यवीप्सयोः' इति द्वित्वम् 'तस्य परमानेडितम्' 'अनुदात्तं च' इति परस्यानुदात्तत्वं तस्मिन्नेव परे इकारस्योदात्तस्य यणि कृते उदात्तयणः प्र्त्वाद्य्कारात्व्रित्ः। खलपूशब्दः कृदुत्तरपदप्रकृतिवरेणान्तोदात्तः / तस्य 'श्रोः सुपि' इति यण् / स उदात्तयण / ततः परो डिप्रत्ययः सुप्त्वादनुदात्तः / / तस्यानेन स्वरितः / 'उदात्तयणो हलपूर्वात्' इत्युदात्तत्वं तु न / 'नोधात्वोः' इति निषेधात् / तस्य च स्वरितकारस्य यणि ततः परस्य शाशब्दाकारस्यानेनैव स्व्रित्ः। श्राशाशब्दो हि 'आशाया अदिगाख्या चेत्' इत्यन्तोदात्तत्वादनुदात्तादिः / अस्येति कुण्डेनाटन्नित्यादौ 'श्राम ekAntara'bhiti 'aTa'nnityasya निघाताऽभावे कुण्डेनेत्यस्यापि न भवति / पूर्वाङ्गवदिति / सुबन्तमामन्त्रिते पूर्वस्मिन् पूर्वाऽवदित्यर्थः / छन्दोविषयमेतत् / उदात्तस्थाने इति / इदमत्रैवाकरे स्पष्टम् / अभ्यभीति / अभिः 'upasargAzcA'bhivarja'mityantodAttaH / 'नित्यवीप्सयोऽरिति द्वित्वम् / 'अनुदात्तं चेति परोऽनुदात्तः पूर्वस्य यणि उदात्तयणः परत्वात्स्वरितः / 'खलपू' / शब्दः कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तःः / ततः सप्तम्येकवचनस्य 'उदात्तयणो हल्पूर्वाऽदिति प्राप्तोदात्तस्य 'नोड्धात्वोरिति निषेधेन स्वरितः / तस्य यणि ततः पराऽऽशाशब्दायाकारस्यानेन स्व्रित्ः। श्राशाशब्द 'आशाया अदिगाख्या चेदिति फिटसूत्रेणा Page #467 -------------------------------------------------------------------------- ________________ 464 1 सिद्धान्त्कौमुदी। [साधारणस्वरच्छेषनिघातो न / 3658 एकादेश उदात्तेनोदात्त्ः। (8-2-5) उदा. आशाशब्दप्रथमाकारस्थानिकस्येत्यर्थः / शेषेति / आशाशब्दस्य निघातो नेत्यर्थः / ननु यणादेशं प्रति स्वरितस्यासिद्धत्वात्स्थानिन्येक यण प्रवृत्तः यथा औजढदित्यत्र हतशब्दे द्वित्वं प्रवर्तते न तु ढशब्दे / न च खरितयणः परस्येत्याश्रयणात्सिद्धत्वं शक्यम् / तथा सति 'उदात्तादनुदात्तस्य खरितः' इत्यनेन यत्र स्वरितः क्रियते तत्रापि ह्यसिद्धत्वं न स्यात् / न चेष्टापत्तिः लक्ष्यविरोधात् / 'प्रत्यग्निरुषसामग्रमख्यत्' इत्यादौ स्वरितादर्शनात् / न च नोदात्तस्वरितोदयमिति निषेधः शङ्कयः / 'अनन्तरस्य-' इति न्यायेन 'उदात्तादनुदात्तस्य' इति यत्र प्राप्तिस्तन्मात्रस्य निषेधात् / अन्यथा खलप्व्याशान्या अग्नि या अस्मानित्यादावपि निषेधापत्तिरिति चेत् / अत्राहुर्भाग्यकार:-'योगविभागः करिष्यते उदात्तयणः परस्यानुदात्तस्य स्वरितो भवति / ततः स्वरितयणः, उदात्तयण इत्यनुवर्तते, उदात्तयण इत्येवं योऽभिनित्तः स्वरित. स्तयणः परस्यानुदात्तस्य स्वरितः स्यादित्यर्थः / एवं चास्यैवाश्रयात्सिद्धत्वं नान्यस्य / एकादेश इति / उदात्तयोरेव स्थानित्वे आन्तरतम्यादेव सिद्धम् / anyatarasyAnu'ntodAttaH / अस्येति / आशाशब्दप्रथमाकारे जात्स्येत्य्र्थ्ः। शेषेति / 'शाऽशब्दाकारस्य निघातो नेत्य्र्थ्ः। नन्विकारस्थानिकयणं प्रति स्वरितस्याऽसिद्धत्वा. स्थानिन्येन या प्रवृत्त इति नाऽस्य स्वरितयणः परत्वम् / न च प्रगृह्यसञ्ज्ञासूत्रस्थभाष्यकैयटरीत्या 'zraujaDha'dityAdAvantaragatvAitvAdiSu कृतेषु ह्तशब्दबुद्धघा ढशब्दे द्वित्वं प्रवर्तते इति प्रतीयते तथाऽत्र स्वरितबुद्धयभावेऽपि वस्तुतः स्वरितस्थानिकयणः सत्त्वाददोष इति वाच्यम् , वाक्यसंस्कारपक्षे स्वरितयणोरेककालप्रवृत्तिकत्वन तथा वक्तुमशक्यत्वात् / न च 'स्वरितयण' इत्याश्रयात्सिद्धत्वम् , अतिप्रसङ्गात् / 'उदात्तादनुदात्तस्येति विहितस्यापि सिद्धत्वापत्तेः / तथा च प्रत्यग्निरित्यादावपि एत्त्प्र्वृत्त्याप्त्तिः। न च 'nodAttasvaritodaya'miti निषेधः, 'अनन्तरस्येति न्यायेन 'उदात्तादनुदात्तस्येति स्वरितस्यैव तेन निषेधात् / अन्यथा 'khalapvyAzA'nyA'mi'mityA. दावप्यस्य निषेधापत्तिः / अत एव 'तित्स्वरितं' 'स्वरितो वाऽनुदात्ते' इत्यादीनां न निषेध इति चेन्न्। योगविभागेन भाष्ये एव समाधानात् / 'उदात्तयणः' / उक्तोऽर्थः / ततः 'स्वरितयण' / इह पूर्वसूत्रमनुवर्तते / उदात्तयण इत्येवंनिर्वृत्त. स्वरितस्थानिकयणः परस्येत्यर्थः / एवञ्चास्यैवाश्रयात्सिद्धत्वम् , नान्यस्येति न दोषः / यद्वा इह स्वरितग्रहणं न करिष्यते, 'खलप्व्याशेऽत्यादावप्युदात्तयणः परत्वादेव सिद्धम् न च स्वरितयणा व्यवधानम् , स्वरविधौ व्यञ्जनस्याऽविद्यमानवत्त्वात् / न चैव सन्त्याने' इत्यादौ वेदे ऽसकाराऽकारे पठयमानस्वरिताऽसङ्गतिः, तत्र हि सन्तीति इकारस्य Page #468 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [465 तेन सहैकादेश उदात्तः स्यात् / के ऽवोऽश्वाः / कावरं मरुतः / 3656 स्व. रितो वानुदात्ते प्दादी। (8-2-6) अनुदात्ते पदादौ परे उदात्तेन सहै. कादेशः स्वरितो वा स्यात् / पक्षे पूर्व्सूत्रेन्नोदात्त्ः। वीदं ज्योतिहृदये / अस्य दानत्वे स्वरितत्वे वा श्रा-तरतम्यात् स्वरित प्राप्ते विधिरयमिति ध्वनयन्नुदाहरणद्वयमाह क वोऽश्वा इत्यादि। 'बहुवचनस्य वस्नसौ' इत्यत्र 'अनुदात्तं सर्वम. पादादौ' इत्यधिकाराद्वस् धनुदात्तः / अशेः क्वनिति व्युत्पादनादश्वशब्द आधुदात्तः / वसो रुत्वम् / उत्वम् / 'एङः पदान्तादति' इति पूर्वरूपम् / क्वेति / 'किमोत्' 'क्वाति' इति किमः क्वादेश: 'तित्स्वरितम्' / अवरशब्दः 'स्वाङ्गशिटामदन्तानाम्' इत्याद्युदात्तः / तयोर्दीघ उदात्तः / स्व्रितो। वीदमित्यादि / विशब्दो nipAta'udAttAdanudAttasye ति स्व इतत्वम्, तत्र सन्तीति प्रत्ययस्वरेणायुदात्तम् / ते शेषनिघातः, अग्ने इत्यामन्त्रितानुदात्तमिति वाच्यम् , सशब्दाऽकारमाश्रित्योदोत्तादनुदात्तस्येत्येवाऽग्निशब्दाऽकारस्य त्वरितसिद्धेः / न च स्थानिवद्भावादचा व्यवधानम् , पूर्वत्रासिद्धीये तन्निषेधात् / एतेन 'द्वितीयपक्षोऽयुक्तः स्थानिवद्भावेनाऽचा व्यवधानात् , व्यञ्जनस्य ह्यविद्यमानवत्त्वं न त्वचः' इति वृत्त्युक्रमपास्तम् / 'स्वरे कर्तव्ये लोपाऽजादेश एव न sthAniva'diti नियमस्तु, 'स्वरविधौ नेति प्रतिपदोक्तस्यैव निषेधस्य, न तु पूर्वत्राऽसिद्धीयत्वप्रयुक्तस्येत्यन्यः विस्त्र्ः। एकादेश उ / उदात्तयोरेव स्थानित्वे आन्तरतम्यादेव सिद्धम् / अन्य तरस्याऽनुदात्तत्वे, स्वरितत्वे वा 'सिद्धन्तूभयान्तर्यादिति न्यायेनान्तरतम्यादेव स्वरित प्राप्ते विधिरयम् / तद्धवनयन्नुदाहरणद्वयमाह वोडश्वा इति / व इत्यनुदानम् / अश्वशब्दः कनन्तत्वादायुदात्तः / वसः सस्य रुः, तस्य उः, सोऽस्वरकः, स्रसनधनहल्स्थानिकत्वात् , अनुदात्तो वा, उभयथापि तदेकादेशोऽनुदात्तः प्राप्तः / केति स्वरितम् / अवरशब्दः 'स्वाङ्गशिटाऽमित्याद्यदात्तः एवञ्च यवृत्तौ-पूर्वसूत्रादनुदात्त येत्यत्रानुवयं उआदत्तानुदात्तयोरेकादेश इति व्याख्यातम. तच्चिन्त्यम् , क्वावरमिया पद्धयापत्तेः / तत्र हि वह्वचानामुदात्तपाठो निर्विवाद इत्याहुः / वस्तुतस्तु 'तस्यादित' इति सूत्रस्थभाष्यादितोऽप्यनुवृत्तिरेव लभ्यते इति सैव युक्ता / तत्र हि सुब्रह्मण्याशब्देव स्वरितान्तेन ओमित्युदात्तस्यकादेशः स्वरितः, तस्य 'न मुब्रह्मण्यायाऽमित्यनेनोदात्त इत्युक्तम् / क्वावरमिति तु छान्दसत्वाद्बोध्यम् / तथा च बबचप्रातिशाख्यम्-'उदात्तवत्येकीभावे उदात्तं सन्ध्यक्षरम् / अनुदात्तोदये पुनः स्वरितं स्वरितोपधे' इति / 'यस्मिन्ने की भावे पूर्वमुत्तरं वोदात्तं भवति, इतरस्तूदात्तानुदात्त. स्वरितप्रचितानामन्यतमस्तस्मिन्नेकीभावे सन्ध्यमक्षरमुदात्तं ज्ञातव्यम् / स्वरितोपधे. Page #469 -------------------------------------------------------------------------- ________________ 466 ] सिद्धान्त्कौमुदी। [साधारणस्वरलोको दिवीयते / व्यवस्थितविभाषास्वादिकारयोः स्वरितः / दीर्घप्रवेशे त्दात्त्ः। किंच 'एकः पदान्तात्' (86) इति पूर्वरूपे स्वरित एव / तेऽवदन् / सो उ यमागात् / उक्तं च प्रातिशाख्ये / इकारयोश्च प्रश्लेषे प्राभिनिहतेषु चेति / दायुदात्तः / इदंशब्दः फिट्स्वरेणान्तोदात्तः / तयोरेकादेशः स्वरितः / दिविशब्दे उडिदंपदात्' इति विभक्तिरुदात्ता / इयते 'ईङ् गतौ' दिवादिः / 'तिङतिङ.' इति निहतम् / अत्रैकादेश उदात्तः / इकारयोः स्वरित इति / ह्रस्वकारयोरेवेत्यर्थः / दीर्घप्रवेश त्विति / दिवीयत इत्यत्र / उदात्त इति / एकादेश उदात्त' इत्यनेन / इयं च बचानां व्यवस्थोक्ता अन्येषामपि तदीयप्रातिशाख्यानुसारेण ज्ञया / पूर्वरूपे इति / तेऽवदन्नित्यादौ ते इति तच्छब्दः फिट्स्वरेणान्तोदात्तः जसः सुप्त्वात् 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तः / तयोरेकादेश उदात्त्ः। अवदन्निति / वदेर्लछि प्रथमपुरुषबहुवचनम् / ते इत्यतिङन्तात्परस्य तस्य 'तिङतिङः' इति निघातः / सोऽयमिति / स इति तच्छब्दस्य प्रथमैकवचनम् / तच्छब्दः फिटस्वरेणान्तोदात्तः / सुइति। 'सुप्त्वादनुदात्तः' तस्य रुत्वे उत्वे गुणे च कृते एकादेशेनौकार उदात्त्ः। अयमितीदमः प्रथमैकवचनं फिटस्वरेणान्तोदात्तम् / तयोः 'एङः पदान्ता-' इति पूर्वरूप ओकारः स्वरितः / इकारयोश्च प्रश्लेष इति / ह्रस्वयोरिकारयोः savarNa'nudAttodaye सन्ध्यमक्षरं स्वरितत्वमापद्यते ऽक्षीरं sarpimadhUdaka'mityudAharaNam / शौनकीयप्रातिशाख्येऽपि स्वराष्टकमुपक्रम्य 'एकादिष्टमुदात्तेन तं तमेव nayetsvara'miti / उदात्तनकादिष्टं तं स्वर तमेव उदात्तमेव, नयेत् उदात्तत्वमेव प्रापये दिति तदर्थ इति तद्भाष्ययोः स्पष्टम् / लोके तु कावरमित्यादौ न भवत्येवोदात्त इति युक्तमाभाति / अयमेकादेशस्वरोऽन्तरणस्पादिकोऽपि सिद्धो वाच्य इति 'स्वरितो वा' इति सूत्रे भाष्ये स्पष्टम् / अत एव 'शतुरनुम' इत्यत्राऽनुम इति प्रतिषेधश्चरितार्थः / अन्तरस इत्युक्तेः 'prapacatIti'ityAdau एकादेशस्य पूर्वान्तत्वात् 'तिङि चोदात्तवतीति न प्र्व्र्त्ते। 'सोमस्तुत् पचतीति' इत्यादौ 'तिङतिङ' इति निघातो न / सिद्धत्वफलन्तु 'वृत्तयिद' 'वृक्षावत्र' इत्यत्राऽयावावुदात्तौ भवतः / एतद्विषये शेषनिघातश्च / फलान्तराण्यपि भाष्ये स्पष्टानि / वीदमिति / विः-निपातत्वादाशुदात्तः / इदम्शब्दः फिटस्वरेणा. 'न्तोदात्तः / दिवीयत इति / दिवीति विभक्तिः-'UDidaMpadAdI'tyudAttA, ईको दिवादेः 'ईयते' इति 'तिङतिकः' इति निहतम् / इकारयोरित / हस्कारयोरित्यर्थः / कि चेति / इदं वेद एव / अत एव 'गाङ्गेऽनूपे' इत्यत्रायमेकादेशः स्वरितो वेति भाष्ये उक्तम् / त इति / तच्छब्दस्य बहुवचनम् / इकारयोश्च प्रश्लेषे Page #470 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [467 3660 उदासादनुदात्तस्य स्व्रित्ः। (8-4-66 / ) उदासात्परस्यानुदात्तस्य स्वरितः स्यात् / भाग्निमीळे / अस्याप्यसिद्धत्वाच्छेषनिघातो न / तमीशा. नासः / 3661 नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम् / (8दीर्घ / हस्वयोर्यत्र सवर्णदीर्घः स प्रश्लेष इत्युच्य्ते। उदात्तस्वरितस्थाने यो यण स औषः स्न्धिः। यत्र 'एङः पदान्तात्-' इति स अभिनिहतसन्धिरुच्यते / तेषु स्वरितः स्वीक्रियत इत्यर्थः / वीदं ज्योतिः', 'अभ्यभि हि', 'तेऽवदन्' इति क्रमेणोदाहर. णानि / उदात्तादनुदात्तस्य / यत्र 'तयोर्वावचि' इत्यतः संहितायामित्यनुवर्तते तेन पदकालेऽनुदात्तमेव / अग्निमीळे इति / अग्निशब्दः फिटस्वरेण प्रत्ययस्वरेण वान्तोदात्त्ः। श्रम् सुप्त्वादनुदात्तः / 'अमि पूर्वः' इति एकादेश उदात्त्ः। ईळे इति तु 'इंड स्तुतौ' लटि उत्तमपुरुषैकवचनम् / 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो लकारः' इति वक्ष्यमाणेन प्रातिशाख्येन डस्य ल्ः। 'तिङतिङः इति निहतम् / ईकारस्य स्व्रित्ः। न च मकारण व्यवधानम् / 'स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषणात् / एवं सर्वत्र ज्ञेयम् / ननु 'तित्स्वरितम्' इत्यस्यानन्तरमिदं वक्तव्यम् / एवं स्वरितग्रहणं न कर्तव्यं भवतीत्याशङ्कयाह अस्येति / यदि तत्र क्रियत 'अनुदात्तं पदमेकवर्जम् इत्येतत्प्रवर्तेत, इह प्रकरणे न प्रवर्तते स्वरितस्यासिद्धत्वात् / तेन द्वयोप्युदात्तस्वरितयोः श्रवणं सिद्धम् / तमीशानास इति / तमिति तच्छब्दस्य द्वितीयैकवचनमन्तोदात्तम् / ईशानशब्दाज्जसि 'आज्जसेरसु' इत्यसुगागमे कृते रूपम् / 'ईश ऐश्वर्ये' अस्माच्छानच् / चित्त्वाद्न्तोदात्त्ः। जसः सुप्त्वादनुदात्तत्वम् / ईकारस्य सकाराकारस्य च स्वरितत्वम् / नोदात्त / उदात्तस्व. इति। ह्रस्वयोरिकार योः प्रश्लेषे, क्षेप्रसन्धिषु चाऽभिनिहितसन्धिषु चाऽविशेषण उदात्तपूर्वरूपेषु अनुदात्तोत्तररूपेषु शाकल्यस्य मते स्वरितः कार्यः / 'उदात्तपूर्वरूपेषु शाकल्यस्यैवमाचरे' दिति तद्वाक्यशेषात् / 'eva'miti स्वरितनिर्देशः / 'सचीव घृते' 'यो जान्विन्द्र ते हरी' 'तेऽवर्द्धन्त स्वतवस' इति क्रमेणोदाहरणानीति तद्भाष्यकृतः / 'सन्धिविशेषस्य क्षति सम्ज्ञा, तद्विशेषस्याभिनिहितेऽति प्रातिशाख्ये द्वितीयपटले स्पष्टम् / तत्र हि-'एकः पदान्तादित्यादिरभिनिहितसन्धिः, ह्रस्वद्वयस्थानिकसवर्णदीर्घगुणवृद्धधादिः प्रश्लिष्टसन्धिः' दीर्घद्वयस्थानिकसवर्णदीर्घयणादिः प्रसन्धिः' इत्युक्तम् / वस्तुतस्तु वेदे पापाद्यमानरूपाऽभावाद्यवस्थितविभाषाश्रयणे फलं चिन्त्य्म्। उदात्सादनुदात्तस्य / अत्र 'tayovicI'syataH संहितायामित्यनुवर्तते / तेन पदकाले न / नोदात्तस्वरितोदय / उदयशब्दः परवाची शास्त्रान्ते मालार्थ Page #471 -------------------------------------------------------------------------- ________________ 468 ] सिद्धान्तकौमुदी / [ साधारणस्वर 9 4-67 ) उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् / गार्ग्यादिमते तु स्यादेव / / प्र य या रुः / वोश्वाः क्व bhIza'vaH / 3662 एकश्रुति दूरात्संबुद्धौ / (1-2-33 ) दूरासंबोधने वाक्यमेकश्रुति स्यात् / स्वयपवादः / आगच्छ भो माणवक / 3663 यज्ञकर्मण्यजपन्यूङ्खसामसु / ( 1-2-34 ) Zhu रितौ उदयौ यस्मादिति बहुव्रीहिः / उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः / लाघवार्थं परशब्दे प्रयोक्तव्ये मङ्गलार्थमुदयशब्दः प्रयुक्तः / तथा चोकं भाष्ये ऽमङ्गलादीनि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च' / इहादौ वृद्धिशब्दो, मध्ये शिवशब्दः 'शिवशमरिष्टस्य करे' इति, अन्ते चायमुदयशब्द इति पाणिनीये मङ्गलं कृतम् / प्र य आरुरिति / ये इति यच्छन्दस्य प्रथमाबहुवचनं फिट्स्वरेणान्तोदात्तम् / श्ररुरिति / अतैर्लिटि प्रथमपुरुषबहुवचनं मिः / तस्य 'परस्मैपदानाम् -' इत्युस् प्रत्ययस्वरेणोदात्तः / न च ' तिङ्ङतिङ : ' इति निघातः शङ्कयः / 'यवृत्तान्नित्यम्' इति निषेधात् / आकारस्य 'उदात्तस्वरितपरस्य' इति वक्ष्यमाणेन सन्नतरादेशः / वोऽश्वाः क्केति / अत्रापि श्वेत्याकारस्य सन्नतरः / क्केति / 'किमोत्', 'तित्स्वरितम्' / एकश्रुति / संबोधनं संबुद्धिरित्यनेनान्वर्थस्य संबुद्धिशब्दस्य ग्रहणम्, न 'एकवचनं संबुद्धि:' इति पारिभाषिकस्य / सति तु ग्रहणे आगच्छत देवब्राह्मणा इत्यत्र न स्यात्तदाह दूरात्संबोधने इति / श्रन्वर्थप्रहणं च दूरादित्यनेन संबन्धाल्लभ्यते / न ह्यामन्त्रितविभक्तेः दूरत्वमदूरत्वं च संभवति / संबोधनस्य तु क्रियारूपत्वादपादानत्वाद् दूरादिति विशेषण संभवः, दूरत्वं न देशस्वरूपमा श्रीयते अनवस्थितत्वात् किं तर्हि संबोधनक्रियापेक्षया दूरत्वं यावति देशे प्रकृतिप्रयत्नोच्चारितं संबोध्यमानेन न श्रूयते किं त्वधिकं प्रयत्नमपेक्षते तत्संबुद्धौ दूरं भवति / एकश्रुतिरिति / उदात्तादीनां स्वराणामविभागेनावस्थानमेकश्रुतिः / श्रागच्छेत्यादि / / 'दूरादधूते च' इति 'वाक्यस्य टः प्लुत उदात्तः' / प्रत्युदाहरणे प्रयुक्तः / यद्यपि नद्वयन्त्यक्त्वा 'गार्ग्यादीनामेवे ऽति नियमो व्याख्यातुं शक्यते तथापि 'गार्ग्यादीनामुदात्तादिपरमेवे ऽति विपरीतनियमशङ्कां वारयितुं नञ्द्रयोपादानम् / प्रय श्ररुरिति / ये इत्युदात्तम् / श्ररुरिति ऋधातोर्लिटयसि रूपम् - अन्तोदात्तम् / वोश्वाः काभीषव इति / श्रश्वशब्द श्रायुदात्तः / क्केति स्वरितम् / एकश्रुति / संबुद्धिप्रहणं संबोधनोपलक्षणम् / अन्यथा 'आगच्छत भो माणवकाः' इत्यादौ न स्यात् / तदाह दूरात्संबोधने इति / स्वराणामविभागेनाऽवस्थानमेकश्रुतिः / यद्वोदात्तादिभ्यो भिन्नः स्वर एक श्रुतिः / श्रये उच्चनीचसमुदितं स्थानम्, परंतु भेदेनाऽनुपलब्धिरिति स्वरिताद्भेदः / अन्त्ये तु तयोर्मध्यमेकश्रुतेः स्थानम् / आग Page #472 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [466 यज्ञक्रियायां मन्त्र एकभुतिः स्याज्जयादीन्वर्जयित्वा / अनि दिवः क्कुत्। यज्ञेति किम्-स्वाध्याय काले त्रैस्वर्यमेव / अजपेति किम्-माग्ने वर्षो विहवे. त्रैस्वर्यमेव भवति / तत्र 'श्राङासर्गाश्चाभिवर्जम्' इत्याद्युदात्तः / गच्छेति तिचन्तस्य निघातः / भोगशब्दो 'नेपाता आद्युदात्ताः' इत्याद्यदात्तः / शेषस्यामन्त्रितनिघातः / यज्ञ / त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्ते एकश्रुतिविधीयते / मन्त्र इति / एतच्चाजपेति पर्युदासाल्लभ्यते तेनोहादिषु n। अत एव स्वाहेन्द्रशत्रुर्वर्धस्वेति ममासान्तोदात्त वे कर्तव्ये श्राद्यदात्तं प्रयुक्तमिति प्रसिद्धिः / जपादीनिति / जपावसामानी यर्थः / अग्निर्मूर्धति / 'अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वतोम् 3' 'अङ्गेनिनलोपश्च' इति अग्नि शब्दः प्रत्ययस्वरेण फिट्स्वरेण वान्तोदात्तः / 'मुर्वी बन्धने' 'कनिन् युषितक्षिरा. जिधन्वि' इत्यतः कनिनि वर्तमाने 'श्वन्नुक्षन्पूषन्' इत्यत्र मूर्धन्शब्दः कनिन् प्रत्य. यान्तोऽन्तोदात्तो निपातित्ः। दिवशब्दात्परस्य षष्ठेयकवचनस्य 'ऊडिदम्पदात्' इत्यु. दात्तत्वम् / ककुच्छब्दः प्रातिप्दिक्स्व्रेन्नान्तोदात्त्ः। पातेर्डतिः / पतिशब्दः प्रत्यय. स्वरेणाद्यदात्तः / 'प्रथेः षिवन् संप्रसारणं च' षित्वान्ङीष् / षष्ठयेकवचनस्य 'उदात्तयणो हलपूर्वात्' इत्युदात्तत्वम् / इदम्शब्दः प्रातिप्दिक्स्व्रेन्नान्तोदात्त्ः। प्राप्नोतेः क्विप ह्रस्वश्च / 'ऊडिदम' इति विभक्केरुदात्तत्वम् / रीसृजिभ्यां तुडवेयसुन्प्रत्ययः नित्स्वरेणाद्यदात्तो रेतःशब्दः / जिन्व्तीति। जिन्वतेः प्रीणनार्थस्य तिपि 'तिकतिङः' इति निघातः / 'प्रणवष्टेः' इति प्रयोगकाले प्र्न्न्व्ः। ममेत्यादि / 'युष्मदस्मच्छेति / AG उपसर्गत्वादाद्युदात्तः / गच्छेति निहतम् / भोःशब्दो निपात आधुदात्तः / माणवकेत्यस्यामन्त्रितनिघातः / अत्राऽन्त्यस्य पक्षे प्लुतोदात्तत्वमपि भवति, वचनसामर्थ्यात् / तदा चोभयोः समुचितयोर्दूरात्संबोधनं द्योत्यम् / यज्ञकर्मण्यजप / रूढश्व जपशब्दः करणमन्त्रेषु, यत्र 'जपतीति कल्पसूत्रकृतो व्यवहारः / न्यूजा नाम षोडश ओंकाराः / साम प्रसिद्धम् / गीतिषु सामाख्येति / यज्ञकर्म च यजतिनोदनानोदितं कर्म / जपादिपयुदासान्मन्त्रेष्वेवैषा एकश्रुति!हितादिषु, तेषाममन्त्रत्वात् / तत्र संपूर्णो य ऊआहेतस्तस्यैवाऽतत्त्वम्, यत्किचिदूहितपदघटिते तु मन्त्रत्वमेव, तन्मध्यपति तन्यायात् / तदाह मन्त्रे इति / ममाग्ने इति। यद्यप्ययं मन्त्रो हविरभिमर्शने वि नेयुक्तस्तत्र चैकश्रुयेनेत पठयते तथापि 'अधिश्रिते उन्नीयमाने वा 'ममाग्ने वर्ची विहवेष्वस्त्विति चतस्रो जपित्वा' इत्यग्निहोत्रप्रकरणे आपस्तम्बसूत्रे उक्तत्वेन न दोषः / एषु यथाविहितं त्रैस्वयं भवति / न चैतेषु नित्यैक Page #473 -------------------------------------------------------------------------- ________________ 470 ] सिद्धान्तकौमुदी / [ साधारणस्वर वस्तु / जपो नाम उपांशुप्रयोगः / यथा जले निमग्नस्य / न्यूङ्खा नाम षोडश दोर्बसि' इत्याद्यदात्तत्वम् / अग्नेः शब्दस्यामन्त्रित निघातः / वर्चः शब्दोऽसुन्प्रत्ययान्तः / विपूर्वाद् ह्वयतेः 'हृः संप्रसारणं च' इत्यप्रत्ययः / थाथादिसूत्रेणान्तोदात्तत्वम् / श्रुतेर्निषेधेऽपि 'विभाषा chandasI'ti विकल्पापत्तिरिति वाच्यम्, 'यज्ञकर्मणि जपन्यूङ्खसामसु वा' 'उच्चैस्तरां वा वषट्कारः ' ' विभाषा छन्दसीत्येव सिद्धे नजुच्चारणवैयर्थ्यापत्तेः / यत्तु हरदत्तः - अजपेत्यादिप्रसज्यप्रतिषेधः / नचोहितानामच्छन्दस्त्वात्तत्र सावकाशस्य पूर्वसूत्रस्य मन्त्रेषु परत्वाद् 'विभाषा छन्दसीत्यनेन बाधः स्यादिति वाच्यम्, 'yajJakarmaNI'ti कर्मग्रहणसामर्थ्यादूहिताऽनू हितेषु सर्वेषु पूर्वस्यैव प्रवृत्तेरिति तन्न, पर्युदासस्य लघुत्वात् / अत एव 'इन्द्रशत्रुर्वर्द्ध स्वेत्यत्र समासान्तोदात्तत्वे कर्त्तव्ये पूर्वपदप्रकृतिस्वरत्वं प्रयुक्तमिति शतपथब्राह्मणतद्भाष्यायुक्तं सङ्गच्छते / एवं हि तद्ब्राह्मणम्-'अथ yadabravIdindra'zatrurvardhasve ऽति तस्मादुद्देनमिन्द्र एव जघान / अथ यद्ध शश्वदवदयदिन्द्रस्य za'trurva' स्वेति शश्वदुह स एवेन्द्रमहनिष्य' दिति / श्रद्येऽनुकरणं पूर्वपदप्रकृतिस्वर विशिष्टस्य, अन्त्ये त्वेतदर्थकमन्तोदात्तम् / यद्यवक्ष्यदित्यर्थ इति तद्भायम् / अत एव महाभाष्ये 'मन्त्रो हीनः' इति पठितोऽपि श्लोको 'दुष्टः शब्द' इति पठितः / एवञ्च 'इषे त्वा' इत्यादियजुर्मन्त्रेषु शाखाच्छेदनादिकरणेषु एकश्रुतिरेव भवति / एतेन -'पर्युदासेऽपि यज्ञाऽङ्गशब्दत्वेन सादृश्यम् / एवञ्चोहविषये चरितार्थस्यास्स्य मन्त्रेषु परत्वा' द्विभाषा छन्दसी' त्यनेन बाधः / सा च व्यवस्थितविभाषा, अतो नातिप्रसङ्गः / श्रत एव बह्वचानां संहितायां त्रैस्वर्यम्, ब्राह्मणे ऐकश्रुत्यम्, तैत्तिरीयाणामुभयत्रापि त्रैस्वर्यमिति व्यवस्था संहृच्छते / एवञ्च हौत्रमन्त्रेष्वेकश्रुतिरेव / 'इषेत्वे' त्यादौ यजुषि त्रैस्वर्थमेव / अत एव 'सकलदेशीय शिष्टाचारविरोधोपि na'iti परास्तम् / ऊद्देषु चरितार्थस्य मन्त्रेषु बाध, उत मन्त्रेषु चरितार्थस्याऽछन्दसि 'विभाषे ऽत्यनेन ऊहेषु बाध इत्यत्र विनिगमनाविरहेणास्य विभाषा छन्दसीत्येतदपवादकताया एव युक्तत्वाच्च / श्रत एव कात्यायनेन 'मन्त्रे स्वरक्रिया यथाऽऽन्नातमविशेषा' दिति पूर्वपक्षे ऽतानो वा नित्यत्वात् स्मर्यते चैवम् एकश्रुतिदूरात्संबुद्धौ यज्ञकर्मणि सुब्रह्मण्या - साम-जप-न्यूङ्ख-याजमानवर्ज' मित्युक्तम् / श्रत्र वाशब्दः पक्षव्यावृत्तौ / तान एवेत्यर्थ: / 'तान ekazruti'riti तद्भाष्यकृतः / यत्तु सूत्रस्थं वाशब्दं विकल्पार्थकमाहुस्तेषां नित्यत्वादिति वाक्यशेषविशेषः / तस्माद्यजुष्यप्येकश्रुतिरेव / चत्र सूत्रे जपादिप्रहणं याजमानमन्त्राणामप्युपलक्षणम्, कात्यायनसूत्रस्वरसात् / वस्तुतः कात्यायनप्रातिशाख्ये ऽतानलक्षणमेकं स्वरमाहुर्यज्ञकर्मणि सामजपन्यूजवर्जम्, प्रवचनो " Page #474 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [479 श्रोकाराः / गीतिषु सामाख्या / 3664 उच्चस्तरां वा वषट्कारः / (12-25) यज्ञकर्मणि वौषट्शब्द उच्चस्तरां वा स्यादेकश्रुतिर्वा / 3665 विभाषा उच्चस्तराम् / वषटशब्दे नात्र वौषटशब्दो लक्ष्यते समानार्थत्वात् / द्वावपि हि तो देवतासंप्रदानकस्य दानस्ट द्योतको / नन्वेवं प्रतिपत्तिलाघवार्थ वौषट्राब्द एव कुतो नोक इति चेत् , विचित्रा हि सूत्रस्य कृतिः पाणिनः कविदारलाघवमात्रीयते कति प्रतिपत्तिलाघवमिति / ननु वषट्कार इत्यत्र कारप्रययो न स्याद् वर्णनिर्देशे हिस विहित इति चेत्सत्यम् / एतदेव ज्ञापयति समुदायादपि कारप्रत्ययो भवतीति / तेन एवकार इत्यादि सिद्धम् / उच्चैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनकियायां वर्तते, तेन क्रियाप्रकर्षादाम् प्रत्यय उदात्ततरो भवतीति फ्लितोऽर्थ्ः। 'ब्रूहि प्रेष्य' इति सूत्रेण वौषट्शब्दस्यादेः जुत उदात्तो विहितः तदपेक्षयायमुदात्ततरोऽन्यस्य विधी. यते / अन्ये तु स्वार्थिक स्त रबि त्याहुः / विभास्सा। वाग्रहणेऽनुवर्तमाने विभाषाग्रहणं अच्छन्दसीति पदच्छेदेन सन्यादिना भाषायामपि विधानार्थम् / अत एव 'श्वेतो धावति' अलंबुसानां यातेति व्यर्थ वाक्यमिति पस्पशान्त भाष्यम् / तत्र श्वेतेति प्रातिपदिकस्वरेणान्तोदात्तम् / इत इति इदंशब्दात्तसिल / 'ऊडिदम्-' इत्यनेन श्वेत इति 'वर्णानां तण-' इत्याद्यदाते प्राप्ते घृतादित्वादन्तोदात्तम् / अलंशब्दो निपातस्याशय. वा यजुषि' इत्युक्तेयजुषि स्वर्यमपि / तत्र प्रवचनशब्देन पाठ उच्यते / तत्र भवो वा स्वरो यजुषि यज्ञकर्मा / त्रैवर्यलक्षण इति त्द्भास्स्य्कृत्ः। यद्यपि तत् समाख्याबलात्तच्छाखीयानामेव, तथापि अविरुद्धत्वात्मवंशाखां प्रत्येकं कर्मेति न्यायाचाऽन्येषामपि स्वयम् , परन्तु प्रागुक्तकल्पसूत्र-पाणिनिसूत्र-तद्भाष्यादिपर्यालोचनया एकश्रुती धर्माधिक्यं बोध्यम् / 'vaikalpikeSvAdito'vadhAraNa'miti न्यायासंकल्पकाले एतदन्यतरोल्लेख श्रावश्यकः / यज्ञशब्देन यजतिचोदनाचोदितानामेव ग्रहणमिति स्मार्तेषु स्थालीपाकोपाकर्मादिप्रयोगेषु नैकश्रुत्यमित्यन्यत्र विस्तरः / उच्चस्तरां वा / अधिकरणशक्तिप्रधानोच्चैःशब्दातद्विशिष्टभवनक्रियाकर्तरि वर्तमानास्क्रियाप्रकर्षे प्रत्ययः / तेनोदात्ततर इत्यर्थः / वषट्शब्देन वौषटशब्दो लक्ष्यते. व्याख्यानात् / तत्रौकारस्य 'ब्रूहिध्ये त्यनेन प्लुतोदात्तत्वविधानात् षकार स्याऽनेन तदपेक्षयोदात्ततरो विधीयत इत्येके / अन्ये तु द्वयोरप्युदात्ततरत्वम् , याज्यावाक्यीयकचरापेक्षया प्रकर्ष इत्याहुः / इदमेव युक्तम् , भाष्यसम्म त्येति बहवः / अस्योदात्तस्य इत उत्कृष्य शास्त्रान्ते कर्तव्यत्वेनोक्तत्वादसिद्धत्वात् , जुनोदात्तत्व स्याऽप्यसिद्धत्वाच्च शेषनिघातो नेति बोद्धयम् / पक्षे एकश्रुतिः / विभाषा छन्दसि / ननु विभाषाग्रहणं व्यर्थम् , वाग्रहणाऽनुवृत्त्यैव सिद्धः / न च 'यज्ञकर्मणी' त्यस्य निवृत्त्यर्थम् , इष्टानुरोधेन व्याख्यानत एव तन्निवृत्तेः सम्भवा Page #475 -------------------------------------------------------------------------- ________________ 472 ] सिद्धान्त्कौमुदी। [साधारणस्वर. छन्दसि / (1-2-36) छन्दसि विभाषा एकश्रुतिः स्यात् / व्य्व्स्थित्विभास्सेय्म्। संहितायां स्वयंम् / ब्राह्मणे एकश्रुतिवृचानाम् / अन्येषामपि दात्तः / बुसशब्दः / प्रातिपादिक्ख्रेन्नान्तोदात्त्ः। अलंबुसशब्दः फिट्सरेणान्तोदिति चेदुच्यते / आवृत्त्या विभाषाऽछन्दसीति पदच्छेदाऽर्थम् / तेन भाषायामपि पाक्षिकैकश्रुतिः / अत एव 'श्वेतो धावति अलम्बुसानां याता' इति द्वयर्थ वाक्यमिति पस्पशान्ते भाष्यं सङ्गच्छते / अत्र श्वेत्यन्तोदात्तः / 'इत' इति 'ऊडिदम , इत्यनेन / 'श्वेत' इति घृतादित्वादन्तोदात्तम् / अलमिति निपातत्वादायुदात्तम्, बुसशब्दोऽन्तोदात्तः, / evmlmbusshbdo'pi| एकश्रुत्यभावे हि स्वरभेदे कथमेकं वाक्यं द्वयर्थ स्यादिति बोद्धथम् / अत एव 'दाण्डिनायने ति सूत्रे भाष्ये उक्तम्-'एकश्रुतिः स्वरसर्वनाम' इति / अत एवाभियुक्तानी विरुद्धस्वरकतत्पुरुषबहुव्रीह्याश्रयणेन श्लिष्टकाव्यादिनिर्माण सच्छ्ते। अत एव काव्यप्रकाशकृता 'वेद इव लोके स्वरोन vizeSAvasAyahetu'rityuktam / एकत्या व्यवहारादिति तदाशयः / किमर्थ तर्हि 'jhalyuporAma'miti प्रक्रम्य 'विभाषा भाषायाऽमिति सूत्रितमिति चेत् , त्रैस्वर्येण प्रक्रमे पाक्षिकानुदा तत्वलाभायेति गृहाण / एतेन 'भाषायां स्वरो नास्त्येवेति भ्राम्यन्तः परास्ताः. स्वरविधौ छन्दोऽधिकारास् भागाचेति दिक् / परे तु-संहितायां त्रैस्वयम् , ब्राह्मणे एकश्रुतिर्बह्वचानाम् / तैत्तिरीया. णामुभयत्रापि त्रैस्वर्यमिति व्यवस्थितविभाषात्वमस्य छन्दसि स्वीकृतं कैश्चित् , तन्न युक्तम्, 'शाच्छोऽरिति सूत्रे भाष्ये परिगणितव्यवस्थितविभाषास्वपाठात् / तत्र hi'devatrAto गलो प्राह इतियोगे च स्द्विधिः। मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रत' इत्युक्तम् / अत एव केषुचिद्देशेषु स्वाध्यायकाले सर्ववेदानामैकश्रुत्येन पाठो दृश्यते / न चैवं छन्दोग्रहणवैयर्थम, छन्दसि त्रैस्वयें धर्माधिक्यम् , लोके तु समते. त्येतदर्थन्तत्सत्त्वात् / त्वयापि छन्दोग्रहणसामर्थ्याद्भाषापेक्षया वैलक्षण्यं कल्प्यं व्यव. स्थितविभाषात्वेन, मया त्वेवमिति विशेषाऽभावात् / न हि छन्दसीत्यनेन त्वदुक्तार्थोस्. पि वाच्यवृत्त्या लभ्यते, 'एकश्रुतिः स्वरसर्वनामेति भाष्येणाप्येवं बोधनाच्च / यथा सर्वनामशब्दास्तदादयः सर्वपदस्थाने प्रयुज्यन्ते, एवं सर्वस्वरस्थाने एकश्रुतिः प्रयो. क्लव्येति तदर्थः / अनेन स्पष्टमेव त्रैस्वयकश्रुत्योरैच्छिकविकल्पविषयतोक्ताः / वृत्तिकारोऽपि छन्दसि ऐच्छिकमेवैकश्रुत्यमाह / इदानी केषाश्चिद्धर्माधिक्याय त्रैस्वर्येण पाठः, परपरासंप्रदायेन अन्येषामैकश्रुत्येनेति संप्रदायश्रद्धाजाज्येन तु ते नान्यथा पठन्ति / नैतावता विकल्पस्यैच्छिकत्वमङ्गः / न च 'इन्द्रशत्रुर्वर्धस्वेऽत्यूहे यज्ञकर्मणीत्यस्याऽप्रवृत्ती अछन्दसीति च्छेदेन नैकश्रुत्यापत्तिः, धर्माधिक्याय त्रैस्वर्येण ऋत्विग्भिः Page #476 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [473 यथासंप्रदायं व्यवस्था / 3666 न सुब्रह्मण्यायां स्वरितस्य तूदात्त्ः। (1-2-37) सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि' ( 3663) इति 'विभाषा छन्दसि' (3635 ) इति च प्राप्ता एकश्रुतिनं स्यात्स्वरितस्योदात्तश्च स्यात् / सुब्रह्मण्यो3m / [सुब्रह्मणि साधुरिति यत् / नच 'एकादेश उदात्तेनोदात्ता' (3658) इति सिद्ध पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् / तत्रानुदात्त इत्यस्यानुवृत्तेः ] * असावित्यन्तः / तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् / गाग्र्यो यजते / नित्वात्प्राप्त प्रायुदात्तोऽनेन बाध्यते / * अमुदात्तः / तत्र भाषायां यद्यकश्रुतिर्न स्यात्तर्हि स्वरभेदे कथमेकवाक्यं व्यर्थ स्यात् / न सु / सुब्रह्मण्याख्ये निगदे इति / अपादबन्धे ग्दिव्र्त्ते। यथा गद्यमिति निः. शब्दः प्रकर्षे / उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ्यते स निगदः / नितरां गद्यते इति कर्माण 'नौ गदनद-' इत्यप् / तस्य च सुब्रह्मण्यशब्दोपलक्षकत्वात् सुब्रह्मण्याशब्दोऽरित्यक्तस्त्रीलिङ्ग एव निगदविशेषस्य नाम / सुब्रह्मण्योमिति / 'तत्र साधुः' इति यत् / 'तित्स्वरितम्', 'यतोऽनावः' इति तु न, तत्र द्यच इत्यनुवृत्तेः टापा सहकादेशः / 'स्थानेऽन्तरतमः' इति स्वरितः ततो निपातत्वादाद्यदात्तेन ओम्शब्देन 'ओमागेश्व' इत्युदात्तस्वरितयोरेकादेशः स्वरित एवेति हरदत्तादयः / असाविति प्रथमान्तस्योपलक्षणम् / तदाह प्र्थ्मान्त्स्येति|गार्ग्य् इति / 'गर्गादिभ्यो पाठेनाऽदोषादित्याहुः / न सुब्रह्म / ननु विभाषत्यस्य व्यवस्थितविभाषात्वात्स्वरि. तस्य तूदात्त इति ज्ञापकाच्च सुब्रह्मण्यायो तदभावसिद्धौ 'नेऽति व्यर्थमिति चेन, व्यव. हित 'यज्ञकर्मणी' त्यस्यापि निषेधार्थ तत्सत्त्वात् / स्पष्टश्चेदं कात्यायनसूत्रे / तदाह यशेत्यादि / एवञ्चेदं सूत्रं यज्ञकर्मणि, स्वाध्यायकाले च प्रवर्तते इत्याहुः / केचित्तु यज्ञकर्मण्येवास्य प्रवृत्तिः / नेति तु स्पष्टार्थमेव / तेन स्वाध्यायकाले स्वरित एव / 'विभाषा छन्दसीति तु व्यवस्थितविभाषात्वान्न / ततः परेषामनुदात्तनामेकश्रतिश्चेति वदन्ति / सुब्रह्मण्योमिति / सुब्रह्मणि साधुरिति यत् / तित्स्वरितम् / टापा सहकादेशोऽन्तरतमत्वात्स्वरितः / प्रोमिति निपातत्वादाद्युदात्तम् / तेनैकादेशोऽप्यान्तरतम्यात्स्वरितः / 'एकादेश उदात्तेन' इति तु न प्रवर्त्तते, 'अनुदात्तस्येऽत्यस्यानुवृत्तेः / तस्याऽनेनोदात्तः / स्पष्टश्चेदं भाष्ये / 'इन्द्रागच्छे' त्यत्र इन्द्रेत्यामन्त्रितायुदात्तं द्वितीय. वर्णोऽनुदात्तः / स च 'उदात्तादनुदात्तस्येति स्व्रित्ः,त्स्यानेनोदात्त्ः। न चात्र कर्तव्ये स्व्रितोऽसिद्ध्ः। एतत्काण्डमुत्कृष्यते' इत्युक्तेः / अत एवाऽस्मिन्नुदात्ते शेषनिघातो न / एवमग्रेप्यूह्यम् / असावितीति / असाविति प्रथमान्तोप Page #477 -------------------------------------------------------------------------- ________________ 474 ] सिद्धान्तकौमुदी / [ साधारण स्वर 'व्येत्यन्तः / षष्ठ्यन्तस्यापि प्राग्वत् / दातेः पिता यजते / * स्यान्तस्योपो त्तमं च / चादन्तखेन द्वावुदात्तौ / गार्ग्यस्य पिता यजते / * वा नामधेयस्य / स्वान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् / देवदत्तस्य पिता यजते / 3667 देवब्रह्मणोरनुदात्तः / ( 1-2-38) अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् / देवा ब्रह्माण श्रागच्छत / 3668 स्वरितात्संहितायामनुदात्तानाम् / ( 1-2-36 ) स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् / इमं मे गङ्गे यमुने सरस्वति / 3666 उदात्तस्वरितयम्' / अमुष्येति / षष्ठयन्तस्योपलक्षणम् / दातेरिति / दक्षशब्दादपत्येऽत इञ् / अत्रापि ञित्स्वरः प्राप्तः / स्यान्तस्येति / स्येति रूपं विवक्षितं पूर्ववार्तिकारम्भात् / स्यशब्दान्तस्योपोत्तममन्त्यश्चोभयमुदात्तं भवति / देवब्रह्मणो । सुब्रह्मयायामेव देवा ब्रह्माण इति पठ्यते / तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते / देवा ब्रह्माण इति / देवब्रह्मणोर्वैयधिकरण्ये द्वयोरप्याद्यदात्तत्वम् / ततः परस्यानुदात्तस्य स्वरितः / तस्यानेनानुदात्तः / श्रामन्त्रित निघातस्तूत्तरस्य न / पूर्वामन्त्रिताविद्यमानत्वेन पदात्परत्वाभावात् / यदा तु सामानाधिकरण्यं तदा 'विभा षितं विशेषवचने' इति पूर्वस्य पते विद्यमानत्वात् पदात्परत्वाद् ब्रह्माण इत्यस्य निघातोऽपि भवति / अस्मिन् पते देवशब्दे वशब्दस्यैवानेनानुदात्तत्वं विधेयम् / ब्रह्मग्रहणं तु न कर्तव्यम् / स्वरिति / श्रनुदात्तानामिति / जातौ बहुवचनम् ! तेनैकस्य द्वयोर्बहूनां च भवति / एकस्य पचति / द्वयोः / श्रग्निमीळे पुरोहितम् / 1 लक्षणम् / एवममुष्येत्यपि षष्ठयन्तस्य / एतानि वार्तिकानि / गार्ग्य इति / नन्वनान्तस्योदात्तत्वेऽपि अस्याऽसिद्धत्वाच्छेषनिघाताऽभावे गाकारोऽनुदात्तो न स्यादिति चेन्न, इष्टापत्तेः / स्वरितोदात्तयोः समावेशवत्तयोरपि समावेशात् / स्यान्तस्येति / 'ऽति विवक्षितम्, पूर्ववार्तिकारम्भात् / देवब्रह्मणोः / सुब्रह्मण्यानिगदान्तर्गतयोरित्यर्थः / देवा ब्रह्माण इति / इदं वैकल्पिकं 'देवब्रह्मणोस्तुदात्तत्वमेके' इति माध्यात् / पक्षे त्वेकश्रुतिः, दूरात्संबोधनसत्त्वात् / श्रत एव 'एकश्रतिदूरा' दिति सूत्रे इदमेकश्रुतेरुदाहरणं भाष्ये उक्तम् / स्वरितात्संहितायाम् / अत्रानुदातानामिति बहुत्वमविवक्षितम् / तेन 'अग्निमीळे' इत्यादिसिद्धिः / बहुवचनोच्चारणन्त्वनेकत्वे सर्वेषां यथा स्यात् / अन्यथा तस्मादिति परिभाषयाऽऽद्यस्यैव स्यात् / यदि तु 'स्वरविधौ सङ्घानः कार्थी त्युच्यते तदा स्पष्टार्थम् / संहितायामित्यतज्ज्ञापयति 'अन्यत्र पञ्चमीनिर्देशे कालो न व्यवधायक' इति / तेन 'तिब्ङतिङ' इति . Page #478 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता / [475 परस्य स्न्न्त्र्ः। (1-2-40) उदात्तस्वरिती परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् / सरस्वति शुद्रि व्यचक्षयरस्वः 'तस्य परमानेडितम्' (83 ) / बहूनां तु मूल एव दर्शितम् / इमं मे इति / इदम्शब्दः प्रातिप्दिक्स्व्रेन्नान्तोदात्त्ः। विभक्तिरनुदात्ता / त्वदाद्यत्वे अमि पूर्वः' एकादेश उदात्तः / मे इत्यनुदात्तम् / 'अनुदात्तं सर्वमपादादौ' इत्यधिकारात्तस्य 'उदात्तादनुदात्तस्य स्वरितः / तस्मात्परेषां गङ्गे. प्रभृतीनामुदात्तानामे kshrutiH। सवे एते आम्न्त्रित्निघातानुदाताः। ननु मे इत्यस्य स्वरितस्य उदात्तविधायकं प्रति त्रिपादीस्थत्वादसिद्धत्वं स्यात् / न च स्वरितादित्या. श्रयात्सिद्धम् / 'क्क वः सुम्ना- इत्यादौ चरितार्थत्वादिति चेन्मैव्म्। 'तस्यादितः-' इत्यारभ्य नवसूत्र्यस्वस्थानादुत्कृष्य शास्त्रान्ते bhaassyvaartikyoniveshaat| 'न सुब्रह्मएयायाम्-' इति सूत्रे स्वरितस्य तूदात्त इति वदता एव काण्डोत्कर्षस्य ज्ञापितत्वाच्च / न च सुब्रह्मण्योमिति सिद्धः स्वरितोऽस्तीति वाच्यम् / तत्र 'एकादेश उदात्तेन-' इति सूत्रप्रवृत्तेरावश्यकत्वात् / तत्र ह्यनुदात्तस्य प्रहणं नानुवर्तते / उदात्त / सन्नशब्देन नीचैरर्थ उच्यते / तेन त्वनुदात्तत्वं लक्ष्यत इत्याह अनुदात्ततर इति / प्रकर्षस्त्व. न्यानुदात्तापेक्षः / सरस्वतीत्यादि / अत्र मेशब्दमाश्रित्य सरस्वतीत्यस्यामन्त्रितनिघातः / शुतुतिशब्दस्य तु न, पादादित्वात् / 'आमन्त्रितस्य' इति षष्ठेइन शुतुद्रीत्यस्योदात्तं प्रथममक्षरं तस्मिन्परे पूर्वस्य सरस्वतीकारस्य स्न्न्त्र्ः। व्यचक्षयत्स्व इति / वीति उप्स्र्ग्त्वादायुदात्त्ः। ततः परस्याचक्षयदिति तिङन्तस्य निघातः पदपाठेऽपि सिध्यति / इमं मे इति / मेशब्दोऽनुदात्तः, तस्योदात्तात् परत्वेन स्वरितः / न चाऽस्य स्वरितस्य प्रकृतसूत्रदृष्टयाऽसिद्धत्वम् , न च स्वरितादियाश्रयात्सिद्धत्वम् , 'क वः सुम्नेऽत्यादौ चारितार्थ्यादिति वाच्यम्, 'तस्यादित' इत्यादिनवसूत्र्याः स्वस्थानादुत्कृष्य शास्त्रान्ते भगवता निवेशितत्वात् / अत एव 'देवब्रह्मणो रिति सूत्रं सार्थकमित्याहुः / उदात्तस्वरितप / सन्ना-अनुदात्तः / तस्यानुदात्तस्येति / 'एकश्रतिदूरादिति सूत्रस्थभाष्ये ऽउदात्तादनुदात्ताऽनुरागवशादेकश्रुतिरुदात्ताऽनुदात्ता वेति सन्दिय, नोदात्ता, 'उच्चस्तरां वा वषट्कारः' इति ज्ञापकात् / अतन्त्रन्तरनिर्देशः / नानुदात्ता, 'उदात्तस्वरितपरस्येऽत्यत्र 'सन्नतर' इति ज्ञापकात् / उतन्त्रं तरनिर्देशः / अपर आह एकश्रुतिरुदात्ता, उच्चस्तरामिति ज्ञापकात् / तन्त्रं तरनिर्देशः, उच्चैदृष्ट्वा उच्चस्तरामित्येतद्भवति / अनुदात्ता च, सन्नतर इति ज्ञापकात , तन्त्रं तरनिर्देशः, 'सन्नं दृष्ट्वा सन्नतर इति भवतीत्युक्तम् / तत्राये ज्ञापकमेवं कैयटेनोक्तं-योकश्रुतिरुदात्ता तदा, वषट्शब्दस्यापि 'yajJakamaNI'tyekazruteH सिद्धत्वाद् 'उच्चैस्त राऽमिति सूत्रं नाऽकरिष्यत् / तेन हि पक्षे उदात्तः, पक्षे एकश्रुति Page #479 -------------------------------------------------------------------------- ________________ 476 ] सिद्धान्तकौमुदी / [ धातुस्वर 3670 अनुदात्तं च / ( 8-1-3) द्विरुक्रस्य परं रूपमनुदात्तं स्यात् / दिवेदिवे' / इति साधारणस्वराः / अथ धातुस्वराः / 3671 धातोः / ( 6-1-162 ) अन्त उदात्तः स्यात् / गोपायतं नः / 'तिङ्ङतिङः' इति निघातः / स्वरिति / न्यस्वरौ स्वरिताविति स्वरितः तस्मिन् परे यकारस्य सन्नतरः / साधारणस्वरा इति / एकस्मिन् पदे पदद्वयेऽपि च वर्तमानत्वात्साधारण्यम् / 'आद्यदात्तश्च' 'ज्ञित्यादिर्नित्यम्' इत्यादयस्तु एकस्मिन्नेव पदे वर्धमानत्वान्न साधारणाः / प्रकृतिर्द्विधा / धातुः प्रातिपदिकं च / तत्र धातुस्वरानाह धातोरिति / र्विधीयते / एवमनुदात्तत्वे एकश्रुत्यनुवृत्त्यैव सिद्धे सन्नतरग्रह्णमनर्थकम् / तस्मादुदात्तानुदात्तयोर्भेदतिरोधानमेकश्रुति 'रिति / अन्त्यमते ऽउचैर्दृवे 'ति प्रतीकमुपादाय सोमस्याने वीही वौष' डिति मन्त्रे यज्ञकर्मणीत्येकश्रुतौ प्राप्तायां तदपेक्षया वौषटाब्दस्योदात्ततरत्वं विधीयते / सति चैकश्रुते रुदात्ताऽनुरागे तदपेक्षः प्रकर्षो युज्यते / यथा मलिने वस्त्रे शौक्लपानुरागे तदपेक्षो वस्त्रान्तरे शुक्लतरव्यपदेशः / 'सन्नं दृष्वेति' / एकश्रुतिगतमित्यर्थः / एवन पक्षद्वयेऽपि स्वभाविकोदात्तानुदासापेक्षायोदाशतरानुदात्ततरयोर्न कश्चिच्छुनौ विशेषः, नाऽप्युच्चारणे यत्नविशेष इति लभ्यते / सप्तस्वरगणनायामपि भाष्ये उदात्ततरानुदात्ततरौ एकश्रुतिगतोदात्ताद्यपेक्षयैवातिशयविशिष्टौ बोध्यौ / अनुदात्तस्य च तद्विधानन्त्वेकश्रुतिबाधनार्थम् / यत्त्वेकश्रुतेः स्थाने सन्नतरविधानमिति, तन्न, मानाऽभावात् / किंचैकश्रुतिपदस्य षष्ठयन्तत्वकल्पने न मानम् / अपि चैकश्रुतिशब्दस्य स्त्रीलिङ्गत्वेन 'स्वरितपरस्ये ऽति लिङ्गविरोधः / एकश्चैकश्रुतिविषये एवास्य विधानमिति 'अभि कन्ये "त्यादावपि सन्नतरापत्तिरित्यपास्तम् / श्रनुदात्तानामित्युपक्रमात्सर्वेषां माभूदन्त्यस्यैव यथा स्यादित्यर्थं परप्रहणम् / नन्वेवं सति नवसूत्र्याः शास्त्रान्ते उत्कर्षेणाऽसिद्धत्वाद्गङ्गे इत्यादिवत्सरस्वतीकारस्यापि पूर्वेणैकश्रुतिः प्राप्नोति, मम तु न दोषः / तस्या एव स्थाने सन्नतरविधानादिति चेन्न / अत्र पाठेन परस्परं प्रतिनवसूत्र्या श्रसिद्धत्वाऽभावबोधनात् / अन्यं प्रति त्वसिद्धत्वमस्त्येव / एतेनाऽयं सन्नतर एकश्रुतेरिव 'उदात्तादनुदात्तस्ये ऽति स्वरितस्यापि परत्वाद्वाधकः स्यादिति 'नोदात्तस्वरितोदय' मिति सूत्रं व्यर्थ स्यादिति परास्तमित्याहुः / शुतुद्रीति / आमन्त्रितत्वेऽपि पादादित्वान्न निहतम् / इति साधारणस्वराः / अथ धातुखराः / प्रकृतिर्द्विधा - धातुः प्रातिपदिकञ्च / तत्रादौ सर्वमूल 1 2 G Page #480 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [477 असि सत्यः / 3672 स्वपादिहिंसामच्यनिटि / (6-1-188) स्वपादीनां हिंसेश्चानिटयजादौ सार्वधातुके परे आदिरुदात्तो वा स्यात् / स्वपादि. रदाद्यन्तर्गणः / स्वपन्ति / श्वसन्ति / पक्षे प्रत्ययस्वरेण मध्योदात्तता / विडत्ये. वेष्यते / नेह, स्वपानि / हिन्सानि। 3673 अभ्य्स्तानामादिः। (6'कर्षात्त्वतः-' इत्यत अन्तौदात्त इत्यनुवर्तते / तदाह अन्त उदात्त इति / गोपायेति / यक राकारस्योदात्तत्वे तमित्यस्य 'तास्यनुदात्तेत्-' इत्यनुदात्तत्वे ऽउदा. त्तादनुदात्तस्य-' इ ते खरितः / 'बहुवचनस्य वनसौ' इति नसादशस्य, 'स्वरिता. त्संहितायाम्-' इति प्रचयापरपर्याया ekshrutiH। असीति / अस्तेः सिप् 'तासस्त्योः -' इति सलोपः / अकारस्योदात्तत्वम् / ततः परस्य स्व्रित्ः। सत्यशब्दे सकारस्य' 'उदात्तस्वरितपरस्य' इत्यनुदात्ततरादेशः / स्वपादि / 'तास्यनुदात्तेत्-' इत्यतो लसार्वधातुकमित्यनुवर्तते तदच्यनिटीति संबन्धादिदं सप्तम्यन्तं संपद्यते / तदाह अनिट्यजादावित्यादि / अदाद्यन्तर्गण इति / श्रा गणान्तादिति भावः / हिंसन्तीति / हिसि हिंसायां रुधादिः / श्रान लोपः' / 'shnsorllopH| कित्येवेष्यत इति / वृत्त्यनुरोधादेतदुक्तम् / भाष्ये तु प्रायेणेदं न दृश्यते / एवं च हिनसा. नीत्यत्रायुदात्तत्वमणि पक्षे भवति / यदि तु श्रायुदात्तत्वं पक्षे नेष्यते तर्हि व्यवस्थित. vimaassaashrynnaann| केचित्तु स्वपानीत्यत्रैतदभावे धातुस्वरेणाद्यदात्तत्वमेवेति विशेषाभावादयं विधिर्न प्रवर्तते तत्साहचर्यादिनसानीत्यत्राप्ययं न प्रवर्तते इति वृत्तिकाराशयं कल्पयन्ति / हिनन्सानीति / अत्र श्नमः 'तन्मध्यपतितस्त द्ग्रहणेन गृह्यते' इति न्यायाद् धातुग्रहणे नकाराकार उदात्त्ः। ततः परस्य खरितत्वम् / अनिटि किम् / खपितः / 'रुदादिभ्यः सार्वधातुक' इतोत्त्। अभ्यस्तानाम् / 'अआदिः सिचोऽन्य. तरस्याम्' इत्यत आदिरिति वर्तमाने पुनरादिप्रहणं नित्यार्थम् / अन्यथाऽदिग्रहणत्वाद्धातुस्वरानाह धातोः / 'कर्षात्वतः' इत्यतोऽन्त उदात्त इति वर्त्तते / गोपायतमिति / गुपेरन्तोद त्तादयः / तदन्तमप्यन्तोदात्तम् / एकाक्ष्वपि व्यपदेशिवद्भावादस्य प्रवृत्तेः / येऽपि उपदेशेऽनुदात्ताः पचादयस्तेष्वप्ययं विधिः, अनुदात्तोपदेशस्येपिनषेधविधौ चारितार्थ्यात् / पिबाद्यादेशानामाद्युदात्तत्वनिपातनसामर्थ्यात्तेषु नाऽयं विधिः। स्वपादि / अदादिषु श्रागणान्तात् स्व्पाद्य्ः। 'लसार्वधातुक मित्यस्य सप्तम्या विपरिणामः, 'acyaniTI'ti सप्तमीदर्शनात् / अनिटीति किम् ? स्वपितः / अचीति किम् ? स्वप्यात् / लेति किम् ? चानशि-स्वपानः / सार्वधातुकेति किम् ? सुषुपतुः / विङत्येवेति / नैतद्भाष्ये दृष्टम् / अभ्यास्तानामादिः / श्रादिरियनुवर्तमाने पुनरादिप्रहरणं नित्यार्थम् / अचीति किम् ? दद्यात् / अनिटीति किम् ? जक्षिय Page #481 -------------------------------------------------------------------------- ________________ 478 ] सिद्धान्त्कौमुदी। [धातुस्वर1-186) अनिटयजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः / ये ददति प्रिया वसु / परस्वाचिरस्वरमयं बाधते / दधाना इन्द्रे / 3674 अनुदात्ते c। (6-1-160 ) अविद्यमानोदात्ते सार्वधातुके परेऽभ्यस्तानामादिरुदात्तः / दास रत्न द्रविणं च दाशुषे / 3675 भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति / (6-1-162) भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् / योऽग्निहोत्रं जुहोति / ममत्तु नः प्रिउमा। जजनत् / माता यद्वीरं धनत् / जागर्षि त्वम् / 3676 लिति / (6-1संबद्धमन्यतरस्यांग्रहणमनुवर्तेत / अचि किम् / दद्यात् / अनिटि किम् / जक्षिथ / ये ददतीति / डुदाञ् दाने लटि मिः। तस्य 'अदभ्यस्तात्' इत्यदादेशः / 'नाभ्यस्तयो:-' इत्यालोपः / चित्स्वरमिति / 'चितः' इत्यनेन विहितमन्तोदात्तस्वरमित्यर्थः / दधानेति / लटः shaanjaadeshH। अनुदात्ते च / न विद्यते उदात्तो यस्मिन्निति बहुव्रीहिस्तदाह अविद्यमानेत्यादि / अन्यथा हि शास्त्रीयेऽनुदात्ते गृह्यमाणे मा हि स्म दद्यादित्यत्र नित्यत्वादन्तरङ्गस्वादा इकारलोपे कृते श्रायुदात्तत्वं न स्यात् / बहुव्रीहौ विज्ञाते तु भ्व्ति। हिशब्दो 'हि च' इति निघातनिषेधार्थः / भीह्री / श्राद्युदात्तस्यापवादोऽयम् , तत्र मदिर्दिवादिः / दरिद्राजाग्रावदादी / अन्ये तु जुहोत्याद्य्ः। उदाहरणानि-बिभेति जिहेति बिभ्र्ति। 'भृनामित्' इत्यभ्यासस्येत्वम् / ममत्त्विति / मदेर्लोट् 'बहुलं छन्दसि' इति शपः श्लुः / जजनत , दधनैदं सूत्रं 'jakSatI'tyatra झिनिमित्तनिघाते प्राप्ते आद्युदात्तार्थम् / अनुदात्ते च / अच्यनिटीति निवृत्तम् / अनुदात्त इति बहुव्रीहिरित्याह अविद्यमानेति / अत एव 'मा हि स्म दौदित्यादौ नित्यत्वादिकारलोपे कृतेऽप्ययं स्वरः प्रवर्तत एव / अभ्यस्तानामिति किम् ? ऊर्णोति / चकास्तीत्यादावाद्युदात्तार्थमिदम् / ददातीत्यत्राऽप्य. न्तरगत्वात्पूर्वं धातुस्वरेऽन्तोदात्ते ततो द्वित्वे शेषनिघातेनोभयोरन्तोदात्तत्वाऽभावेऽपि पर्यायणोभयोस्तत्त्वप्राप्ताविदम् / स्पष्टा चेयं रीतिः 'परस्मैपदानाऽमिति सूत्रे भाष्ये / न च धातोरित्यस्यायुदात्तप्रकरणपाठेनाद्युदात्तविधायकत्वेऽनुदात्ते चेति न कर्तव्यमिति धातोरिति सूत्रस्थभाष्यमसङ्गतम् , त्वदीत्या तस्यायुदात्तविधायकत्वेप्यस्यावश्यकत्वादिति वाच्यम् , स्थाने द्विवचनमाश्रित्य पूर्वपक्षिणा तथोक्तावपि पक्षद्वयेऽपि कर्तव्यत्वाभिप्रायेण 'क्रियते न्यास एवेति सिद्धान्त्युक्त्या दोषाऽभावात् / अस्य धातोरित्यत्रान्तग्रहणानुवृत्तिज्ञापकतापरकैयटस्तु चिन्त्य एवेत्यन्यत्र विस्तरः / भीही। Page #482 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [476 163) प्रत्ययात्पूर्वमुदात्तम् / चिकीर्षकः / 3677 आदिर्णमुल्यन्यतरदिति / जन जनने, धन धान्ये / श्राभ्यां लेट् तिप् 'इतश्च' इतीकारलोपः 'लेटो'. डाटौ' इत्यत् / द्रिद्राति। जाग्र्ति। पिति किम् / दरिद्रति / अत्र परत्वादाकारलोपे कृते इकारस्योदात्तत्वं मा भूत् / ननु पूर्वग्रहणं व्यर्थ प्रत्यये पितीत्येवोक्ते 'तस्मिन्निति निर्दिष्टे' इति पूर्वस्यैव भविष्यति / न च पितः पूर्वमेव कार्यभाग्यथा स्यात् पिदन्तं मा भूदित्येवमर्थं तदिति वाच्यम् / कथं पुनः सप्तमीनिर्देश तदन्तस्य प्रसङ्गः / एतदेव ज्ञापयति सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति / तेन 'उपोत्तमं रिति' रित्प्रत्ययान्ते उपोत्तममुदात्तं भवति / चङयन्यतरस्यां चङन्तस्येत्यर्थो न तु रिति परतश्चङि परत इति। नन्वेवं चतुरः शसि' इत्यत्रापि शसन्तस्य प्राप्नोति शस्ग्रहणसामर्थ्यान्न भ्विस्स्य्ति। यदि हि 'चतुरः शसि' इत्यनेन शस उदात्तत्वमिष्टं स्यात्तत 'ऊडिदंपदात्' इत्यस्यानन्तरं चतुरश्चेत्येव ब्रूयात् / तत्रासर्वनामस्थानग्रहणानुवृत्त्या 'षत्रिचतुभ्यो हलादिः' इति हलादेरुदात्तविधानाच्च शस एव भविष्यति / लिति / पूर्वसूत्रात्प्रत्ययात्पूर्वमिति वर्तते / तदाह प्रत्ययात्पूर्वमिति / तेन स्वरविधौ सप्तम्यास्तदन्तत्वज्ञापनात् अत्र 'lasArvadhAtuka'miti मण्डूकप्जुल्या sNbdhyte। mamattviti / मदी हर्ष इत्यस्य श्यन्विकरणत्वेऽपि छान्दसः शप श्लुः / भ्यादीनां किम् ? ददाति / अनुदात्ते चेति तु 'मिमीते' इत्यादौ सावकाशम् / तत्र हि माडो छित्त्वाल्लसार्वधातु कानुदात्तत्वम् / अभ्यस्तानां किम् ? मायति / [सार्वधातुके किम् ? बेभीयात् / यङलुगन्तादाशीलिङि] / पिति किम् ? जागृतम् / लसार्वधातुक इति स्पष्टार्थम् / ननु प्रत्ययादिति किमर्थम् , भ्यादिभ्यः परस्य पितः प्रत्ययस्यैव सम्भवादिति चेन्न, प्रत्ययात्पूर्व एवोदात्तो यथा स्यात् , सङ्घात उदात्तो माभूदिति / न चोदात्तत्वादीनामज्धर्मत्वेन 'पितीति सप्तम्या निर्दिष्टपरिभाषाप्रवृत्त्या अलोऽन्त्यपरिभाषाया चाऽन्त्य त्यैव भविष्यतीति वाच्यम् , 'खरविधौ सङ्घातः kArthI'tyarthasyApi ज्ञापनात् / एवञ्च 'अलोन्त्यस्य' त्यादीनाम्प्र्वृत्तिः। अत एव 'कर्षाऽऽत्वतः' इति सूत्रेऽन्तग्रहणं चरितार्थम् / यद्यप्यनेकोदात्तानां न योगपद्यम् , युगपद्ग्रहणात् , तथापि पर्यायेण सर्वेषां स्यात् , तदभावार्थ प्रत्ययादिति चरितार्थम, तेन 'आसीनः' इत्यादौ 'चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेनेऽति सिद्धम् / अन्यथा चित्त्वेनाऽन्तोदात्तत्वमनुदात्तत्वञ्चादेरित्यसम्भवाऽभावाद्विप्रतिषेधोऽसङ्गतः स्यादिति दिः / नन्वेवमपि 'प्रत्यये pitI'tityevocyatA किं पूर्वग्रहणेन ? नचाऽभ्यस्तानां लसार्वधातुके इत्यनुवृत्त्या पितोऽप्रत्ययस्याऽसम्भवेन प्रत्यय इति व्यर्थमिति वाच्यम्, पूर्वोक्तार्थज्ञापनार्थमावश्यकत्वात् / 'प्रत्यय' इत्युक्तौ तु सामर्थ्यानिर्दिष्टपरिभाषायाः पुनः प्रवृत्त्याऽव्यवहितस्यैव ग्रहणमिति न दोष इति चेन्न, Page #483 -------------------------------------------------------------------------- ________________ 480 ] सिद्धान्त्कौमुदी। [धातुस्वरस्याम् / (6-1-164 ) अभ्यस्तानामादिरुहात्तो वा णमुलि परे / लोलूयंलिदन्तस्य स्वरो न शङ्कनीयः / चिकीर्षक इति / चिकीर्षेति / सन्नन्तागण्वुल tsyaakaadeshH। सनोऽतो लोपः / ककारेकार उदात्तः / नचाल्लोपस्य स्थानिवत्त्वम् / स्वरविधौ तनिषेधात् / क्वचित्पुस्तके भौरिकिविधम् / ऐषुकारिभक्तमिति दृश्यते / तत्र 'भौरिक्यायैषुकार्यादिभ्यो विधल्भकलौ' इति 'विषयो देशे' इत्यस्मिन्नथें यथाक्रम भौरिकिशब्दादेषुकारिशब्दाच्च विधल्भक्तलौ ज्ञ्येयौ। आदिर्न्न्मुलि। अभ्यस्तानाऽसौवर्यः सप्तम्यस्तदन्तसप्तम्यः' इति ज्ञापनार्थत्वात् / प्रत्ययादिति पञ्चम्योत्तराङ्गविकलपरिभाषाप्रवृत्त्याऽव्यवहितपूर्वस्य कार्यिण एष पूर्वशब्देन ग्रहणान दोषः / इदच्च ज्ञापकस्य विशेषाऽपेक्षत्वानिर्दिष्टपरिभाषाविषय एव प्रवर्तते / अत एव 'रिक्त विभाषे'. त्यादौ न दोषः / तत्र हि-पूर्वोत्तरसाहचर्यान्न परिभाषाविषयः / वस्तुतः 'षष्ठयर्थे saptamI'tyeva ज्ञाप्यते / तदन्तविधिस्तु 'येन vidhi'riti परिभाषया न्याय्सिद्ध्ः। 'चतुरः zasI'tyatra च यथा नाऽस्या: प्रवृत्तिस्तथा वक्ष्यते / अत्र बह्वः-इदं सामान्या. पेक्षम् , तेन 'नित्यादिरित्यादावपि प्रवृत्तिः / न चैवं 'गर्गाः' इत्यादौ 'yozca'ti, लुकि आयुदात्तत्वप्रसङ्गः, इत्पदघटितेऽनुबन्धनिमित्तस्वरे कर्तव्ये आङ्गत्वाऽभावेऽपि [ प्रत्यये परतः पूर्वकार्यत्वाऽभावेऽपि ] 'लुमता लुप्ते प्रत्ययलक्षणं nAstI'tyarthasya 'saMjJAyAmupamAna'mityanena ज्ञापनान्न दोषः / तद्धि चञ्चेत्यादावाद्युदात्तत्वाय / अन्यथा कनो लुपि प्रत्ययलक्षणेन 'nityAdi'rityeva सिद्ध तद्वैयर्थं स्पष्टमेव / अत एव 'अत्रयः' इत्यत्र ढको लुकि न दोस्स्ः। वस्तुतः 'अत्रयः' इत्यादौ न दोषः, कार्थिणोऽभावेन प्रत्ययलक्षणाऽप्रवृत्तेः / प्रत्ययलक्षणेन हि तनिमित्तमन्यस्य कार्यमतिदिश्यते न तु तस्यैव स्थानिवत्त्वं प्रतिपाद्यते, असतः प्रसाऽभावेन स्थानिवत्त्वबाधात् / अत एव नखभिन्न इत्यादावसादिकं न / 'मा हि दाताऽमित्यादौ 'आदिः सिच' इत्यस्य प्रवृत्तयेऽइत्पदघटितेऽति / पथिप्रियो मथिप्रिय इत्यत्र च 'पथिमथोः सर्वनामस्थाने' इत्येतस्वरनिवृत्त्यर्थ 'न लुमताऽस्येति सूत्रभाष्यपठितम्- 'अत्र लुमता लुप्ते प्रत्ययलक्षणं नेष्यते' इति वचनमेव शरणम् / यदि प्रागुक्तं ज्ञापक-'कचित्स्वरे कर्तव्ये प्रत्ययलक्षणं नेत्येव, 'kvaci'dityuktyA च 'आमन्त्रितस्य च' 'सर्वस्य supI'tyAdau न दोष इत्युच्यते तदा न काचिद्दोषशङ्केति वदन्ति / केचित्तु विशेषापेक्षमेतत्-यत्र तदन्तप्रहणसत्त्वाऽसत्त्वाभ्यां स्वराश्रयकार्यिभेदस्तत्रैवैतत्प्रवृत्तिरिति / 'bhIhI'tyatra हि पूर्वग्रहणाऽभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामलोन्त्यस्य भवन्नुदात्तः प्रत्ययाऽन्त्यस्य स्यात् / सप्तम्यर्थपुरस्कारे तु पितमपहाय भ्यादीनामेवोदात्तः स्या. दिति स्पष्टस्तद्भेदः / 'उपोत्तमं रिति' 'चङयन्यतरस्याऽमित्यत्रापि दारिद्र Page #484 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [481 मिति। यद्यपि लोलूयमिति प्रतीकमुपादाय एकाक्षु धातुषु लित्स्वरस्यास्य च धातुविषये फलभेदः / नित्यादि रित्यादौ न तद्भेदः, उभयथापि प्रकृतेरादेरेवोदात्तत्वात् , अतस्तत्र परसप्तम्येव / एवञ्च 'गर्गाः' इत्यादौ 'न लुमतेऽति निषेधा. देव न दोष इति / पथिमथ्यर्थमपि वचनं नावश्यकम् / ननु सूत्रद्वये 'रितः' 'चल' इति षष्ठीनिर्देश एवास्तु, कि परिभाषयेति चन, लाघवार्थत्वात् / ननु 'चतुरः zasI'tyatra फलभेदस्य स्पष्टत्वेन पक्षद्वयेऽपि एत्त्प्रिभास्साप्र्वृत्तिदुर्वारा। तथा च शस एवोदात्तत्वं स्यादिति चेन्न, 'चतुरः शस' इत्येव वक्तव्ये मध्ये विजातीयसप्तम्यन्तपाठेन तदप्रवृत्तेरित्याहुः इदं चिन्त्यम् 'उपमा' 'सज्ञायाऽमिति सूत्रस्थभाष्यविरोधात् / किंच 'सर्वस्य supI'tyatrA'pyevaM सति तदन्तसप्तमी न स्यात् / तथा च 'नजुमतेऽति निषेधापत्तौ स्र्व्स्तोमाऽसिद्धिः। 'चतुरः zasI'tyasyA'pi लाघवार्थताया वक्तुं शक्यत्वाच / 'न लुमता' इति सूत्रस्थभाष्यन्तु लुमति प्रतिषेधे एकपदखरस्योपसङ्ग्यानं सर्वामन्त्रितसिज्लुक्खरवर्जम् , प्रयोजनं निनिकिल्लुक्खराः, पथिमथोः सर्वनामस्थाने लुकी ति वार्तिकव्याख्यानपरम् / 'upamAna'miti सूत्रस्थन्तु तत्प्रत्याख्यानपरमिति न तयोविरोधः / इमानि च वार्तिकानि-'नलुमताङ्गस्येत्यत्राऽजाधिकारः प्रतिनिर्दिश्यते' इति पक्ष इव 'प्रत्यये परतः पूर्वस्य कार्यमात्रे प्रतिषेध' इति पक्षेऽप्यावश्यकानि. सौवरीणां सप्तमीनान्तदन्तसप्तमीत्वात् / 'उत्तरपदत्वे चाऽपदादिविधौ' इतिवत् / "निन्नित्किस्वरस्याऽनानत्वात् pratiSedhA'prApti'riti कैयटस्तूपलक्षणम् / इह 'किचि. दङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति, किञ्चिच्चाऽन्यत्र न भवतीति सूत्रशेषस्थभाष्ये / 'किञ्चिच्चेऽतिशब्देनाहर्ददातीत्यत्राऽसुपीति प्रतिषेधो ग्राह्य इति न कश्चिद्भाष्यविरोधः / 'किञ्चिच्चेऽति प्रतीके निभित्किखरा इति कैयट उपलक्षणतया व्याख्येय इति सुधियो विभावयन्तु / लिति। अत्राभ्यस्तानामिति न सम्बध्यते, छलो लित्करणात् / चिकीर्षक इति। अत्र परत्वादल्लोपः / न च स्वरो नित्यः, शब्दान्तरस्य प्राप्त्या तस्याऽनित्यत्वात् / लोपोऽप्यनित्यः, स्वरभिनस्य प्राप्तः / स्वर. दीर्घयलोपेषु लोपाऽजादेशस्य स्थानिवत्त्वनिषेधादीकार उदात्त्ः। आदिन्न्। अभ्य. स्तानामिति / 'णमुली त्यस्य 'सौवर्य' इति न्यायेन तदन्तसप्तमीत्व एतत्पञ्चम्या विप्रिन्न्म्य्ते। अभ्यस्त्रात्परो यो णमुल् तदन्ते पादिरुदात्त इत्यर्थः / तेन जागरंजागरम् , लोलुयं-लोलूयमित्यादेः सिद्धिः। लोलूयिष-लोलूयिषमित्यादौ च नातिप्रसङ्गः / लोलूयं लोलूयमित्यादावल्लोपस्य स्थानिवत्वन्तु न, खरे तनिषधात् / एवञ्च विशेषा'. भावमभिप्रेत्य परसप्तम्येव मूले उक्का / अभ्यस्तानामिति किम् ? कण्डूयंकण्डूयम् / एतेन 'अमैवेति सूत्रे 'ucaiHkAra'mityudAharaNe'syopanyAso हरदत्तकृतश्चिन्त्यः / Page #485 -------------------------------------------------------------------------- ________________ 482 ] सिद्धान्त्कौमुदी। [धातुस्वरलोलूयम् / पक्षे लिस्वरः / 3678 अचः क्र्तृय्कि। (6-1-165) उपदेशेऽजन्तानां कर्तृयकि परे पादिरदात्तो वा / लूयते केदारः स्वयमेव / 3676 चड्यन्यतरस्याम् / (6-1-218) चान्ते धातावुपोत्तममुदात्तं वा / विशेषाभावादनेकाजुदाहृत इति हरदत्तप्रन्यादभ्यस्तेति निवृत्तमिति प्रतीयते तथाप्यार्थिकार्थकथनपरतया नेयम् / रणमुलि पर इति / यद्यपि सौवयः सम्यस्तदन्तसप्तम्य इति 'भीही-' इति सूत्रे व्यवस्थापितस्वाद् णमुलन्तस्यादिरुदात्तो भवतीति सूत्रार्थेन भाव्यं तथापि फले विशेषाभावादेवमुक्तमिति प्रतिभाति / लोलूयं लोलूय्मिति। यजन्तारणमुल् / 'नि यवीप्सयोः' इति द्वित्वम् / अथ प्रथमो लोलूयशब्द आद्युदात्तः / लू इति स्वरितः / ततश्चत्वारः प्रचयाः / अच्ः। इह कीर्यत इत्यादी इत्वे रपरत्वे च सति अयं स्वर इष्टस्तनिर्वाहार्थ 'तास्यनुदात्तेत्-' इति सूत्रे समा. सैकदेशोऽप्युपदेशशब्द इहानुवर्तते सप्तम्या च विपरिणम्यते / तदाह उपदेशे'. जन्तानामिति / नन्वेवम् एकं द्वादशधा जज्ञे' इत्यादाविवान्तर्भूतण्यन्नात्कर्मकर्तृ. विषयाद् जनेर्लटि जायते स्वयमेवेत्यत्रैष स्वरो न स्यात् / 'ये विभाषा' इत्यात्वे सति उत्तरकालमजन्तत्वेऽपि उपदेशेऽनजन्तत्वादिति चेन्मैवम् / ये इति विषयसप्तमीभाश्रित्य प्रत्ययोत्पत्तः प्रागेवात्व्प्र्वृत्तेरित्याहुः। कर्तृयकीति / कतृवाचिनि सार्व. धातुके विहितो यो यक् तस्मिन् परे / लूयत इति / आदिमध्यौ पर्यायेणोदात्तौ 'तस्यानुदात्तेत्' इति ते इत्यस्यानुदात्तत्वम् / चड्यन्यतरस्याम् / 'उपोत्तम रिति' इत्यतः उपोत्तममिति वर्तते तदाह उपोत्तममिति / त्र्यादीनामन्त्यमुत्तमं अभ्यस्तानामियनुवृत्तिपरवृत्तिविरोधात् / यदि तु व्यवस्थितविभाषाश्रयणेनातिप्रसा. निरासमङ्गीकृत्य तदनुवृत्तिरनावश्यकीति तदाशयस्तदा 'शाच्छोऽरिति सूत्रस्थेन व्यवस्थितविभाषापरिगणनपरेण भाष्येण विरोधः / लोलूयंलोलूयमिति / भाभीक्ष्ण्ये द्वित्वम् / परो लोलूयशब्दोऽनुदात्तः / लो-लू इत्युभयमप्युदात्तम् / न च तत्र कर्तव्येऽल्लोपस्य स्थानिवत्त्वम् , स्वरविधौ तनिषेधात् / shessnighaatH| अचः कर्तृ. य्कि। अत्रापि तदन्तसप्तमीत्वे न फले vishessH। उपदेशेऽजन्तप्रकृतिककर्तृयगन्तस्याऽऽदिरुदात्त इत्यर्थात् / लूयते केदार इति / पक्ष यक्वरेण मध्योदात्तम् / उपदेशे किम् ? कीर्यते इत्यादावित्त्वे रपरत्वे चाऽयं खरो यथा स्यादिति। इदच 'तास्य-' नुदात्तेऽदिति सूत्रात्समासैकदेशस्याप्युपदेशपदस्यानुवृत्त्या सप्तम्या विपरिणामेन च लब्धम् / न चैवं जनेरन्त वितण्यत्किर्मकर्तरि 'जायते.स्वयमेव' इत्यत्र न स्यात् उपदेशेऽजन्तत्वाऽभावादिति वाच्यम्, ये इति विषथसप्तमीमाश्रित्य प्रत्ययोत्पत्तेः प्रागे. वाऽऽत्वप्रवृत्तेः / 'उपदेश' इत्यस्य च यगुपदेशे इत्यर्थ इति दिक् / लू-य इत्यादिमध्यौ Page #486 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी शेखरसहिता / [483 मा हि चीकरताम् / धास्वकार उदात्तः / पक्षान्तरे चडुन्दात्तः / इति धातुस्व्राः। अथ प्रातिप्दिक्ख्राः। 3680 कर्णत्त्वतो घोऽन्त उदात्त / (6-1-156 ) कर्षते/तोराकारवतश्च धजन्नस्यान्त उदात्तः स्यात् / क्र्स्स्ः। शपा निर्देशात्तुदादेराद्युदात्त एव / क्र्स्स्ः। पाकः / 3681 उच्छादीनां च / (6-1-160) अन्त उदात्तः तस्य समीपमुपोत्तमम् / मा हि चीकरतामिति / अदुपदेशात्परत्वेन लसार्वधातुकानुदात्तत्वे कृते च एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तः / उपोत्तमप्रहणानुवृत्त्या द्वयोर्ने / मा हि दधत् / अत्र 'विभाषाधेश्योः ' इति चङ् / इति धातुस्व्राः। क्र्स्साऽऽत्त्व्त्ः। नित्यादिनित्यम्' इत्यस्यापवादः / श्रादस्यास्तीति प्रात्वान् / 'तसौ मत्वर्थे इति भावाजश्त्वाभावः / कर्षश्चात्वांश्चेति स्माहार्द्व्न्द्व्ः। कर्ष इति शबन्तस्यानुकरणं न पन्तस्य / तदाह शपो निर्देशादिति / पाक इति / पर्यायणोदात्तौ / चङयन्य / 'उपोत्तमं रिति' इत्यत उपोत्तमग्रहणमनुवर्तते / चकुदात्त इति / तिङ् तु अदुपदेशात्परत्वेन 'तास्यनुदात्तेऽदित्यनुदात्तः / उपोत्तमं किम् ? मा हि दधत् / अत्र च एव खरः / इति धातुव्राः। shriiH। अथ प्रातिप्दिक्ख्राः। ते च प्रायेण कृत्तद्धितप्रत्ययबलेनैव ज्ञेयाः, उणादिषु उणादिप्रत्ययैः, अव्युत्पत्तिपक्षे फिटसूत्रः, क्वचिद्विशिष्य विधानादित्यूह्यम् / अत एव पुत्रीयतेः क्विपि पुत्रीरित्यादौ सर्वानुदात्तत्वमेव / अत एव 'karmaNya'Niti सूत्रे मांसशब्दस्य 'नविषयस्येति फिट्स्वरमाशय 'मनेर्दीर्घश्चे' त्यौणादिकसप्रत्ययान्तत्वादन्तोदात्तता कैयटेनोक्ता / 'मांसमेऽकः piMzatI'tyAdi लक्ष्यमपि तथैव / आज्यशब्दे तु 'श्रापूर्वाद H kya'biti पते श्राद्युदात्तत्वं स्पष्टमेव / ण्यत्पक्षे तु 'नविषयस्थे' त्याद्युदात्तत्वं बोध्यम् / क्र्स्सात्व्त्ः। कर्षतेराकारवतश्च परो यो घञ् तदन्तस्येत्यर्थः / 'nityAdi'rityasyApavAdo'yam / वत्किम् ? आदन्तादित्यर्थे युक आदन्तभक्तत्वाद्दाय इत्यत्रैव स्यान्न तु पाक इत्यादौ / घाक्षिप्तधातुविशेषणत्वा. त्द्न्त्विधिः। 'स्वरविधौ vyaJjanamavidyamAnava'diti तु नास्ति. खरोद्देश्यकविधेर. भावात् / युको निर्दिश्यमानपरिभाषया आकारावयवत्वेऽपि आकारान्ताद्धातोर्विहित इत्यर्थः स्यादिति बोध्यम् / यद्यपि निर्दिश्यमानपरिभाषया घन एवोदात्तत्वम् , तथाप्यन्तप्रहणं 'खरविधौ सङ्घातः कार्याऽति ज्ञापितत्वादादेरन्तस्य च पर्यायेण मा भूदित्यर्थम् / एवञ्च स्वरविधौ निर्दिश्यमानपरिभाषाया अप्यप्रवृत्तिरित्याहुः / उच्छादी। Page #487 -------------------------------------------------------------------------- ________________ 484 ] सिद्धान्त्कौमुदी। [प्रातिपदिकस्वरस्यात् / उम्छादिषु युगशब्दो घनन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च / वैश्वानरः कुशिकेमियुगेयुगे / अन्यत्र / योगेयोगे तवस्तरम् / भक्षशब्दो घमन्तः / गावः सोमस्य प्रथमस्य भवः / उत्तमशश्नत्तमावपि / उदुत्तमं व्रुन्न्। शश्वत्तममीळते / 3682 चतुरः shsi। (6-1-167 ) चतुरोऽन्त उदात्तः शसि परे / चतुरः कल्पयन्तः / 'भचि र' ( 266) इति रादेशस्य पूर्वविधी पचेर्घञ् / 'चजोः-' इति कुत्वम् / कालविशेष इति / कृतद्वापरादौ / भक्षशब्द इति / भक्ष अदने चुरादिः / 'अनित्यण्यन्ताश्चुरादयः' इति यदा णिज् नास्ति तदा घञ् / ण्यन्तात्तु एरच्' इत्यचि सिद्धम् / एरजण्यन्तानामिति तु नास्तीत्याहुः / uttmshshvttmaaviti| तमबन्तावेतौ / तेन द्रव्यप्रकर्षविवक्षायामामभावः / द्वित्वानुदात्तत्वे प्राप्ते पाठः / च्तुर्ः। 'चतेरुरन्' नित्त्वादायुदात्तत्वे prApta'ntodAttArtha मिदम् / ननु चतस्रः पश्येत्यत्र चतस अस् इति स्थिते परत्वाद् 'अचि र ऋतः' उञ्छम्लेच्छजाजल्पा घमन्ताः / जपव्यधावबन्तौ / वध इति पाठस्तु चिन्त्यः, उदात्तनिवृत्तिस्वरेण सिद्धेः। गरो विषेऽबन्तोऽन्तोदात्तः, अन्य्त्रायुदात्त्ः। वेदवेगवेष्टबन्धाः / करणे घान्ताः, भावे आद्युदात्ता एव / 'स्तुयुआवश्छ. न्दसि' / समासार्थमिदम् / परिष्टुत् , सुयुत् , परिद्युत् / वर्तनिः स्तोत्रे' / स्तोत्रे सामनि वर्तमानो वर्तनिशब्द उच्छादिः, अन्यत्र म्ध्योदात्त्ः। श्वभ्रे-दरः, अन्यत्राऽबन्तत्वादायुदात्तः / साम्बतापौ-भावगह याम् , अन्यत्रायुदात्तः / मन्थभोगदेहा-घनन्ताः / उञ्छादिराकृतिगण इति बहवः / घनन्त इति / न्निज्भावे। णिचि तु एरचैव सिद्धेः। 'एरजण्यन्तानाऽमिति तु नास्ति / चतुरः शसि / अत्र 'सौवर्यः सप्तम्यः' इति न प्रवर्तते, अन्यथा 'चतुरः शस' इत्येव वदेत् / नेहेति। तकाराऽकारस्य नेत्य्र्थ्ः। 'स्वरे नेति निषेधस्तु लोपरूपाऽजादेशस्यैव / स्वविधौ स्थानिवत्वाऽभावात्तस्यापि न / तस्मादायुदात्ततेवेति भावः / केचित्तु चतस्रादेशे आयुदात्तनिपातनसामर्थ्यात् 'चतुरः शसि' इति न प्रवर्तते / न च चतसृणामित्यत्र 'षटनीति विभक्तिखरस्यापि बाधापत्तिः, हलादिग्रहणसामध्येन तदबाधात् / तथा हि-पत्रिचतुरां बहुवचन विषयत्वाद् द्विवचनैकवचने न स्तः / उपसमस्ते सम्भवे. 'पि विहितविशेषणान दोषः / तत्र षड्भ्यो जश्शसोलुंगेव, अन्या हलादयः / त्रिशब्दे जसि नेदम् , असर्वनामस्थान इत्यधिकारात् , शसि 'एकादेश उदात्तेने त्यनेन सिद्धम्, अन्या हलादयः / तिसर्यपि 'तिसभ्यो जसः' इत्यनेन भाष्यम् , 'तिस्रः Page #488 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [485 स्थानिवस्वानेह / चतस्त्रः पश्य / चतेरुरन् / नित्वादाद्युदात्तता / 3683 झल्यु. पोत्तमम् / (3-1-180) षट्तिचतुर्यो या झलादिविभक्तिस्वदन्ते पदे उपोत्तममुदात्तं स्यात् / अध्वर्युभिः पञ्चभिः / नवभिओजैनवती च / सप्तभ्यो जायमानः / प्रादभिर्विवस्वतः / उपोत्तमं किम्-श्रा षड्भिहूंयमानः / विश्व. देवैस्त्रिभिः / झलि किम्-नवानां नवतीनाम् / 3684 विभाषा भाषायाम् / ( 6-1-181 ) उक्तविषये / 3685 सर्वस्य सुपि / (6-1-161) सुपि इति रफादेशे तकारावारस्योदात्तत्वं प्राप्नोति / अत आह अचि र इति / स्थानिवत्त्वादिति / न च स्वरविधौ स्थानिव्त्त्व्निस्सेध्ः। 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्' इति नियमात् / भल्युपोत्तमम् / 'षत्रिचतुभ्यो हलादिः' इत्यस्यापवादः / pshcbhirityaadi| पञ्चनवसप्तदशशब्दाः कनिनन्ताः / पाष. इभिरिति / षट्शब्दः फिटस्वरेणान्तोदात्तः / तनोतेर्डिः / त्रिः। अयमपि फिट्स्वरेण प्रत्ययस्वरेण वान्तोदात्तः / उभयत्रापि 'षत्रिचतुभ्यो हलादिः' इति विभक्केरुदात्तत्वम् / नवानामिति / अत्रापि विभ्क्तिरुदात्ता। विभाषा / उक्तविषय इति / त्रिचतुर्व्यः परा या मलादिविभक्तिस्तदन्तस्योपोत्तमं भाषायामुदात्तं वा स्यात्। पञ्चभिः सप्तभिः तिसृभिः चतुभिआपक्षे 'षत्रिचतुभ्यो हलादिः' इत्य्न्तोदात्तानि। सर्वस्य / सर्वशब्द उञ्छादिष्वन्तोदात्तो निपातित्ः। सर्वस्य विकारः सार्व इत्यत्र पश्येत्यत्र 'उदात्तयणः' इत्यनेन भाव्यम् / चतुःशब्दे जसि असर्वनामस्थान इत्यनुवृत्त्या न दोषः / तस्माच्चतस्रः पश्येत्येव व्यावत्यम् / यदि निपातस्वरोऽस्य विभक्तिस्वरस्य बाधकः स्याद्धलादिग्रहणमनर्थकं स्यात् / न च 'चतुरः पश्येऽति तयावर्त्यम् / 'चतुरः zasI'tyArambhasAmayena तस्य बाधात् / न च गौणे चरितार्थम् , वार्तिकप्रामाण्येन ताऽप्रवृत्तेरित्याहुः, तत्तु 'तिसृभ्यो जसः' इति सूत्रस्थेन 'उप. समस्तार्थमेके' इति भाष्येण जस्ग्रहणवद्धलादिग्रहणस्याऽपि तदर्थकत्वसूचनात् / वार्तिकव्याख्यानभाष्ये स्थितमपि भगवता दूषितमेव / तस्मादिति परिभाषया न विहितविशेषणसम्भव इति तदाशयः / एवं हलादिग्रहणसार्थक्यं मनसि निधाय ज्ञापकाऽसम्भवं मत्वा 'नैव वा पुनश्चतस्रः पश्येत्यत्र स्वरः prApnotI'tyAdipranthena मूलोक्युक्त्यैव साधितम् / तस्माद्गौणे 'SaTtrI'tyAde ऽश्चतुरः zasI'tyAdezca प्रवृत्तिरस्त्येव सत्यभिधाने इति माष्यसम्मतमिति ध्ययम् / झल्युपोत्तमम् / तदन्ते पदे इति / सौवरीणां सप्तमीनां तदन्तसप्तमीत्वादिति भावः / 'sstttrii'tysyaapvaadH| श्रा षड्भिरिति / . 'आ' इति भिन्नं पदम् / विभाषा भाषायाम् / पर Page #489 -------------------------------------------------------------------------- ________________ 486 ] सिद्धान्त्कौमुदी। [प्रातिपदिकस्वरपरे सर्वशब्दस्यादिरुदात्तः स्यात् / सर्वे नन्दन्ति यशसा / 3686 नित्यादिनित्यम् / (6-1-167) भिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् / यस्मिविश्वानि पौंस्या / पुंसः कर्मणि ब्राह्मणादित्वात् व्यञ् / सुते दधिष्व नश्वनः / चायतेरसुन् ( u.) चायेरन्ने हखश्च इति चकारादसुनो नुढागमश्च / 3687 पथिमथोः स्र्व्नाम्स्थाने। (6-1-166) धादिरुदात्तः स्यात् / अयं पन्थाः / सर्वनामस्थाने किम्-ज्योतिष्मतः patho rkss। उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् / 3688 अन्तश्च तवै युगपत् / (6-1-200) तवैप्रत्यया. 'अनुदात्तादेरज्' इत्यनुदात्तलक्षणोऽञ् यथा स्यात् / श्रवणं तु सर्वत्रानुदात्तस्यैव प्रत्ययलक्षणेनापि सर्वस्वरस्येष्यमाणत्वात् / नित्यादि / 'भीही-' इति सूत्रे पूर्वप्रहणेन 'सौवर्यः सप्तम्यस्तदन्तसप्तम्य' इति ज्ञापितत्वात् तदन्तसप्तमीयमित्याह त्रिदन्तस्येति / पथिमथो / 'गमेरिनिः' / 'उषः कित्' / मन्थः / 'पतेः स्थ च' इतीनिप्रत्ययान्तावेतावन्तोदात्तौ / मन्थः कित्त्वादुपधालोपः / पन्था इति / 'पथिमध्यभुक्षामात्' 'यो न्थ.' पथ इति / भस्य टेर्लोपः उदात्तनिवृत्तिस्वरेणेति / 'अनुदात्तस्य च यत्रोदात्तलोपः' इति विभ्क्तिरुदात्ता। दातवा उ इति / ददातेः 'कृत्यार्थे तवैकेन्केन्यत्वनः इति त्वैप्र्त्य्य्ः। ऐकारस्यायादेशः / 'लोपः शाकल्यस्य' इति यलोपः / युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम् / अन्यथा एकवर्जमिति वचनाद्योगपयं 'SaTtrI'tyantodAttattvam / सर्वस्य सुपि / सर्वशब्दश्च गणेऽन्तोदात्तो निपातितः / उच्छादिपात्थाद्वाऽन्तोदात्त्ः। एवञ्च 'सुपि किम् ? सर्वतरः' इति वृत्त्युक्त चिन्त्यम् , प्रत्ययलक्षणेन तत्राऽपि सुबन्तत्वात् / अत्यन्तस्वार्थिकस्तरबादिस्तु न भाष्यारूढः, अत्र सुपीत्युक्तः / तत्फलन्तु सर्वस्य विकारः सार्व इत्यत्राऽनुदात्तादिप्रकृतिकसुबन्तलक्षणाऽसिद्धिः / श्रवणन्वायुदात्तस्यैव / प्रत्ययलक्षणेनाऽपि सर्वस्वरस्येष्यमाणत्वात् / सप्तमीनिर्देशस्तु लाघवार्थः, सौवरीणां सप्तमीनां तदन्तसप्तमीत्वात् / 'सर्वस्वरोऽनकच्कस्येति वक्तव्यम् / सर्वके / अत्रान्तोदात्त एव / नित्यादि / 'सौवर्यः' इत्यस्य सामान्यतः प्रवृत्तिमभिप्रेत्याह त्रिद्न्त्स्येति। ननु जुगुप्सेत्यादौ धातु. सज्ञातः परत्वामित्स्वरे कृते सचन्तस्य धातुत्वे सतिशिष्टत्वाद्धातुस्वरः प्राप्नोतीति चेन, सनो नित्त्वसामर्थ्येन सतिशिष्टस्यापि बाधेनाद्युदात्त्त्व्सिद्धेः। न च 'सन्यकोऽरित्यादौ विशेषणार्थः सः, अन्यथा 'वत्स' इत्यत्रापि स्यादिति वाच्यम् , धातोरि. त्यनुवर्त्य सशब्दान्तधातोत्विविधानेनाऽदोषात् / पथिमथोः स्र्व्। पथिमथिशब्दावन्तोदात्तौ / अत्र सौवरीणां स्प्त्मी। तदन्तपरत्वेऽपि 'लुमता लुप्ते प्रत्ययलक्षणं Page #490 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता । [ 487 1 न्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः / हर्ष से दातवा उ / 3686 क्षयो निवासे / ( 6- 1 - 201 ) श्रायुदात्तः स्यात् / स्वे तये शुचिव्रत / 3660 जयः करगम् / ( 6-1-202 ) करणवाची जयशब्द श्रायुदात्तः स्यात् / जयत्यनेन जयोऽश्वः / 3661 वृषादीनां च / ( 6-1-203 ) श्रादिरुदात्तः / श्राकृतिगयोऽयम् / वाजेभिर्वाजिनीवती / इन्द्रं वाणीः / 3662 संज्ञायामुपमानम् / ( 6-1-204 ) उपमानशब्दः संज्ञायामायुदात्तः / चञ्चेत्र चम्चा / कनोऽत्र लुप् / एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति / संज्ञायां किम्श्रग्निर्माणवकः / उपमानं किम्-जैत्रः / 3663 निष्ठा च द्वयजनात् / ( 61-205 ) निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न स्वाकारः / दत्तः / द्व्यच् किम् - चिन्तितः अनास्किम् - त्रातः / संज्ञायामित्यनुवृत्तेर्नेह / कृतम् / हृतम् / न स्यात् / क्षयो / निवासेऽभिधेये नयशब्द प्रायुदात्तः / स्वे क्षये इति / क्षि निवासगत्योः / क्षयन्ति निवसन्ति यस्मिन्नित्यधिकरणे ऽपुंसि संज्ञायाम् -' इति घः / निवासे किम् / व्याधेः क्षयः / क्षि क्षये 'एरच्' / कर्तरि षष्टी / जयः / जयोऽश्व इति / पुंसीति करणे घः / करणे किम् / जयो ब्राह्मणानाम् / भावे 'एरच्' / .वृषादीनाम् / वृधु सेचने इगुपधलक्षणः कः / वाजेभिरिति / वजेर्घञ् / 'कर्षात्त्वतः-' इत्यन्तोदात्ते प्राप्ते वृषादेरा कृतिगणत्वादायुदात्तः / संज्ञायाम् / चञ्चेति / उपमानशब्दोऽयमुपमेयस्य संज्ञा / कनो लुबिति / 'इथे प्रतिकृती' इति कनो 'लुम्मनुष्ये' इति लुप् / ननु प्रत्ययलक्षणेन निवाद 'ज्ञित्यादिर्नित्यम्' इत्येव सिद्धमतश्राह तदेवेति / निष्ठा / दत्त इति / ददातेः क्तः 'दो दद्धोः' इति दतादेशः / चिन्तित इति / चिति स्मृत्याम् / चुरादिः / कृतं हृतमिति / प्रत्ययनेष्यते' इति भाष्यम् / तेन पथिप्रिय इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्त एव / सुपन्था इत्यादावपि प्रत्ययलक्षणं नास्त्येव / समासाद्या विभक्तिः सा तु न पथिमथोर्विहितेति न तत्राप्यस्य प्रवृत्तिः / क्षयो निवासे / क्षियन्ति निवसन्त्यस्मिन्नित्यधिकरणे ऽपुंसि सज्ञायामिति घः / निवासे किम् ? जयश्वो ऽराणामित्यादावेर जन्तत्वादन्तोदात्तत्वमेव / जयोऽश्व इति / तेनैव करणे घः / अन्यत्ररच्यन्तोदात्तत्वम् / वृषादीनाञ्च / वृषु सेचने / इगुपधलक्षणः कः / आकृतिगण इति / फिट्सूत्रेषु 'प्रामादीनाञ्चे ऽति पठितं सोऽप्याकृतिगणः / एवञ्चाऽविहितायुदात्तस्य वृषादित्वम्, ग्रामादित्वं वा बोद्धयम् / अन्तोदात्तस्य तूञ्छादित्वम् घृतादित्वं वा बोद्धयम् / एवञ्च द्वाभ्यामेव सूत्राभ्यां सर्वेष्टसिद्धावितरसूत्रद्वयप्रणयनं कर्तृभेदान्न दोषायेति दिक् / एतदेवेति / एतच्चोपपादितम् / निष्ठा च व्यजनात् / श्राकारभिन्न आदि " Page #491 -------------------------------------------------------------------------- ________________ 488 ] सिद्धान्तकौमुदी / [ प्रातिपदिकस्वर 3664 शुष्कधृष्टौ / ( 6-1-206 ) एतावाद्युदात्तौ स्तः श्रसंज्ञार्थमिदम् / अतसं न zuSka'm / 3665 आशितः कर्ता / ( 6- 1 - 207 ) कर्तृवाची प्राशितशब्द प्रायुदात्तः / कृषन्निस्फाल श्राशितम् / 3666 रिक्ते विभाषा / ( 6-1-208 ) रिक्कशब्दे वाऽऽदिरुदात्तः / रिक्तः / संज्ञायां तु 'निष्ठा च व्यजनाव ' ( 3633 ) इति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन / 3667 जुष्टार्पिते च छन्दसि / ( 6- 1 - 206 ) श्रायुदात्ते वा स्तः / 3668 नित्यं मन्त्रे ( 6-1-210 ) एतत्सूत्रं शक्यमकर्तुम् / जुष्टो दर्मूनाः / षर्लर धाद्दुरर्पितम् / इत्यादेः पूर्वेणैव सिद्धेः / छन्दसि पाठस्य व्यवस्थिततया खरेणान्तोदात्तावेतौ / असंज्ञार्थमिति / संज्ञायां तु 'निष्ठा च द्यजनात्' इत्येव सिद्धम् / शुष्कमिति / शुषः क्तः तस्य 'शुषः कः' इति कादेशः / श्रशितः / कर्तृवाचीति / श्राङ्पूर्वादश भोजनेऽस्मात्कर्तरि क्तो निपात्यते / अपर श्राह / कर्तेत्यनेन भूतपूर्वगत्या अणौ कर्ता णौ कर्मीभूत एव विवक्षितः / तथा चाशेर्यन्तस्य प्रयोज्यकर्तरि 'गतिबुद्धिप्रत्यवसानार्थ-' इति कर्मसंज्ञके निष्ठायामाशित इति रूपमिति / रिक्त इति / रिचिर् विरेचने / संज्ञायामित्यादि / 'निष्ठा च व्यजनात्' इत्यस्यांवकाशः / गुप्तः / अस्य त्ववकाशः श्रसंज्ञायां रिक्लो घट इति / संजायामुभयप्रसङ्गे पूर्वविप्रतिषेधः, रिक्तो नाम कश्चित् / जुष्टार्पिते / जुष्टः / अर्पितः इत्येते शब्दरूपे छन्दसि विषये आदते वा स्तः / जुषी प्रीतिसेवनयोः क्तः / 'श्वीदितो निष्ठायाम्' इतीग्निषेधः / जुष्टः / अर्तेर्णिच् / 'अर्ति-' इत्यादिना पुक् / अर्पितः / नित्यम् / जुष्टार्पिते शब्दरूपे मन्त्रविषये नित्यमायुदात्ते स्तः / पूर्वेणैव सिद्धेरिति / ननु पत्तेऽन्तोदात्तत्वमपि प्राप्नोतीत्याशङ्कधाह छन्दसीत्यादि / न केवलं गतार्थत्वरित्यर्थः / निष्ठेत्यादि षष्ठ्यर्थे प्रथमा / 'अद्यक्ति' इत्यादावेकादेशस्य बहिरङ्गाऽसिद्धस्वादनादिति प्रतिषेधो न / श्रशितः क / सकर्मकादप्यशेः कर्त्तरि क्व उपधादीर्घवात्रैव निपात्यते / श्राङ्पूर्वत्वे क्रमात्रम् । 'आङ्पूर्वादविवचितकर्मत्वेनाऽकर्मकत्वात्कर्तरि क्व' इति वृत्तिः / विवक्षाऽविवक्षयोश्च प्रयोगाधीनत्वान्नाऽनिष्टापादनमिति तदाशयः / श्राङ्पूर्वत्वे 'थाथघ' ञित्यस्याप्यपवादोऽयम् / श्रन्ये तु रायन्तात्कर्मण्ये - वाऽयं क्व इति कर्तेत्यनेन चाऽणौ कर्ता णौ कर्मीभूत एव विवक्षित इत्याहुः / तदुभयमपि भाष्याऽसम्मतम् । रिक्ते विभाषा / पूर्वोत्तरसाहचर्याद्विक्तशब्दे विद्यमान श्रादिरित्यर्थः, न तु तत्र परे इत्यर्थः / रिक्त इति / पत्ते प्रत्ययस्वरेणाऽन्तोदात्तः / जुष्टार्पिते / वा स्त इति / पते, भाषायाञ्च प्रत्ययस्वरेणाऽन्तोदात्तौ / 'जुषी prItI'tyataH 'श्वीदितो निष्ठायामितीट्प्रतिषेधः / अर्तेणिच् / 'अतिही 'ति Page #492 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [486 विपरीतापादना योगात् / भर्पिताः षष्टिन च्लाच्नास्ः। इत्यत्रान्तोदात्तदर्शनाच / 3666 युष्मदस्मदोर्डसि / 6-1-211) आदिरुदात्तः स्यात् / नहिषस्तव नो मम / 370 यि च / (6-1-212) तुभ्यं हिन्वान्ः। मह्यं वातः पवताम् / 37.1 यतोऽनावः / (6-1-213) यत्प्रत्ययान्तस्य ब्यच प्रादिरुदात्तो नवं विना। युञ्जन्त्यस्य काम्यो / कमेणिङन्तादचो यत् / [अनावः किम् -नवति नाग्यानाम् / ] 3702 ईडवन्दवृशंसदुहां nnytH। (6-1-214 / एषां एयदन्तानामादिरुदात्तः / ईड्यो नूतनैरुत / श्राजुह्वान मात्रं किं त्वारभ्यमाणे सूत्र दोषोऽप्यस्त्रीत्याह अर्पिताः षष्टिरित्यादिना / यम. दस्मदोः / 'युष्यसिभ्यां मदिक्' इति मदिक्प्रत्ययान्तोदात्तौ / ममेति / 'युष्मदस्मद्भ्यां सोऽश' 'तवममौ ङसि' इति मपर्यन्तस्य mmaadeshH। शेषे लोपः / 'अतो गुणे' पररूपत्वम् 'एकादेश उदात्तेनोदात्तः' इति विभक्तेरुदात्तत्वे प्राप्ते इद्मुच्य्ते। ङयि च / योग भागो य्थास्ण्ख्य्निवृत्त्य्र्थ्ः। तुभ्यं मामिति / ' प्रथमयो. रम्' / 'तुभ्यमयी कयि' / यतः 'तित्स्वरितम्' इत्यस्यापवादः / 'निष्ठा च यजनात्' इत्यतो द्यजनुवर्तते / तदाह ध्यच इति / अत्र 'अनावः' इति निषेधो ज्ञापयति 'स्वरविधी व्यञ्जनमविद्यमानवत्' इति / अन्यथा य आदिनकारो नासौ स्वरयोग्यः, यश्व स्वरयोग्य आकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् / अनावः किम् / नावा तार्य नाव्यम् / 'नौवयोधर्म-' इति यत् / द्यच् किम् , चिकीर्ण्यम् / उभयत्रापि तित्स्वरः / ईडवन्द / ईड स्तुतौ, वदि अभिवादनस्तुत्योः, वृज संभक्तो, शंसु स्तुती, दुह प्रपूरणे / ण्यत' द्वयनुबन्धकत्वाद्यग्रहणेन प्रहणं न प्रामोतीति वचनम् / ईड्य पुक् / नित्यं मन्त्रे / न केवलं गतार्थतामात्रम् , किन्त्वारभ्यमाणे सूत्रे दोषोऽप्यस्तीत्याह अर्पिताः षष्टिरित्यादिना / 'सूत्रविरोधात्स पाठः प्रामादिकः / इदमेव ध्वनयितुं sUtra'mityanye / युष्मदस्मदोः 'ङयि चेति / योगविभागो यथासङ्ख्यनिवृत्त्यर्थः / 'एकादश उदात्तन' इति विभक्वेरुदाते प्राप्ते वचनम् / य्तोऽना। 'निष्ठा च द्वथजनादिन्यतो यज्ग्रहणमनुवर्तते / नौभिन्नाद्विहितो यो यत् , तदन्तस्येत्यर्थः / 'अनाव' इति प्रतिषेधो ज्ञापयति-'हल्स्वरप्राप्ती vyaJjanamavidyamAnava'diti / हलादावादरेचोऽसम्भवात्तद्विषयकशास्त्रसामर्थेन हलोऽपि स्थाने उदात्तादिगुणकः कश्चित् स्यादित्यर्थाभिप्रायेण हलः खरप्राप्तिः / स्पष्टं चेदं भाष्ये / तित्स्वरितापवादोऽयम् / ईडवन्द / ण्यतो द्वयनुबन्धक वात्पूर्वणाऽसिद्धिरिति भावः / अयमपि तित्स्वरापवादः / 'अन वृद्ध एव prahaNa'miti 'एतिस्तुशासिति सूत्रे निरूपितम् / Page #493 -------------------------------------------------------------------------- ________________ 460 ] सिद्धान्तकौमुदी / [ प्रातिपदिकस्वर 1 1 ईढ्यो vandya'zca / श्रेष्ठ' नो धेहि vArya'm / u'kthamindrA'ya' zaMsya'm / 3703 विभाषा वेरिवन्धानयोः / ( 6-1-215 ) प्रादिरुदात्तो वा / इन्धन अग्निम् / 3704 त्यागरागहासकुहश्वठक्रथानाम् / ( 6-1-216 ) श्रादिरुदात्तो वा / श्राद्यास्त्रयो घमन्ताः त्रयः पचाद्यजन्ताः / 3705 मतोः पूर्वमात्संज्ञायां स्त्रियाम् / ( 6- 1 - 216 ) मतो: पूर्वमाकार उदात्तः स्त्रीनानि / 1 इत्यादि / 'ऋहलो: -' इति यत् / वार्यमिति / नन्वत्र एतिस्तुशासु -' इत्यादिना विशेषविहितेन क्यपा भाव्यमिति चेत्सत्यम् / क्यब्विधौ वृञ एव ग्रहणं नास्येति मूल एव स्पष्टम् / विभाषा / वेणुशब्दो नित्स्वरेण नित्यमाद्युदात्तः प्राप्तः / 'स्थो णुः' इत्यनुवर्तमाने 'जृषृरिभ्यो निच्च' इति व्युत्पादनात् / इन्धानशब्दो यदि चानशन्तस्तदा चित्त्वादन्तोदात्तः / यदा शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः / 'नसोरल्लोपः' इति उदात्तस्य श्नसोऽकारस्य लोपात् सर्वथाप्यप्राप्तमायुदात्तत्वं पक्षे विधीयते / त्यागराग / त्यज हानौ / 'चजो:-' इति कुवम् / रञ्ज रागे ऽघनि च भाव -' इति नलोपः / हसे हसने एषां पते कर्षात्त्वतो घञोऽन्त उदात्तः' इति भवति / त्रयः पचाद्यजन्ता इति / कुछ विस्मापन, श्वठ श्रसम्यग्भाषणे, चौरादिकावदन्तौ / क्रथ हिंसायाम् / अत्र प्रत्ययस्वरेणान्तोदात्तत्वं पक्षे भवति / मतोः / मतोः पूर्व अकार इति / श्रार्थव्याख्यानमेतत् / सूत्रे विभाषा / वेणुशब्दो नित्त्वादायुदात्तः प्राप्तः / 'स्थो गु' रित्यनुवर्तमाने 'अजिवृरीभ्यो निच्च' इति व्युत्पादितत्वात् / इन्धाने यदि चानश तदाऽन्तोदात्तत्वं प्राप्तम्, यदि शानच् तदाऽप्यन्तोदात्तत्वमेव प्राप्तम् / यत्तु नमोऽकारस्योदात्तस्य लोपाल्ल सार्वधातुकानुदात्तत्वे उदात्तनिवृत्तिस्वरेण शानजन्तो मध्योदात्त इति, तन्न, विदीन्धिखिदिभ्यो लसार्वधातुकानुदात्तत्वप्रतिषेधात् / केचित्त्वस्य वचनस्य तिङन्ते एव प्रवृत्तिः / भाष्ये प्रथमतो लिङित्युक्त्वाऽप्रे विशेषेणेत्युक्ते लिं भिन्ने लिब्सदृशेऽकृदादेशिन्येव प्रवृत्तिप्रतीतेरित्याहुः / यदा वेणुरिव वेणुरिति कनो 'लुम्मनुष्ये' इति लुप्तदा 'सज्ञायामुपमानमिति नित्यमायुदात्तत्वमिष्यते / त्यागराग / श्राद्यास्त्रय इति / तत्र 'कर्षात्त्वत:' इति पक्षेऽन्तोदात्तत्वं बोद्धयम् / अन्त्येषु त्रिषु प्रत्ययस्वरेणान्तोदात्तत्वम् / तत्र कुद्दश्वठौ चुरादावदन्तौ / मतोः पूर्वम् / पूर्वमिति शब्दस्वरूपापेक्षया नपुंसकस्य श्रादित्यस्य विशेषणम् / केचित्तु सूत्रे पूर्वशब्दं पुंल्लिङ्गं पठन्ति / 'स्त्रियां सज्ञायामित्यस्य स्त्रियां वर्तमाना या सब्ज्ञा तस्यां विद्यमान आदित्यर्थः / तदाह स्त्री नानीति / मत्वन्तं चेत्स्त्रीनाम भवतीत्यर्थः / किम् ? इक्षुमती । Page #494 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / [ 461 उदुम्बरावती / शरावती / 3706 अन्तोऽवत्याः / ( 6-1 - 220 ) अवतीशब्दस्यान्त उदात्तः / वेत्रवती / ङीपः पिश्वादनुदात्तत्वं प्राप्तम् / 3707 ईवत्याः / ( 6-1-221 ) ईवत्यन्तस्यापि प्राग्वत् / अहीवती / सुनीवती / इति प्रातिपदिकस्वराः / अथ फिट्सूत्राणि / प्रथमपादः / 1 फिषोऽन्त उदात्तः / प्रातिपदिकं फिट् / तस्यान्त उदात्तः स्यात् / तु शब्दस्वरूपापेक्षया नपुंसक निर्देशः / केचित्तु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति / शरावतीति / चातुरर्थिको नद्यो मतुप् 'मादुपधायाः' इति वत्वम् / 'मतौ बह्वचोऽनजिर:दीनाम्' शरादीनां च' इति दीर्घत्वम् / वेत्रवतीति / मतुप् / वत्वम् / न चात्र वत्वस्यासिद्धत्वादवतीशब्दोऽयं न भवतीति शङ्खयम् / तस्याश्रयात्सिद्धत्वेनासिद्धत्वाभावात् / अवत्या इति निर्देशादिह न भवति राजवतीति स्वरविधौ व्यञ्जनस्याविद्यमानत्वाश्वायमवतीशब्दः / श्रहीवतीति / पूर्ववद्दीर्घः / संज्ञायामिति वत्वम् / इति प्रत्ययस्वराः / अथ फिट्सूत्राणि / फिषोऽन्त उदात्तः / फिडिति पूर्वाचार्य प्रसिद्धया अत्र 'ह्रस्वनुड्य matu'bityeva / सञ्ज्ञायां किम् ? खट्वावती / स्त्रियां किम् ? उदुम्बरावान् । उदाहरणेऽत्र च 'मतौ बह्वचोऽनजिरादीनाम् ' ' शरादीनां चे ऽति दीर्घः, चातुरार्थंको 'नयां मतुप्' / मतोः किम् ? गवादनी / तदभावे पूर्वग्रहणस्याऽप्यभावात्सञ्ज्ञाशब्दसंबन्धिन आकारमात्रस्य स्यादिति / पूर्वग्रहणान्नेह - सानुमती / अन्यथा स्त्रीनाम्नो मत्वन्तस्येत्यर्थः स्यात् / अन्तोऽवत्याः / वत्या - अन्त इति तु नोक्कम्, 'राजवती 'त्यत्र माभूदिति / स्वरविधौ नलोपस्यासिद्धत्वान्नाऽवतीशब्दः, किन्त्वन्वतीशब्दः / वत्वं त्वाश्रयात्सिद्धम् / अहीवतीति / 'सञ्ज्ञायामिति वत्वम् / 'शरादीनां चे ऽति दीर्घः / योगविभागश्चिन्त्य प्रयोजनः / अथ फिट्सूत्राणि ! अपाणिनीयान्यप्येतानि 'आयुदात्तश्च' ' उपसर्गादृति- ' 'अवङ् स्फोटायनस्येऽत्यादिसूत्रेषु भाष्यादौ व्यवहृतत्वादविरुद्धत्वाच्च साधुस्वठयवस्थापकानि भवन्ति / यत्तु पाणिनीयान्येवैतानीति, तन्न, 'वृषादीनाच' 'उच्छादीनाचेऽत्याभ्यामाकृतिगणाभ्यां क्रमेणाद्युदात्तत्वाऽन्तोदात्तत्वयोः सिद्धयोः 'प्रामादीनाञ्च' Page #495 -------------------------------------------------------------------------- ________________ 462] सिद्धान्त्कौमुदी। [फिदसूत्रेषु उझैः / 2 पाटलाऽपालकाम्बासागरार्थानाम् / एतदर्थानामन्त उदात्तः / पाटला, फजेरुहा, सुरूपा, पाकलेति पर्यायाः / लघावन्त इति प्राप्त / पालक, ग्याधिघात, पारेवत, पारग्वधेति प्र्यायाः। प्रम्बार्थः / माता। उनर्वचन्ता. नामित्याधुदात्तत्वे प्रा / सागरः / समुद्रः / 3 गेहाथीनामस्त्रियाम् / गेहम् / नविषयस्यति प्रति / स्त्रियों किम्-शाला / प्राद्यदात्तोऽयम् / इहैव पर्युदासा. ज्ज्ञापकात् / 4 गुदस्य च / अन्त उदात्तः स्याब तु स्त्रियाम् / गुदम् / अस्त्रियां किम्-मान्त्रेभ्यस्ते गुदाभ्यः / स्वाशिटामदन्तानामित्यन्तरङ्गमायुदात्तस्वम् / तत. प्रातिपदिकमुच्यते / तदाह प्रातिपदिकं फडिति / ननु कथमपाणिनीयानि सूत्राण्युपन्यस्यन्ते, पाणिनीयसूर्यः स्वर आयाति स एव प्रमाणम् , तथा च 'शताच ठन्यतावशते' इति सूत्रे कैयटः-'नियतकालाश्च स्मृतयो व्यवस्थाहतवः' इति मुनित्रयमतेनायत्वे 'साध्वसाधुप्रविभागः' इति / नैतत् / अपाणिनीयान्यपि फिटसूत्राणि पाणिनीयैराश्रीयन्ते भाष्याज्ज्ञापकात् / तथा च 'आयुदात्तश्च' इति सूत्रे भाष्यं 'प्रातिपदिकस्य चान्त इति प्रकृतेरन्तोदात्तत्वं शास्ति' इति / तथा तस्मिन्नेव सूत्रे प्रत्यया. शुदात्तत्वस्यावकाशः / यत्रानुदात्ता प्रकृतिः समत्वं सिमत्वमिति / नहि फिषोऽन्त उदात्तः त्वत्त्वसमसिमेत्यादिफिट्सूत्राश्रयणं विना प्रकृतेरन्तोदात्तं सर्वानुदात्तत्वं च संभवतीति दिक्। पाट / पाटलेल्यादय ओषधिविशेषस्य वाच्काः। लघावन्त इति प्राप्त इति / इदं पूर्वेण परेण च संबध्यते / पर्याया इति। वृक्षविशेषस्य वाचकाः सागरसमुदयोः 'लघावन्ते-' इति प्राप्ते / गेहा। गेहानामन्त उदात्तः स्यास्त्रियां 'ghRtAdInAca'tyanayorvaiyarthyApattaH / मम तु भिन्नकर्तृकत्वान्न दोषः / फिषोऽन्तः / 'phiDi'ti प्रातिपदिकस्य पूर्वाचार्यसम्ज्ञा / उच्चैर्वृक्ष इति / नन्वत्रोदि चेडेसिः, वश्वेः सः किदिति व्युत्पादनात्प्रत्ययस्वरेणैवाऽन्तोदात्तत्वसिद्धिरिति चेन्न, अव्युत्पत्तिपक्षे आवश्यकत्वात् / पाटलापालङ्का / पाटलाऽपालको ओषधिविशेषस्य वाचकौ / लघावन्त इति प्राप्त इति। पूर्वपराऽन्वयीदम् / इदमुपलक्षणम्-कचिद् इस्वान्त. स्येत्यादीनामपि दुरित्वादित्याहुः / सागर इत्यादि / अत्रापि 'लघावन्ते, इति प्राप्तम् / आधुदात्तोऽयमिति / नन्वनेनाऽन्तोदात्तत्वाऽभावेऽपि नियमत आयु. दात्तत्वं केन स्यात् , विधायकाऽभावात् , अतोऽनियम इति वक्तुं युक्वमित्यत आह इहैवेति / एषा सूत्राणामाद्यसूत्रबाधकबाधनार्थत्वाद् अस्त्रियामित्येतदमावे स्त्रियामप्यनेन बाधकं बाध्येत / बाधकं चाऽनेनैवानुमीयते / तच्च मध्योदात्तत्वस्याऽत्रा:सम्भवात्सर्वानुदात्तविधायकस्य च फिट्स्चेष्वदर्शनादाद्युदात्तविधायकमेवेति भावः / स्त्रीविषयेति / श्राद्युदात्तत्वमित्यन्ये / गुदमिति / 'नविषयस्येति, 'स्वाक्ष Page #496 -------------------------------------------------------------------------- ________________ प्रथमपादः] सुबोधिनीशेखरसहिता / [ 463 टाप् / 5 ध्यपूर्वस्व स्त्रीविषयस्य / कारयकारपूर्वो योऽन्स्योऽच् स उदात्त्ः। अन्तर्वा / स्त्रीविषय वर्णनानामिति प्राप्त / छाया / माया। जाया। यान्तस्यात्यापूर्वमित्याधु पारवे प्राप्ते / स्त्रीति किम्-बाह्यम् / यान्तत्वादाद्युदात्तत्वम् / विषयग्रहणं किम्-इभ्या क्षत्रिया / 'यतोऽनावः' ( 3701 ) इत्याद्युदात्तः इभ्यशब्दः / ज्ञात्रियशब्द तु यान्तस्यानण्यापूर्वमिति मध्योदात्तः 6 खान्तस्या. श्मादेः / नेसम् |खा। सुखम् / दुःखम् / नखस्य स्वाङ्गशिटामित्याद्युदात्तस्वे प्राप्ते / उखा नाम भाण्डविशेषः / तस्य कृत्रिमन्वास्खय्युवर्ण कृत्रिमाख्या चेदि. स्युवर्णस्योदात्तस्वे प्रा। सुखदुःखयोर्नविषयस्यांत प्राप्त / अश्मादेः किम्-shikhaa। मुखम् / मुखस्य शिटामिति नविषयस्येति वा प्रायुदात्तत्वम् / शिखा. यास्तु शीठः खो नि ध्रस्वश्चेति उणादिषु नियोकेरन्तरङ्गत्वाहापः प्रागेव स्वाङ्ग. न / गद / अगेहारि दम् / ध्य्पूर्व्। धकारेति / नित्यत्रीलिङ्गस्येति शेषः / प्राप्त इति / अआआद ते प्राप्त इत्यर्थः / य्ज्ञ्त्त्वादिति। 'बहिषष्टि लोपो यच्च' इति वचनात् / यतो नाव इति। इभमईतीति दण्डादित्वाद्यत् / यान्तस्यात्यादिति / 'क्षत्राद्धः' इति प्रत्ययस्वरेणापीति वा बोध्यम् / खान्त्स्या। z च m च मौ तौ यादी यस्य स शमादिने श्मादिरश्मादिः / पस्य सकारम कारा. दिभिन्नस्य खशब्दस्यानोदात्तः स्यात् / शीङः खो निदध्रस्वश्चेत्यादि / ननु बहुषूणादिपुस्तकेषु शीडा hrakhazvetyeva ptthyte| 'मुहेः खो मूर्च' इत्यतः खोऽनुवर्तते हस्खविधानसामर्थ्याद् गुणाभाव इति स्वयमप्युणादिष्वेवमेवोक्तम् / तस्मात्पूर्वापरवि. शिटा मिति वा प्राप्ते / ननु गुदाशब्दस्याऽदन्तत्वाऽभावात्कथं स्वामेत्यस्य प्राप्तिरत श्राह अन्तरङ्गमिति स्त्रीविषयवर्णेति / 'स्त्रीविस्स्य्व्र्न्नाक्स्सुपूर्वान्नाऽमित्य्नेनेत्य्र्थ्ः। 'स्त्रीविषयवानाम्नाऽमिति केषांचित्पाठः / 'लघावन्ते' इत्येवाऽत्र, परत्वात् / अस्य तु 'वृद्धिः ityudAharaNa'mityanye / इभ्ये-दण्डादित्वाद्यत् / यान्तस्यान्त्यादिति / इदमुपलक्षणं 'क्षत्राद्धः' इति प्रत्ययस्वरेणाऽपि / नन्वव्युत्पन्नेध्वेव फिटसूत्रप्रवृत्तेः 'इभ्या' इति प्रत्युदाहरणमयुक्तमिति चेन, अस्मादेव स्त्रीविषयप्रहणाज्ज्ञापकाद्यत्पत्तिमार्गप्राप्तस्वरस्यापि फिट्स्वरो बाधक इति वदन्ति / अनितश्चेदम् 'etistuzAstri'ti सूत्रे kaiytte। khaantsyaashmaaderiti| शकारमकारादिभिन्नस्य खशब्दान्तस्याऽन्त उदात इत्यर्थः / शीङ खो निदिति / इदन्दशपाद्यामुक्तम् / पञ्चपाद्यान्तु 'शीङः खो हस्वश्चेति पठितम् / तत्राप्याह अन्तरङ्गत्वादिति / स्वरस्य स्वागत्वापेक्षत्वादन्तरगत्वं चिन्त्यम् / तस्मात् 'स्वाजशिटाऽमिति सूत्रेऽन्त Page #497 -------------------------------------------------------------------------- ________________ 464 ] सिद्धान्त्कौमुदी। [फिदसूत्रेषु शिटामिति वा बोध्यम् / 7 हिष्टवत्सरतिशतथान्तानाम् / एषामन्त उदात्त: स्यात् / अतिशयेन बहुलो बंहिष्ठः / निश्चादायदात्तत्वे प्रासे / बहिरिश्वैः सुवृता रथेन / यद्वंहिष्ठं नातिविदे इत्यादी व्यत्ययादायुदात्तः / प्रिव्र्स्र्ः। अव्ययपूर्वपद. प्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / सप्ततिः / प्रशीतिः बघावन्त इति प्राप्ते। चत्वारिं. शत् / इहापि प्राग्वत् / अभ्यूएर्वाना प्रभृशस्यायोः / भव्ययपूर्वपदप्रकृतिस्वरो. 'त्र बाध्यत इत्याहुः / थाथादिसूत्रेण गतार्थमेतत् / 8 दक्षिणस्य साधौ। अन्त उदात्तः स्यात् / साधुवाचिस्वाभावे तु ज्यवस्थायां सर्वनामतया स्वाकशि. टामित्याद्युदात्तः / अर्थान्तरे तु लघावन्त इति गुरूदात्तः / दक्षिणः सरनोदारपरच्छन्दानुवतिविति कोशः / 6 स्वान्ग्गाख्यायामादि। इह दक्षिणस्याधन्तौ पर्यायेणोदात्तौ स्तः / दक्षिणो बाहुः। पाख्याग्रहणं किम्-प्रत्यङ्मखस्या. सीनस्य वामपाणिर्दक्षिणो भवति / 10 छन्दसि च / अस्वानार्थमिदम् / रुद्धोऽयं ग्रन्थ इत्यस्वरसादाह अन्तरङ्गत्वादित्यादि / हिष्ठ / एषामिति / हिष्ठ वत्सर ति शत् थ एत्द्न्तानामित्य्र्थ्ः। बंहिष्ठ इति। बहुलशब्दाद् 'अतिशायने तमविधनौ' इतीष्ठन् / 'प्रियस्थिरस्फिर-' इत्यनेन बहुलत्य बंहिरादेशः / परिवत्सर इति / क्वचित्तु संवत्सर इति पाठस्तत्र 'वसेश्च संपूर्वाच्चित्' इति सरप्रत्ययस्य चित्त्वादपि सिद्धे सप्ततिरित्यादि / पंक्तिविंशतित्रिंशत्' इत्यत्र व्युत्पा- दिता एते / 'लघावन्ते' प्राग्वदिति / इति प्राप्त इत्यर्थः / दक्षिणस्य / अस्यान्त उदात्तः स्यात्प्रावीण्येऽर्थे / वीणायां दक्षिणः / प्रवीण इत्यर्थः / छन्दसि / दक्षिणस्याप्रहणात्सर्वनामप्रातिपदिकसज्ञाकालिकाऽदन्तत्वमादाय तत्प्रवृत्तिरिति बोध्यम् / [एवं पूर्वत्र गुदाशब्देऽपि बोद्धयम् ] / अस्थ्यादिस्वामवाचकशकशब्दे 'स्वाङ्गशिटा'. मित्यायुदात्तत्वप्राप्त्या सोप्यत्र प्रत्युदाहरणम् / 'प्रीवायां बद्धो अपि कक्ष zrAsanI'tyAdau ग्रीवाशब्दस्यान्तोदात्तत्वन्तु छान्दसत्वान्निर्वाह्यम् / हिष्ठवत्सर / इत्याहुरिति / अत्राऽरुचिबीजन्तु 'saMpUrvAci'diti सरप्रत्ययस्य चित्त्वात्सिद्धम् / परिवत्सरस्तूदाहार्य इति / 'अनेनैव सिद्धे तयर्थमित्याशय' इति तत्त्वम् / अत्र सूत्रे शत्साहचर्यात्तिशब्दः पतयादिसूत्रविहित एव गृह्यते / दक्षिणस्य साधाविति / प्रवीणे इत्यर्थः / 'वीणायां सामसु वा दक्षिण' इत्युदाहरणम् / प्रवीण इत्यर्थः / स्वाङ्गा. ख्यायामादि / स्वाङ्गेति किम् ? दक्षिणो देशः / अत्र सर्वनामत्वादायुदात्तत्वम् / न च परत्वादेव तेनायुदात्तत्वमत्र भविष्यतीति वाच्यम् , अस्य प्रकरणस्य बाधकबाध Page #498 -------------------------------------------------------------------------- ________________ प्रथमपादः ] सुबोधिनी-शेखरसहिता [ 465 दक्षिणः / इह पर्यायेणाद्यन्तावुदात्तौ / 11 कृष्णस्यामृगाख्या चेत् / अन्त उदात्तः / वर्णानां तत्यायुदात्तस्त्रे प्राप्ते अन्तोदात्तो विधीयते / कृष्णानां व्रीहीणाम् / कृष्णो नो नाव वृषभः / मृगाख्यायां तु कृष्णो राज्यै / 12 वा नामधेयस्य । कृष्णस्येत्येव / श्रयं वा कृष्णो अश्विना / कृष्णर्षिः / 13 शुक्लगौरयोरादिः / नित्यमुदात्तः स्यादित्येके / वेत्यनुवर्तत इति तु युक्तम् / सरो' गौरो यथा पिब / इत्यत्रान्तोदात्तदर्शनात् / 14 अङ्गष्ठोदकवकवशानां छन्दस्यन्तः / अङ्गष्टस्य स्वाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽम्तोदात्तार्थ आरम्भः / वशाग्रहणं नियमार्थं छन्दस्येवेति / तेन लोके श्रायुदात्ततेस्याहुः / 15 पृष्ठस्य च / छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् / पृष्ठम् / 16 अर्जु नस्य तृणाख्या चेत् / उभवन्नन्तानामित्याद्युदात्तस्यापवादः / 17 स्य स्वाम्याख्या चेत् / यान्तस्यान्त्यात्पूर्वमिति 'यतो नाव:' ( 3701 ) इति द्यन्तौ स्यातां वेदे / कृष्णस्य / अस्यान्त उदात्तश्छन्दसि न तु मृगाख्यायाम् / एके इति / तन्मतेऽस्मिन्स् नामधेयस्येत्यनुवर्तते / वचनविपरिणामेनान्वयः नामधे - ययोः / शुक्लगौरयोरादिरुदात्त इत्यर्थः / तेन 'सरो गौरो यथा पिब' इत्यत्रान्तोदात्तत्वमेव नाम्धेय्त्वाभावात्। अङ्गुष्ठो / एषामन्तोदात्तश्छन्दसि / अङ्गुष्ठस्येति / uplkssnnmidm। bakazabde'pi प्राणिनां कुपूर्वमित्याद्युदात्ते प्राप्ते इति बोध्यम् / वा भाषायाम् / पृष्ठमिति / पते 'स्वाङ्गशिटाम्' इत्यादयुदात्तत्वम् / अर्जुनस्य / अन्त उदात्तस्तृणाख्यायाम् / तृणाख्यायां किम् । अर्जुनो वृक्षः / ' उनर्वनन्तानाम्' इत्यायुदात्तः / अर्यस्य / अन्त उदात्तः स्वाम्याख्यायाम् / 'अर्थ: स्वामिवैश्ययोः' 11 नार्थत्वात् / कृष्णस्या / श्रत्र छन्दसीति वर्त्तते इत्याहुः / अन्तोदात्त इत्येव / श्रख्येति किम् ? कृष्णो मृगः / वा नामधेय / अन्तोदात्तत्वं वा / पक्षे श्रद्युदात्तत्वम् / शुक्लगौरयोः / नामधेयस्येति वर्त्तते / तेनाऽनामधेययोरन्तोदात्तत्वमेव / 'ऋजेन्द्रे'1 त्युणादिसूत्रनिपातिताऽन्तोदात्तत्वकस्य शुक्रशब्दस्य लत्वे शुक्लशब्दव्युत्पत्तेरिति बोध्यम् / श्रङ्गुष्टोदक । 'अन्त' इति त्वादिग्रहणानुवृत्तिशङ्कानिराकरणार्थम् / उदकस्य - कर्दमादित्वादाद्यद्वितीययोः पर्यायेण प्राप्ते, बकस्य - 'प्राणिनाञ्च kupUrva'mityatve प्राप्ते / तेन लोके इति / नियमकरणसामर्थ्यादिति भावः / वशाशब्दश्च वशेः पचाद्यचि टापीति तात्पर्यम् / पृष्ठस्य च / 'मृष्टस्ये ऽति पाठान्तरम् / वा भाषायामिति । पक्षे ऽस्वाङ्गशिटा 'मित्याद्युदात्तत्वम् / सृष्टे - 'निष्ठा च द्यजना' - Page #499 -------------------------------------------------------------------------- ________________ 466 ] सिद्धान्त्कौमुदी। [फिसूत्रेषु वायुदात्ते प्रासे वचनम् / 18 प्राशाया अदिगाख्या चेत् / दिगाख्याज्यावृत्यर्थमिदम् / अत एव ज्ञापकादिक्पर्यायस्यायुदात्तता / इन्द्र पाशाभ्यस्परि' / 16 नक्षत्राणामाविषयाणाम् / अन्त उदात्तः स्यात् / श्राश्लेषाऽनुराधादीनां लघावन्त इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठबन्तस्वेनाद्युदात्तत्वे प्राप्ते वचनम् / 20 न कुपूर्वस्य कृत्तिकाख्या चेत् / अन्त उदात्तो n। कृत्तिका नक्षत्रम् / केचित्तु कुपूर्वो य प्राप् तद्विषयाणामिति व्याख्याय आर्थिक बहुलिका इस्य. त्राप्यन्तोदात्तो नेत्याहुः / 21 घृतादीनां च ! अन्त उदात्त्ः। घृतं मिमिक्षे / आकृतिगणोऽयम् / 22 ज्येस्स्त्थ्क्निस्स्त्थ्योर्व्य्सि। अन्त उदात्तः स्यात् / ज्येष्ठ प्राह चमसा / कनिष्ठ प्राह च्तुर्ः। वयसि किम्-ज्येष्ठः / श्रेष्ठः / कनिष्ठो. लिपकः / इह नित्वादाद्युहात्त एव / 23 बिल्वतिष्ययोः स्वरितो वा। इति निपातितोऽयमर्यशब्दः / praashaayaa। अदिगाख्यायामाशाशब्द आधुदात्त स्यात् / ज्येष्ठेत्यादि / 'प्रशस्यस्य श्रः' 'ज्य च' इति प्रशस्यशब्दादिष्ठनि धन वती / ज्यादेशः / श्रवणं श्रवः सोऽस्त्यस्याः सा shrvvtii। धनं विद्यते अस्याः सा ध्न्व्ती। अतिशयिता श्रववती विष्ठा / धनिष्ठा / इष्टनि विन्मतो k' इति मतुपो लुक् / आधुदात्ते प्राप्त इति / 'नित्यादिः' इत्यनेन / कृत्तिकेति / 'लघा. वन्ते' इति आयुदात्तत्वम् / घृतमिति / नन्विषयस्येति प्राप्ते / ज्येष्ठ इति / उदाहरणे वृद्धशब्दस्य 'वृद्धस्य च' इतीनि jyaadeshH। 'युवाल्पयोः कनन्यतरस्याम्' इति युवनशब्दस्य knaadeshH। प्रत्युदाहरणे 'प्रशस्य स्य श्रः' 'ज्य व' इति प्रशस्य. शब्दस्य jyaadeshH। अल्पस्य कन् / नित्त्वादिति / तथा च नित्स्वरादिति तत् / अर्यस्य स्वाम्या / वैश्य त्वायुदात्त एव / अत एव ज्ञ्याप्कादिति। 'स्त्रीविषयवर्णेति द्वितीयपादस्थसूत्रेणेत्यन्ये / नक्षत्राणामाविषयाणाम् / नित्याऽऽवन्तानामित्यर्थः / नक्षत्राणां किम् ? खट्वा / आबित्यादि किम् ? / अश्विनी / श्रविष्ठत्यादि / श्रववतीधनवतीशब्दाभ्यामिष्ठनि 'विन्मतोरिति लुक / विषयग्रहणं चिन्त्यम् / आबन्ताऽनाबन्तस्य नक्षत्रवाचकस्याऽसत्वात् / न कुपू / कवर्गपूर्वस्याऽऽविषयस्य नक्षत्रस्याऽन्त उदात्तो नेत्यर्थः / कुपूर्वस्येति किम् ? भुला। श्राख्येति किम् ? कृत्तिकासु जाता माणविका कृत्तिका। अत्रापीति / अपिना कृत्तिका / 'आर्यिका बहुलिकति कृत्तिकाप्र्यायौ। अत्र पक्षे कृत्तिकेत्यादेः प्रयोजनं मघा विशाखेत्यादि / आकृतीति / 'वराह इन्द्र emuSa'mityAdAvantodAttadarzanAdvarAhazabdo'pyatra बोध्यः / ज्येष्ठकनिष्ठयोः / vRddhyukshndyojy-knaadeshau| प्रश Page #500 -------------------------------------------------------------------------- ________________ द्वितीयपादः ] सुबोधिनी - शेखरसहिता / अनयोरन्तः स्वरितो वा स्यात् / पचे उदात्तः / इति फिट्सूत्रेषु प्रथमः पादः / द्वितीयः पादः / 24 अथादिः प्राक् शकटेः / अधिकारोऽयम् / शक्रटिश कटयोरिति यावत् / 25 ह्रस्वान्तस्य स्त्रीविषयस्य / श्रादिरुदात्तः स्यात् / बलिः / तनुः / 26 नग्विषयस्यानि सन्तस्य / वनं न वायः / इसन्तस्य तु सर्पिः / नप् नपुंसकम् / 27 तृणधान्यानां च द्वयषाम् / यवामित्यर्थः / कुशाः / काशाः / माषाः / तिलाः / बह्नां तु गोधूमाः / 28 त्रः संख्यायाः / पच / चटवारः / 26 स्वाङ्गशि 1 [ 467 पवादोऽयं योगः / पक्षे उदात्त इति / उदात्रा इत्यनुवृत्तेः / इति प्रथमः पादः / विषयस्य / इसन्तवर्जितस्य नित्यनपुंसकस्यादिरुदात्तः स्यात् / सर्पिरिति / 'श्रर्चिशुचि -' इत्यादिना इसिः / तृण / तृणवाचिनां धान्यवाचिनां च व्यचामादिरुदात्तः स्यात् / अषिति अचः प्राचां संज्ञा / तदाह द्वयवामित्यर्थ इति / गोधूमा इति / 'लघावन्ते -' इति मध्योदात्तता / ब्रः संख्या / नकाररेफान्तायाः स्याऽल्पशब्दयोस्तावादेशौ यदा तदा प्रत्युदाहरणम् / पक्षे उदात्त इति / उदात्तग्रहणानुवृत्तेरिति भावः / इति प्रथमः पादः / 1 अथ द्वितीयः पादः / हखान्तस्य स्त्रीविषयस्य / नित्यस्त्रीलिङ्गस्येत्यर्थः / बलिरिति / बलिशब्दोऽपि जरया श्लथचर्मणि, तनुश्च शरीरे नित्यस्त्रीलिङ्गः / ह्रस्वेति किम् ? नदी / स्त्रीति किम् ? मरुवीयुः / विषयेति किम् ? लघुः, बहुः / नब्विषयस्य / नपुंसकविषयस्य / 'स्त्रिया विषयस्य' 'नपोऽनिसन्तस्य ' इति पाठेन विषयपदानुवृत्त्यैव सिद्धे पुनर्विषयपदं लिङ्गव्यत्यय- प्रत्ययलोपान्यतरेण लिङ्गान्तरोपसङ्क्रान्तस्य वा विषयतामात्रेणैतत्प्रवृत्यर्थम्, यथा 'मधोस्तृप्ता इवासते ' इत्यादौ, यथा वा 'मध्वस्मिन्नस्ति मधुर्मासः ' ' मधोर्न च' इति यतो लुग्वार्तिकेन / ध्वनितञ्चेदम् 'ईच द्विवचने' इति सूत्रे भाष्ये / नबिति किम् ? मूः / विषयेति किम् ? लघुः / सर्विरिति / इंसिनन्तज्योतिःशब्दादौ तु नित्त्वादायुदात्तत्वमेव / तिला इति / यत्तु 'तिलोमाशब्दौ घृतादिपाठादन्तोदात्ता' विति 'संप्रोदचे ऽति सूत्रे कैयः, तच्चिन्त्यम् / 'तिलश्व में' इत्यादावायुदात्तस्यैव पठयमानत्वात्, उमाशब्देष्पि 'makaravarUDha'tyanena विशिष्य पर्यायेणाऽन्तोदात्तविधानात् / शालिवीही-घृता. दित्वादन्तोदात्तो / तृणेत्यादि किम् ? आम्रः / गोधूमा इति / अत्र परत्वादेव 'लघावन्ते-' इति मध्योदात्तत्वसिद्धेः पर्यायेणाद्यदात्तत्वसिद्धेवेदं विन्यम् / 'चणका' Page #501 -------------------------------------------------------------------------- ________________ 468] सिद्धान्त्कौमुदी। [फिदसूत्रेषु टामदन्तानाम् / शिट् सर्वनाम / कर्णाम्यां चुबुकादधि / प्रोष्ठाविव मधु / विवो विहायाः / 30 प्राणिनां कुपूर्वम् / कवर्गारपूर्व: पादिरुदात्तः / काकः / वृकः / शुकेषु मे / प्राणिनां किम्-क्षीरं सर्पिमधूदकम् / 31 खय्युवर्ण कृत्रि. माख्या चेत् / खयि परे उवर्णमुदात्तं स्यात् / कन्दुकः / 32 उनर्वचन्ता. नाम् / उन / वरुण वो रिशादसम् / ऋ / स्वसारं स्वा कृन्न्वै। वन् / पीवानं संख्याया आदिरुदात्तः / चतुष्कपाल इति / चत्वार इत्यत्रामस्वरेण भाव्यम् / चतुर इत्यत्र, 'चतुरः शसि' इति चतुर्निरित्यत्र 'झल्युपोत्तमम्' इति चतुर्णामित्यत्र 'षत्रिचतुभ्यः' इत्यनेनेति समास उदाहृत्ः। 'इगन्तकालकपालभगाल' इति पूर्व. पदप्रकृतिस्वरेणाद्युदात्तोऽयम् / स्वाङ्गशिटाम् / खाशवाचिनामदन्तानां सर्वनानामादिरुदात्तः स्यात् / उद्क्मिति। छन्दसि 'अगुष्ठोदकबकवशानाम्' इत्यन्तोदात्तः / भाषायां तु कर्दमादित्वादादिवितीयं चोदात्तम् / उनर्वन् / उन ऋ वन् इत्युचितम् / व्रः सं / पञ्चेत्यादो नलोपे कृते पाणिनीये. 'anudAttAdera'mityAdau एषामिव एतेषु पाणिनीयशास्त्रप्रवृत्तौ बाधकाऽभावान लोप्स्याऽसिण्द्ध्त्वेनैत्त्प्र्वृत्तिः। सप्ता'. टशब्दौ घृतादित्वाद्न्तोदात्तौ। रस्योदाहरणं-चतुष्कपालः / 'इगन्तकालकपालेऽति पूर्वपदप्रकृतिखरेणाऽऽधदात्तत्वम् / 'चत्वार' इत्यत्राऽऽम्खरण, शसि 'चतुरः zasI'ti, भिसादौ 'झल्युपोत्तमम्' 'षट्त्री' यनेन भाव्यमिति समास उदाहृतः / ब्रः किम् ? गणः / सङ्घयायाः किम् ? अन्तः / स्वान्ग्ग्। इदञ्च सर्वनामसज्ञा प्रवृत्तिकाले यददन्तं तत्रैव प्रवर्तते / तेन 'इमं स्तोममहत' इत्यादौ न दोस्स्ः। सर्वोभाऽन्यशब्दा गणेऽन्तोदात्ता निपात्यन्ते ऽतयोरन्यः pippala'mityAdau तथादर्शनात् / 'परो मात्रये'. त्यादी व्यत्ययेनाऽन्तोदात्तत्वम् , 'परं मृत्योऽरित्यादावाद्यदात्तस्यापि दर्शनात् / स्वार त्यादि kim ? ghttH। अदन्तानां किम् ? बाहू राजन्यः / प्राणिनाङ्कपूर्वमिति / 'तस्य समूहः' इति सूत्र न्यासहरदत्तयोः 'कुपूर्वाणामिति पाठो dRshyte। कवर्गाचे पूर्वे तन्मध्ये shraadirityrthH| सर्वनामकार्यन्तु सौत्रत्वान / 'काऽवित्येव सिद्ध पूर्वग्रहणं व्यवहितस्यापि प्रहणार्थम् / तेन 'कुपूर्वमिति पाठेऽपि चटकादावादादात्तत्वं भवत्येव / उदकमिति / कद्दमादिरयमः क्वित्यादि किम् ? हरिणम् / अन्ये तूत्तर सूत्रवदत्रापि आदिरिति न सम्बध्यते, नपुंसकवरसात् , तेन चटकादावनेन मच्योदात्तत्यम् / हर. दत्तोक्तपाठस्तु चिन्त्य एक्त्याहुः। खय्युवर्णम् / कृत्रिमत्यादि किम् ? बन्धुकः / उनर्वभन्तानाम् / 'पिता माता भ्रातर एनमाहुः' इत्यादौ पितृशब्दे छान्दसत्वा Page #502 -------------------------------------------------------------------------- ________________ द्वितीयपाव.] सुबोधिनी-शेखरसहिता / [46 मेषम् / 33 वर्णानां तणतिनितान्तानाम् / प्राविरुदात्त्ः। एता हरिणः / शितिः / पृश्निः / हरित् / 34 ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये / ऋद्वर्य हस्वान्तस्यादिभूतं हस्वमुदा स्यात् / मुनिः। 35 अक्षस्यादेवनस्य / मादिरुदात्त्ः। तस्य नातः / देवने तु। अर्मा दीग्य्ः। 36 अर्धस्यासमद्योतने / भ। ग्रामस्य / sameM'zake तु अधं पिप्प्ल्याः। 37 पीतहर्थानाम् / ग्रादिरुदात्तः / पीतद्रुः सरत्नः / 38 ग्रामादीनां च / ग्रामः / सोमः / यामः / 36 लुबन्तस्योपमेयनामधेयस्य / चशेव चचा / स्फिगन्तस्येति पाठान्तरम् / स्फिगिति लुपः प्राचां संज्ञा / 40 न वृक्षपर्वतविशेषव्याघ्रः सिंहमहिषाणाम् / एषामुपमेयनाम्नादिरुदात्तो n। ताल इव तालः / मेरुरिव मेरुः / ग्याघ्रः / सिंहः / महिषः / 41 राजविशेषस्य यमन्वा चेत् / एतदन्तानामादिरुदात्तः स्यात् / ह्खान्त्स्य्। अनृत्किम् / nRshNsH। अक्षस्य / अदेव्न्स्यात्स्यादिरुदात्त्ः। अर्धस्य / asmdyotne'rdhshbdsyaadirudaatH| प्रामादीनां च / आदिरुदात्तः / लुबन्तस्य / उपमेयवाचिनो लुबन्तस्यादिरुदात्तः / चञ्चेवेति / 'इवे प्रतिकृतौ' इति विहितस्य 'लुम्मनुष्य' इति कनो लुप् / लुबन्तस्य किम् / अनिर्माणवकः / न वृक्ष / पूर्वेण प्राप्तमायु हात्तत्वं निषिध्यते / अत्र वृक्षपर्वतविशेषग्रहणान् वृक्ष इवायं वृक्स्स्ः। पर्वतः / अत्र पूर्वेणायुदातत्वं भवत्येव / राजविशेषस्य / लुबन्तस्योपमेयनामधेयस्य राजविशेषस्यायुदात्तः / यमन्वा चेन्नामधेयं दन्तोदात्तत्वम् / मातुस्त्वम्बार्थत्वात्सिद्धमित्याहुः / वर्णानान्तणतिनितन्तानाम् / 'तान्तानाऽमिति पाठे त्वकारो व्यर्थ इति चिन्त्यम् / एत इति / श्वेतशब्दो घृतादित्वादन्तोदात्तो बोग्यः / ह्रस्वान्तस्य ह्रस्व / ह्रस्वान्तस्य किम् ? वधूः / ह्रस्वं किम् ? प्राज्ञम् / अनृत्किम् ? तृणकम् / ताच्छील्ये किम् ? जडः / ब्धिर्ः। कुशलशब्दोऽनेनाऽऽद्यदात्त इत्येके। अन्तोदात्त इत्युज्ज्व्ल्द्त्त्ः। सरल इति। वृक्ष. विशेषसज्ञात्वेन ताच्छोल्यानवगमान्नेह 'हखान्तस्येऽत्यस्य प्राप्तिरित्यन्ये / ग्रामादी। प्रामादिराकृतिगणः / लुमन्तस्योपमेय / 'sajJAyAmupamAna'mityanena समानार्थमेतत् / लुबिति किम् ? अग्निर्माणवकः / उपमेयेति किम् ? वरणाः / 'श्रदूरभवश्वे'. त्यणो ऽवरणादिभ्यश्चेति लुप् / नामेत्यादि किम् ? शुनक इवायं वृकः / देवपथादेराकृतिगणत्वात्कनो लुपि शुनक उपमेये वर्तते, न तु तस्येयं सज्ञा / न वृक्ष. पर्वत / यद्यपि फिटसूत्रत्तो ऽन व्याघ्रमहिषसिंहवृक्षपर्वतानाऽमिति पठ्यते तथापि वृक्षपर्वतशि विशेषाणामेव प्रहणमिष्टमिति तटितमेव सूत्रं पठितम् / सर्वत्र विशेषपदान्वयाऽभावबोधनाय व्युत्क्रमः कृत्ः। राजविशेषस्य / अत्रापि 'लुबन्तस्यो. Page #503 -------------------------------------------------------------------------- ________________ 500 ] सिद्धान्त्कौमुदी। [फिसूत्रेषु यमन्या वृदः / माग उदाहरणम् / भाः प्रत्युदाहरणम् / 42 लघावन्ते इयोश्च बह्वषो गुरुः / मन्ते लघौ, द्वयोश्च लघ्वोः सतोर्बह्नकस्य गुरुरुदात्तः / क याणः / कोलाहलः / 43 स्त्रीविषयवर्णानुपूर्वाणाम् / एषां प्रमाणामायुदात्तः स्त्रीविषये / म्ल्लिका। वर्णः श्येनी / हरिणी / मधुशब्दाभवति / पूर्वेणैव सिद्धे नियमार्थमिदम् / राजविशेषस्य चेद् वृद्वस्यैवेसाहुः फिवृत्ती तु वृद्धस्य चेद्राजविशेषस्यैवेति नियमो drshitH। आङ्ग इति / अङ्ग इवायमानः / लघावन्ते / इह आदिरिति न संबध्यते तेनाऽनादेरपि गुरोरुदात्तः / अतएव वृषाकपिशब्दस्य गुरुरुदात्त इति 'वृषाकप्यनि-' इति सूत्रे वृत्त्यादिग्रन्थेषु विभावितम् / न च गुरूणां मध्ये य आदिरित्यर्थोऽस्त्विति वाच्यम् / 'अन्यतो DIS' इति सूत्रे पमेयेति सूत्रमनुवर्तते / एवञ्च तेनैव सिद्ध 'वृद्धस्यवेति नियमार्थम् / तदाह अङ्गाः प्र्त्युदाह्र्न्न्मिति। वृत्तौ तु 'वृद्धस्य चेद्राजविशेषस्यैवेति नियम उनस्तचिन्त्यम् , पूर्वसूत्रे व्याघ्रग्रहणवैयपित्तेः / 'यमन्वाऽशब्दः कृताऽऽदिवृद्धौ रूढः, न च व्याघ्रशब्दस्तथेति न वैयर्थमित्यन्ये / अत्रा'' इत्युदाहरणं चिन्त्यम् / तस्य 'जनपदशब्दादित्यजन्तत्वेनाद्यदात्तसिद्धेः / कालिग इत्युदाहार्यम् / तत्र हि 'यमगधेऽत्यण् / अन्ये तु लुबन्तस्येत्याद्यनुवाऽस्य विधित्वमेवेच्छन्ति / लघावन्ते / अत्राऽऽदिशब्दो न सम्बध्यते, तेनाऽनादेरपि गुरोरुदात्त्ः। अत एव वृषाकपिशब्दोऽनेन मध्योदात्त इति वृषाकपीति सूत्रे वृत्तायुक्तम् ,खण्डिकादिषु उलूकशब्दोऽनेन मध्योदात्त इति कैयटेन चोक्तम् / वराहशब्दस्तु घृतादिरित्युक्तमेव / न च गुरूणां मध्ये य श्रादिरित्यर्थोऽस्त्विति वाच्यम् ,वृषाकप्यादावप्रवृत्त्या वृत्त्यादिविरोधात् , 'अन्यतो डोषिति सूत्रे 'सारङ्गकल्माषौ लघावन्ते इत्यनेन मध्योदात्तौ' इति हरदत्तविरोधाच / लघावित्यादि किम् ? वातप्रमीः, सभासजननम् , कपाली / नान्तत्वास लवुरन्तोऽत्र / बहुचः किम् ? देवः / गुरुः किम् ? किसलयम् / कल्याण इति / पर्यायेणा''. दिमध्यावुदात्तौ / स्त्रीविषयवर्णातुपू / क्वचित्फिवृत्तौ 'स्त्रीविषयवर्णनाम्नामक्षु' इत्यादिपाठः, सोऽपि मूले ऽध्यपूर्वस्येति सत्रे दर्शितः / मल्लिकेति / अस्य प्राप्तिमात्रेणेदमुदाहरणम् , प्राप्तस्याऽस्य परत्वात् 'मादीनाचेऽत्यनेन बाधात् / 'ललना' इत्युदाहार्यम् / न चाऽनेनैव सिद्धे ऽहस्वान्तस्य स्त्रीविषयस्येति, 'वर्णानान्तणेऽति च सूत्रं व्यर्थमिति वाच्यम् , अत्र बहुच इत्यनुवृत्तेर्न दोषः / अत एव 'zyenI'tyadAharaNaM दत्त्वा 'hariNI'tyudAhaNAntaraM दत्तम् / धवलादीन्यप्युदाहरणानि / नीलादयस्त्वन्तोदाता एवेति बोध्यम् / अत एव 'पिशङ्गसारङ्गकल्माषा-लधावन्ते- . 'इति मध्योदाता' इति कैयटादिदर्शनादिदं बाधित्वा पूर्वविप्रतिषेधेन पूर्वमेव प्रवर्तते Page #504 -------------------------------------------------------------------------- ________________ द्वितीयपादः ] सुबोधिनी-शेखरसहिता / [ 501 त्पूर्वोऽस्स्येषां ते श्रनुपूर्वाः / तरतुः / 44 शकुनीनां च लघुपूर्वम् / पूर्व लघु उदात्तं स्यात् कुक्कुटः / तित्तिरिः / खंजरीट: / 45 नर्तुप्राण्याख्यायाम् / यथालक्षणं प्राप्तमुदात्तत्वं न / वसन्तः / कृकलासः / 46 धान्यानां च वृद्धक्षान्तानाम् / श्रादिरुदात्तः / कान्तानाम् / श्यामाकाः / षान्तानाम् / माषाः / 47 जनपदशब्दानामषान्तानाम् / श्रादिरुदात्तः / केकयः / सारङ्गकल्माषशब्दौ 'लघावन्त' इत्यादिना मध्योदात्ताविति हरदत्त पन्धविरोधादित्याहुः / कल्याण इति / पर्यायेणादिमध्यायुदात्तौ / शकुनीनाम् / पचितीचिनाम् / पूर्वमिति / अन्यान्पूर्वमित्यर्थः / अत्राप्यादिरिति न संबध्यते पूर्वप्रहणात् / कुक्कुटेत्यादि / मध्योदात्तावेतौ / नर्तु / ऋतुवाचिनां प्राणिवाचिनां च यथालक्षणप्राप्तमुदात्तत्वं न / धान्यानाम् / धान्यवाचिनां वृद्धकषशब्दान्तानां चादिरुदात्तः / श्यामाकाः / माषा इति / अत्रोशीनरेत्यनेन तृणधान्यानामित्यनेन चायुदात्तत्वस्य सिद्धत्वाद् नैषादका राजमाषा इत्युदाहतर्व्यम् / फिटवृत्तौ तु सूत्रे चशब्दो न पठितः / वृत्तौ गुरुरुदात्त इति व्याख्यातं न त्वादिरुदात्त इति / नैषादकाः कालाक्षा इत्युदाहृतं च / यत्तु धान्यानामिति किं श्यामाका इत्युदाहृतं तत्र श्यामाके धान्यत्वाभावश्चिन्त्यः / जनपदा / जनपदवाचिनामजन्तानामादिरुदात्तः स्यात् / केकय इति / अत्र परत्वाद्यान्तस्यान्त्यात्पूर्वमिति स्वरेण भाव्यमतः अङ्गा वङ्गा इत्याहुः / श्रशब्दात्पूर्व इति / 'अवादे रिति वक्तव्ये ऽअक्षुपूर्वाणामित्युक्तेः समानाधिकरणो बहुबीहिति भावः / ' अक्षुपूर्वे ऽत्यत्र पञ्चमीतत्पुरुषसमासस्तु न, प्रज्ञावित्येव सिद्धे पूर्वग्रहणवैयर्थ्यापत्तेः, अनुवर्तमानफिष इत्यनेन श्रन्वयाऽनापत्तेश्च / शकुनीनाञ्च / पूर्वमिति / श्रन्त्यात्पूर्वमित्यर्थः / लघु पूर्वमित्यसमस्तं पदद्वयम् / अत्राप्यादिरिति न संबध्यते, पूर्वग्रहणात् / तेन कुक्कुटतित्तिरी - मध्योदात्तौ / कुक्कुटस्य वेदेऽन्तोदात्तपाठस्तु छान्दसः / तित्तिरियेजुः - शाखायां मध्योदात्तः पठयते / एतेन 'तित्तिरिशब्दोऽन्तोदात्त' इति प्राणिरजतादिसूत्रस्य हरदत्तः परास्तः / लघुपूर्वमिति बहुव्रीहिस्तु न, लघोरिति पञ्चमीनिर्देशेनैव सिद्धे पूर्वप्रहण वैयर्थ्यापतेः / 'लघोः pUrva'miti तत्पुरुषोऽपि न, सप्तमीनिर्देशेनैव सिद्धेः / नर्तुप्रा / ऋतुवाचिनाम्, प्राणिवाचिनाश्चेत्यर्थः / वसन्त इत्यादि / अनयोः 'लघावन्ते-' इति निषिद्धेऽन्तोदात्तत्वम् / एवञ्च 'कणेतमयूरशब्दौ लघावन्ते इति मध्योदात्तौ इति प्राणिरजतादिसूत्रस्थहरदत्तश्चिन्त्यः / खण्डिकादिसूत्रे 'उलूको मध्योदात्त' इति कैयटश्च / धान्यानाम् / वृद्धसञ्ज्ञकधान्यवाचिककारषकारान्तानामित्यर्थः / श्यामाका इति / 'उशीर दामेर कपालपलालशैवालश्यामा के ऽति सूत्रे श्यामाकप्रहणं त्वधान्यवाचकश्या Page #505 -------------------------------------------------------------------------- ________________ 502 ] सिद्धान्तकौमुदी / [ फिट्सूत्रेषु 48 हयादीनाम संयुक्तलान्तानामन्तः पूर्व वा / हविति इल्संज्ञा / पललम् / शललम् / इयादीनां किम् - एकलः / चसंयुक्तेति किम् -- मतः / 46 इगन्तानां च द्वयषाम् / आदिरुदात्तः / कृषिः / इति फिट्सूत्रेषु द्वितीयः पादः / तृतीयः पादः / 50 अथ द्वितीयं प्रागीषात् / ईषान्तस्य हयादेरित्यतः प्राग् द्वितीयाधिकारः / 51 त्र्यचां प्राङ्मकरात् / मकरवरूठेस्यतः प्राक् ध्यचामित्यधिकारः / 52 स्वाङ्गानामकुर्वादीनाम् / कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् / ललाटम् / कुर्वादीनां तु / कपोलः / रसना / इत्युदाहर्तव्यमिति वदन्ति / हयादीनाम् / इयादीनामसंयोगपूर्वो यो लशब्दस्तदन्तानामादिरुदात्तः / अन्त्यात्पूर्व वा / केचित्तु अत्र जनपदानामित्यनुवर्तयन्ति / पालाः कोसला इत्युदाहृत्य पलालमिति प्रत्युदाहरन्ति च / इग / अत्रापि जनपदानामित्यनुवर्त्य कुरवश्चेदय इत्युदाहृतं कृषिरिति प्रत्युदाहृतम् । 'अक्षेर्मा दीभ्यः कृषिमित् कृषस्व' इत्यत्र कृषिशब्दस्यान्तोदात्तत्वात् / इति द्वितीयः पादः / माकप्रहणार्थम् / अत एव श्यामां कायतीत्यर्थेऽपि श्यामाकशब्द प्रायुदात्त इत्याहुः / भाषा इत्यस्य 'तृणधान्यानाचे' त्यत्रोदाहृतत्वात् 'बालाक्षा' इत्युदाहरणमुचितम् / हलन्तानामसंभवेनास्कारविशिष्टस्य ग्रहणम् / धान्येति किम् ? श्रालोकः / वृद्धेति किम् ? चणकाः / क्षेति किम् ? गोधूमाः / जनपदश / 'a'SityacaH सञ्ज्ञा / केकय इति / यत्तु 'यान्तस्यान्त्यात्पूर्वं 'मित्यनेन परत्वादत्र भाव्यमिति, तन / बाध्यसामान्यचिन्तामाश्रित्य तस्याप्यनेन बाधादित्याहुः / श्रङ्गाः, वना इत्यप्युदाहरणम् / जेत्यादि किम् ? श्राम्रः / श्रशेओ राजा / अजन्तानां किम् ? दरत् / हयादीनाम् / अत्र केचिज्जनपदशब्दानामित्यनुवर्तयन्ति / ' कुरुगार्हे ऽति सूत्रस्थहरदत्तस्वरसोऽप्येवम्, तन्मते पञ्चालाः कोसला इत्युदाहार्यम् / [ वाशब्देनादेरित्यस्याप्यनुवर्तनादादेरप्युदात्तत्वं भवतीत्येके ] / इगन्तानाञ्च द्य / अत्र वेत्यनुवर्तते / श्रत एव 'अर्मादीव्य कृषिमित्कृ षस्वे ऽति पठयमानमन्तोदात्तत्वं सङ्गच्छते, छान्दसत्वाद्वा / ये तु जनपदशब्दानामित्यनुवर्त्तयन्ति तेषां न कश्विद्दोषः / कुरवः, चेदय इति चोदाहार्यम् / यच किम् ? वसातयः / इगिति किम् ? अज्ञाः / इति द्वितीयः पादः / अथ तृतीयः / ललाटमिति / 'लघावन्ते-' इत्येतद्वाधित्वा परत्वादिदमेवोचितमित्यभिमानः / कपोल इति / यद्यप्यत्र 'लघावन्ते-' इति मध्योदात्तत्व 1 Page #506 -------------------------------------------------------------------------- ________________ तृतीयपादः] सुबोधिनी-शेखरसहिता [503 वदनम् / 53 मादीनां च / मलयः / मकरः / 54 शादीनां शाकानाम् / शीतन्या / शतपुष्पा / 55 पान्तानां गुर्वादीनाम् / पादपः पातपः / बध्वादीनां तु अनूपम् / द्वयचा तु नीपम् / 56 युतान्यण्यन्तानाम् / थुत / प्रयुतम् / भनि / ध्म्निः। प्रणि / विपणिः / 57 मकरवरूढपारेवतवि. तस्तेदवार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा / एषामादिद्वितीयो वोदात्त्ः। मकरः वरूढ इत्यादि / 58 छन्दसि c। अमकरायर्थ प्रारम्भः / लण्यानुसारादादिद्वितीयं चोदात्तं ज्ञेयम् / 56 कर्दमादीनां च / भादिद्धि __ कपोल इति / 'लघावन्ते-' इति मध्योदात्तम् / रसना वदनमिति / 'खानशिटाम्' इत्यायुदात्तत्वम् / मादी / मलयः / मकर इति / अनयोर्मकरव. रूढेति यान्तस्यान्त्यात्पूर्वमिति विशिष्य स्वरविधानान्महेन्द्र इत्युदाहर्तव्यम् / शादीनां shaa। शकारादीनां शाकवाचिनां त्र्यचां द्वितीयमुदात्तं स्यात् / केचित्तं सादीनामिति पठित्वा सर्षपा इत्युदाहरन्ति / पान्तानाम् / पशब्दान्तानां गुर्वादीनां व्यचां द्वितीयमुदात्तं स्यात् / अनूपे 'anorapradhAnakanIyasI'tyanenodAttatvam , नीपे 'नेरनिधाने' इत्यनेनेत्याहुः / युता / युत अनि अणि एतदन्तानां व्या द्वितीयमुदात्तं स्यात् / इत्यादीति / आदिशब्देन पारावत वितस्ता इक्षु आर्जि द्राक्षा कला उमा काष्ठा मेवेष्टं तथाप्युदाहरणदिग् बोध्या / मादीनाम् / मलयो मकर इति / मलये 'yAntasyAntyAtpUrva'mityasyA'sya वा प्रवृत्तौ फले न विशेष इत्युदाहृतम् / मकर:सज्ञाभूत इहोदाहरणम् / 'मकरवरुढेऽत्यत्र तु 'अधिव्यक्वपदार्था ये' इति न्यायेन सज्ञाभूतस्य न प्रहणम् / क्वचित्तु 'माकर' इति पात्थ्ः। तत्र स्वार्थेऽण / शादी. नाश्च शाकानाम् / 'संप्रोदति सूत्रे कैयटे तु दन्त्यादिपाठः / इदच्चायुदात्तत्वविधायकम् / अनेन सर्षपशन्दे श्रायुदात्तत्व प्राप्ते ऽपान्तानाच गुर्वादीनाऽमिति मध्यो. dAttatva'mityuktam , तेन द्वितीयपादान्त इदं सूत्रमिति ध्वनितम् / फिडवृत्तौ तु तालव्या. दिसूत्रमत्र पाद पठितम् / शतपुष्पेति / काचित्कोऽपपाठः, व्यच्वाऽभावात् / कैयटरीत्या श्राद्युदात्तविधायकत्वे तु तत्रापि प्रवृत्तिरिति ध्वनयितुमत्र्यजपि उदाहृत. मित्याहुः / केचित्तु व्यच्पदस्यकाऽद्वयच्कमेव व्यावस्यं व्द्न्ति। पान्तानां गु। पान्तानां किम् ? गर्दभः / 'लघावन्ते' इति मध्योदात्तोऽयम् / 'न गर्दम पुरः' इत्यन्तोदात्तं तु छान्दसम् / गुर्वादीनां किम् ? कुणपः / 'कणेः संप्रमारणचे ति कपन् / अयुतमिति / अव्ययपूर्वपदप्रकृतिस्वरे प्राप्ते इदम् / द्वितीयो वेति / 'dvitIya'mityadhei कारादिति भावः / 'काशीनानाऽमिति वक्तव्ये नुडभाव आर्षः / वरूढ इतीति / पारेवतः, वितस्ता, इतुः, पाणिः, द्राक्षाकला, उमा, काष्ठा, पेठा, Page #507 -------------------------------------------------------------------------- ________________ 504 ] सिद्धान्त्कौमुदी। फिटसूत्रेषु तीयं वोदात्तम् / 60 सुगन्धितेजनस्य ते वा। मादिद्वितीयं तेशग्दश्रेति त्रयः प्र्यायेन्नोदात्ताः। सुग्न्धितेज्ञाः। 61 नपः फलान्तानाम् / भादिदितीयं वोदात्तम् / राजादनफलम् / 62 यान्तस्यान्त्यात्पूर्वम् / कुलाया / 63 थान्तस्य च नाल्घुनी। नाशब्दो लघु च उदात्ते स्तः / सनाथा स्भा। 64 शिशुमारोदुम्बरबलीवर्दोष्टारपुरूवसां च / प्रान्स्यास्पूर्वमुदात्तं द्वितीयं वा / 65 सांकाश्यकाम्पिल्यनासिक्यदाघाटानाम् / द्वितीयमुदात्तं वा। 66 ईषान्तस्य हयादेरादिवो / ह्नीस्सा। लाग्लीस्सा। पेष्टा / काशीनानामिति वक्तव्ये नुडभाव पार्षः / छ्न्द्सि। छन्दसि मकारानामन्येषां चादिद्वितीयं वोदात्तम् / kaashypH। कर्दमः / कुलटा / उदकम् / गान्धारि। सुगन्धि / आदिरिति। सुगन्धितजनशब्दस्यानपः फलान्तानाम् / नप नपुंसकम् / नपः किम् दासीफलो वृक्स्स्ः|यान्त्स्य् / यशब्दान्तस्यान्त्यात्पूर्वमुदात्तं स्यात् |थान्त्स्य् / केचित्तु 'प्रान्तस्य च नालधुनी' इति पठित्वा प्राकारान्तस्य नाशब्दस्य च लघुनो अन्त्यात् पूर्व उदात्ते स्त इति व्याख्याय नाना दिवा मुधा इत्युदाझ्न्ः। shishumaaro। शिशुमार इति पाठान्तरम् / उस्स्त्तार्। उष्टार इति पाठान्तरम् / सांकाश्य / सांकाश्यकाम्पिल्यशब्दौ 'कुछणा-' इति ण्यान्तौ / दार्वाघाटशब्दो ऽदारावाहनोऽगन्तस्य च टः संज्ञायाम्' इत्य्न्न्प्र्त्य्यान्त्ः। ईषान्तस्य / इषान्तस्थ हलादेरा. काशीनम् / केचित्त 'मकरवकुटपारेवतेऽति, 'काष्ठापैश्री' इति पठन्ति / कर्दमादिराकृतिगणः / य इति / केचित्तु 'सुगन्धितेजनस्य चेति सूत्रं पठन्ति, श्रादिद्वितीयो वेति अनुवर्तयन्ति / अयं क्लीबोऽपि / नपः फलान्तानाम् / नपुंसकस्य फलशब्दान्तस्याऽऽदिद्धितीयो वेत्यर्थः / केचित्तु 'ले फो नपः' इति-अस्य स्थाने पठन्ति, नविति नपुंसकम् , लशब्दे परे क्लीबस्य फशब्द उदात्त्ः। फलं सफल. मित्युदाहरन्ति / अन्ये तु 'फाशब्दस्येति व्याख्याय सफालमित्यु शहरन्ति / कुलाय इति / 'लघावन्ते' इत्यस्य प्रत्तावपि न कश्चिद्विशेषः / गवयमलयावुदाहायौ~ / कुवलयार्थमन्त्यात्पूर्वप्रहणम् / आन्तस्य ना। आकारान्तस्येत्यर्थः, 'नाना नासा दिवा सुधा' इत्युदाहरणम् / कचित्तु 'थान्तस्ये' त्यपि पाठः, थाशब्दान्तस्येत्यर्थः / केचित्तु तन्त्रण थशब्दोऽपि गृश्यते, तेन सनाथो देवदत्त इति सिद्धभित्याहुः / शिंशुमारोदुम्बर / 'शिशुमारेति पाठान्तरम् / उष्ट्रार / उष्टारेति रेफवर्जितमपि पाठान्तरम् / चकारेणाऽन्त्यात्पूर्वमिति, द्वितीयमिति च संबध्यते / सांकाश्यकाम्पिल्य / अत्र सूत्रे मण्डूकप्लुत्याऽऽदिति वर्तते, तदाह द्वितीयमदात्तं वेति। अत एव पद्दनिआत सूत्रे ऽराजन्यसाङ्खाश्यकाम्पिल्यनासिक्यदाघाटानामादिर्वाऽन्तो Page #508 -------------------------------------------------------------------------- ________________ चतुर्थपादः] सुबोधिनी-शेखरसहिता / [505 67 उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिर. एयारण्यापत्यदेवराणाम् / एषामादिरुदात्तः स्यात् / 68 महिष्यषाढयो. ओण्येष्टकाख्या चेत् / पादिरुहात्तः / महिषी जाया / अषाढा उपदधाति / इति फिटसूत्रेषु तृतीयः पादः / चतुर्थः पाद्ः। 66 शकटिशकटयोरक्षरमक्षरं पर्यायेण / उदात्तम् / शकटिः / शकटी / 70 गोष्ठजस्य ब्राह्मणनामधेयस्य / अक्षरमक्षरं पर्यायेणोदात्तम् / गोष्ठजो ब्राह्मणः / अन्यत्र गोष्ठजः पशुः / कृदुत्त्र्प्द्प्र्कृतिस्व्रेन्नान्तोदात्त्ः। दिरुदात्तो वा स्यात् / ushaar। अत्र श्यामाकग्रहणं |च्न्त्य्म् / 'धान्यानां च वृद्ध. क्षान्तानाम्' इत्यनेनैव सिद्धत्वात् / इदमेव ज्ञापयितुं मूले धान्यानामित्यत्र श्यामाक इत्युदाहृतम् / देवरग्रहणमपि चिन्त्यम् / 'लघावन्त-' इत्यनेनैव सिद्धत्वात् / हृदय. प्रहणं 'स्वाङ्गानामकुर्वानाम्' इति द्वितीयस्योदात्तत्वं बाधितुमन्येषां 'लघावन्तेइति प्राप्ते वचनम् / महिष्य / एतयोरादिरुदात्तः स्याद् यथासंख्यं जायाख्यायामिष्टकाख्यायां च / इति तृतीयः पाद्ः। वा' इति कैयटेनोक्तम् / अत्राऽन्तशब्देनादेरपेक्षयाऽन्तो द्वितीय एव, अतो न विरोध्ः। एवं 'सप्तमी सिद्धेऽति सूत्रे 'एषामन्तः पूर्व वा' इति काशिकायामपि पूर्वशब्देनाऽऽदिस्तदपेक्षयाऽन्तश्चाऽन्तशब्देन गृह्यते इति बोध्यम् / 'अन्त्यात्पूर्व मिति तु नाऽनुवर्तते, साताश्यादीनान्त्रयाणामहणस्य वेयर्थ्यांपत्तेः / 'यान्तस्यान्त्याऽदित्येव सिद्ध्ः। उत्तरसूत्रे ऽआदिर्वेति तु स्पष्टार्थम् / ईषान्तस्य / 'हयिति हलां सज्ञा / पक्ष'. धिकाराद् द्वितीयम् / ईषान्तस्य किम् ? मञ्जूश / हलादेः किम् ? अम्बरीषम् / उशीरदाशेरल अत्र हृदयग्रहणं 'स्वाहानामकुर्वादीनाऽमिति द्वितीयोदात्तत्वं बाधितम्, देवरग्रहणं 'लघावन्ते-' इत्यस्य 'नित्यत्वज्ञानार्थम् / केचित्तु धृतादिषु देवरशब्दः पठ्यते, एञ्च पक्षे आधुदात्तार्थग्रहणमित्याहुः / अत्र वेति नानुवर्तते इति केचित् / महिण्यषा / 'मेऽत्यादि किम् ? सिंही असि। जेति किम् ? म्हिस्सी। अषाढा नक्षत्रम् / इति तृतीयः पाद्ः। ___ अथ चतुर्थः / शकटिराक / अत्र 'उभे वनस्पत्यादिषु yugapa'dityAdisUtrasthayugapadgrahaNagadhitA'nekodAttanAM युगपन समावेश इत्यर्थानुवादकं पर्यायेणेति / तत्फलतु 'अनुदानं पद स्वमित्यादरेनाद्वषयेऽपे प्र्वृत्तिः। लिविशिष्टपारेमाषालब्धार्था नुवादकं शकटीति / गोष्ठजस्य / ब्राह्मणवाचकस्य गोष्ठ नशब्द Page #509 -------------------------------------------------------------------------- ________________ 506 ] सिद्धान्त्कौमुदी। [फिदस्त्रेषु 71 पारावतस्योपोत्तमवर्जम् / शेष क्रमेणोदात्तम् / पारावतः / 72 धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् / एषां चतुणों धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि / धूम्रजानुः / मुअकेशः / कालवालः / स्थानीपाकः / 73 कपिकेशहरिकेशयोश्छन्दसि / kpikeshH। हरिकेशः / 74 न्यस्वरौ स्वरितौ / स्पष्टम् / न्यङ्कुत्तानः / व्यचक्षयरस्वः / 75 nyaqdavyalkazayorAdiH / स्वरितः स्यात् / 76 तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः / स्वरितः स्यात् / तिलानां भवनं क्षेत्रं तिल्यम् / 'यतो नावः' ( 3701) इति प्राप्ते / 77 बिल्वभक्ष्यवीर्याणि छन्दसि / अन्तस्वरितानि / ननो विल्वस्य उदतिष्ठत् / 78 त्वत्त्वसमसिमेत्यनुच्चानि / स्तरीरुत्वत् / उत स्वः पश्यन् / नभन्तामन्यके स्मे। सिमस्मै / 76 सिमस्याथर्वणेऽन्त उदात्तः / अथर्वण इति प्रायिकम् / तत्र दृष्टस्येत्येवंपरं वा। तेन वासस्तनुते सिमस्मै' इत्यूग्वेदेऽपि भवत्येव / 80 निपाता आद्युदात्ताः / स्वाहा / 81 upsrgaashcaabhivrjm| 62 त्वत्त्व / एतानि सर्वानुदात्तानि / सिमस्य / सिमशब्दस्याथर्वणे वेदे उदात्तः / उपसर्गाश्चाभि / अभिशब्दं वर्जयित्वा उपसर्गा अआयुदात्ताः स्युः / स्येत्यर्थः / पारावत इति। अत्र 'va'zabdo नोदात्त्ः। कपिकेशह / भाषायां बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः / तत्र हारे शब्द इनन्तत्वादाद्युदात्तः / कपिरन्तोदात्तः / केचित्तु निरुदकादेराकृतिगणत्वादनयोरन्तोदात्तत्वमाहुः / न्यस्व / 'न्यधी चेति. पूर्वपदप्रकृतिवरे कृते यणि 'उदात्तस्वरितयोरिति सिद्ध न्यग्रहणं तदनुवादकम् / तिल्यशिक्य / केचित्र maya'zabdaM पठन्ति, तदयुक्तम् , 'तं त्वा हवन्त माः' इत्यादावाद्यदात्तदर्शनात् / 'तद्यतात्कर्मणः' इति सूत्रस्थवार्तिकेन यति 'यतोऽनावः' इत्यायदात्तत्वम् / यत्तु धान्यस्थाने धन्यं पठन्ति, तन्न, 'पत्यावैश्वर्ये' इति सूत्रे धान्य. मन्तखरितमिति वृत्तिमुपादायास्यैव सूत्रस्य हरदत्तेनोपन्यासात् , प्रयुज्यते ca'dhAnyamasi धनुहि'' इति / बिल्वभक्ष्य / भाषायां तु भक्ष्यवीय?' आधुदात्तौ / वीरेषु साधुरिति यत् , भक्षयतेयन्तादचो यत् / बिल्वः स्वरितान्तोऽन्तोदात्तो वा / केचित्तु 'बिल्व वस्तेऽति पठन्ति / अनुचानीति / सर्वानुदात्तानीत्यर्थः / अत्र सूत्रे छन्दसीति नानुवर्तते, 'अआयुदात्तश्चति सूत्रस्थभाष्यप्रामाण्यात् / निपाता था। शुक्लीकरोतीत्यादौ च्यन्तानां निपातत्वेऽपि च्वेश्चित्त्वादन्तोदात्तत्वम् / उपसर्गाश्चाभिवर्जमिति / आधुदात्ता इत्यर्थः / अभिवर्ज किम् ? अभ्यभिहि, अभिरामम Page #510 -------------------------------------------------------------------------- ________________ चतुर्थपादः] सुबोधिनी-शेखरसहिता [ 507 एवरदीनामन्तः / एवमादीनामिति पाठान्तरम् / एव / एवम् / नूनम् / सह ते पुत्र सूरिभिः। षष्ठस्य तृतीये 'सहस्य सः' (1006) इति प्रकरणे सहशब्द प्राथुदात्त इति प्राजः / तचिन्स्यम् / 83 वाचादीनामुभावुदात्तौ। उभी. ग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय्। 84 चादयोऽनुदात्ताः / स्पष्टम् / 85 यथेति पादान्ते / तमिमभवो य्था। पादान्ते किम्-या नो अदितिः करत् / 86 प्रकारादिद्विरुक्तो परस्यान्त उदात्त्ः। पटुपटुः / 87 शेष सर्वमनुदात्तम् / शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः / प्रप्रायम् दिवेदिवे / इति शान्तनवाचार्यप्रणीतेषु फिट्सूत्रेषु तुरीयः पादः / यथेति / यथाशब्दः पादान्तेऽनुदात्तः स्यात् / प्रकारादि / 'प्रकारे गुणवचनस्य' इत्यादिद्वित्वे पदस्यान्तोदात्तः स्यात् / पटुपटुरिति / ननु 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावादेव 'समासस्य' इत्यन्तोदात्तत्वे सिद्धे कार्थमिदमिति वाच्यम् / तस्य पाणिनीयात्पूर्वप्रवृत्तत्वेनादोषात् / शेष प्रकारादिद्वित्वादन्यस्मिन्द्वित्वे परं सर्वमनुदात्तं स्यात् / इति चतुर्थः पादः / स्थात् / इदं सूत्रं व्यर्थम् , उपसर्गाणां निपातत्वेनैव सिद्ध्ः। न च कर्मप्रवचनीयानां तदभावज्ञापनायेदम् , तेषामप्यायुदात्तत्वस्येष्टत्वात् / अभिश्चैवमादिषु पाठ्य इति बहवः / अत एव 'मानो मा अभिद्रुहन्निति मन्त्र 'एवमादीवामन्त' इति वेदभाष्यकृद्भिरकम् / स्पष्टश्चेदमुपसर्गसंज्ञासूत्रे भाष्ये / केचित्तु उपसर्गस्यैवाऽमेरायुदात्तत्वनिषेधो यथा स्यात् , कर्मप्रवचनीयस्य तु निपातत्वाद्भवत्येवेत्येतदर्थमिदं सूत्रमित्याहुः / एवादीनामन्तः / अहशश्वच्छन्दी गणे आद्यदात्तौ निपातौ वा। आदहस्खधामनु / काह मित्रावरुणा शश्वदिन्द्र योऽप्रथद्भिरिति प्रयोगदर्शनात् / तच्चिन्त्यमिति / चिन्ताबीजन्तु चिन्त्यम् / सहशब्दस्याऽपि निपातत्वादायुदात्तत्वमिति 'सहस्य सः' इति सूत्रे आकरात् / प्रयुज्यते च 'सह वै देवाना मिति / 'ते पुत्र सूरिभिः सहेऽत्यत्र तु छान्दसमन्तोदात्तत्वमिति केचित् / 'वावादीनामभौ' इति सूत्रे उदात्तावित्यनुवृत्तिप्रदर्शनम् / इह त्रिसूच्यामादिशब्दः प्रकारे इत्याहुः / चादयोऽनु / निपाता इति वर्तते / नेह-पशुर्नेति / आधुदात्तत्वापवादोऽयम् / यथेतिपा / अनुदात्त इति व्र्त्ते। 'शाकिनं वचो यथा' इत्यादौ छान्द्स्त्वान्नानुदात्त्ः। प्रकारादिति / 'प्रकारे गुणवचनस्ये त्यादिद्वित्वे इत्यर्थः / इदं कर्मधारयवद्भावसिद्धान्तोदात्तत्वानुवादकम् / शेषमिति / प्रकारादिद्विरुकादन्यद्विरुक्तमित्यर्थ इत्येके / 'अनुदाचंचे Page #511 -------------------------------------------------------------------------- ________________ 508 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वर अथ svrprkrnnshessaaH| 3708 / आधुदात्तश्च / (3-1-3) प्रत्यय प्रायुदात्त एव स्यात् / अग्निः / कर्तव्यम् / 3706 अनुदात्तौ सुप्पितौ / (3-1-4) पूर्वस्यापवादः / यज्ञस्य / न यो युग्छति / शप्तिपोरनुदात्तत्वे स्व्रित्प्र्च्यौ। 3710 चित्ः। (6-1-163) अन्त उदात्तः स्यात् / चितः सप्रकृतेर्वहकजर्थम् / चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः / नभन्तामन्यके समे / यके सरस्वतीमनु / तकरसुते / 3711 तद्धितस्य / (6-1-164) अग्निरिति / 'अनिलोपश्च' इति निप्रत्ययः / कर्तव्यमिति / तव्यप्रत्ययः / तव्यतस्तु तित्त्वात्स्वरितो वक्ष्यते / न च तव्यस्यापदात्तत्वे 'उदात्तादनुदात्तस्य' इति स्वरितो भवत्येवेति चेत्सत्यम् / किं त्वयमसिद्धः तिस्वरस्तु सिद्ध इति प्रवृत्त्यप्रवृत्तिभ्यां महान् विशेषः / तव्यतस्तित्त्वमेव शेषनिघातपरिभाषाया यथोद्देश. प्रवृत्तौ ज्ञापकमिति ध्येयम् / युच्छतीति / युच्छ प्रमादे / 'धातोः' इत्यन्तोदात्तः / ततः परः शप् 'उदात्नादनुदात्तस्य' इति स्वरितः / 'खरितात्सहितायामनुदात्तानाम् इति तिपः प्रचयः / चितः / सप्रकृतेरिति / नन्विदं कथं लभ्यमिति चेच्छृन्नु। चित इत्यवयवादेषा षष्ठी न कार्यिणः / चिद्योऽवयवस्तस्य संबन्धी यः समुदायः स कार्थी अथवा चिदस्यास्ति स चितः / अर्शप्रादेराकृतिगणत्वादच् प्रत्ययः / षष्ठयर्थे प्रथमा / तेन चिद्वतः स्मुदाय्स्येत्य्र्थ्ः। अत्र च लिङ्गमकचश्चित्करणम् , अन्यथा त्यस्याऽनुवादकमेतत् / अनुदात्तं padamekavarja'mityasyAnuvAdakamityanye / इति शान्तनवेति / इदं 'मात्रोपज्ञ' इति सूत्रे हरदत्तपन्थे स्पष्टम् / शन्तनुराचार्यः प्रणेतेति 'द्वारादीनाचेति सूत्रे हरदत्तः / इति फिदसूत्राणि / अथ प्र्त्य्य्स्व्राः। कर्त्तव्यमिति / तव्योऽयम् , तव्यत्तु तित्त्वात्व्रित्ः। यद्यपि तव्यस्यापि श्रायुदात्तं शेषनिघाते कृते ऽउदात्तादनुदात्तस्येति खरितो भवत्येव तथापि तस्याऽसिद्धत्वात्तन्निमित्तकशेषनिघाताऽप्रवृत्त्या, तित्त्वनिमित्तके च तत्प्रवृत्त्या महान फल विशेषः / युच्छतीति / युछ प्रमादे / प्रचय एकश्रुतिः / चितः सप्रकृतेरिति / अत्राऽर्थेऽकचश्चित्त्वं ज्ञापकम् / अन्यथा तस्येकाच्वात् प्रत्ययाधुदात्त वेनैव सिद्धौ तद्यथं स्यात् / हस्तः प्रमाणमस्य ह्स्त्ः। प्रमाणे ल इति लुक् / अत्र चित्वरो न, 'अन्तरङ्गानपीति न्यायात् / प्रत्ययलक्षणन्तु न, प्रत्ययस्या'. साधारणरूपाश्रयणाऽभावात् / कुण्डिनचोऽप्रत्ययस्यापि चितः सत्त्वात् / अनुबन्धलक्षणे खरे प्रत्ययलक्षणाऽभावस्य पूर्वमुक्तेश्च / हस्तशब्दश्च 'स्वाजशिटाऽमित्यायुदात्तः / Page #512 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [506 चितस्तद्धितस्यान्त उदास्ः। पूर्वेण सिद्धे जित्स्वरबाधनार्थमिदम् / कौआयनाः / 3712 कितः / (6-1-165) कितस्तद्धितस्यान्त उदात्तः / यदानेयः / 3713 तिसृभ्यो जसः / (6-1-166) अन्त उदात्त: / तिम्रो द्यावः सवितुः / तस्यैकाच्वादनर्थकं तत् स्यात् / अन्यके इति। 'अव्ययसर्वनानाम्-' इत्यकच , ततः परा टिरुदात्ता / एवं यके तकदित्यत्रापि यत्तच्छन्दादकच् / बहुच उदाहरणं तु बहुपटव इत्यादि ज्ञयम् / मित्स्वरबाधनार्थमिति / फलश्चकारो 'बातच्फओरस्त्रियाम्' इति विशेषणे चरितार्थः / अकारो वृद्धौ / तत्रासत्यस्मिन् परत्वाद् बित्स्वरः स्याद् इति भावः / कोजायना इति / कुञ्जस्यापत्यानि बहूनि / 'गोत्रे कुञादिभ्यश्चफञ्' 'व्रातफलोरस्त्रियाम्' इति नः / 'ज्यादयस्तद्राजाः' तद्राजस्य बहुषु लुक् / आग्नेय इति / अग्नेर्डक् / तिसृ / अर्थगतं बहुत्वं शब्द आरोप्य बहुवचनचतुःष्करोतीत्यादौ 'रात्सस्येऽत्यस्याऽसिद्धत्वात्सुजस्त्येव / अन्यके इति। अकेच् / ततः पर उदात्तः / एवं यके तकदित्यत्राऽपि बोद्धयम् / 'तद्धितस्य कित' इत्येकं सूत्रम् , 'गोत्रे कुआदिभ्यः' इति सूत्रे भाष्ये 'योगविभागः कर्तव्यः' इत्युक्तेः / तदनुसारेण व्याचष्टे चितस्तद्धितस्येति / त्रित्स्वरबाधनेति / फश्चित्त्वन्तु 'बातच्फओऽरित्यादी विशेषणाऽर्थ सावकाशम् / अन्यथाऽऽश्वायनादपि ध्यः स्यादिति भावः / मित्त्वमपि वृद्धधर्थ सावकाशम् / ततश्चित्स्वरं बाधित्वा परत्वानिरस्वरः प्राप्तोऽनेन बाध्यत इति तात्पर्यम् / कौञ्जायना इति / कुञात् उफनि तदन्ताद् 'व्रातच्फयोऽरिति ध्ये ज्यादीनान्तद्राजत्वाद्बहुषु लुक् / कित्ः। तद्धितस्येति किम् ? च्क्र्तुः। कित्त्वातिदेसादन्तोदात्तत्वं माभूत् / यत्तु प्र्त्युदाह्र्न्ति-इत्य्ः। क्यप् / पित्त्वस्य तुकि कित्त्वस्य गुणनिषेधे सावकाशत्वात् पित्स्वरं बाधित्वा परत्वादयं स्यादिति, तन्न, क्यप्वेदन्तोदात्तस्तदा 'व्रजयजो वे kyaba'ti नियमेन वारयितुं शक्यत्वादित्याहुः / कितः किम् ? अविदूमम् / तिसृभ्यो जसः / बहुवचनं प्रयोगभेदेन शब्दवाहुल्यात् , 'ऋनेम्यः-' इतिवत् / यत्तु वार्तिककृतोतं 'तिसृभ्योजस्प्रहणानर्थक्यमन्यत्रास्याऽप्राप्तः, बहुवचनविषयत्वादस्यैकवचनद्विवचनयोरभाव एव, शसि 'उदात्तयण' इति सिद्धम् / अन्या हलादयः, तत्र 'SaTtrI'ti, 'झल्युपोत्तम मिति च "siddha'miti तन्न, अतितिस्रावित्यादिव्यावृत्तेः फलस्य सत्त्वात् / तदुक्तं भाष्यकृताऽउपसमस्तार्थमेके जसो प्रहभिच्छन्ति-अतितिस्रौ' इति / 'तस्मादिति परिभाषासत्त्वाद्विहितविशेषणाऽसम्भव ityaashyH। अनेन पूर्ववार्तिकेन कृतं प्रत्याख्यानमसतिमिति सूचितम् / अतितिसृशब्द:-'अतेरकृत्पदे' इत्यत्र 'अतर्धातुलोरे vaacy'mityukterntodaattH| तस्य यणि 'उदात्तस्वरितयोः' इत्यनेनौकारः स्वरितः / तिम्र Page #513 -------------------------------------------------------------------------- ________________ 510 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वर3714 सावेकाचस्तृतीयादिविभक्तिः / (6-1-168) साविति सप्तमीबहुवचनम् / तत्र य एकाच ततः परा तृतीयादिविमनिरुदासा / वाचा विरूपः / सौ किम्-राज्ञेत्यादौ एकाचोऽपि राजशग्दास्परस्य मा भूत् / राज्ञो नु ते / निर्देशः / तिसृभ्यः परस्य जसोऽन्त उदात्तः स्यात् / तिन इति / अन्तोदात्तत्रिशब्दस्य स्थाने तिस्रादेशः स्थानिवद्भावादन्तोदात्तः / 'अनुदात्तौ सुप्पितौ' इति जसनुदात्तः / अत्र 'अचि र ऋतः' इति रेफादेशे कृते 'उदात्तस्वरितयोर्यणः' इति जसः स्वरितत्वं प्राप्तमनेन बाध्यते / स्प्त्मीभुव्च्न्मिति। न प्रथमैकवचनम्, व्याख्यानात् / राति / सावित्येतस्मिन् सति एकाचः परा तृतीयादिविभक्तिरुदात्ता इति। अन्तोदात्तत्रिशब्दस्यादेशस्तिसाऽपि तथा, तस्य 'अचि र:-' इति कृते 'उदात्तस्वरितयोर्यणः' इति जसः स्वरितत्वं प्राप्तमनेन बाध्यते / सावकाचः / सौ परे यदेकापं ततः परेत्यर्थः / सौ य एकाच तस्मात्परेत्यर्थे निष्पन्नेऽर्थवत्परिभाषया प्रकृतेऽर्थवत एव सम्भवाच्च सौ यदर्थविशिष्टमेकाञपं तदर्थविशिष्टात्तदेकाज्रपात्परा विभक्तिरिति फलितम् / राति / राजन्शब्दः कनिनन्तत्वादाद्यदात्तः / न च 'एकाचो विहिता या विभक्तिरित्यर्थान्न दोस्स्ः। विहितविशेषणे प्रमाणाऽभावात् / एकाग्रहणव्यावर्त्यमप्येतदेव / तदभावे हि सौ वर्तमानाच्छन्दात्परेत्यर्थः स्यात् / सावित्यस्य द्वाभ्यामित्यादिव्यावर स्यात् / सप्तमीबहुवचनमिति किम् ? याता यायामित्यादि / प्रथमैकवचनप्रहणे तु तत्र यानिति रूपम् , संयोगान्तलोपस्याऽसिद्धत्वेन यान्तिति वा। न हि तस्मादत्र शस्विभक्तिः / विकृतिग्रहणेन प्रकृतेरग्रहणात् , आगमसहितग्रहणेन केवलस्याऽग्रहणाच्च / तन्मध्यपतितन्यायोऽपि केवलेन विशिष्टप्रहणं बोधयति, न त्वेतावता प्रकृते इष्टसिद्धिः / न च रूपविवक्षामकृत्वा सौ य एकाच्ततः परेत्यर्थ एवास्त्विति वाच्यम् , दोःशब्दः सौ एकाच् , तस्य दोषनादेशे ततः परा विभक्तिरुदात्ता स्यात् , इष्यते तु मध्योदात्तं दोषभ्यामिति / अयं सप्तमीबहुवचनपक्षेऽपि रूपविवक्षाऽभावे दोषः / अस्ति च दोःषु इत्यत्र य एकाच् तस्मात्परा विभक्तिरिति / नन्वेवमपि [ सप्तमीबहुवचने दृष्ट ] दोःशब्दादेशत्वेन स्थानिवद्भावा. प्र्वृत्तिर्दुर्वा॥ न चेस्स्त्ताप्त्तिः। तैत्तिरीये 'दोषभ्यां वाहा' इति मध्योदात्तस्यैव पात्थात्। अत एव 'न गोश्वन्' इति सूत्रे 'शुनः' 'शुना' इत्युदाहरणं साच्छते / अन्यथा सप्तमीबहुवचने नलोपस्याऽसिद्धत्वेऽपि श्वन्शब्दातृतीयादिविभक्केरभावादसतिः स्पष्टैव, मम त्वेकदेशविकृतन्यायेन न दोष इति चेन, लक्ष्यानुरोधेनावृत्त्या यदेकान तत एकाच एव परेत्यर्थेन वारणात् / 'वियेत्यादौ तु प्रथमैकवचनप्रहणेऽपि न दोषः, Page #514 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [511 एकाचः किम्-विधत्ते राजनि स्वे / तृतीयादिः किम्-न ददर्श वाचम् / 3715 अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे / (6-1-166) नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच ततः परा तृतीयाभवतीत्यर्थो भवति / भवति चायमल्लोपे कृते एकाच / राज इति / राजशब्द आद्यदात्त / 'कनिन्युषितक्षिराजिधन्विद्यप्रतिदिवः' इति कनिनन्तत्वात् / अन्तोदात्ता / एकाच इति तिते तृतीयादिविभक्तिरिति च / नित्यशब्दः स्वर्यते तेन नित्याधिकारगतिर्भवतीत्याहुः / नित्याधिकारेत्यादि / अनित्यसमासे किम् / अग्निचित् / 'अग्नौ च' इति विप्प्रत्ययः / उप्प्द्स्मास्ः। 'गतिकारकोपपदात्कृत्' इति कृदुतरपदप्रकृतिस्वरेण चिच्छब्द उदात्तः / अधिकार ग्रहणं किम् / विप्रहाभावमात्रेण यो नित्यसमास-तत्र पर्युदासो माभूत् / अवाची 'ब्राह्मणेन / 'बहुव्रीही नसुभ्याम्' इत्यन्तोदातत्वम् / अत्र विभक्तवैकल्पिक उदात्तो भवत्येव / अन्तोदातात्किम् / अवांचा / नसमासोऽयं न तु बहुव्रीहिः / तेन 'नसुभ्याम्' इत्यन्तोप्रथमैकवचनप्रकृतेः स्थान तृतीयादिप्रकृतेरविधानात् / स्पष्टश्चेदं 'न गोश्वन्निति सूत्रे, प्रकृते च भाष्ये / किम् च काभ्यां कुलाभ्यामित्यादावेतदप्रवृत्ती रूपविवक्षाफलम् / रूपग्रहणे प्रमाणन्तु सनमीबहुवचनग्रहणे ऽन gozva'niti निषेधो ज्ञापक इति भाध्य. मेव / स्यादेतत् , स्त्रियाम् 'श्राभ्याऽमित्यादौ 'एभिः' एषामित्यादौ चाऽन्वादेशे सर्वानुदात्तत्वं न लभ्येत, 'मावेकाचः' इत्यस्य प्राप्तेः। श्रासु एषु इति हि सौ रूपम् / न च प्रकृतसूत्रस्थकैयटोत्या अत्राऽन्तोदात्तत्वमेवेष्टमिति वाच्यम् , 'एभिरग्ने पिबसि त्वमेषा मित्यादिवैदिकप्रयोगविरोधात् , 'अन्ये tvi'tyuktyA तेनाऽपि तत्राऽरुचिबोध. नाच्च / न च विभक्तरुदात्तत्वे शेषनिघातेन प्रकृतेरनुदात्तत्वे सिद्ध अशादेशस्याऽनुदात्त. त्वविधानसामर्थ्यादन्वादेशे विभक्तिस्वरो नेति वाच्यम् , अस्त्रियाम् 'आभ्याऽमित्यादी. चारितार्थ्यात् / न ह्या 'सावेकाचः' इति प्राप्नोति। तत्र हि सप्तमीबहुवचने एषु इति रूपं तत्र ए इति, न च तादृगिहास्ति, नापि तस्य विकार्ः। न च स्त्रियाम् 'आसु' इति रूपस्य सत्त्वेन प्रवृत्तिर्दुवारा, अर्थभेदात् / न च 'न गोश्वन्' इति निषेधाद् 'एभिः' इत्यादौ न दोष इति वाच्यम् , प्रथमैकन चनेऽवर्णान्तत्वाऽभावात् / न च 'UDada'mityasya दुरित्वेन सर्वानुदात्तत्वं नेष्टमिति वाच्यम् , तत्रान्तोदात्तादित्यनुवृत्त्या तदप्राप्तेः / अत्रै काचः प्रेयस्यैकाच एव परेत्यर्थः कार्यः / तेन 'चित्सु' 'अग्निचिता' इत्यत्र न / अन्तोदात्तादु / नित्यशब्दस्य स्वरितत्वेनाऽधिकारगल्या नित्याधिकारविहितसमास एव गृधत इत्यत आह नित्येत्यादि / इदच्च वृत्तिपदमजयोंः स्पष्टम / Page #515 -------------------------------------------------------------------------- ________________ 512] सिद्धान्त्कौमुदी। [ प्रत्ययस्वर दिर्षिभनिरुदात्ता वा स्यात् / परमवाचा / 3716 अञ्चेश्छन्दस्यसर्वनाम स्थानम् / (6-1-170 ) अञ्चः परा विभनिरुदात्ता / इन्द्रो दधीचः / चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् / तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानदात्तत्वं न भवति किं त्वव्ययपूर्वपदप्रकृतिस्वर एव भवतीत्यर्थः / उत्तरपदप्रहगां तु एकाचवेनोतरपदं विशेषयितुम् / अन्यथा समासविशेषणं स्यात् / तथा च शुनः ऊर्ध्वं च श्वोर्क इत्यादावेवायं विधिः स्यात् / एकाच किम् / राजषदा / षष्ठीसमासात् टाप् / दधीच इति / दध्यच्चतीति 'ऋत्विग्-' आदिना किन् / 'अनिदिताम्-' इति नलोपः / 'अचः' इत्याकारलोपः / 'चौ' इति दीर्घ वम् / अत्र 'चौ' इति पूर्वपरमवाचेति / पक्षे वाशब्द उदात्तः / अन्तोदात्तात्किम् ? वाचा / नञ्तत्पुरुषः / अम्ययपूर्वपदप्रकृतिस्वरोऽत्र / उतरपदग्रहणमेकाच्वेनान्तोदात्तत्वेन चउत्तरपदं विशेष. यितुम् / अन्यथा समासो विशेष्येत, तथा सति शुन U:-'श्वोर्जा' इत्यादावेव स्यात् / एकाच्किम् ? राजदृषदा / स्स्स्स्त्तीस्मास्ः। अनिसल्यादि किम् ? अमिचिता। उपपदसमासः / कृदुत्तरपदप्रकृतिस्वरेण चिच्छब्द उदात्त्ः। यत्र तु समासघटकपद. मात्रघटितविग्रहाऽभावेनैव नित्यसमासस्तत्र भवत्येवायं विकल्पः / यथा 'अवाचा ब्राह्मणेन' / अविद्यमाना वाग्यस्येति विप्रहः / बहुव्रीही 'नसुभ्याऽमित्यन्तोदात्तत्वम् / इदञ्च वृत्त्याद्यनुरोयेन व्याख्यातम् / 'upapadamati'viti सूत्रे भाष्ये तु विप्रहाऽभावेन यो नित्यसमासस्ततोऽन्यत्रायं विकल्पः / अन्यथा 'upakhena'ityA. दावव्ययीभावेऽप्ययं विकल्पः स्यादित्युक्तम् / एवञ्च बहुव्रीही 'अवाचा ब्राह्मणेन' इत्यत्रापि विकल्पो न भवत्येवेति प्रतीयते इति दिक् / अश्वेश्छन्दस्य / 'zasAdi'riti नोक्तम् / नपुंसके शसि मा भुत्, सुटि च यथा स्यादिति / 'अचे' रित्यत्रेकः कित्त्वेऽपि नलोपाऽकरणं सौत्रत्वात् / यत्तु सनकारो विवक्षितः, छन्दसि विधिर्भाषायां 'न gozva'nniti निषेधः, 'अलिति निर्देशन तस्यापि नलोपाऽभावे एव प्रवृत्तेरिति व्यवस्थेति, तन्न, 'प्रतीचो बाहू नित्यादिलक्ष्यविरोधात् , 'अनिगन्तोऽवती' इति सूत्रस्थाऽऽकरविरोधाच्च / अत्रोत्तरपदादिति वर्तते / तेनोत्तरपदभूताऽचत्यन्तात्परा विभक्तिरित्यर्थः / तेन केवलाऽश्चतः विपि 'अग्भ्याऽमित्यादौ नाऽस्य प्रवृत्तिरित्याहुः / दधीच इति। दध्यञ्चति दध्यछ् / 'ऋत्वि' गित्यादिना क्विन् / चावितीति / तथा च तदपवादोऽयमिति भावः / लुप्ता' कारनकारेऽश्चतावित्यर्थेन तस्यापि विभक्त्युत्पत्त्युत्तरकालमेव प्रवृत्तारेत्याशयः / न च पूजायां दध्यच्चा' इत्यादाविदं सावकाशम् , तत्र 'न gozva'nniti निषेधेनाऽस्याऽप्रवृत्तः / न चैवमपि 'दध्यग्म्या मित्यादी भस्य सावकाशत्वेन 'दधीच' इत्यादौ परत्वाच्चुस्वरो दुर्वार. Page #516 -------------------------------------------------------------------------- ________________ ................ प्रकरणम् ] सुबोधिनी-शेखरसहिता [513 प्रहणं शस्परिग्रहार्थम् / प्रतीचो बाहुन् / 3717 ऊडिम्पदाद्यप्पुप्रैद्युभ्यः / (6-1-176 ) एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता / प्रष्ठौहः / प्रष्ठौहा / *ऊव्युपधाग्रहणं कर्तव्यम् / इह मा भूत् / अतधुवा / अक्षयुधे / इदम् / पदान्तोदात्तत्वं प्राप्तम् / शस्परिग्रहार्थमिति / शसादिग्रहण तु न कृतं नपुंसके शसि मा भूत , सुटि च यथा स्यादिति / ऊडिदम् / अत्रैकाच इति वर्तत अन्तोदात्तादिति च / एकाजन्तोदात्तेभ्यः परा सर्वनामस्थानावभक्तिरुदात्ता स्यात् / प्रष्ठौह इति / 'छन्दसि सहः' / 'वहश्च' इति रिवः / 'वाह ऊठ' / उपपदसमासे प्रष्ठवाढ्शब्दो 'गतिकारकोपपदात्कृत्' इत्यन्तोदात्तः / अत्र प्रष्टौशब्दस्यानेकान्त्वेऽपि ऊल् शब्दस्यकाच्त्वमेव / ऊठ्यपधाग्रहणमिति / उपधाभूत ऊत् गृह्यते न त्वन्त्य इति वाच्यम् , शस्परिग्रहार्थाऽसर्वनामस्थानग्रहणसामर्थ्यात्तत्राऽपि प्र्वृत्त्ः। न च 'पराच' इत्यादौ सावकाशमिदम् , अनिगन्तपूर्वपदे 'चौ' इत्यस्याऽप्रवृत्तवक्ष्यमाणत्वात्, तत्र 'अनिगन्तोऽञ्चतौ' इत्यस्यैवेष्टत्वादिति वाच्यम् , 'अनिगन्तोऽञ्चती' इति पूर्वपदप्रकृतिस्वरस्य सतिशिष्ट चुस्वरबाधकरववदेतस्यापि बाधकत्तेन तत्रैतद. प्रवृतरित्याहुः / केचित्त्ववाऽन्तोदात्तादित्यपि वर्तते, अग्रेऽनुवृत्तिदर्शनेनाऽत्रापि तत्सम्बन्धात् / एवञ्चाऽन्तोदात्तोत्तरपदभूताऽञ्चेः परेत्यर्थः / अत एव 'पराचा' इत्या. दावपत्तिः / 'अनिगन्तोऽधतौ' इति पूर्वपद प्रकृतिस्वरेणाऽऽयु दात्त वात् , अञ्चेरन्तो. दात्तत्वं सामाद्विभक्त्युत्पत्तिकालावच्छिन्नं ग्राह्यमित्याहुः / ऊडिदम / अत्रकाच इति अन्तोदात्तादिति च वर्त्तते / तत्रैकाप्रहणमूठो न विशेषणम् , अव्य्भिचारात्। तद्धटितसमुदायस्य विशेषणत्वेऽपि न क्स्स्तिः। अस्ति हि प्रष्टौहशब्दे तद्धटितो. 'र्थवान् समुदाय 'U'hiti / एवं पदायंशेऽपि उपात्तानामेव विशेषणम्, न विभक्त्याक्षिप्तप्रकृतेः / अत एव 'ब्राह्मणपदा' इत्यादावन्तोदात्तत्वसिद्धिः / इदमेव ध्वनितुं वृत्त्यादिषु 'जूरा इत्यनुदाहृत्य 'प्रष्ठौहः' इत्युदाहृतम् / न च 'सावेकाचः' इत्यनेन सिद्धत्वात्तन्नोदाहृतम्, शसि तदप्राप्तेः / एकाच इति किम् ? 'अन्यरेनान्कन्यानामभि'. रित्यादौ एनानित्यस्य सर्वानुदात्तत्वं यथा स्यात् / यद्यपि 'प्राग्दिशः' इति सूत्रस्थ. भाष्यादत्र तृतीयादिग्रहणमनुवर्तते इति प्रतीयते, तथापि तदेकदेश्युक्तिः, तत्रैव भाष्ये 'इत' इत्यत्रतत्प्रवृत्त्युक्तः, 'अपो याचामि पुंसः पुत्रानुतरायो देवी इतः पिशा वच्छसे' इत्यादिलक्ष्यविसंवादाच्च / अन्तोदात्तारिकम् ? अन्वादेशे ऽश्राभ्याऽमित्यादी एतन्मा भूत् / 'सावेकाचः' इति तु नात्र, सौ 'ए' इति रूशत् / प्रष्टौह इति। प्रष्ठवादशब्द उपपदसमासेनाऽन्तोदात्तः / ऊठयपधेति / उपधाभूतस्यैवोठो प्रहण. Page #517 -------------------------------------------------------------------------- ________________ 514] सिद्धान्त्कौमुदी। [प्रत्ययस्वरएभिभिन्तमः / मन्वादेशे न / अन्तोदात्तादित्यनुवृत्तेः / न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् / 'इदमोन्वादेशेऽशनुदात्तस्तृतीयादो' (350) इति सूत्रेणानुत्तस्य प्रशो विधानात् / प्र ते' बभ्र / माभ्यां गा अनु / 'paddanomAshRnniz' ( 228 ) इति षट् पदादयः / पन्या भूमि': / दद्भिर्न जिह्वा / अहरहर्जायते मासिमासि / मनश्चिन्मे हृद भा / अप् / अपां फेनेन / पुम् / अभ्रातेव पुंसः / है। राया वयम् / रायो धर्ता विवस्वतः / दिव् / उप स्वाग्ने दिवेदिवे। 3718 अष्टनो दीर्घात् ( 6-1-172) shsaadivibhktirudaattaa| अष्टाभिर्दशभिः / इत्यर्थः / पञ्चमीनिर्देशात्परस्यैव ग्रहणे प्राप्त वचनम् / तेनाक्षयूरित्यादौ विभक्तरावु. दात्तत्वं न / अत्र हि अक्षर्दीव्यतीति क्विप् / अन्तरङ्गत्वादूरू यण उपपदसमासत्वात् कृत्स्वरेणान्तोदात्तोऽयम् / अन्वादेशे नेति / अत एव 'स वेकाचः-' इत्यपि स्वरो न / यदि स्यात्तहीहान्तोदात्ताधिकारो व्यर्थः स्यात् / प्र ते बभ्र इति / भिन्ना ऋक् अन्वादेशप्रदर्शनार्थ माभ्यामित्यत्रोक्ता / माभ्यामिति / अत्रे पूर्वार्धर्चे बभ्रशब्देनोक्लयोरिहेदमा parAmarza'pyanvAdezo'styeva / अन्वादेशश्च कथितानुकथित. मात्रं न त्विदमा कथितस्येदमैवानुकथनमिति भाष्योक्तेः / षट्पदादय इति / न मित्यर्थः / पञ्चमीनिर्देशादन्यस्यैव प्रहणे प्राप्ते व्च्न्म्। 'स्वरविधौ व्यन्जनमविद्यमानव दिति परिभाषा तु अन्तोदात्तानुदात्तादिव्यवहारे एव प्रवर्तते / अत एव 'कर्षात्वतः' इति मतुम्निर्देशश्चरितार्थ इति प्रागेव निरूपितम् / अक्षवेति / अत्र विपि विवक्षिते ऊडनुदात्तो निपायते / ततो यणि उपपदसमासे कृत्स्वरेणान्तोदात्तोऽयम् / किपि परत ऊठि तु अनुनासिकादौ प्रयय ऊठस्वरः सतिशिष्टः स्यात् / तथा च स्योनशब्दोऽन्तोदात्तो न स्यात् / उदात्तनिपातने चेदभेव भाष्यं प्रमाणम् / अत एव प्रयोगे ऊठ उदात्तत्वश्रुतिः, अन्यथा स्वरितः स्यादित्याहुः। प्र ते बभ्र इति / मा-आभ्यामिति च्छेदः / बभ्रूशब्देनोक्तयोरिदमा परामर्शादत्रान्वादेशो. 'स्ति / कथितानुकथनस्यैव तत्त्वात् / षट्पदादय इति / सूत्रोपात्ताः षडित्यर्थः / तेन वार्तिकस्थानामपि प्रहणे न दोषः / एकाच इत्यनुवृत्त्यैतदर्थलाभः / तेन 'श्रासनि' उदनि' इत्यादि मध्योदात्तमेव / पदाआदेशा अन्तोदात्ता निपात्यन्ते / इदं सूत्रं 'लिति' इत्यस्य पूर्वविप्रतिषेधेनाऽनुवृत्त्या वा बाधकम् / तेन 'त' इत्यत्र विभक्त्युदात्तत्वमेवेति 'प्राग्दिशः' इति सूत्रे भाष्यकयटयोः स्थितम् / इदमो हिलि लित्त्व. सामार्थ्याल्लित्स्वर एवेत्याहुः / अष्टनो / अष्टन्शब्दो घृतादित्वादन्तोदात्त इति Page #518 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसाहता / [515 3716 शतुरनुमो नद्यजादी (6-1-173) अनुम् यः शतप्रत्ययस्वदन्तादन्तोदात्तास्परा नदी अजादिश्च शसादिविभक्तिरुदात्ता यात् / अच्छा रवं प्रथमा जानती / कण्वते / अन्तोदात्तास्किम्-दधतो / अभ्यस्तानामादिः ( 3673) इत्यायुदात्त्ः। अनुमः किम्-तुदन्ती / एकादेशोऽत्र उदात्तः / प्रदुपदेशात्परत्वाच्छतुः 'लसार्वधातुक' (3730 ) इति निघातः / 3720 उदात्ततु ततः परे, एकाच इत्य्नुवृत्तेः। अस्स्त्त्नो। दीर्घान्तादष्टनः परा सर्वनामस्थान. विभक्तिरुदात्ता / "फल्युपोत्तमम्' इत्यत्यापवादः / अष्टन्शब्दो घृतादित्वादन्तोदात्तः / तेन उत्तरार्थमनुवर्तमानस्यान्तोदात्तादित्यस्येहापि नान्वयः / दीर्घात्किम् / अस्स्त्त्भिः। इह "झल्युपोत्तमम्' इति स्व्र्ः। ननु चात्रापि 'अष्टन आ विभक्तो' इत्यनेन भवितव्यं तद्विधौ विकल्पस्याभावादिति चेत्सत्यम् / इदमेव दीर्घग्रहणमष्टन प्रात्वविकल्पं ज्ञापयति / नित्ये वात्वे व्यावाभावादीर्घग्रहणमनर्थकं स्यात् / कृतात्वस्य षट्संज्ञा च ज्ञापयति / अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यत इति किं दीर्घप्रहणेन / जानतीति / 'ज्ञाजनोर्जा' इति जादेशः / 'श्राभ्यस्तयोरातः' इति नाकारलोपः / अत्र प्रत्ययस्वरेण shtrntmntodaattm| कृण्वत इति / 'धिन्विकृराव्योर च' / तुदन्तीति / तुदादित्वाच्छः / 'पाच्छीनद्योः-' इति नुम् / प्रत्युदाहरणे व्यङ्गविकलतां परिहरति एकादेशोऽत्रोदात्त इति / तुद. न्तीत्यत्र शे कृते तस्मात्परस्य शतुरदुपदेशात्परत्वाद् 'तास्यनुदात्तेत्-' इति निघाते 'एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् / अस्मिन्कर्तव्ये तस्यासिद्धत्वं नास्ति अनुम् इति प्रतिषेधाज्ज्ञापकात् / न ह्येकादेशस्वरेण विना शत्रन्तं सनुम्कमन्तोदात्तं भवति / षट्सम्ज्ञासूत्रे भाध्ये ध्वनितम् / तेनोत्तरार्थतयाऽनुवर्तमानस्यापि 'अन्तोदात्ताऽदित्यस्य न बाधः / अत एव 'अष्टौ' इत्यत्र 'एकादेश उदात्तेन' इत्यन्तोदात्तत्व. सिद्धिः / 'jhalyupotama'mityasyA'pavAdoyamiti स्पष्टं भाष्ये / [ अत एवेदं समासादौ न प्रवर्तते ] / दीर्धात्किम् ? अष्टभिः / "झल्युपोत्तम मिति स्वरः / shturnmo। अनुमिति बहुव्रीहिः / शतुर्लसार्वधातुकेति / न चाऽन्तरङ्गत्वादेकादेशे कृतेऽव्यपवर्गः, अन्तर ङ्गपरिभाषाया अनित्यत्वात् / न चैकादेशस्वरोऽस्मिन्स्वरेऽसिद्धः, 'अनुम' इति निषेधे नाऽसिद्धत्वाऽभावात् / न ह्येकादेशस्वरेण विना सनुम्कमन्तोदात्तं भवति / [ इदं च सामान्यापेक्षम् / तेनान्तरङ्ग एकादेशस्वरः सिद्धो वाच्य इति सिद्धम् ] / 'अनुम' इति च श्रुतत्वाच्छतुरेव विशेषणम्, तेन 'मुञ्चता' इत्यादौ स्वर. प्रवृत्तिः / 'अन्तोदत्ताऽदिति तु तदन्तस्यैव विशेषणम् / अन्यथा 'tudatI'tyatra न स्यात् / अत एव नम्प्रतिषेधः सार्थकः / अत्र वार्तिकं 'bRhanmahatorupasaGkhyAna'miti / Page #519 -------------------------------------------------------------------------- ________________ 516 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वरयणो हल्पूर्वात् / (6-1-174 ) उदात्तस्थाने यो यण् हरुपूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् / चोदयित्री सन्तानाम् / एषा नेत्री। ऋतं देवाय कृण्वते सवित्रे / 3721 नोधात्वोः / (6-1-175 ) अनयोर्यणः परे शसादय उदात्ता न स्युः / ब्रह्मबन्ध्वा / सेत्पृश्निः सुम्वे / 3722 ह्रखनुड्भ्यां मतुप् / ( 6-1-176 ) हस्वान्तादन्तोदात्तान्नुटश्च परो मतुबु. उदात्तयणो / 'उदात्तवरितयोर्यणः स्वारेतोऽनुदानस्य' इति प्राप्त वचनम् / चोद. यित्री नत्री सवित्रे इति नृजन्ता एते / "चितः' इत्यन्तोदात्तः / हल्पूर्वादिति किम् / बहुतितवा ब्राह्मण्या / स्त्रीलिङ्गोपादानं नाभावनिवृत्त्यर्थम् / 'तनोतेर्ड उः सन्वञ्च' इति उ / 'चालनी तितौः पुमान्' 'बहोर्नवदुत्तरपदभूमि' इति बहुव्रीहिरन्तोदात्तः / तत्र 'उदात्तस्वरितयोः-' इति विभक्तेः स्वारतत्वम् / अस्मिन्सूत्रे नकारग्रहणं च कर्तव्यम् / उदात्तस्थाने यो नकारस्ततोऽपि परस्या नद्या उदात्तत्वं वक्तव्यमित्यर्थः / तेन वाचां पतिः वाक् पनीति सिद्धम् / अत्र हि 'पत्यावश्वर्य' इति पूर्वपदप्रकृतिखरस्य 'न भूवाचिद्दिधिषु' इति प्रतिषेधात्समासान्तोदात्तत्वे 'विभाषा सपूर्वस्य' इति नकारे नान्तत्वान् बीप अनेनोदात्त्ः। नोद्द्। शसादय इति / यद्यपि पूर्वसूत्रे नद्यजादीत्यनुवर्तते तथापि ऊधात्वोयणः परा नदी न संभवतीति नानुवर्तिता ब्रह्मबन्ध्वेति / UG प्रत्ययस्वरेणोदात्तः / तेन सह य एकादेशः सोऽप्युदात्तः / तस्मात्परस्योदात्तत्वे प्रतिषिद्धे ऽउदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इति विभक्तिः खरिता / सुभ्व इति / किबन्तस्य कृदुत्तरपदप्रकृतिवरेशान्तोदात्तस्य 'श्रोः सुपि' बृहती, बृहता / महती / यद्यपि शतृवद्भावनेद सिद्धं तथापि बृहन्महतोरेवेति नियमार्थमिदम् / तेन पृषता पृषती इत्यादीनां न / ननु 'priyamahatI'tyAdau सूत्रेणास्. सिद्धविधानार्थमेव स्यादिति चेत् , न, वार्तिकेऽप्यन्तोदात्तादित्यस्य सम्बन्धेनाऽत्र तस्याऽप्यप्रवृत्तेः / 'atimahatI'tyatra 'अतेरकृत्पदे' इत्यन्तोदात्तत्वाद्भाव्यमेव / विदुष इत्यादौ वसोः स्थानिवत्त्वेन शतृत्वात्ततः परयोर्नदीविभक्तयोरुदात्तः प्राप्तः, स्वरे वस्वादेशे स्थानिवत्त्वप्रतिषेधान्न भवति / उदात्तयणो / उदात्तस्वरितयोरित्यस्यापवादः / हल्पूस्किम् ? बहुतितवा ब्राह्मण्या / 'bahornaJca'diti बहुव्रीहिरन्तोदात्तः / अत्रोदात्तस्वरितयोरिति विभक्तिः स्वरिता / अत्र 'उदात्तस्थानिकनकाराचेऽति वक्तव्यम् , वाक्पत्नी / त्त्पुरुस्स्ः। 'पल्यावैश्वर्ये' इति प्राप्तस्य पूर्वपदप्रकृतिस्वरस्य 'न भूवाक्चिद्दिधिषु' इति निषेधे 'samAsasya'tyantodAttaH / नोधा / शसादय इति / असर्वनामस्थानोपलक्षणम् / नदीग्रहणमसम्भवान्नानुवर्तितम् / सुभ्वे इति / कृदुत्त. Page #520 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [517 दात्तः / यो दिमाउदानमा~ इयति / नुटः / प्रतवन्तः कर्णवन्तः सखायः / अन्तोदात्तास्किम्-मा त्वां विदिषुमान् / स्वरविधी व्यञ्जनमविद्यमानवदिये. तदत्र न / मुरुत्वानिन्द्र / नियुत्वान्वायवा गहि / * रेशब्दाच्च / revA~iTeiti यण / अब्दिमा निति / आपो दीयन्तेऽस्मिन्निति 'कर्मण्यधिकरणे च' इति किः / उदनिशब्दोऽव्युत्पन्नः / अस्य धृतादित्वादन्तोदात्तत्वं बोध्यम् अन्यथा 'युतान्यरायन्तानाम्' इति द्वितीय स्योदात्तत्वं प्रसज्येत / 'मतुवसोर संवुद्धी छन्दसि' इति रुः / 'अआतोऽटि नित्यम्' इत्यनुनासिकः / अक्षरावन्त इति / अक्षिशब्दामातुम् 'अस्थिदधिसक्थ्यदणामनछुदात्तः' इति 'छन्दस्यपि दृश्यते' इत्यनङ् / 'अनो नुट' इत्यस्यासिद्धत्वापूर्व नलोपः / ततो भूतपूर्वगत्या मतुपो नुट् / 'मादुपधायाः-' इस क्त्वम् / इपुरिति / 'धान्ये नित्' इत्यधिकारे 'इषेः किच्च' इति उप्रत्ययान्त श्रायुदात्त इषुशब्दः स्मात्परो मनुवनुदार एव / ननु मरुतोऽस्य सन्तीति मरुत्वान् / अत्र मतुबुदात्त वं प्राप्नोति / 'मृग्रोरुतिः' इत्युतिप्रत्यये प्रत्ययस्वरेण मरुच्छब्दस्यान्तोदात्तत्वात् / नच तकारेण व्यवधानं, स्वरविधौ व्यञ्जनस्याविद्य. मानत्वात् / श्रत अआह स्वरविधाविति / नेप्यत इति / 'समासस्य' इति सूत्रे परपदप्रतिस्वरेण मुभूमदात्तः / ह्रस्वनुड्भ्याम् / अत्र मतुष्प्रहणे ङ्मतुपो ग्रहणं नेति 'चौ' इति सूत्रे भाष्ये स्पष्टम् / अब्दिमा~ इति / आपो दीयन्तेऽस्मिन्नित्यधिकरणे किः / उद नेरव्युत्पन्नो घृतादित्वादन्तोदात्तः / 'मतुप उदात्तत्वे पूर्वस्य शेषनिघातः / न च सन्निपातपरिभाषया दोषः, स्वरे तदप्रवृत्तेः कृन्मेजन्तसूत्रे भाष्ये उक्तत्वात् / अतएवन्त इति / 'छन्दस्यपि दृश्यते' इत्य्न्दात्त्ः। मतुपो 'अनो नुर' / पूर्व नस्य लोपः / नुटोऽसिद्धत्वाद् 'मादुपधायाः' इति क्त्वम् / इषुमा. निति / इषुराशुदात्तः / ह्रस्वेति किम् ? प्रजावान् / ह्रस्वान्तादिति किम् ? मरुत्वा. निति / 'मृग्रोरुतिः' मा t / न च स्वरविधौ व्यञ्जनस्याऽविद्यमानवत्त्वेन ह्रस्वान्तत्वम् / सरोद्देश्यकविधावेव तत्प्रवृत्तेरन्तोदात्तात्वोदात्तात्परत्वादिव्यवहारस्यैव तेन लामात् / 4आत एक 'कर्षाऽऽस्वतः' इति सूत्रे मतुप चरितार्थः / अन्यथा 'दायः' 'पाकः' इत्यादावरि व्यजनस्याऽविधमानवत्वेनाऽऽकारान्तात्परचनैव सिद्धे तद्वैयर्थ स्पष्टमेव / न एवाऽत्र नु प्रहणं चरितार्थम् / अत एव स्वरे नलोपाऽसिद्धत्ववचनं सार्थकम् / अन्यथाऽसिद्धत्वेऽप्येतत्परिभाषया नस्याऽविद्यमानवत्त्वे तद्वैयर्थ स्पष्टमेव / अत एव 'हसरप्राप्ती' इति परिभाषान्तरं स्वरविधायकाऽर्थ भाष्ये पठितम् / तस्यास्तु प्रकृते विषय एव नास्ति / अत्र नुडप्यन्तोदात्तात्पर एव / तेनेह नरोमरवन्तौ / मनिनन्त Page #521 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी । [ प्रत्ययस्वर ta'H / 3723 नामन्यतरस्याम् / ( 6-1-177 ) मतुपि यो स्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा / ceta'ntI sumatI'nAm / 3724 ङयाश्छन्दसि बहुलम् / ( 6-1-178 ) ङयाः परो नामुदात्तो वा / देवसेनानामभिभञ्जतीनाम् / वेश्युक्रेनेऽह / jaya'ntInAM ma'ruto यन्तु / 3725 षट्त्रिचतुभ्र्यो हलादिः / मरुत्वानित्यत्र 'ह्रस्वनुड्यां मतुप्' इति स्वरः प्राप्नोतीति दोषमुद्भाव्य हल्स्वरप्राप्ताविति भाष्योक्तेरिति भावः / रेवानिति / रयिरस्यास्तीति मतुप् / 'रथेर्मतौ बहुलम्' इति संप्रसारणं पूर्वरूपत्वम् / 'आद्गुणः' ततो हस्वाभावाद्वचनम् / नामन्य / हस्वप्रहणमनुवर्तते मतुब्ग्रहणं च / तद्धि सप्तम्या विपरिणम्यते तेन ह्रस्वो विशेष्यते / तदाह मतुपि यो ह्रस्व इति / सुमतीनामिति / सुमतिशब्दो बहुव्रीहिः / 'नसुभ्याम् -' इत्यन्तोदात्तः / मतुपा हस्खविशेषणं किम् / भूतपूर्वेऽपि हस्खे यथा स्वरः स्याद् अग्नीनामित्यादौ, अन्यथा परत्वान्नित्यत्वाच्च दीर्घत्वे कृते हस्वाभावान्न स्यात् / तिसृणामित्यत्र सांप्रतिके ह्रस्वे स्यात् / सांप्रतिकाभावे हि भूतपूर्वगतिर्भवति न तु सत्यपि तस्मिन् / नन्वेवं तिसृणामित्यत्र न स्यात् / मतुपि तिसृभावस्यैवाभावाद् इष्टमेवैतत्संगृहीतम् / अत्र हि ' षट्त्रिचतुर्भ्यो-' 'हलादिः' इति नित्यमेव विभक्तेरुदात्तत्वमिष्यते / षट्त्रि / अन्तोदात्तादित्येतन्निवृत्तम् / यद्येतदनुवर्तेत पञ्चानां नवान चतुर्णामित्यत्र न स्यात् / 'त्रः संख्यायाः' इत्याद्युदात्तत्वात् / क्व तर्हि स्यात् ? सप्तात्वादायुदात्तो रोमनशब्दः / शिरसः शीर्षन्नादेशो ऽन्तोदात्तो निपात्यते / श्रत एव 'शीर्षण्वा' न्नित्यादौ भवत्येवैतत् / रेशब्दाच्चेति / वार्तिक्रमेतत् / रेवानिति / रयिरस्यास्तीति मतुप् / 'रयेर्मतौ बहुल' मिति संप्रसारणम्, पूर्वत्वम्, आद्गुणः / शब्दान्मतुपो वत्वमिष्यते / स्वाऽभावाद्वचनम् / 'त्रेश्व प्रतिषेधो वक्तव्यः' / त्रिवती / नामन्य / ह्रस्वेति मतुबिति च वर्त्तते / तत्र व्याख्यानान्मतुपा ह्रस्वो विशेष्यते / प्रथमान्तमपि मतुप्पदं सप्तम्या विपरिणम्यते, तदाह मतुपीति / अत एव 'अमीना 'मित्यादावेतत्प्रवृत्तिः / अन्यथा परत्वान्नित्यत्वाच्च दीर्घे इस्वाऽभावान स्यात् / वचनं तु 'तिसृणा' मित्यादौ चरितार्थम् / ' चतसृणा' मिति तु नावकाशः, तस्याद्युदात्तत्वात् / सुमतीनामिति / सुमतिशब्दो बहुव्रीहिः 'नञ्सुभ्यामित्यन्तोदात्तः, पक्षे स्वरितान्तः / सनुकप्रहणं किम् ? धेन्वाम् / अन्तोदात्तात्किम् ? चतसृणम् ङयाच्छन्दसि / 'अन्यतरस्या 'मित्यनुवर्तमाने बहुलोक्तिरन्तोदान्तदित्यस्य निवृत्त्यर्था / तदाह वेत्यनुवृत्तेरिति / बहुलग्रहणरहितपाठेऽपि श्रत्राऽन्तोदात्तादित्यस्य निवृत्तिर्व्याख्यानाद्बोध्या / तदाह वेत्युक्तेरिति / जयन्तीनामिति / आयुदात्तमेतत् / षत्रि / हलादिः किम् ? चतस्रः पश्य / प्रियत्रीन्पश्येत्यादि / Page #522 -------------------------------------------------------------------------- ________________ प्रकरणम् ] subodhiniishekhrshitaa| [516 (6-1-176 ) एभ्यो हलादिविभक्तिरुदात्ता / भाषड्भिर्खयमानः / त्रिभिष्ट्र देव / 3726 न गोश्वन्साववर्णराडद्भयः / (6-1-182) एभ्यः प्रागुक्तं न / गवां shtaa। गोम्यो गातुम् / शुनश्चिच्छेपम् / सौ प्रथमैक. नामष्टानाम् / सप्ताष्टशब्दो घृतादित्वाद्न्तोदात्तौ। हलादिः किम् / चतस्रः पश्य / यथैतदिह हलादिग्रहणस्य व्यावत्य तथा 'चतुरः शसि' इत्यत्रवावोचाम / न गो। साविति यदि सप्तमीबहुव वनग्रहणं स्यात् तेभ्यः केभ्य इत्यत्र न स्यात् तत्किशब्दयोः सप्तमीबहुवचने परतः त्यहाद्यत्वे कृते 'बहुवचने झल्येत्' इत्येत्वविधानात् / तेषु केषु इत्यत्रावर्णान्तत्वाभावात् / ताभिर्याभिरित्यादावेव स्यात् तासु याखित्यत्रावर्णान्तत्वात् / तस्मात्प्रथमैकाचनमित्याह सौ प्रथमैकवचन इति / अनन्तर प्रतिषधस्यासंभवात् षाष्टिकस्वरस प्रतिषेधो विज्ञायत इत्याह प्रागुक्त नेति / एवं च वीरवत्तममित्यत्र 'हस्वनु इभ्यां मतुप्' इति न भवति / 'स्फायितच्चि-' इत्यादिना रकि अन्तोदात्तो वीरशब्दः / गोभ्य इति / 'सावेकाचः' इति प्राप्तम् / शुनश्चिच्छेप. अत्र यद्वक्तव्यं तच्चतुरः सीत्यत्रोक्तम् / नगोश्वन् / सौत्रत्वाद्द्वन्द्वः, सप्तम्यलुक् च / एभ्य इति / विभक्तर्मतुपश्चेत्यर्थः / 'matu'bitya स्य, विभक्तिरित्यस्य चानुवृत्तेः / एतच्च 'चौ' इति सूत्रे भ ष्यकैयटयोः स्पष्टम् / प्रागुक्तमिति / षाठिकम्वर इत्य्र्थ्ः। तेन 'श्राद्युदात्तौ सुप्पिती इत्यस्य बाध्ः। एतच्चाऽनन्तरस्येति न्यायलब्धम् / न च तन्न्यायानुसरणे षट्वीयस्यैव बाधः स्यादिति वाच्यम् , गवादिषु असम्भवात् / एवं च 'vIravattama'mityatra 'हस्वनुड्भ्या 'मिति न भवति, 'देवी' 'kumArI'tyAdAvanto. दात्तत्वं च सिध्यति / उदात्तनिवृतिस्वरेण हि तत्रान्तोदात्तत्वम् / यत्तु तृतीयादि. विभक्तेरुदात्तत्वं नेत्येतत्सूत्रं विवृण्वते, तन्न, लक्ष्यविरोधात् / एतेन किञ्चित्स्वरणामपि बाधः स्यात् / तथा च 'कितः' इति सूत्रे 'पाक्षिक' इत्युदाहरणपरवृतिविरोध इत्यपास्तम् / 'अनुदात्तं pada'mityasya तु परिभाषात्वाद्विभक्त्यादिस्वरत्वाऽभावाच्च न बाधः / 'UDada'mityasya न निषेधः, पदादेः, रैशब्दस्य च ग्रहणवेयर्थ्यापत्तेः / गवां शतेति / 'सावेक चः' इति प्राप्तिः / नन्वत्र सप्तमीबहुवचने सावेकानपं गो इति, न ततः परेयं विभक्तिः / न च स्थानिवद्भावः, 'गोः पूर्व [व] णित्त्वात्व. स्वरेषु' इति वार्तिकेन स्वरे कर्तव्ये निषेद्धव्ये वा गोशब्दादेशस्य स्थानिवत्वनिषेधेन विधिनिषेधयोरुभयोरप्याप्तेः / अत एव 'सुगुपाल' इत्यत्र 'गोतन्तियवं पाले' इति स्वरो न / एतेन 'सुगुना 'बहुगुनेऽति वृत्तिकारोक्तमपि परास्तम् / एवञ्च सुगुनेत्यादी निषेधाऽभावे ऽअन्तोदात्तादुत्तरपदाऽदिति भवत्येवेत्यरुचेरुदाहरणान्तरमाह गोभ्य Page #523 -------------------------------------------------------------------------- ________________ 520 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वरवचने अवर्णान्तात् / तेभ्यो थुन्नम् / तेषां पाहि श्रुधी हवम् / 3727 दिवो मिति / अत्र चिदिति पदं संहितापाठे बाहुलकात् शब्दस्य मध्ये प्रक्षिप्यते / पद. काले तु शुनःशेपं चिदिति पठ्यते / 'शेपपुच्छ लाङ्गुलेषु शुनः' इत्यलुक् / वनस्पयादित्वादुभयपदप्रकृतिस्वरः / श्वनशब्दे तेभ्यः तेषामित्यत्र च 'सावेकाचः-' इति प्राप्तं प्रतिषिध्यते / राडिति विवन्तः / राजा / अन्गिति। अञ्चतिः किवन्तः / तस्य सनकारस्य ग्रहणं विषयावधारणार्थम् / यत्र नलोपो नास्ति तत्रैव प्रतिषेधो यथा स्यात् / प्राचा। प्राङ्भ्याम् / 'नाच्चेः पूजायाम्' इति प्रतिषिध्यते नलोपः / 'अञ्चेश्छन्दस्यसर्वनामस्थानम्' इति प्राप्तं निषिध्यते / गतौ तु विभक्त्युदात्तः स्यादेव / प्राचा प्राचे। क्रुङिति / kinnntH। कुचा / क्रुञ्च कौटिल्याल्पीभावयोः / ऋत्विक्-' इत्यादिना किन् / तत्रैव सूत्रे क्रुञ्चेति निपातनान्न लोपाभाव्ः। कृत् / करोतिः कृन्तति इति / शुनश्चिच्छेपमिति / अत्र चिदिति संहिता पाठे गहुलकाच्छुनःशेपशब्दस्य मध्ये प्रक्षिप्यते / पदकाले तु शुनः शेपं चिदिति पठयते / 'शेपपुच्छलाङ्कनेषु' इत्यलुक् / वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः / सौ नलोपस्याऽसिद्धत्वात् स्वनिति रूपम् , एकदेशविकृतन्यायेन ततः परा विभक्तिरिति 'सावेकाचः-' इति प्राप्तिः / प्रथमैकवचन इति / न तु 'सावेकाच-' इतिवत्सुपो ग्र्ह्न्न्म्। यत्तदोः स्त्रियामवर्णान्तत्वेऽपि लिङ्गान्तरे दकारान्तत्वाद् व्याख्यानाचेति भावः / तत्र सावियवर्णान्तविशेषणम् / सौ यदवर्णान्तं दृष्टं तस्मादित्यर्थः / 'सावेकाचः' इतिवद्रूपविवक्षा त्वत्र न, व्याख्यानात् / एतेन तेभ्य इत्यत्र सौ यदनान्तं रूपं ततः परत्वाऽभावात्कथमत्र निषेधप्राप्तिरिति परास्तम् / सौ यदवर्णान्तं दृष्टं ततोऽनवर्णान्तादपि सिद्ध्ः। नन्वेवमपि श्वन्प्रहणं व्यर्थम् , श्वा इति प्रथमैकवचनेऽवर्णान्तत्वादिति चेन्न, नलोपस्याऽसिद्धत्वेनाऽदोषात् / अत एव ज्ञापकात्स्वर. niSedha'pi न्लोपाऽसिद्ध्त्व्प्र्वृत्तिः। अत एव 'पितृमा नित्यादौ मतुप उदात्तत्वं भवसेव / न चैवं नपुंसकप्रथमैकवचने 'ta'dityAdau त्यदायत्वाऽभावेन 'तेभ्यः कुलेभ्यः' इत्यादी निषेधो न स्यात् / न चेष्टापत्तिः, 'यत्तदोश्च ग्रहणं kartavya'miti भाष्यमते तत्प्राप्तेः-इति वाच्यम् , सौ यस्य शब्दस्य वाऽपि अवर्णान्तत्वं दृष्टं ततः परविभक्तेः सर्वत्र निषेध इत्यर्थात् / वस्तुतस्तु अत्रापि रूपविवज्ञाऽस्त्येव, परन्तु तादृशापात्परत्वं विभक्त्यादीनां तदुत्पत्तिकालावच्छिन्नं प्राह्यम् / अत एव 'चौ' इति सूत्रस्थभाष्यविरोधो न / तत्र हि 'वेतस्वाऽनित्यत्रास्य प्राप्तिः shngkitaa। अत एव 'कुमारोऽत्यादावुदात्तनिवृत्तिस्वरनिषेधसूत्राऽसिद्धवत्सूत्रस्थभाष्यविरोधोऽपि न / 'वीरवत्तमं वीराणाऽमित्यायुदाहरणम् / यत्तदर्थ भाष्यकृता वचनमेवारब्धम् / अत एव Page #524 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेख shitaa। / 521 झल् / ( 6-1-183 ) दिवः परा झ्लादिविभ्किर्नोदात्ता। युभिरक्तुभिः / झलिति किम्-उप स्वाने दिवेदिवे / 3728 नृवान्यतरस्याम् / (6-1-184) क्किबन्तः / कृता कृते दिवो। झलादिरिति / नन्वसति सप्तमीनिर्देशे कथं पुनरत्र तदादिविधिः / केवल मलात्मिकाया विभक्तेरभावादेव तदादिविधिः / ननु तर्हि तदन्तविधिरस्तु का पुनर्मलन्ता विभक्तिः / शमादिः सकारान्ता इति चेत्सत्यम् / 'षत्रिचतुभ्यो हलादिः' इत्यत आदिरिति वर्तते / दिवः परा विभक्तिओंदात्ता भवति, कोदृशो यस्या झलादिरिति / द्युभिरिति / 'सावेकाचः' इति वा 'ऊड. दम्' इति वा प्राप्तः स्वरः प्रतिषिध्यते / दिवेदिवे इति / 'ऊडिदंपदात्' इति 'केभ्यः', 'काभ्यः' इत्यादौ न निषेध इति भाष्योक्तमेव रमणीयम् / राद-राजा, परमराजा / अङित्यतिः क्विन्नन्तोऽलुप्तनकारो गृह्यते, यत्र नलोपो नास्ति तत्रैव प्रतिषेधो यथा स्यादित्यर्थ-प्रात्रा, प्र्त्य्न्य्चा। आद्ये 'सावेकाचः' इति प्राप्तिः। अञ्च. शब्दश्च 'अनिगन्तोऽआतौ' इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तस्तदेकादेशोऽप्युदात्त एव / [अन्त्यस्तु इगन्तपूर्वपदत्वात्कृत्स्वरेणान्तोदात्तः ] तस्य 'antodAttAduttarapadasya'ti प्राप्तिः / यदि तु 'अनिगन्तोऽञ्चतौ' इति सतिशिष्टविभक्तिस्वरस्यापि बाधकम् , तदाऽन्त्यमेवोदाहरणम् / गतौ तु लुप्तनकारत्वाद्विभक्त्युदात्तः स्यादेव / वस्तुतश्चावितिसूत्रस्थभाष्याप्रामाण्यादा लुप्तनकारस्यापि ग्रहणम् / प्रतीचो बाहूनित्यादि तु छान्द. समिति बोध्यम् / kur3a-क्विन्नन्त एव / कृदिति-करोतिः कृन्ततिर्वा किबन्तः / दिवो झल / भिरिति। 'UDida'miti प्राप्तस्य निस्सेध्ः। ननु दिवशब्दः फिट्वरेणाऽन्तोदात्तः, कारस्थानिक उकारो हल्स्थानिकत्वादनुदात्तः, अस्वरको वा, सर्वथाऽप्यन्तोदात्तत्वाऽभावात्कथमत्र प्राप्तिरिति चेन्न, 'दिव उदित्यत्रोदात्त उकारो निपात्यते इत्यदोषात् ! न चोदात्तनिपातनसामर्थ्याद्विभक्तिस्वराऽप्रवृत्तौ 'दिवो झलिति व्यर्थमिति वाच्यम् , 'अहर्बिमला' इत्यादी अन्तरङ्गप्रकृतिस्वरस्य सतिशिष्टतया बाधेन चारितार्थ्यात् / दिवेदिव इति / अत्र 'UDida'miseva भवति / नृचान्य्। 'सावेकाचः' इत्यस्याऽपवादोऽयम् / अत्र झलीत्यनुवर्तितम् / तत्फलन्तु ब्रा, त्रे, नरि / अत्र सुपि यद्रूपं नृ इति, स्थानिवद्भावेन ततः परत्वात् 'सावकाच' इत्यस्य प्राप्तिः / [त्रा ने इति तु 'उदात्तयणः' इत्यनेनास्य बाधादपि सिद्धम् / इदश्च 'नामन्यतरस्याऽमिति सूत्रे भाष्ये स्पष्टम् / वेदे क्वचिन्नरीत्याद्यदात्तं पठयमानन्तु छान्दसत्वाद्बोध्यम् / एतेन झनीति नानुवर्तते, 'य एक इन्नर्यपां strI'latra नरीत्यायुदात्तस्य दर्शनादित्यपास्तम् / लोके नरीत्यन्तोदात्तस्यैवेष्टत्वात् / न च योगविभागसामयन Page #525 -------------------------------------------------------------------------- ________________ 522 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वरनुः परा झलादिविभक्तिर्वोदात्ता / नृभिमान्ः। 3726 तित्स्वरितम् / (61-185 ) निगदव्याख्यातम् / के नूनम् / 3730 तास्यानुदात्तेन्ङिददुप. deshaalsaarvdhaatukmnudaattmliddoH| (6-1-186 ) अस्मात्परं नसार्वधातुकमनुदात्तं स्यात् / तासि / कर्ता / कर्तारौ / कर्तारः / प्रत्ययस्वरापवादो'. यम् / अनुदात्तेत् / य प्रास्ते / हितः / अभिचष्टे अनृतेभिः / अदुपदेशात् / पुरुभुजाचनस्यतम् / चित्स्वरोऽप्यनेन बाध्यते / वर्धमानं वे दमे / तास्यादिभ्यः विभक्तिरुदात्ता / तित्स्वरितम् / निगदव्याख्यातमिति / उच्चारणेनैव व्याख्यातमित्यर्थः / केति / किमोत्' 'तित्स्वरितम्' 'काति' इति किमः क्वादेशः / तास्यनु / तास्यादीनां समाहारद्वन्द्वः / उपदेशग्रहणं संभवव्यभिचाराभ्यां उइदयां संबध्यते, न तु तास्यनुदात्तेभ्याम् / विदिति कर्मधारय उपदिश्यत इत्युपदेशः / तस्याकारण डिता च विशेषणात्तदन्तविधिः / तथा च सूत्रार्थ:-~-तासेरनुदात्तेतो ङिटुपदेशादकारा. न्तोपदेशाच्च परं लसार्वधातुकमनुदात्तं स्यात् / हिङी व्र्ज्यित्वा। क्र्तेत्यादि। 'लुटः प्रथमस्य डारौरसः' एकवचने डित्त्वाहिलोपः / इतरत्र 'रिच' इति सलोपः / आस्त इति / इत्यत्रादादित्वाच्छपो लुक् / ङित इति / अस्याप्युपदेशविशेषणान्नेह / विकल्पे लब्धेऽन्यतरस्याङ्ग्रहणेन व्यवस्थितविभाषात्वबोधनादिष्टसिद्धिरिति वाच्यम् , भलीत्यस्याऽसम्बन्धे योगविभागस्य शसि नित्योदात्तत्वविधायकत्वाऽऽशङ्कावारणार्थ. त्वेनाऽन्यतरस्याङ्ग्रहणस्य चरितार्थत्वात् / भाष्याऽनुक्लव्यवस्थितविभाषाया अप्रा. माणिकत्वाच्च / तित्स्वरितम् / 'कर्षाऽऽत्वतः' इत्यतोऽन्त इति वर्तते, तित्प्रत्यय. स्याऽन्तः स्वरितः स्यादित्यर्थः / के नूनम् / तित्किम् ? कर्त्तव्यम् / अन्तः किम् ? तव्यतः पर्यायेणाऽऽद्यन्तौ स्वरितौ मा भूताम् / ऋत उत् , उदोष्टयपूर्व, दिव उत् , इदुद्भ्याम् , औदित्यादौ तिति प्रत्ययग्रहणेन न दोस्स्ः। तास्यनुदात्तेत् / तास्यादीनां समाहारद्वन्द्वः / अत्रोपदेशग्रहणं सम्भवव्यभिचाराभ्यां दिव्यामेव सम्बध्यते, न तु तास्यनुदात्तन्याम् / उपदिश्यत ityupdeshH। डिदिति कर्मधारयः / इत्सम्ज्ञक डकारेण, अकारेण चोपदिश्यमानस्य विशेषणात्तदन्तविधिः / तेन ङिदन्ताऽकारान्तो. pdishymaanaadityrthH| अदुपदेशादित्यस्य यथाश्रुतत्वे हि हतो हथ इत्यत्रापि स्यात् / कतैति / लुट / प्रात्मनेपदप्रथमस्य डारौः सः, तासिः / एकवचने उदात्तनिवृत्तिखरेऽपि इतरयोः फले विशेषः / ङित इति / अस्याप्युपदेशविशेषणत्वान्नेह-शृणुतं जरितुर्हवम् / अत्र श्नुरतिदेशेन चित् / नन्वनुबन्धानामनेकान्तत्वात्कथं चक्षिओऽपि विदन्तत्वमिति चेन्न, अनुबन्धेष्वेकान्तपक्षस्यैव न्याय्यत्वात् / किंच विशेषणसामर्थ्या. Page #526 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [523 किम्-अभि वृधे गृणीतः / उपदेशग्रहणान्नेह / हतो वृत्राण्यार्या / लग्रहणं शृणुते जरितुर्हवम् / अत्र श्नुरतिदेशेन ङित् / चनस्यतमिति / चनोऽयं तदात्मन इच्छन्तमित्यर्थः / क्यच् / लोट्, यसस्तम् शप् स चानुबन्धस्यानेकान्तत्वाददुपदेशः / चित्स्व्रोपीति। citsvrsyaavkaashH| च्ल्न्ः। चलनशब्दार्थादकर्मकायुच् / अस्यावकाश प्रास्ते इत्यादौ / वर्धमानमित्यत्र स्वयं निघातश्वित्स्वरं बाधते परत्वादिति भावः / वर्धमानमिति / वृधु वृद्धौ / लटः शानच् / शप्, 'आने मुक्' इति मुक् / न चात्र मुका व्यवधानम् / यद्य कारस्यागमो मुक्, तदाकारी. पदेशात् परं लसार्वधातुकमिति सिद्धो निघातः / स्वावयवेन व्यवधानाभावात् / यद्यकारान्तस्याङ्गस्य भक्ती मुक् तदादुपदेशलसार्वधातुकमात्रापेक्षत्वादन्तरणस्वरं प्रत्यकारान्तविशिष्टाङ्गप्रत्ययाक्षस्य बहिरङ्गस्य मुकोऽसिद्धत्वात्सिद्धो निघातः / हत द्भविष्यति / चनस्यतमिति / चमोऽन्नम् , तदात्मन इच्छतमित्यर्थे क्यच् / लोट् , थसस्तम् / shm। स च पित्त्वशित्त्ववैशिष्टयनाऽकारोपदेश एव तात्पर्यादकारान्तोपदिश्यमानो भवत्येव / चित्स्वरोऽपीति / परत्वादिति भावः / घर्द्धमानमिति / मुक्तु अकारभक्तत्वाद् 'पदागमाः-' इति न्यायेन न तस्य व्यवधायक इति न दोषः / न च वर्णप्रहणे तदप्रवृत्तिः, 'अकारान्तोपदिश्यमानादित्यर्थेनेह वर्णग्रहणाऽभावात् / 'वक्ष्यमाणः' इत्यादावधि अवयवावयवस्य समुदायाऽवयवत्वान्न मुक् स्यस्य व्यवधायक इति बोध्य्म्। ननु पच् मि इति स्थिते प्रायन्नादिषूपदेशिवद्भावादन्तौ, शपि, लसार्वधातुकानुदात्तत्वं बाधित्वा नित्यत्वादन्तरङ्गत्वाद्वा 'अतो गुणे' इति कृते व्यपवर्गाऽभावादेतत्स्वराऽप्राप्तिः / अन्तवद्भावस्तूभयत श्राश्रयणे निषिद्धः / तत्प्रवृत्तावपि व्यप. वर्गस्य तेनाऽनतिदेशाच्च, पचत इत्यादौ सावकाशत्वाद् भूतपूर्वगतिर्न युज्यते इति चेन्न, इष्टापत्तेः 'पचन्ति ते वृषभाऽनित्यादावाद्युदात्तत्वन्तु छन्दसत्वादित्याहुः / 'स्वरभिन्नस्य प्राप्त्या न नित्यत्वम् , उभयोरपि पूर्वपरोभयापेक्षत्वेन नाऽन्तरत्वम् , पञ्चमीसमासे ऽअचः पस्मि निति स्थानिवद्भावेन व्यपवर्गस्य सुलभत्वाचेऽत्यन्ये / 'पचावः' इत्यादौ दीर्घ कृतेऽपि उपदेशग्रहणादिदं प्रवर्तते / "पचे दित्यादावपि शपः परस्य यासुविहितस्य सार्वधातुकस्याऽनुदात्तत्वं भवत्येव / यासुट उदात्तत्वन्तु आशी. लिडि चिनुयादित्यादौ च सावकाशम् / अदुपदेशादिति तपरकरणात् 'krINAtI'tyAdau लसार्वधातुकानुदात्तत्वं न / 'प्रत्ययाऽप्रत्यययोऽरिति परिभाषया नेह-जहि shtrumntike। एतत्परिभाषाप्रवृत्तये एवाऽकारान्तोपदिश्यमानादिति व्याख्यातम् , अन्यथा वर्णग्रहणे सा न प्रवर्तेत, छान्दसो वा व्यत्ययस्तत्र / नन्वास्ते इत्यादौ लुप्तं शपं गृहीत्वाऽदुपदेशादिति लसार्वधातुकानुदात्तत्वं सिद्धमिति व्यर्थमनुदात्तेन्ङिद्ग्रहणमिति Page #527 -------------------------------------------------------------------------- ________________ 524 ] सिद्धान्त्कौमुदी। [प्रत्ययस्वरकिम्-कतीह पचमानाः ! सार्वधातुकं किम्-शिश्ये / पहिडोः किम्-नुते / यदधीते / 6 विन्दीधिखिदिभ्यो नेति वक्तव्यम् / इन्धे राजा / एतच्च 'अनुदात्तस्य च यत्र' (3651 ) इति सूत्रे भाष्ये स्थितम् / 3731 आदिः सिचोऽन्यतरस्याम् / (6-1-187) सिजन्तस्यादिरुदात्तो वा। यासिष्टं इति / यद्यपि 'अनुदात्तोपदेश' इत्यनुनासिकलोपे कृते सत्यकारान्तात्परं लसार्वधातुकं भवति तथाप्युपदेशग्रहणान भवति / न हि हन्तिरदन्त उपदिश्यते / कतीह पचमाना इति / ताच्छील्यवयोवचनशक्लिषु चानश्, कचित्तु 'कतीह निनानाः' इति दृश्यते तत्र निनशब्दादाचारविबन्ताच्छान्दसो मुगभावः / तत्तु तास्यादिभ्यः परत्वाभावाचिन्त्यम् / शिश्य इति / 'एरनेकाचः-' इति यणादेशः 'लिट् च' इत्याध. धातुकमेतत् / यदधीत इति / यच्छन्दप्रयोगो ऽनिपातैयद्यदिहन्त-' इति निघातप्रतिषेधार्थः / अत्र प्रत्ययायुदात्तत्वमेव / विद विचारणे, इन्धी दीप्ती, खिद दैन्ये, इति त्रयोऽनुदात्तेतः / तेभ्यः परस्य सार्वधातुकस्यानुदात्तत्वे प्राप्ते आह विन्दीचेन्न, लुप्तं विकरणमादायाऽस्याऽप्रवृत्तिज्ञापनार्थन्तत्सत्त्वात् / तेन 'अत्तः' इत्यादि अन्तोदात्तं सिद्धम् / प्रसङ्गात्किञ्चिदुच्यते-'रुणद्धी' त्यादौ श्रमि कृते तन्मध्यपतितन्यायेन विशिष्टस्य धातुत्वाद्धातुवरेणाऽन्तोदात्तत्वमिति 'येन vidhi'riti सूत्रे भाष्ये स्पष्टम् / नमो मित्त्वेन परश्चेति परत्तस्य तत्राऽप्रवृत्तौ तत्सन्नियोगशिष्टायुदात्तत्वस्यापि तत्राऽप्रवृत्तिरिति शेषनिघातेन तस्याऽनुदात्तत्वे प्राप्ते सतिशिष्टो धातुस्वरस्तोष्टव्य इति tdaashyH। न चैवं 'रुद्धः' इत्यत्र पूर्वोक्तरीत्या भ्रम उदात्तत्वे vaya'mAnasvareNa तसोऽनुदात्तत्वं स्यादिति वाच्यम् , 'सतिशिष्टोऽपि विकरणस्वरः सार्वधानुकस्वरं न ब धते' इत्युक्तरदोषात् / हत इति / 'अनुदात्तोपदशेऽति नलोपे कृते हन्तिरदन्तः, न tuupdeshe। निघ्नाना इति / निनशब्दान्नामधातोश्चानश , मुग. भ छान्दसत्वात् / एतेन तास्यादिभ्यः परत्वाऽभावादिदं चिन्त्य्मित्य्पास्त्म्। 'दीव्य. मान' इत्यपि प्रत्युदाहरणम् / न च मतिशिष्टश्यन्वरेण चानश्वरस्य बाधापत्तिः, विकरणस्वरो लसार्वधातुकस्वरमेव न बाधते, इतरसार्वधातुकस्वरन्तु बाधेतैवेति वाच्यम् , 'आत्ममाने खश्चेति सूत्रे सार्वधातुकस्वरमात्राऽबाधकत्वस्यैव भाष्ये व्यवस्थापितत्वादिति दिक् / विन्दीन्धि / एभ्यो लिङस्तोऽनुदात्तत्वे प्रतिषिद्धे इन्धीतेत्यादौ प्रत्ययाद्युदात्तत्वेन व्यवस्था / ननु 'तास्यनुदात्तेऽदिति सूत्रभाष्ये विदी. निखिदिभ्यः परस्यानुदात्तत्रं भवतीत्यर्थो लभ्यते, तत्कथं निषेध प्रारभ्यत इत्यत भाह एतच्चेति / एवञ्च तद्भाष्यविरोधात्प्रकृतसूत्रस्थं भाज्यं प्रौढिवाद इति भावः / Page #528 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / | 525 वर्तरश्विना / 3732 थलि च सेटीडन्तो वा / ( 6-1-166 ) सेटि थलान्ते पदे इडुदात्तः अन्तो वा श्रादिर्वा स्यात् / यदा नैते त्रयस्तदा 'लिति' (3676 ) इति प्रत्ययात्पूर्वमुदात्तं सयत् / लुलविध / श्रत्र चटवारोऽपि पर्यायेणोस्यादि / एभ्यः परस्य लसार्वधातुकस्यानुदात्तत्वं नेति वक्तव्यमित्यर्थः / यासि प्रमिति / या प्रापणे, लुङ् श्रसस्तम् / 'चिल लुङि' 'चलेः सिच्' 'यमर मनमाताम् -' इतीट्सकौ / 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः / इदमायुदात्तत्वाभावे उदाहरणम् / आद्युदातत्वे तूदाहरणान्तरं मृग्यम् / थलि / ' णमुल्यन्यतरस्याम्' इत्यतोऽन्यतरस्यामित्यनुवर्तमाने वाग्रहणं कार्यिविकल्पार्थम् / अन्यतरस्यांग्रहणेन कार्यविकल्पस्य सिद्धत्वात् / तेनेडादयः पर्यायेण कार्यं प्रतिपद्यन्ते / ननु 'तवै चान्तश्च युगपत् -' इत्यादौ युगपद् ग्रहणादेवान्यत्र पर्यायः सिद्धः / सत्यम् / आदेरपि प्राप्त्यर्थं वाप्रहणम् / अन्यथा श्रुतयोरिङन्तयोरेव कार्यित्वं विकल्प्येत / सेटीति किम् / यथा थलि स्वरः / नन्विड्प्रहणात्सेडेव थल् प्रहीष्यत इति चेत्सत्यम् / इड्प्रहणं तु यदेडागमः क्रियते तदा तस्योदात्तार्थं स्यात् / यथा 'कर्तुः क्यङ् सलोपश्च' इत्यत्र सः / ततश्च यथा लुलवित्यादौ चतुर्णां पर्यायेणोदात्तविधाने वयिथेत्यादौ चतुर्थाभावेऽपि पर्यायेणो , आदिः सिचो / प्रत्ययस्वरापवादोऽयम् / परत्वात् 'चितः' इत्येतं बाधते / यासिष्टमिति / पक्षे 'वितः' इति मध्योदात्तम् / एवं 'मा हि काष्टमित्यादावेतदभावे प्रत्ययस्वरेणाऽन्तोदात्तत्वम्, सिवश्वित्त्वेन 'अनुदात्तं पद' मिति परिभाषालब्धागमाऽनुदात्तत्वबाधेऽपि सार्वधातुकप्रत्ययायुदात्तत्वस्य बाधे मानाभावात् विकरणस्वरस्य सार्वधातुकस्वराऽबाधकत्वाच्चेत्याहुः / ' अनिटः सिचः परस्य पित उपसङ्ख्यानम् ' / माहि कार्षम् / [ माहिकार्ष ] पक्षे श्रायुदात्तम्, पक्षेऽन्तोदात्तम् / न च 'माहि कार्षीदित्यत्रापि ईंट : पिक्तस्याऽयं स्वरः प्राप्नोति / ईंट : पूर्वमन्तरङ्गत्वा त्स्वरे कृते ततईटि 'लक्ष्ये लक्षणस्येऽति न्यायेन पुनरप्रवृत्तेः / अत एवात्र भाष्ये ऽमाहि कार्षमित्येवोदाहृतम् / 'भाष्योदाहरणस्योपलक्षणत्वाल्लक्ष्यभेदेन न्यायाऽप्रवृत्तेश्व शेषनिघातविषयाऽभावाच्च भवत्येव तत्रापि स्वर' इत्यन्ये / थलि च सेट्रीड । अत्र 'अच इति वर्तते' इति भाष्ये स्पष्टम् / अजन्तेभ्यो विहितो यस्थल् खेद् तदन्ते पदे इट् श्रन्ते [ यादिश्व ] उदात्ता वा स्युरित्यर्थः / पक्षे लित्स्वरः / 'AdirNamulI'tyato'nyatarasyAmityanuvartamAne वाग्रहणं कार्यिविकल्पार्थ सन्देरवि कार्यं प्रापयतीत्याह श्रादिर्वेति / श्रन्यतरस्यामित्यनुवृत्तेः फलमाह यदेति / पर्यायेणेति / न तु सुगपत् / 'अन्तश्च तवै' इत्यादौ युगपदग्रहणाल्लिङ्गात् / थलि किम् ? लुलुविव / सेटीति किम् ? पपाथ / इड्प्रहणन्तु यदेडागमस्तदा तस्यो - Page #529 -------------------------------------------------------------------------- ________________ 526 ] . सिद्धान्त्कौमुदी। [समासस्वरदात्ताः / 3733 उपोत्तमं रिति / (6-1-197) रिस्प्रत्ययान्तस्योपोत्तमनु. दात्तं स्यात् / यदाहवनीये / इति प्र्त्य्य्स्व्राः। समासस्वराः / 3734 समासस्य / (6-1-223) अन्त उदात्तः स्यात् / यज्ञ. श्रियम् / 3735 बहुव्रीहौ प्रकृत्या पूर्वपदम् / (6-2-1) उदात्तस्वरित. योगि पूर्वपदं प्रकृत्या स्यात् / styshcitrshrvstmH| उदात्तेत्यादि किम्-सर्वा दात्तत्रयं भवति एवमिडभावेऽपि स्यादित्यर्थः / पाहवनीय इति / बाहुलकादधिकरणेऽनीयर् / प्रीणनात्किर्मणि वा / ततो गतिसमासे कृदुत्त्र्प्द्प्र्कृतिस्व्र्ः। इति प्र्त्य्य्स्व्राः। समासस्य / यज्ञश्रियमिति / षष्ठीतत्पुरुषः / श्रीशब्दस्योदात्तत्वे कृते आन्तरतम्यादियङ्गुदात्तः / भुवीही। इहोदात्तस्वरितग्रहणमनुवर्तमानं तद्वति वर्तते / पूर्वपदसामानाधिकरण्यात्सूत्रे प्रकृत्येतावदुक्तेऽपि स्वरप्रकरणात्प्रकृतिस्वरेणैव प्रकृतिभावो विज्ञायते / पूर्वपदस्य प्रकृतिभावस्तत्स्थयोरुदात्तस्वरितयोः प्रकृतिभाव. द्वारेणेत्याशयेनाह उदात्तस्वरितयोगीति / चित्रति / श्रूयते इति श्रवः कीर्तिः। चित्रं श्रवो यस्य स चित्रश्रवाः / ततस्तमप् चित्रशब्दः फिट्स्वरणान्तोदात्तः / ततः दात्तार्थ स्यात् / ततश्च यथा 'लुलविथेऽत्यादौ चतुर्णाम , 'पपिथ' इत्यादौ त्रयाणामेवमिडभावेऽपि स्यात् , सेड्ग्रहणात्तु सेटयेव भवति / एवञ्च 'पपाथेऽत्यत्र लित्स्वर एव / अजन्तभ्यः किम् ? बिभेदिथ / 'पपिथेऽत्यादौ परत्वादातो लोपेऽजन्तात्परो नास्तीति विहित इत्युक्तम् / उपोत्तमं रिति / प्रत्ययस्वरापवादोऽयम् / आह. वनीये बाहुलकादधिकरणेऽनीयः, प्रीणनात्कर्मणि वा। ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरः / इति प्रत्ययस्वराः / अथ समासस्वराः / स्मास्स्य्। यज्ञश्रियमिति / षष्ठीतत्पुरुषः, श्रीशब्देकारस्योदात्तत्वे आन्तरतम्यादियङप्युदात्तः / हल्स्वरप्राप्ती व्यञ्जनस्याऽविद्यमानवद्भावाद् 'rAjadRSa'dityAdau षकाराऽकार उदात्तः / पर्यायेण नानापदानां स्वरे प्राप्तेऽयमारम्भः / उदात्तस्वरितयोगीति / उदात्तस्वरितग्रहणमनुवर्तमानं तद्वति वर्तते, पूर्वपदसामानाधिकरण्यात् / एवञ्च पूर्वपदस्य प्रकृतिभावस्तत्स्थयोरुदात्तस्वरितयोः प्रकृतिभावद्वारेणेति भावः / यद्वा पूर्वपदस्थेऽपि पूर्वपदशब्दो वर्तते / इदं 'kugatI'tyatra कैयटे स्पष्टम् / चित्रश्रव इति / श्रूयत इति श्रवा-कीर्तिः / चित्रं श्रवो यस्येति चित्रश्रवाः / ततस्तम+ बहुव्रीहाविति किम् ? राजपुरुषः / Page #530 -------------------------------------------------------------------------- ________________ पाता। प्रकरणम् ] सुबोधिनी-shekhrshitaa। नुदात्ते पूर्वपदे समासान्तोदात्तस्वमेव, यथा-समपादः / 3736 तत्पुरुषे तुल्यार्थतृतीयासतम्युपमानाव्ययद्वितीयाकृत्याः / (6-2-2) सप्तते पूर्वपदभूतास्तत्पुरुषे प्रकृस्या / तुल्यश्वेतः / 'कृत्यतुल्याख्या अजात्या' ( 746 ) इति तत्पुरुषः / किआरेणा काण: किरिकाणः / पतयन्मन्दयत्संखम् / मन्दयति मादके इन्द्रे / सखे ते सप्तमीतत्पुरुषः / shstriishyaamaa| OM अव्यये नकुपरस्य 'उदात्ता दनुदागस्य-' इति स्व्रित्ः। ततः परस्य 'स्वरितात्संहितायामनुदात्तानाम्' इति प्रचयः / समपाद इति / त्वत्वसमसिमेत्यनुच्चानोति सर्वानुदात्तः समशब्दः / पादशब्दो 'वषादीनां च' इत्यायुदात्तः / अत्र समासान्तोदात्तत्वमेव / तुल्यश्वेत इति / नौ वयोधर्मविष-' इति यति 'यतोऽनावः' इत्याद्युदात्तस्तुल्यशब्दः 'सहश्वेतः सदृशश्वेतः' इति / 'समानान्ययोश्च' इति किन्नन्तः सहा. शब्दः 'गतिकारकोप दात्कृत्' इति कृदुत्तरपद प्रकृतिस्वरेणान्तोदात्तः / एवं सदृशशब्दः कान्तो मध्योदात्तः / किरिणेति / 'कृगश कुठिमिदिच्छिआदेभ्यश्च' इत्यौणादिक i: स च कित् / 'भुजेः किच्च' इत्यतः किदित्यनुवर्तनात् / तेन किरिगिरिशब्दो प्र्त्य्य्स्व्रेन्नान्तोदात्तौ। मन्दयत्सखमिति / मदि स्तुत्यादिषु / ण्यन्ताल्लटः शत्रादेशः / तस्य दस्युभयथा' इत्यार्थधातुकत्वेन शबभावात्-'तास्यनुदात्ते. दिदुपदेशात्' इति निघातो न / अतः प्रत्ययायुदात्तत्वमेव / 'णेरनिटि' इति णिलोपस्तु न / तं प्रति गर्वधातुकत्वाश्रयणात् / न च वैपरीत्यमापादनीयम् / छन्दसि दृष्टानुविधानात् / इमं मन्दयच्छब्दोऽन्तोदात्तः / अव्यये / निपातत्वादेव सिद्ध पूर्वसूत्रन्तु 'समपादः' इत्यत्र उदात्तस्वरिताऽयुक्तपूर्वपदके सावकाशम् / समपाद इति / समशब्दः 'vattvasamasimetyanuccAnI'tyanudAttaH / हरदत्तस्तुं 'सूजो Dama'bityAha / पादशब्दो वृषादित्वा दायु हात्तः / नन्वत्राऽस्मिन्स्वरे सत्यपि समासान्तोदात्तत्वं भविष्यति, रियविश्व' इत्यादौ तु न, एकपदे द्वयोरुदात्त योरसमावेशस्योक्तत्वे. नाऽसम्भवादिति चेन्न, 'सत्यपि सम्भवे बाधनं भवतीत्यङ्गीकाराददोषः / अन्यथोदात्तस्वरितयोः समावेशाऽभावे ज्ञापकाऽभावान्मनुष्यनाथ इत्यत्रोभयोः समावेशः स्यादित्याहुः / तत्पुरुषे / तुल्यश्वेत इति / तुल्यशब्दो यदन्त आधुदात्तः / मन्दयत्संखमिति / मन्देगयन्ताल्लः / शत्रादेशः / तस्य छान्दसत्वादार्द्धधातु. कत्वेन शबभावाददुपदं शादिति निघाताऽभावे प्रत्ययायुदात्तत्वमेव / णिलोपस्तु न, तं प्रति सार्वधातुकत्वा श्रयणात / छन्दसि दृष्टानुविधानान्न वैपरीत्यं शङ्कयम् / इत्थं मन्दयच्छब्दोऽन्तोदात्तः / ततस्तत्पुरुषे टच्यगि छान्दसत्वादेवाऽत्र चित्स्वराऽभावः / ननु 'परमं कारकं पश्य' 'परमेण कारकेण' 'परमे कारके' इत्यर्थे समासेऽतिप्रसङ्गः, Page #531 -------------------------------------------------------------------------- ________________ 528 ] सिद्धान्तकौमुदी / [ समासस्वर 1 निपातानाम् / अयज्ञो वा एषः / परिगणनं किम् - स्नात्वाकालकः / मुहूर्त - सुखम् । भोज्योष्णम् / 3737 वर्णो वर्णेष्व नेते / ( 6-2-3 ) वर्णवाचि - नञ्प्रहणमकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् / करणिरित्यादौ श्राक्रोशे नव्यनिः' इत्यनिः / किंच तिस्र इत्यत्र 'तिसृभ्यो जसः' इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते / अपि च चत्वारः अनड्वाह इत्यत्र सतिशिष्टोष्याम्स्वरो बाध्यते / श्रव्ययेत्यत्र 'जिहति ' इत्यादिना धातुना समासं निपात्य इनिः क्रियते, तस्यापि स्वरस्य बाधनार्थं कुग्रहणं चादिषु पाठाभावात् / स्नात्वेति / मयूरव्यंसकादिरयम् / नन्वयं तत्रैवान्तोदात्तो निपात्यतामिति चेन्न / सामिकृतं स्वयंधौतमित्यादिवारणाय परिगणनस्यावश्यकत्वात् / अन्यथा तत्रापि पूर्वपदप्रकृतिखरः स्यात् / इष्यते तु समासस्येत्यन्तोदात्तः / सामिकृतमित्यादौ 'सामि' 'स्वयं क्लेन' इति समासः / सुहूर्तसुखमिति / 'कालाध्वनोः -' इति द्वितीया / 'अत्यन्तसंयोगे च' इति समासः / मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः / भोज्योष्णमिति / ' कृत्यतुल्याख्या-' इति समासः / भोज्यशब्दो रायदन्तः 'तित्वरितम्' इति स्वरितान्तः / वर्णो वर्णे / अत्रनेत इति प्रतिषेधाद्बहुवचननिर्देशाच्च उत्तरपदे स्वरूपग्रहणं द्वितीयातृतीयासप्तम्यन्तपूर्वपदत्वात् न हि विशेषणसमासः प्रथमान्तानामेवेति नियमोऽस्तीति चेन्न, लक्षण प्रतिपदोक्त परिभाषया द्वितीयादिशब्दोच्चारणेन विहितसमासस्यैव ग्रहणात् / शस्त्रीति / गौरादिङोषन्तः / अव्यये नकु / निपातत्वादेव सिद्धे नञ्प्रहणम् 'अकरणि' रित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थमित्याहुः / 'avyathI'tyatra सतिशिष्टप्रत्ययस्वरबाधनार्थम् अतिस्त्र इत्यत्र सतिशिष्टविभक्तिस्वरस्य, श्रर्चत्वार इत्यत्र सतिशिष्टाऽऽम्स्वरस्य च बाधनार्थमित्येके / भाष्ये त्वेतदर्थं वचनान्येवारब्धानि 'अनुदात्तं पदमिति सूत्रे / कुग्रहणं चादिषु पाठाऽभावात् / केचित्तु चादिष्वेव कुः पाठ्यः, इह तु न पाठ्यः एवञ्चाव्ययत्वमपि तस्य सिद्धयतीत्याहुः / स्नात्वेति / अत्र समासान्तोदात्तत्वमेव / न च मयूरव्यंसकादिष्वेवास्याऽन्तोदात्तत्वं निपात्यतां किमनेनेति वाच्यम्, सामिकृतं स्वयन्धौतमित्यादि वारणाय - परिगणनस्यावश्यकत्वादिति कैयटादयः / भाष्यकृता त्वन्तोदात्तनिपातनमाश्रित्य परिगणनं प्रत्याख्यातम् / तस्यायं भावः - 'सामिकृतम्', 'svayandhauta'mityAdau परिगणनवादिनाऽपि दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वमिष्यत एवेति मुहूर्त सुखमिति / 'कालाध्वनो रिति द्वितीया / काष्ठश्रितादौ / 'अहीने द्वितीयेति भाग्यम्, 'वनातीत' इत्यादी थाथादिस्वरः, 'ग्रामगमी' त्यादौ शिनिस्वरः, खड्वारूढे ऽप्रवृद्धादीनाश्चेति, तस्मान्मुहूर्तसुखादीन्येवोदाहरणानीति भावः / भोज्योष्णमिति / * * Page #532 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता [ 526 न्युत्तरपदे एतवर्जित वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे / कृष्णसारङ्गः / लोहितकल्माषः / कृष्णशब्दो नक्प्रत्ययान्तः / लोहितशब्द इतश्चन्तः / वर्णः किम्परमकृष्णः / वर्णेषु किभू - कृष्णतिलाः / श्रनेते किम् - कृष्णैतः / 3738 गाध. लवणयोः प्रमाणे / ( 6-2-4 ) एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् / धरित्रगाधमुदकम् / तत्प्रमाणमित्यर्थः / गोलवणम् / यावद्ववेदीयते तावदित्यर्थः / श्ररित्रशब्द इत्रान्तो मध्योदात्तः / प्रमाणमियत्ता परिच्छेदमात्रम्, न पुनरायाम एव / प्रमाणे किम्-परमगाधम् / 3736 दायाद्यं न, तत्साहचर्यात्पूर्वपदेऽपि स्वरूपग्रहणं न तदाह वर्णवाचिनीत्यादि / कृष्णशब्दो नक्प्रत्ययान्त इति / 'वृषेर्वर्ण-' इति विहितो यो नक् तदन्त इत्यर्थः / कृष्णशब्दः 'कृष्णस्यामृग ख्या चेत्' इत्यन्तोदात्तो वेदे / भाषायां तु 'वर्णानां तणति नितान्तानाम्' इत्याद्युदात्तः / इतन्नन्त इति / 'रहे रश्च लो वा' इति इतन्प्रत्ययान्तो नित्स्वरेणायुदात्तः / कृष्णतिला इति / 'वर्णो वन' इति प्रतिपदोक्तः समास इह गृह्यते, तेनैव सिद्धे वर्णग्रहणं चिन्त्य प्रयोजनम् / गाध / अरित्रगाधमिति / श्ररित्रं नौकाष्ठं तस्य गाधं स्पृश्यमानं तलम् गाध्यत इति गाधः / गाधृ प्रतिष्ठायां कर्मणि घञ् / अर्धर्चादित्वात् क्लीवत्वम् / गोलवणमिति / षष्ठीसमासः / गोशब्दो ऽगमेर्डो:' इति डोप्रत्ययान्तोऽन्तोदात्तः / इत्रान्त इति / 'अर्तिलूधूसूखनसैचर इत्रः' इति विहितः / मध्योदात्त इति / प्रत्ययस्वरेण / इयत्ता परिच्छेदमात्रमिति / इयत्तायाः परिच्छित्तिरित्तापरिच्छेदः / क्रियाशब्दो ऽत्र प्रमाणशब्दो गृह्यते न पुनरायाममात्रे रूढ इत्यर्थः / दायाद्यम् / दातव्यो दायोंशः / दायमादत्ते दायादः / मूलविभुजादित्वात्कः / दायादस्य भावो दायाद्यम् / दायस्य दानं तत्संबन्धो वा / इह तु लक्षणया श्रादीयमाने दाय एव दायाद्यशब्दो वर्तते दायाद 1 . 'कृचतुल्ये ऽति समासः / कृत्यांशे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते इति कश्चित् / कृष्णसारङ्ग इति / कृष्ण-लोहितौ 'वर्णानान्तो' त्यायुदात्तौ / वेदे तु 'कृष्णस्याऽभृगाख्या ca'diti कृष्णोऽन्तोदात्तः / श्रत्र सूत्रे एवं वर्णग्रहणं व्यर्थम्, 'वर्णो वर्णेनेति प्रतिपदोक्कसमासप्रहणादित्याहुः / अरित्रगाधमिति / श्ररित्र - नौकाष्ठम्, तस्य गाधम् / तेन स्पृश्यमानतलमित्यर्थः / षष्ठीसमासा एते / न पुनरायाम एवेति / स च तिर्यगूर्धोऽवरो वे अन्यत् / दायाद्यम् / दीयते स दार्योऽशः, तमादत्ते दायादः, तस्य भावो दायाद्यं = दाय 'ऽदानम्, तत्संबन्धो वा / प्रकृते तु लक्षणया दायाद्यशब्द आदीयनाने दाये एव वर्तते / यद्वा दायादमर्हतीत्यर्थे दण्डादित्वाद्यत्, सचोपस्थितत्वात्पूर्वपदार्थभूतो दाय एवेति बोद्ध्यम् / 'धनस्य दायादः' इति Page #533 -------------------------------------------------------------------------- ________________ 530 ] सिद्धान्तकौमुदी / [ समासस्वर दायादे / ( 6-2-5 ) तत्पुरुषे प्रकृत्या / धनदायादः / धनशब्दः क्युप्रस्थयान्तः प्रत्ययस्वरेणायुदात्तः / दायाद्यं किम्-परमदायादः / 3740 प्रतिबन्धि चिरकृच्छ्रयोः / ( 6-2-6 ) प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे / गमनचिरम् / व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते / प्रतिबन्धि किम् - मूत्रकृच्छ्रम् / 3741 पदेऽपदेशे / ( 6-2-7 ) व्याजवाचिनि पदशब्द उत्तरपदे प्रकृत्या तत्पुरुषे / मूत्रपदेन प्रस्थितः / उच्चारपदेन / मूत्रशब्दो घञन्तः / उच्चारशब्दो घञन्तः 'थाथ' (3878) आदिस्वरेणान्तोदात्तः / अपदेशे किम् - विष्णुपदम् / 3742 निवाते वातत्राणे / ( 6-2-8 ) निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे शब्दे परे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं स्यात् / क्यु प्रत्ययान्त इति / 'कृपूजि - मन्दिनिधानः क्युः' इति विहितः / परमदायाद इति / अत्र समासान्तोदात्तत्वमेव / प्रतिबन्धि । कार्यसिद्धिं प्रतिबनातीति प्रतिबन्धि । आवश्यके णिनिः / गमनचिरम् / व्याहरणकृच्छ्रमिति / गमनव्याहरणशब्दौ ल्युडन्तौ / तयोर्लित्स्वरः / अत्र विशेषणसमासः / ननु सामानाधिकरण्ये सतिविशेषणसमासो भवति / न चेह तदस्ति / गमनशब्दस्य गतिवाचित्वाच्चिरशब्दस्य कालवाचित्वात् / नैष दोषः / चिरकालवाचिनि गमनेऽत्र चिरशब्दो वर्तते, गमनमत्र विशेष्यं तद्विशेषणे तु चिरकृच्छे तत्र विशेष्यस्य पूर्वनिपातनार्थं मयूरव्यंसकादित्वमप्येष्टव्यम् / पूर्वपदस्य प्रतिबन्धित्राचित्वमुपपादयति / गमनमित्यादि / कारणवैकल्याद्धि चिरकालभावि गमनं कार्यसिद्धेः प्रतिबन्धि जायते / कृच्छ्रयोग वा कृच्छ्रं दुःखं तद्योगि वा कार्यसिद्धेः प्रतिबन्धि जायते / मूत्रकृच्छ्रमिति / षष्ठीसमासः / पदेऽपदेशे / अपदेशो व्याजः / ' व्याजोऽपदेशो लक्ष्यं च इत्यमरात्तदाह व्याजवाचिनीति । उच्चार पदेनेति / उच्चारः पुरीषक्रिया । विष्णुपदमिति / ? 'खामीश्वरेऽति संबन्धसामान्यषष्ठ्यन्तेन समासः / परमदायाद इति / अत्र समा सान्तोदात्तत्वमेव / गमनचिरमिति / विशेषणसमासः, ल्युडन्तस्य भाववाचि* त्वात् / चिरकृच्छ्रशेः कालकष्टवाचित्वेऽपि प्रकृते चिरकालभाविनि, कृच्छ्रयोगिनि चार्थे चिरकृच्छ्रर्वर्तनात्सामानाधिकरण्यम् / एवञ्च चिरकृच्छ्रगे: पूर्वनिपातः प्राप्नोतीत्यतो मयूरव्यंसकादिसमासोऽत्रे याहुः / षत्रीसमास इत्यन्ये / प्रतिवन्धि जायत इति / कार्यसिद्धेः प्रतिबन्धकं जायत इत्यर्थः / प्रतिबन्धिशब्दे1 6- आवश्यके णिनिः / सूत्रकृच्छमिति / षष्ठीसमासोऽयम् / मूत्रपदेनेति / मूत्रमिषेणेत्यर्थः / उच्चारः- पुरीषक्रिया / घञन्त इति / मूत्रशब्दः 'सिविमन्योष्टेरू ca'ti ट्रन्प्रत्य Page #534 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखर साहिता / [ 531 पूर्वपदं प्रकृत्या / कुटीनिवातम् / कुड्यनिवावम् / कुटीशब्दो गौरादिकीषन्तः / कुड्यशब्दो ड्यगन्तः / यगन्त इत्यन्ये / वातत्राणे किम्-राजनिवाते वसदि / निवातशब्दोऽयं रूढः पार्श्वे / 3743 शारदे ऽनार्तवे / ( 6-2-9) ऋतौ भवमार्तवम् / तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् / रज्जुशारदमुदकम् / शारदशब्दो नूतनार्थः / तस्यास्त्र पदविग्रहः / रज्जोः सच उद्धृतम् / रज्जुशब्दः / ( उ ) सृजेरसम्च / इत्याद्युदात्तो व्युत्पादितः / अनार्तवे किम् - उत्तमशारदम् / 3744 श्रध्वर्युकषाययोर्जातौ / ( 6-2-10 ) एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् / कठाध्वर्युः / दौवा " षष्ठीसमासः / निवाते / निवातशब्दे परे वातत्राणवाचिनीति / वातत्राणार्थे निवातशब्दे परे इत्यर्थः / वातस्याभावो निवातमित्यव्ययीभावः / निरुद्धो वातोऽस्मिन्निति बहुव्रीहिर्वा / तत्र कुडयादयो वर्तमानाः समानाधिकरणा निवातशब्देन समस्यन्ते / कुटी एव निवातं कुटीनिवातम् / कुडय एव निवातं कुडघनिवातम् / ड्यगन्त इति / कवतेर्च्चक् डकारस्येत्संज्ञा न भवति / गुणप्रतिषेधार्थात्ककारानुबन्धात् / यगन्त इत्यन्ते इति / ( ते तु कवतेर्व्यन्निति सूत्रमधीयते ) शारदे / नूतनार्थ इति / अव्युत्पन्न इत्यर्थः / रज्जोः सद्य उद्धृतमिति / रज्जुबद्धपत्राधारे रज्जुशब्दः / इदानीमेव कूपादुद्धृतं नूतनं जलमित्यर्थः / सृजेरसुम्चेति / 'स्कन्देः सलोपश्च' इत्यतः सलोप इति वर्तते 'भृमृशी' इत्यत उरिति / 'धान्ये नित्' इत्यतो निदिति / सृजेरुः स्यात्स च नित् धातोरसुगागमः सलोपश्चेत्यर्थः / तत्र सृजेरन्त्यादचः परेऽसुमि सलोपयणादेशेऽपुम्सकारस्य जश्त्वे च रज्जुरिति भवति / द्युदात्त इति / प्रत्ययस्य नित्त्वान्नित्स्वरेण / उत्तमशारदमिति / शरद ऋतौ भवं शारदम् / अध्व / कठाध्वर्युरिति / अध्वरं यज्ञं यातीत्यध्वर्युः ऋत्विग्विशेषः / कठेन प्रोक्तं छन्दोऽधीते कठः / कठशब्दादराणन्ताद् णिनिप्रत्ययः तस्य लुक् / अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् / विशेषण यान्त इत्यन्ये / वातत्राणे इति / वातत्राणार्थे तत्पुरुष इत्यर्थः / निवाते इति / वाताऽभावो निवातम्, निरुद्धो वातो यस्मिन्निति वा / कुटीनिवातमिति / श्रये कुत्र्यादिहेतुकेऽर्थे वर्तमानाः कुव्यादयो निवातशब्देन समानाधिकरणाः, अन्त्ये तु स्पष्टमेव तत् / राजनिवाते इति / राजपार्श्वे इत्यर्थः / षत्रीसमासोऽयम् / रज्जुशारदमिति / कर्मधारयः / रज्जुशब्दो रज्जुवद्धपात्रोद्धृते वर्तते / इदानी. मेव कूपादुद्धृतम् / नवञ्जलमित्यर्थः / श्राद्युदात्त इति / 'सृजेरसुम् सलोपश्चे ऽत्यत्र 'urni'dityadhikArAt / उत्तमशारदमिति / शरदि भवमित्यर्थः / कठाध्वर्यु. Page #535 -------------------------------------------------------------------------- ________________ 532 ] सिद्धान्त्कौमुदी। [समासस्वररिककषायम् / कठशम्नः पचायजन्तः / तस्माद् 'वैशम्पायनान्तेवासिभ्यश्च' (1484 ) इति णिनेः 'कठचरकाल्लुक्' (1487 ) इति लुक् / द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः / जातो किम्-परमाध्वर्युः / 3745 सदृशप्रतिरूपयोः सादृश्ये / (6-2-11) अनयोः पूर्व प्र्कृत्या। पितृसरशः / सारश्ये किम्-prmsrshH। समासार्थोऽत्र पूज्यमानता न साहश्यम् / 3746 द्विगौ प्रमाणे / (6-2-12) द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् / प्राध्यसप्तसमः / सप्त समाः प्रमाणमस्य / प्रमाणे लोद्विगो. नित्यम् / इति मात्रचो लुक् / प्राध्यशब्द अआयुदात्तः / प्रायश्वासी सप्तसमक्ष समासोऽयम् / दौवारिककषायमिति / षष्ठीसमासः / सदृश / सादृश्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या एत्योरुत्त्र्प्द्योः। पितृसदृश इति / पितृमातृशब्दावुणादितृजन्तौ चित्स्वरेणान्तोदात्तौ / नन्वत्र 'पूर्वसदृशसमानार्थ-' इति तृतीयासमासे कृते ऽतत्पुरुषे तुल्यार्थ-' इत्येव सिद्धम् / न च तुल्यार्थयोगे षष्ठया अपि विहितत्वेन षष्ठीसमासार्थमिदमिति वाच्यम् / तत्रानभिधानात्षष्ठीसमासो नेत्यपि सुवचत्वादिति चेन्मैव्म्। अलुक्समासानुरोधेन षष्ठीसमासस्वीकारस्यावश्यकत्वात् / तद्यथा / दास्याः सदृशो वृषल्याः सदृश इति / 'षष्टया आक्रोशे-' इत्यलुक् / दासीशब्दो 'दंसेप्टो न श्रा च' इति दंसेष्टप्रत्ययः नकारस्य चाकारः / प्रत्ययस्वरेण दासशब्द अन्त उदात्तः / टित्त्वान्डीप् / 'यस्य-' इति लोपः / 'अनुदात्तस्य च यत्र' इति डीप उदात्तत्वम् / वृषलशब्दाज्जातिलक्षणो डीए / उभयत्रापि 'उदात्तयणो हल्पूर्वात्' इति विभक्तिरुदात्ता / नन्वेवं तृतीयासमासविधायके ऽपूर्वसदृश-' इति सूत्रे सदृशप्रहणं मास्तु सर्वत्र षष्ठीसमासोऽस्तु इति चेन्मैवम् / यत्र षष्ठयों नास्ति तदर्थ सदृशप्रहणम् / विद्यया सहशो विद्यासदृश इति / अन्यो देवदत्तादिरत्र प्र्तियोगी। प्राच्यशब्द श्राद्युदात्त इति / 'युप्रागपागुदक्प्रतीचो यत्' इति यदन्तत्वाद् रिति / कर्मधारयोऽयश्चरणविशेष रूढः / दौवारिक्क्स्साय्मिति। रूढिशब्दोऽयम् / कषायोऽर्दादिः / सादृश्ये इति / सादृश्यवाचिनि तत्पुरुषे इत्यर्थः / पितृ. शब्दोऽन्तोदात्तः / तृजन्तत्वात् / तृतीयासमासे ऽतत्पुरुषे तुल्यार्थेऽत्यनेनैव सिद्ध इदं 'दास्याः सदृश' इत्यलुक्समासार्थम् / 'पितृसदश-' इत्यादौ षष्ठीसमासस्तु अनभिधानाअत्यपि वक्तुं शक्यम् / एवञ्च दासीशब्दस्याऽन्तोदात्ततया 'उदात्तयणः' इति विभक्तिरुदात्तेत्यादि 'पूर्वसदृशेऽत्यत्र निरूपितम् / न सादृश्यमिति / यत्र हि प्रतियोगि. विशेषसमर्पणार्थ पर्व पदं तत्रैवेदमिति सादृश्यग्रहणसामर्थ्यादाश्रीयत इति भावः / Page #536 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता / [ 533 I प्राय सप्तसमः / द्विगौ किम्-ग्रीहिप्रस्थः / प्रमाणे किम् - परमसप्तसमम् / 3747 गन्तव्यपरायं वाणिजे । ( 6-2-13) वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् / मद्रवाणिजः / गोवाणिजः / सप्तमीसमासः / मद्रशब्दो रक्प्रत्ययान्तः / गन्तव्येति किम् - परमवाणिजः / 3748 मात्रोपशोपक्रमच्छाये नपुंसके / ( 6-2-14 ) मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा / भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् / भिक्षाशब्दो ऽगुरोश्च हल: ' ( 1280 ) इत्यप्रत्ययान्तः / पाणिभ्युपज्ञम् / पाणिनिशब्द श्राद्युदात्तः / नन्दोपक्रमम् / नन्दशब्दः पचाद्यजन्तः / इषुच्छायम् / इषुशब्द प्रायुदात्तो ऽयतोऽनावः' इत्याद्युदात्तः / परमसप्तसममिति / सप्तानां समानां समाहारः सप्तसमं समाहारद्विगुः / पात्रादित्वात् स्त्रीत्वाभावः / गन्तव्यपण्यम् / वणिगेव वाणिजः / प्रज्ञादित्वादण् / मद्रवाणिज इति / मद्रेषु गत्वा व्यवहरतीत्यर्थः / गोवाणिज इति / गमेर्डोः / श्रन्तोदात्तोऽयम् / सप्तमीसमास इति / सप्तमीति योगविभागाद् मद्रवाणिजेत्यत्र षष्ठीसमासः / रक्प्रत्ययान्त इति / 'स्फायितञ्चि' इति विहितो रक् तदन्तादित्यर्थः / प्रत्ययस्वरेणान्तोदात्तोऽयम् / मात्रो / तथेति / पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः / भिक्षाशब्दोऽप्रत्ययान्तोदात्तः / मात्रशब्दस्तु तुल्यपर्यायो वृत्तिविषये तुल्यप्रमाणे वर्तते भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीतत्पुरुषः / तदाह भिक्षाया इति प्राणिन्युपशमिति / उपज्ञायत इति उपज्ञा / 'श्रतश्चोपसर्गे' कर्मण्यङ् / पाणिनिशब्द इञन्तत्वादायुदात्तः / तस्य उपज्ञा इति षष्ठीसमासः / 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकता / नन्दोपक्रममिति / षष्ठीसमासः / अत्रापि पूर्ववन्नपुंसकता / उपक्रम्यते इति कर्मणि घञ् 'नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधः / इषुच्छायमिति / इषूणां छायेति तत्पुरुषः / 'छाया बाहुल्ये' इति नपुंसकता / 'इषः किञ्च' इत्युप्रत्ययान्त इषुः तत्र निदधिकारापरमसप्तसममिति / समाहारे द्विगुः, उपसर्जनत्वाद्ध्रस्वः / पात्रादित्स्त्रीत्वाऽभावः / 'परमसप्तसम' इति त्वपपाठः / वाणिज इति / वणिगेव वाणिजः / प्रज्ञादित्वा - दण् / सप्तमीसमास इति / इदं च ' मद्रवाणिजः' इत्यत्र / मद्रेषु गत्वा व्यवहरतीत्यर्थः / न चैत्रं सप्तमी पूर्वपदप्रकृतिस्वरेणैव सिद्धे गन्तव्य ग्रहणमत्र व्यर्थ - मिति वाच्यम्, 'सुप्सुपे' ति लब्धस्य समासस्य प्रतिपदोक्लत्वाऽभावादिति भावात् / षष्ठीसमासार्थमावश्यकस्यपरत्वात्तत्रापि प्रवृत्तिरित्याशय इत्यन्ये / मात्रोपक्षो / नपुंसके इति / नपुंसकवाचिनि तत्पुरुषे इत्यर्थः / तुल्यप्रमाणमिति / मात्रशब्दो वृत्तिविषये तुल्यप्रमाणे वर्तते इति भावः / श्रस्वपदविप्रहः षष्ठीतत्पुरुषः / Page #537 -------------------------------------------------------------------------- ________________ 534 ] सिद्धान्तकौमुदी / [ समासस्वर 1 निश्वात् / नपुंसके किम् - कुड्यच्छाया / 3746 सुखप्रिययोर्हिते / ( 6-215 ) एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा / गमनप्रियम् / गमनसुखम् / गमनशब्दे लिस्स्वरः / हिते किम् - परमसुखम् / 3750 प्रीतौ च / ( 62 - 16 ) प्रीतौ गम्यायां प्रागुक्र्म्। ब्राह्मसुखं पायसम् / छात्रप्रियोऽनध्यायः / ब्राह्मणच्छा शब्दौ प्रत्ययस्वरेणान्तोदात्तौ / प्रीतौ किम् - राजसुखम् / 3751 स्वं स्वामिनि / ( 6-2- 17 ) स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा / गोस्वामी / स्वं किम् - परमस्वामी 3752 पत्यावैश्वर्ये / ( 6-2-18) दमूना गृपतिर्दमे / 3753 न भूवाक्चिद्दिधिषु / ( 6-2-19 ) पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या / भुवः पतिर्भूपतिः / वाक्पतिः / दायुदात्तस्तदाह / इषुशब्द इति / गमनसुखमिति / समानाधिकरणसमासो मयूरव्यंसकादिर्वा / लित्स्वर इति / गमनशब्दो ल्युडन्तः 'लिति' इति सूत्रे - दात्तः / प्रागुक्तमिति / सुखप्रिययोः परयोस्तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः / योगविभागो यथासंख्यनिवृत्त्यर्थः / ननु 'सुखप्रिययोः' इत्येतावत्पूर्वसूत्रं कृत्वा 'हिते च' इति वक्तव्यम् / तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यतीति चेत् / सत्यम् / प्रीतिप्रहणं तदतिशयप्रतिपत्त्यर्थम् / ब्राह्मणच्छात्र शब्दाविति / ब्रह्मणोऽपत्यमित्यण । 'ब्राह्मणोऽजाती' इति जातौ टिलोपाभावेऽन्निति प्रकृतिभावः / छात्रशब्दः 'छत्रादिभ्यो णः' इति णप्रत्ययान्तः / पत्या । ऐश्वर्यार्थे पतिशब्दे परे पूर्वपदं प्रकृतिस्वरं स्यात् तत्पुरुषे । गृहपतिरिति षष्ठीसमासः / 'गेहे कः' इति कप्रत्ययान्तो गृहशब्दः प्रत्ययस्वरेणान्तोदात्तः / न भू / भ्वादीनां समाहारद्वन्द्वे नपुंसकत्वम् / ह्रस्वत्वम् / एतानीति / भूवाक्चिद्दिधिषु एतानीत्यर्थः / न प्रकृत्येति / पूर्वेण प्राप्तः प्रतिषिध्यते / भूपतिरित्यादि / षष्ठीसमासा एते / तत्र भ्वादयस्त्रयः क्वित्रन्ताः / दिधिपूशब्दः 'अन्दूहम्भूजम्बूक फेलूसुखप्रिययोर्हिते / यदायत्यां प्रीतिकरं तद्धितम् / गमन सुखमित्यादि कर्मधारयः / यमनस्य विशेषणत्वात्पूर्वनिपातः, मयूरव्यंसकादित्वाद्वा / प्रीतौ च / सुखप्रिययोः प्रीत्यव्यभिचारादिह यत्प्रीतिग्रहणं तत्प्रीत्यतिशयप्रतिपत्त्यर्थम् । योगविभागो यथा - सङ्ख्यनिवृत्त्यर्थः / पत्यावैश्वर्ये / ऐश्वर्यवाचिपतिशब्दे उत्तरपदे पूर्वपदं तथेत्यर्थः / गृहपतिरिति / 'गेहे कः' इति कप्रत्ययान्तो गृद्दशब्दोऽन्तोदात्तः / दमे इति / गृद्दे इत्यर्थः / ऐश्वर्ये किम् ? वृषलीपतिर्विप्रः / तद्धर्तेत्यर्थः / न भूवा / सूत्रे समाहारद्वन्द्वः / भूपतिरित्यादयः षष्ठीतत्पुरुषा श्रन्तोदात्ताः / त्रयः कियन्ताः, अन्त्य 1 Page #538 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [535 चिस्पतिः / दिधिपूरतिः / 3754 वा भुव्न्म्। (6-2-20) उक्त विषये / भुवनपतिः / ( u0) भूसूधूभ्रस्जिभ्यः / इति क्युमन्तो भुवनशब्दः / 3755 पाशाङ्का बाधनेदीयस्सु स्ण्भाव्ने। (6-2-21) अस्तित्वा. भ्यवसायः संभावनम् / गमनाशङ्कमस्ति / गमनाबाधम् / गमननेदीयः / गमन माशयते श्राबाध्यते निकटतरमिति वा संभाव्यते / संभावने किम्-परम. नदीयः / 3756 पूर्वे भूतपूर्वे / (6-2-22) आढयो भूतपूर्वः shraaddhypuurvH| पूर्षशब्दो वृत्तिविषये भूतपूर्व वर्तते / भूतपूर्वे किम्-परमपूर्वः / 3757 सवि. घसनीडसमर्यादसवेशसदेशेषु सामीप्ये / (6-2-23) एषु पूर्व कन्धुइदिधि' इत्युप्रत्यय न्तो निपातित्ः। सर्वेऽप्यन्तोदात्ताः / वा भुवनम् / उक्तविषय इति / एश्वर्यवा चिनि पतिशब्दे परे भुवनशब्दः पूर्वपदप्रकृतिस्वरः स्यात् / 'पन्यावैश्वर्य' इति प्राने विकल्पोऽयम् / भुव्न्प्तिरिति। भुवनशब्दः क्युन्प्रत्ययान्तो नित्स्वरेणाआदात्तः / पाशङ्काबाध / आशङ्कबाधनेदीयरसूत्तरपदेषु संभावनवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् / शकि शङकायाम् / बाधृ लोडने / श्रापर्वाभ्यां कर्मणि घः / अतिशयनान्तिकं नदीयः / द्वयोरन्तिकयोमध्ये एकस्थातिशयविवक्षायामीय सुनि 'अन्तिकबाढयो:-' इति नेदादेशः / गमनाशङ्कादयो विशेषणसमासाः मयूरव्यंस कादयो वा / अस्तित्वाध्यवसाय इति / अस्तित्व. निश्चयः / गमनाशङ्कमिति / पूर्वपदानि ल्युडन्तानि / तत्र लित्स्वरः / गमनमाशङ्कयत इत्यादि / संभाव्यत इत्यस्य प्रत्येकमन्वयः / गमनमाशङ्कयते इति संभाव्यते / गमनमाबाध्यत इति संभाव्यते / गमनं निकटतरमिति वा संभाव्यते / पूर्व भूतपूर्वे / भूतपूर्वार्थ पूर्वशब्दे परे पूर्वपदं प्रकृतिस्वरं स्यात् / पाढयो भूतपूर्व इति / यः पूर्वमाढ्य श्रासीत्स एवमुच्यते / अआढयपूर्व इति। अत्र विशेषणसमासो मयूरव्यं स्कादि। आढयशब्दः प्राङपूर्वाद् ध्यायतेः 'घनथें कविधानम्' इति कर्मणि कः / श्रातो लोपः / पृषोदरादित्वाद्धस्य ढः थथादिस्वरेणान्तोदानः / परमपूर्व इति / परमश्वासौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षण. स्तस्मिन्निह प्रत्युदाहरणे स्मास्ः। परमश्वासौ भूतपूर्व शेति विप्रहे तूदाहरणमेवा सविध अप्रत्ययान्तः / वा भुवनम् / पत्यावैश्वर्य' इति प्राप्ते विकल्पोऽयम् / अस्तित्वाध्य. बसाय इति / तद्विषयकोत्कटकोटिकज्ञानमित्यर्थः / गमनमाशङ्कयत इति / 'सम्भाव्यते' इत्यनेना वेति, विशेषणसमासाः srve। lisvrH। पूर्व भूतपूर्वे / भूतपूर्वार्थ पूर्वशब्दे उत्तरपदे इत्यर्थः / पाठ्यपूर्व इति / आयूर्वाध्यायतः कः / पृस्सोद्रादित्वाद्द्द्ध्ः। praayshbdsthaathaadisvrnnaantodaattH| विशेषणसमासः / सविध. Page #539 -------------------------------------------------------------------------- ________________ 536 ] सिद्धान्तकौमुदी / [ समासस्वर प्रकृत्या / मद्रसविधम् / गान्धारसनीडम् / काश्मीरसमर्यादम् / मद्रसवेशम् / मद्रसदेशम् / सामीप्ये किम् - सह मर्यादया समर्यादं क्षेत्रम् / चैत्रसमर्यादम् / 3758 विस्पष्टादीनि गुणवचनेषु / ( 6-2-24) विस्पष्टकटुकम् । विस्पष्टशब्दो 'गतिरनन्तरः' ( 3783 ) इत्याद्युदात्तः / विस्पष्टेति किम्- परमलवणम् / गुणेति किम् - विस्पष्टब्राह्मणः / विस्पष्ट / विचित्र व्यक्त । संपच / सामीप्यार्थेषु सविधादिषूत्तरपदेषु पूर्वपदं प्रकृत्या तत्पुरुषे / मद्रसविधमिति / सर्वत्रोदाहरणे षष्ठीसमासः / मद्रः रगन्तेनोदात्तः / गान्धारिः / 'कर्दमादीनां च इत्याद्युदात्तो वा / काश्मीरो ऽलघावन्ते-' इति मध्योदात्तः / सविधादीनां सह विधया इत्येवमादिका व्युत्पत्तिरेव केवलम् / समीपवाचिनस्त्वेते समुदायाः / मद्रादीनां सविधं समीपमित्यर्थः / समर्यादमिति / 'वोपसर्जनस्य' इति सहस्य सादेशः / चैत्रसमर्यादमिति षष्ठीसमासः / सविधादिषु किम् / मद्रसमीपम् / विस्पष्टा / गुणवचनेषु परेषु विस्पष्टादीनि पूर्वपदानि प्रकृत्या स्युः / विस्पष्टकटुकमिति / पश बाधनस्पर्शनयोरित्यस्य यन्तस्य निष्ठाय ' वा दान्तशान्त-' इति स्पष्टशब्दो निपातितः / तस्य विशब्देन गतिसमासः / विस्पष्टं कटुकमिति विग्रहः / विस्पष्टादीनि शब्दप्रवृत्तिनिमित्तस्य विशेषणानि न द्रव्यस्य / कटुकादिशब्दैर्गुणवदद्रव्यमभिधीयते इति सामानाधिकरण्याभावात्कर्मधारयाभावे सुप्सुप्पेति समासः / विचित्रेत्यादि / चित्र चित्रीकरणे चुरादिण्यन्तादेरच् / विशेषेण चित्रं विचित्रं प्रादिसमासः 'तत्पुरुषे तुल्यार्थ -' इत्यव्ययपूर्वपदप्रकृतिस्वरेणायुदात्तः / विती संज्ञाने निष्ठा / विगतं चित्रमस्य इति विचित्रः / 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' इत्यायुदात्तः / अज्जू व्यक्तत्यादिषु / तस्य विपूर्वस्य निष्ठायां गतिवरे ऽउदात्तस्वरितयो:--' इति स्वरितादिः / पदेः कर्तरि क्तः / थाथादिस्वरेणान्तोदात्तः / गतिस्वरस्तु न / कर्मणीति तत्र वर्तते / श्रयं कर्तरि क्तः / 'फलिपाटिनमिमनिजनां कुकपटिनाकिघतश्च' इत्युप्रत्ययान्तः पटुशब्दः / तत्र निदिव्यधिकारादायुदात्तः / पडि गतौ / क्तः प्रत्ययस्वरः / उणादिवृत्तौ तु पण व्यव स्नीद्द्। सामीप्यार्थेष्वेतेषूत्तरपदेध्वित्यर्थः / सविधादयः समीपे रूढाः / मद्रो गन्तोऽन्तोदात्तः / गान्धारिः-'कर्दमादीनाञ्चेत्याद्युदात्तो, मध्योदात्तो वा / कश्मीरो- 'लघावन्ते-' इत्याद्युदात्तः, मध्योदात्तो वा / सविधादिषु किम् ? मद्रसमीपम् / विस्पष्टादीनि / गुणवचनेषु परेषु विस्पष्टादीनि प्रकृत्येत्यर्थः / अत्र विस्पष्टादीनि प्रवृत्तिनिमित्तस्य विशेषणानि, न द्रव्यस्य / कटुकादिशब्दैर्गुणवद्द्द्रव्यमभिधीयत इति सामानाधिकरण्याऽभावात् कर्मधारयाऽभावेऽपि मयूरव्यंसकादित्वात्समासः / तत्र विस्पष्टे-गतिस्वरः, विचित्रेऽव्ययस्वरः, विचित्ते - बहुव्रीहिखरः / Page #540 -------------------------------------------------------------------------- ________________ प्रकरणम् / सुबोधिनी-शखरसाहता / [537 पण्डित / कुशल / चपन / निपुण / 3756 श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये / (3-2-25) श्र ज्य कन् इत्यादेशवति भवमशन्दे पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या / गमनश्रेष्ठम् / गमनज्यायः / गमनावमम् / गमनकनिष्ठम् / गमनपापिष्ठम् / श्रेत्यादि किम्-गमनशोभनम् / भावे किम्गम्यतेऽनेनेति गमनम् / गमनं श्रेयो गमनश्रेयः / केति किम् -षष्ठीसमासे मा भूत् / 3760 kumaarshc| (6-2-27) क्र्म्धार्ये। कुमारश्रमणा / कुमार हारे स्तुतौ च / मन्ताहः / पण्डा बुद्धिः सा संजाताऽस्येति तारकादित्वादितच् / एव. मुक्तम् / कुशान् लातीते kushlH। 'प्रातोऽनुपसर्गे' इति कः कृत्स्वरेणान्तोदात्तः / चुप मन्दायां गतौ / प्रस्मात् 'चुपेरच्चोपधायाः' इति क्ल्प्र्त्य्य्ः। तत्र 'वृषादि. भ्यश्चित्' इत्यतश्चिदिति वर्तनादन्तोदात्तः / पुण कर्मणि shubhe। 'इगुपधज्ञाप्रीकिरः कः' / थथादिस्वरेणान्नोदात्तः / श्रज्या / श्रज्यकनामादेशानामुत्तरपदत्वासंभवात्सा. मर्थ्यात्तद्वदुत्तरपदं गृ त इत्याह इत्यादेशवतीति / इष्ठेयसुनोः 'प्रशस्यस्य श्रः', 'ज्य च', 'युवाल्पयोः कनन्यतरस्याम्' / गमनश्रेष्ठमित्यादि / मयूरव्यंसकादित्वाद्राज दन्तादित्वात विशेषणस्य प्र्निपात्ः। पापिस्स्त्थ्मिति। विन्मतोर्नु / उदाहरणे नपुंसके भाव क्तः / 'ल्युट च' इति भावे ल्युट् / तदन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि / गम्यतेऽनेनेति / 'करणाधिकरणयोश्च' इति करणे ल्युट / केति किमिति / कर्मधारय इति किमर्थमित्यर्थः / कुमारश्च / कुमारशब्दः पूर्वपदं प्रकृतिस्परं स्यात् / कुमारश्रमणेति / कुमारी श्रमणा कुमार. श्रमणा / 'कुमारः श्रमणादिभिः' इति समासः / लिङ्गविशिष्टपरिभाषया कुमारी व्यक्लो' गतिखरेणायु दत्तः, सम्पन्नोऽन्तोदात्तः, पटुर्नित्त्वादाधु दात्तः, पण्डितकुशलावन्तोदात्तौ, चपलनिपुणावप्येवम् / श्रज्याऽवम / अत्र श्रज्यकनामुत्तरपदत्वाऽसम्भवेन सामर्थ्यात्तद्वतो ग्रहणम् / 'वदिति तु पापेनैव सम्बध्यते / एवञ्च 'श्रज्यकनित्यादे रावति, अवमशब्दे, पापशब्दवति चोत्तरपदे' इति पाठः / पाठान्तरन्तु प्रामादिकम् / गमनश्रेष्ठमित्यादौ मयूरव्यंसकादित्वाद्विशेषणस्य पर. निपातो, राजदन्तादित्याद्वा / गमनपापिष्ठमिति / पापवच्छब्दादिष्ठन् / विन्मतोर्लुक् / अन्यथा पापशब्दस्य गुणोपसर्जनद्रव्यवाचित्वाऽभावात्ततः स न स्यादिति बोध्यम् / कुमारश्च / कुमारशब्दः पूर्वपदं तथा कर्मधारये इत्यर्थः / अत्र 'कुमारः श्रमणादिभिरिति समासस्यैव प्रहणम् , प्रतिपदोक्तत्वादिति केचित् / अन्ये तु सर्वकर्मधारयग्रहणम् , एवञ्च 'कुमारब्राह्मणः' इत्यादावपि प्रवर्तत इत्याहुः। तत्त्वमीश्वरो Page #541 -------------------------------------------------------------------------- ________________ 538 ] सिद्धान्त्कौमुदी। [समासस्वरशब्दोऽन्तोदात्तः / 3761 श्रादिः प्र्त्येन्सि। (6-2-27) कुमारस्यादिरुवातः प्रत्येनसि परे कर्मधारये / प्रतिगतमेनोऽस्य प्रत्येनाः / कुमारप्रत्येनाः / 3762 पूगेष्वन्यतरस्याम् / (6-2-28) पूगा गणास्तेषूकं वा / कुमारचाटकाः / कुमारजीमूताः / प्रायुदात्तस्वाभावे 'कुमार' ( 3760 ) इत्येव भवति / 3763 इगन्तकालकपालभगालशरावेषु द्विगौ। (6-2-26) एषु परेषु पूर्व प्र्कृत्या। पश्चारत्नयः प्रमाणमस्य पश्चारनिः / दश मासान् भूतो दशमास्यः / पञ्च मासान् भूतः pshcmaasyH। * तमधीष्ट-इत्यधिकारे / द्विगोर्यप् / पञ्चकपालः / पञ्चभगालः / पञ्चशरावः / (phi0) व्रः शब्दस्य समासे पुंवद्भावः / अन्तोदात्त इति / कुमार क्रीडायाम् / पचाद्यच् चित्स्वरः / अत्र 'कुमारः श्रमणादिभिः' इत्यस्यैव ग्रहणं प्रतिपदोक्तत्वात् / केचित्तु सर्वस्यैव कर्मधारयस्य ग्रहणमिच्छन्ति / तथा च कुमारब्राह्मण इत्यत्र पूर्वपदप्रकृतिस्वरत्वं मतभेदेन भवति / आदिः / आदिरिति षष्ठयर्थे प्रथमा / पूर्वत्र कुमारशब्दस्य प्रकृतिभावेन यः स्वरः प्राप्तः सोऽत्रादेर्भवतीति सूत्रार्थः / एवं स्थिते फलितमाह कुमारस्यादिरुदात्तः स्यादिति / पूगेषु / गणवाचिन्युत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो वा स्यात् / कुमारचातका इति / चातकादयः पूग. शब्दास्तेभ्यः 'पूगाभ्यो ग्रामणीपूर्वात्' इति ज्यः / तस्य तद्राजस्य बहुघु-' इति लुक् / कुमारश्चेत्येव भवतीति / तत्र प्रतिपदोक्ताहणपक्षे समासान्तोदात्तःवम् / पञ्चारनिरिति / पक्षारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः / 'प्रमाणे लो द्विगो. नित्यम्' इति मात्रचो लुक् / पञ्चसु कपालेषु संस्कृतः, पञ्चसु भगालेषु संस्कृतः, पञ्चसु शरावेषु उद्धृतः पञ्चकपालः, पञ्चभगालः, pnycshraavH। तद्धितार्थे द्विगुः। द्विगोलवेद / श्रादिः प्र्त्ये। आदिरिति षष्ठ्यर्थे प्रथमा, कुमारशब्दः प्रकृतिस्वरेण यत्स्वरकः प्राप्तः स स्वर आदेरिति सूत्रार्थः / फलितमाह कुमारस्यादिरिति / एतेनोदात्ताधिकाराऽभावादिदमसङ्गतमित्यपास्तम् / पूगेष्व / पूगो गणः, तद्वाचिन्युत्तरपेद कर्मधारये कुमारस्याऽऽदिरुदत्तो वेत्यर्थः / कुमारश्चेत्येवेति / प्रति. पदोक्लपहणपक्षे समासान्तोदात्तत्वं बोध्यम् / पञ्चारनिरिति / तद्धितार्थे द्विगुः / 'प्रमाणे लो द्विगोनियमिति मात्रचो लोपः / 'पचारत्नयः' इत्यादौ अन्तरगत्वात्पूर्व स्वरः, प्रश्चाद्विभक्निनिमित्त कार्यम् / अव्यूहपरिभाषः तु नास्ति, अनित्या वेत्यसकदावेदितम् कि च स्थानिवत्वेन निमित्तविनाशाऽभवात्तत्सत्त्वेऽपि न दोषः / न च 'वर नेति निषेधः, लोपाऽजादेशस्यैव तेन निषेधात् / कालग्रहणेन कालवाचकानां प्रहणम् , तदाह दशमास्य इत्यादि। पञ्चकपाल इत्यादि / पञ्चसु करा Page #542 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। सुबाधिना-शखरसा [536 स्ण्ख्यायाः। इति पनन्छन्द पायुदात्त्ः। इगन्तादिषु किम्-पञ्चाश्वः / द्विगी किम्-परमाऽरनिः 3764 ब्ब्न्य्त्र्स्याम्। (6-2-11) बहुशब्दस्तथा वा। बहरनिः / भुमास्य्ः। भुक्पाल्ः। बहुशब्दोऽन्तोदात्तः / तस्य यणि सति 'उदात्तस्वरितयोः' (3657) इति भवति / 3765 दिष्टिवितस्त्योश्च / (6-2-31 ) एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ / पञ्चदिष्टिः / पशवितस्तिः / 3766 सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् / (6-2-32) अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु / साङ्काश्यसिद्धः / साङ्काश्यति एयान्तः / praatpshusskH| भ्राष्ट्रपकः / भ्राष्ट्रति ट्रमन्तः / चक्रबन्धः / चक्रशब्दो'. न्तोदात्तः / अकालाकिम्-पूर्वाहसिद्धः / कृत्स्वरेण बाधितः सप्तमीस्वरः प्रति. प्रसूयते / 3667 परिप्रत्युपापा vaya'mAnA'horAtrAvayaveSu / (6-2-33) गनपत्ये' इत्यणो लुक् / पञ्चाश्वा इति / पञ्चभिरश्वैः क्रीतः पञ्चाश्वः / आईयठक् / तस्य 'अध्यर्थ -' इति लुक् / बहु / बहुशब्दः पूर्वपदं प्रकृतिस्वरं वा इग. न्तादिघूत्तरपदेषु द्विगौ। पूर्वण नित्ये प्राप्ते विकल्पः / बहुशब्दोऽन्तोदात्त इति / बंहि वृद्धौ अस्माद् 'लबिंद्योनेलोपश्च' इति कुप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः / पक्षे समासान्तोदात्तत्वम् / पूर्ववद्विग्रहप्रत्ययलुक्प्रत्युदाहरणानि योजनीयानि / दिष्टि / दिष्टिवितस्ती प्रमाणे, तेनात्र मात्रचो लुक् / अत्रापि पक्षेऽन्तोदात्तत्वं बोध्यम् / स्प्त्मी। एयान्त इति / वुन्छणादिषु 'संकाशादिभ्यो एयः' / ष्ट्रन्नन्त इति। 'मस्जिगभिनमिनिविश्यशा वृद्धिश्च' इति ष्ट्रन् / संयोगादिलोपः 'वश्व-' इति षत्वं नित्त्वादायुदात्तः / अन्तोदात्त इति / 'कृषः को द्वे च' इति कप्रत्ययान्तः प्र्त्य्य्स्व्रेन्न्। थथादिस्वरेण बाधितः सप्तमीस्वर इति / सिद्धशुष्कपकानां क्वान्तत्वाद् बन्धस्य घान्तत्वात् थाथादिस्वरेण 'तत्पुरुषे तुल्यार्थ-' इत्यादिना सप्तम्यन्तस्य यः प्रकृतिभावः स परत्व द्वाधितस्तेन पुनर्विधीयते / कचित्तु कृत्स्वरेण बाधित इति पात्थ्ः। तत्र कृदन्तस्य यः स्वरस्थाथादिलक्षणस्तेनेत्यर्थः / परिप्रत्यु / परिप्रत्युपं एते लेषु, भगाले यु संस्कृत इत्यर्थे 'द्विगोर्जुगनपये' इति लुक् / पञ्चसु शरावेषूद्धृत इति 'तत्रो ऽमियणो लुक् / पञ्चाश्व इति / पञ्चभिरश्वैः क्रीत इति 'अध्य?'ति ठको लुक् / बह्वन्य / 'इगन्तेऽति प्राप्ते विभाषेयम् / स्वरितयोरिति भवतीति / पक्षेऽन्तोदात्तत्वं बोध्यम् / पचवितस्तिरिति / मात्रचो लुक् , द्वयसचो वा। अकालादिति पचनी प्रथमार्थे / रयान्त इति / तेनान्तोदात्त इत्यर्थः / कृत्स्वरेणेति / कृन्निमित्तिकेनेत्यर्थः / तथा च याथादिसूत्रेण बाधित इति फलितम् / त्रयाणां कान्तत्वात् , बन्धस्य घनन्तत्वात् / परिप्रत्युपा / इत पारभ्य पञ्चसूत्राणि Page #543 -------------------------------------------------------------------------- ________________ 540 ] सिद्धान्तकौमुदी / [ समालस्वर एते प्रकृत्या वर्ज्यमानवाचिन्यहोरात्रावयववाचिनि चोत्तरपदे / परित्रिगर्त वृष्टो देवः / प्रतिपूर्वाद्धम् / उपपूर्वाद्धम् / उपपूर्वरात्रम् / अपत्रिगर्तम् / उपसर्गा प्रायुदात्ताः / बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् / अपपर्योरेव वर्ज्यमानमुत्तरपदम् / तयोरेव वर्ज्य मानार्थत्वाद् अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति / वर्ज्येति किम् - प्रभिं प्रति / प्रत्यभि / 3768 राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु / ( 6-2-34 ) राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । वाचकाः / शिनिवासुदेवाः / शिनिराशुदात्तो लक्षणया तदपत्ये वर्तते / राजन्येति किम्- हैप्यभैमायनाः / 1 : 1 प्रकृत्या स्युः / परित्रिगर्तमिति / त्रिगर्त वर्जथित्वेत्यर्थः / ' अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञा / 'पञ्चम्यपाड् परिभिः' इति पञ्चमी / 'अपपरिबहिरञ्चवः पञ्चम्या ' इत्यव्ययीभावः / प्रतिपूर्वाह्नमिति / अहः पूर्वो भागः पूर्वाह: / 'श्रह्नोऽह्न एतेभ्यः' इत्यह्रादेशः / 'अहोऽदन्तात्' इति णत्वम् / पूर्वाह्णं प्रति / 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः / उपपूर्वाह्वमिति / पूर्वाह्नस्य समीपम् / 'अव्ययं विभक्ति--' इत्यादिना सामीप्येऽव्ययीभावः / उपपूर्वरात्रमिति / रात्रेः पूर्वी भागः पूर्वरात्रः / 'ग्रहः सर्वैकदेश' इत्यत्र 'रात्र हाहा:-' इति पुंस्त्वम् / पूर्वरात्रस्य समीपमुपपूर्वरात्रम् / उपसर्गा / श्रायुदात्तानि पूर्वपदानि / सिद्धत्वादिति / 'बहुव्रीहौ प्रकृत्या पूर्वपदम्', 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः' इत्यनेन / ननु किं पुनः कारणम् / श्रपपर्योरेव वर्ज्यमान उदाहृतो नेतयोस्तत्राह अपपर्योरिति / तेन त्रिगर्त वर्जयित्वेत्यर्थे उपत्रिगर्त प्रतित्रिगर्तमिति न भवति / ननु पूर्वाह्नं पूर्वरात्रं वर्जथित्वेत्यर्थे अपपूर्वाह्णे परिपूर्वाह्नम् अपपूर्वत्रं परिपूर्वरात्रमिति अहोरात्राद्यवयवा अपपर्योः कस्मान्नोदाह्रियन्ते इत्याअहोरात्रावयवा इति / वर्ज्यमाना इति / वर्ज्यमानप्रहणेनैव सिद्धत्वान्न पृथगुदाहृता इत्यर्थः / वर्जेति किमिति / वर्ज्यमानाहोरात्रावयवेषु किम् / अनि प्रतीति / 'लक्षणेनाभिप्रती-' इत्यव्ययीभावः / श्वाफल्क चैत्रका इति / श्वाफल्क चैत्र काभ्यामपत्येऽण् / शिनिराद्यदात्त इति / 'वहिधियुग्ला हावद्वन्द्वाऽव्ययीभावविषयाणि / परित्रिगर्तमिति / अत्र पर्यो: 'अपपरी वर्जने' इति कर्मप्रवचनीयत्वात्तद्योगे पञ्चमी, 'अपपरिबहि 'रित्यव्ययीभावः / प्रतिपूर्वाह्न - मिति / 'लक्षणेनाभिप्रती -' इति समासः / उपपूर्वेति / 'श्रव्ययं vibhaktI'ti समासः / वर्ज्यमाना एव तयोरिति / श्रतो न पृथगुदाह्रियन्ते इति भावः / अग्नि प्रतीति / इति विप्रहे ऽप्रत्यभि शलभाः पतन्तीत्यादौ मा भूदित्यर्थः / Page #544 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [ 541 1 द्वीपे भवा द्वैप्याः / मैमेरपत्यं युवा भैमायनः / अन्धकवृष्णय एते न तु राजन्याः / राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् / नैते तथा / बहुवचनं किम् - संकर्षणवासुदेवौ / द्वन्द्वे किम्-वृष्णीनां कुमाराः वृष्णिकुमाराः / अन्धकवृष्णिषु किम् - कुरुपञ्चालाः / 3766 संख्या / ( 6-2-35) संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे / द्वादश / त्रयोदश / स्त्रप्रसादेश श्राद्युद्रात्तो निपात्यते / 3770 आचार्योपसर्जनश्वान्तेवासी / ( 6-2-36) श्राचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या / पाणिनीयरौढीयाः / छस्वरेण मध्योदात्तावेतौ / श्राचार्योप रिभ्यो नित्' इति सूत्रेण बाहुलकाच्त्रीकोऽपि निः तस्य नित्त्वं ह्रस्वत्वं चेति / द्वैप्या इति / 'द्विपादनुसमुद्रं यम्' / भैमेरपत्यमिति / भीमस्यापत्यम् 'अत इञ्' तदन्ताद् वृद्धाच्छः / ननु च राज्ञोऽपत्ये जातिग्रहणमिति वचनाद्राजन्यशब्दः क्षत्रियजातिवचनः / ततश्व द्वैप्यभैमायना इत्ययुक्तं प्रत्युदाहरणम् / तेषामपि क्षत्रियत्वादत ME राजन्यग्रहमित्यादि / अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद्राजन्यप्रहणमुक्तविशेषपरिग्रहार्थमिति भावः / एकादशेति / 'संख्याया अल्पीयस्याः -' इत्येकशब्दस्य पूर्वनिपातः / ' आन्महतः - ' इत्यत्र श्रादिति योगविभागात्प्रागेका दशभ्य इति निर्देशाद्वा श्रात्वम् / ' इग्भीकापाशल्यतिमर्चिभ्यः कन्' इति नित्त्वादेकशब्द आयुदात्तः / द्वादशेति / 'व्यष्टनः संख्यायाः -' इत्यात्वम् / त्रयोदशेति / 'त्रेस्त्रयः-' इति त्रय आदेशः / अन्तोदात्तो निपात्यत इति / इदं काशिकानुरोधेनोक्तम् / वस्तुतस्तु 'त्रयोदश च मे' इति लक्ष्यानुरोधादाद्युदात्तो निपात्यत इति बोध्यम् / आचार्योपसर्जन । आचार्य उपसर्जनं यस्य आचार्योपसर्जनः / अन्तेवासीति / अन्ते वसतीत्यन्तेवासी 'शयवासवासिष्वकालात्' इति सप्तम्या अलुक् / सूत्रे षष्ठी - बहुवचनस्य स्थाने प्रथमैकवचनम् / तदाह श्राचार्योपसर्जनान्तेवासिनां द्वन्द्वे इति / पाणिनीयरौढीया इति / वृद्धाच्छः / रौढिशब्दाद् ' इञश्च' 1 कचित्तु तथैव पाठः / लक्षणया / शिनित्वारोपेण । राजन्यग्रहणमिति / अन्धक वृष्णीनां' राजन्यत्वाऽव्यभिचारादित्यर्थः / सङ्ख्या / अत्र सर्वसूत्राद् द्वन्द्व इति वर्त्तते त्रयसादेश श्रादात्त इति / 'त्रयो' दश च मे' इत्यादावाद्युदात्तपाठादिति भावः / कचिद्वृत्तिस्तके, मून पुस्तके चाऽन्तोदात्त इति पाठो दृश्यते / तदा 'त्रयोदश च मे' इत्यादौ छान्दसत्वं बोध्यम् / आचार्योप । सूत्रे षष्ठीबहुवचनस्थाने प्रथमैकवचने / पाणिनीयरौढीया इति / पाणिने रौढेश्व छात्रा इत्यर्थः / तत्प्रोक्तमधीयते इत्यर्थो वा / पाणिनेर्गोत्रे नन्तत्वाऽभावाद्रो' ढौ 'न द्वयचः' इति निषेधाच 'इषवेऽत्यय् न / तेन वृद्धाच्छ्रः / श्राचार्योपसर्जनग्रहणम् - अचार्योपसर्जनान्ते. Page #545 -------------------------------------------------------------------------- ________________ 542 ] सिद्धान्त्कौमुदी। [समासस्वरसर्जनग्रहणं इन्द्वविशेषणम् / सकलो द्वन्द्व भाचार्योपसर्जनो यथा विज्ञायेत / तेनेह न / पान्निनीय्देव्द्त्तौ। प्राचार्येति किम्-छान्दसवैयाकरणाः / अन्तेवासीति किम्-प्रापिशलपाणिनीये शास्त्रे / 3771 कातकौजपादयश्च / (62-37 ) एषां द्वन्द्वे पूर्वपदं प्रकृत्या / कातकोजपो / कृतस्येदं कुजपस्येदमित्यएणन्तावेतौ / साव्र्न्निमान्न्द्दूकेयौ। 3772 महान्त्रीह्यपरालगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु / (6-2-38) महछन्दः प्रकृत्या बीमादिषु दशसु / महाव्रीहिः / महापरातः / म्हागृस्स्त्तिः। म्हेस्स्वास्ः। महाइत्यणो 'न धचः प्राच्यभरतेषु' इति निषेधात् / dvndvvishessnnaarthmiti| न त्वन्तेवासिविशेषणार्थ, तस्य आचार्योपसर्जनत्वाव्यभिचारात् / किमर्थ पुनर्द्वन्द्व. विशेषणं विज्ञायत इत्याह सकलो द्वन्द्व / इत्यादि / छान्दसेति / 'छन्दोऽधीते' इत्यण / 'श्रोत्रियंश्छन्दोऽधीते' इति तु न, तत्र वाग्रहणानुवृत्तेः / प्रापिशलपाणिनीये इति / प्रापिशलस्यापत्यमापिशलिराचार्यः / तेन प्रोक्तमापिशलम् / 'इसश्च' इत्यण् / पाणिनिना प्रोकं पाणिनीयम् / द्वाच्छः / श्रापिशलं च पाणिनीयं च श्रापिशलपाणिनीये / कार्त्। कुभूमिः तत्र जाताः कुजाः तान् पातीति कुजपः / कृतकुजपाभ्यामपत्ये ऋष्यण / सावर्णिरिषन्तः / माण्डुकेयशब्दो 'ढक् च मण्डूकात्' इति ढगन्तः / महावीहिरिति / 'आन्महतः-' इत्यात्वम् / महेष्वास इति / अत्रकारः 'म्वरितो वानुदात्ते पदादौ' इति स्वरितो वा / श्रादिपदेन महाजाबालः, महाभारतः, महाहइलिहिलः, महारौरवः, महाप्रवद्धः / महच्छब्दोऽन्तोदात्त वासिग्रहणम् / द्वन्द्वविशेषणमिति / न तु पूर्वपदविशेषणम् , व्याख्यानादिति भाव्ः। तत्फलमाह सकल इति / छान्दसेति / छन्द अधीयते इत्याद्यर्थः / द्वन्द्वे किम् ? श्रापिशलप्रियः पाणिनीय aapishlpaanniniiyH| कार्त्कौ। अत्र गणे विभक्त्यन्तपाठो वचनविवक्षार्थः / कुभूमिः, तत्र जाताः कुजाः, तान् पाति कुजपः,कृतस्य कुजपस्य वाऽपत्यमित्यर्थे ऋष्यणन्तावेतौ-कार्तकोजपौः सावर्णिमाण्डू. केयौ, अवन्त्यश्मकाः, पैलश्यामकर्णेयाः,-अत्र बहुवचनमविवक्षितमिति वृत्तिकृत् / कपिश्यामकर्णेयाः / केचित्तु पैलश्यापर्णेयाः कपिश्यापर्णेया इति पठन्ति / शैतिकाक्षपाञ्चालेयाः / अत्रापि बहुत्वमविवक्षितम् / कटुकवार्चले याः / वार्धलेया इत्यन्ये पठन्ति / शाकलशुनकाः, शाकलशाणकाः, शाणकबाभ्रवाः, आर्चाभिमौद्गलाः, कुन्तिसुराष्ट्राः, वीतिसुराष्ट्राः / तरिडवतण्डाः / अविमत्त काम्विद्धाः। baabhrvshaalngkaaynaaH| बाभ्रव. दानच्युताः, कठकालापाः, कठकौथुमाः, कौथुमलौगाक्षाः, स्नीकुमारम् , मौदपैप्पलादाः, [ मौदपप्पलादाः ] / अस्य द्विःपाठः पत्ते समासान्तोदातत्वाय / वत्सजरन्तः, गौश्रुत. Page #546 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / [ 543 लिहिलः / महच्छत्रदोऽन्तोदात्तः / 'सन्महत्' ( 740 ) इति प्रतिपदोक्तसमास एवायं स्वरः / नेह / महतो ग्रीहिर्महद्व्रीहिः / 3773 क्षुल्लकश्च वैश्वदेवे । (6-2-36) चान्महान् / तुल्लकवैश्वदेवम् / महावैश्वदेवम् / दुधं लातीति क्षुल्लः / तस्मादज्ञातादिषु केऽन्तोदात्तः / 3774 उष्ट्रः सादिवाम्योः / ( 62-40 ) उष्ट्रसादी / उष्ट्रवामी / उपेः ष्ट्रनि उष्ट्रशब्द भाद्युदात्तः / 3775 गौः सादसादिसारथिषु / ( 6-2-41 ) गोसादः / गोसादिः / गोसारथिः / 3776 कुरुगार्हपतरिक्तगुर्व सूत जरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपरायकम्बलो दासीभाराणां च / ( 6-2-42 ) एषां सप्तानां समासानां इति 'वर्तमाने पृषन्महत्-' इत्यत्र तथा निपातनात् / सन्महदिति / एतच्च लक्षणप्रतिपदोक्त परिभाषया लभ्यते / ननु प्रवृद्धग्रहणमनर्थकं 'कर्मधारये निष्ठा' इति वक्ष्यमाणेनैव सिद्धत्वात् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति प्रवृद्धशब्दस्य क्लान्तत्वादिति चेन्न / 'कर्मधारये निष्टा' इत्यत्रापि लक्षणप्रतिपदोक्त परिभाषया क्तान्तेन प्रतिपदोक्तो यः समासः श्रेण्यादिस्तस्यैव प्रहणमित्यर्थः / क्षुल्लक । क्षुल्लकमहच्छब्दौ पूर्वपदं प्रकृतिस्वरौ स्तः वैश्वदेवशब्दे परे / तुल्लकेति / 'आतोऽनुपसर्गे कः' / 'तोर्लि' इति परसवर्णः / उष्ट्रः / उष्ट्रः पूर्वपदं प्रकृतिस्वरं स्यात्सादिवाम्योः परतः / उषेः ष्ट्रनीति / उष दाहे अस्मात् ष्ट्रनिति वर्तमाने 'उषिखनिभ्या कितू' इति व्युत्पादितत्वात् / गौः साद / गोशब्दः पूर्वपदं कृत्या सादादिषूत्तरपदेषु / गोसाद इत्यादि / सदेर्घञ् / तदन्तेन षष्ठीसमासः / अथवा गां सादयति गोसादः / सदेर्यन्तात्कर्मण्यण् तस्मादेव णिनिः / गोसादी / तत्र सादसादिनोः कृत्स्वरस्यापवाद इत्यर्थः / सारथौ समासस्वरस्य / कुरु / इह पण्यकम्बलान्ताः sa'ta समासाः / तत्रादितो द्वयोः षष्ठ्याः सौत्रो लुक, इतरेषां पञ्चानां षष्ठाः स्थाने प्रथमैकवचनम् / तदाह एषामिति / दासीभाराखामिति पार्थिवाः, जरामृत्यू, याज्यानुवाक्ये / वृत् / क्षुल्लकश्च / वृत्तावेषु तत्पुरुष इति नानुवर्त्तितम् / एवाऽव्ययीभावाद्यसम्भवेऽपि द्वन्द्वतत्पुरुषसाधारणानीमानि / युक्तं चैतत् / अन्यथा तम्पुरुषप्रकरणमध्ये ' परिप्रत्युपापेति पञ्चसूत्री न कृता स्यात् / परन्तु बहुधा तन्पुरुत्रा एदाहरणमिति बोध्यम् / क्षुल्लकेत्यादी कर्मधारयौ / उष्ट्रसादी कर्मधारय, पी उमासो वा / गोसाद इति / सदेर्घञन्तेन, रायता- " दग्णन्तेन वा स्मास्ः। तस्मादेव गिनौ - गोसादी / गोषु सीदति, गाः सादयतीति वा विप्र्द्ः। इणुजादिभ्य इतीणन्तः सादिरत्र गृह्यते इत्यन्ये / कुरुगाई । एषां सप्तानामिति / पराणामिति क्वाचित्कोऽपपाठः, मनोरमाविरोधात् / सप्तापि Page #547 -------------------------------------------------------------------------- ________________ 544 सिद्धान्त्कौमुदी। [समासस्वरदासीभारादेश्च पूर्वपदं प्र्कृत्या। कुरूणां गार्हपतं कुरुगार्हपतम् / उप्रत्ययान्तः कुरुः / * वृजेरिति वाच्यम् / वृजिगार्हपतम् / वृजिराधुदात्त्ः। रिको गुरुः रिकगुरुः / 'रिके विभाषा' ( 3666) इति रिकशब्द प्राथुदात्तः / प्रसूता जरती प्रस्तजरती / अंश्लीला दृढरूपा अश्लीलदृढरूपा / अश्लीलशब्दो नन् स्मास्स्वादाध्दात्त्ः। श्रीर्यस्यास्ति तत् श्लीलम् / सिध्मादित्वाब / कपिल कादि. स्वाबत्वम् / पारे वडवेव पारेव्द्द्वा। निपातनादिवाथै समासो विभक्त्यलो. पश्च / पारशब्दो घृतादिस्वादन्तोदात्तः / तैतिलानां कद्रूः तैतिलकदूः / तितिलि. नोऽपत्यं छात्रो वा इत्यराणन्तः / पण्यशब्दो यदन्तस्वादाद्युदात्तः / * पण्य. बहुवचननिर्देशादाद्यर्थोऽवगम्यते / तदाह दासीभारादरिति / उप्रत्ययान्त इति / 'कृगोरुच्च' इति व्युत्पादितत्वात्प्रत्ययस्वरेणान्तोदात्तोऽयम् / आधुदात्त इति / जी वर्जने 'इगुपधारिकत्' इतीन्नन्तत्वात् / फिषस्तु 'इगन्तानां च द्यषाम्' इत्यादिद्वितीयो वोदात्तः / एवं कुरुरपि / रिक्तगुर्वादयस्त्रयः कर्मधारयाः / प्र्सूत्ज्र्ती। अश्लीलदृढ रूपेति / प्रसूताश्लीलशब्दौ नसमासत्वादायुदात्तौ / श्रीर्यस्यास्तीति / श्रीशब्दो लावण्यवचनः / कपिलकादित्वाल्लत्वमिति / 'कृपो रो लः' इत्यत्र कपिलकादीनामुपसंख्यानाल्लत्वम् / लावण्यरहितापि कुन्जवादीनामभावात्संस्थानमात्रेण दृढत्यर्थः / पारेवडवेति / 'पारेमध्ये-' इत्यव्ययीभावस्तु न / तथा सति सूत्रे दीर्घनिर्देशोऽयुक्त स्थाद् वडवायाः पारस्थासंभवाच्च / तिलिनोऽपत्यमिति / तिलाः सन्त्यास्मन्निति तिली। तिलशब्दान्मत्वर्थीय इनिः टिलोपः / पृषोदरादित्वात्तिशब्दस्य द्वित्वम् / अत्र यदाऽत्येऽण तदा 'नस्तद्धिते' इति टिलोपः / यदा तु छात्र तदानीम् 'इनरायनपत्ये' इति प्रकृतिभिन्नानि पदानि, आद्ययोः षष्ठयाः सौत्रो लुक् / इतरेषां पञ्चानां षष्ठयाः स्थाने प्रथमैकवचनम् / 'दासीभाराणाऽमिति बहुवचननिर्देशादाद्यर्थावगतिरिति भावः / कुप्रत्ययान्त इति / तथा चान्तोदात्त इति भाव्ः। केचित्तु तत्र निदित्यनुवर्त्तयन्ति / तन्न / 'इगन्तानाञ्च यषाऽमित्यनेन कुरौ पर्यायेणोभयोरप्युदात्तत्वस्वीकारेण फलाऽभावादित्याहुः / वृत्तिरप्येवम् / मूले तु प्रत्ययस्वरमात्रमुक्तम् / रिक्तगुर्वादयः कर्मधारयाः / असूतो नसमास आद्य्दात्त्ः। ashliiletyaadi| अश्लीला चासो दृढरूपा च / लावण्यरहितापि दृढरूपां / कुब्जत्वादिरहितत्वात् संस्थानमात्रेण शोभनेत्यर्थः / निपातनादिति / पारेवडवैवेत्यर्थः / 'पारेमध्ये-' इत्यव्ययीभावस्तु न, सूत्रे दीर्घनिर्देशात् , वडवायाः पाराऽसम्भवाच्च / तितिलिन इति / तिलाः सन्यस्य तिली / पृषोदरादित्वात्तिशब्दस्य द्वित्वम् , अपत्ये 'नस्तद्धिते' इति टिलोपः, Page #548 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [ 545 कम्बलः संज्ञायामिति वक्तव्यम् / अन्यत्र पणितम्ये कम्बले समासान्तोदात्तस्वमेव : प्रतिपदोक्नसमासे 'कृत्याः' (2831) इत्येष स्वरो विहितः / दास्या भारो दासीभारः / देवहूतिः / यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरस्व. मिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः / स राये स पुरंध्याम् / पुरं शरीरं धीयतेऽस्यामिति 'कर्मण्यधिकरणे च' ( 3271) इति किप्रत्ययः / अलुक् छान्दसः / (phi0) 'नविषयस्य' इत्याधुदात्तः पुरभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्यनेन टिलोपः / पण्यशब्दे इति / 'अवधपण्य-' इति यदन्तो ऽयतोऽनावः' इत्याद्युदात्तः / संज्ञायामिति / नियतप्रमाण kasya niytmuulys| कम्बलस्यैषा संज्ञा / समासान्तोदात्तत्वमेवेति / ननु परयशब्दस्य 'कृत्यप्र ययान्तत्वात्' 'तत्पुरुषे तुल्यार्थ-' इत्यादिना पूर्वपदप्रकृतिस्वरेण भाव्यमत अआह प्रतिपदोक्ते हीति / 'कृत्यतुल्याख्या अजात्या' इति यः कृत्यसमासः प्रतिपदोक्तस्तत्रैव सः / अयं तु 'विशेषणं विशष्येण-' इति सामान्य लक्षणविहितः कम्बलशब्दस्य जातिवचनत्वात् / न च 'कृत्यतुल्याख्या अजात्या' इत्यस्य वैयय शङ्कयम् / तद्धि गुणक्रियावाचिनोरनियमेन पूर्वनिपातप्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थ वचनं नतु जातिनिषेधार्थमजात्येति वचनं न्यायसिद्धार्थाः नुवाद एवेति स्थितम् / दासीभार इति / 'दंसेप्टो न आ च' इति टित्त्वान्डी उदात्तनिवृत्तिस्वरेण daasiishbdo'ntodaattH| देवहूतिरिति / देवः पचाद्यजन्तः / छात्रार्थे 'सब्रह्मचारी' त्यादिवचनेन टिलोपः / 'पण्यकम्बलः कर्मधारयः, बहुलप्रहणासमास' इत्युक्तं समासप्रकरणे / परायशब्दो य्द्न्त्त्वादाद्य्दात्त्ः। केचित्त-ननु द्वितीयाकृत्या इत्येव सिद्धमिति चेन्न, प्रतिपदोक्ते ऽकृत्यतुल्याख्येति समासे एव तत्प्र. वृत्तेः / इह तु vishessnnsmsH। नन्वजात्येति प्रतिषेधसामर्थ्याद् दुर्लभोऽसाविति चेन्न, अजात्येति न जातिप्रतिषेधार्थम् , किन्तु न्यायसिद्धार्थानुवादकमात्रम् / तत्फलन्तु गुणक्रियावाचिनामनियमेन पूर्वनिपाते प्राप्ते तनियमार्थ सूत्रमिति व्युत्पादनम् / स्पष्ट. ञ्चेदं वृत्त्यादावित्याहुः / तन्न / स्वरविधायके ऽकृत्यतुल्याख्येऽत्येव वक्रव्ये कृत्यतुल्यार्थयो. वियोगपाठेनाऽर्थपदघटितपाठेन च तदंशे परिभाषाया अप्रवृत्तेः / अत एव प्रकृतसूत्रे कृत्यप्रत्ययान्तत्वात्पूर्वपदप्रकृतिवरे सिद्धे 'परयकम्बलः सज्ञायामेव', 'पण्यकम्बल एवेति वा नियमार्थमिदं विशेषणसमास' इति भाष्यकैयटयोरुक्तम् / सज्ञायामिति / नियमार्थमिदन्तदाह अन्योति / प्रतिपदोक्त इत्यादि तु वृत्त्यनुरोधेन / तेन सोऽपि न भवतीति तद्भावः / दास्या भारो दासीभार्ः। यस्य त्त्पुरुस्स्स्येति। केचित्तु Page #549 -------------------------------------------------------------------------- ________________ 546 ] सिद्धान्तकौमुदी / [ समासस्वर शब्दः / 3777 चतुर्थी तदर्थे / ( 6-2-43 ) चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या / यूपाय दारु यूपदारु / 3778 अर्थे / ( 6-2-44) अर्थे परे चतुर्थ्यन्तं प्रकृत्या / देवार्थम् / 3776 क्ले च / ( 6-2-45 ) क्रान्ते परे चतुर्थ्यन्तं प्रकृत्या / गोहितम् / 3780 कर्मधारयेऽनिष्ठा / ( 6-2-46) क्लान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या / श्रेणिकृताः / श्रेणिशब्द प्रद्युदात्तः / पूगकृताः / पूर्गशब्दोऽन्तोदात्तः / कर्मधारये किम्-श्रेण्या कृतं श्रेणिकृतम् / श्रनिष्ठा किम् - कृताकृतम् / 3781 महीने द्वितीया / ( 6-2-47 ) श्रहीनवाचिनि यस्य तत्पुरुषस्येत्यादि / एतेन दासीभारादेराकृतिगणत्वं दर्शितम् / चतुर्थी तस्मै इदं तदर्थं तच्छब्देन चतुर्थ्यन्तस्यार्थ उच्यते / तदाह चतुर्थ्यन्तार्थाय यदिति यूपदाविति / निदिति दीर्घश्रेत्यनुवर्तमाने 'कुयुभ्यां च' इति पः / निस्वादायुदात्तो यूपशब्दः / देवार्थमिति / देवः पचायजन्तः / गोहितमिति / 'चतुर्थी चाशिष्य-' इत्यादिना चतुर्थी / श्राद्युदात्त इति / श्रिञ् सेवायाम् / वहिश्रियुदुग्लाहात्वरिभ्यो नित्' इति निप्रत्ययस्य नित्वादाद्युदात्तः / पूगशब्द इति / 'मुदिप्रोर्गग्गी' बाहुलकात्पूञोऽपि गक् / कृताकृतमिति / 'क्लेन नञ्विशिष्टेनानञ्' इति समास: / श्रनिष्ठत्यनुच्यमाने इहैव स्यात् / श्रेण्यादिसमासापेक्षया 'क्लेन नञ्विशिष्टेन' इति समासस्य प्रतिपदोक्तत्वादिति हरदत्तः / ग्रहीने / होनं त्यक्तं न हीन महीनम् / यस्य समासस्येत्येव वदन्ति / यूपदाविति / यूपं आयुदात्तः, 'कुयुभ्याचेऽत्यत्र निदित्यनुवृत्तेः / प्रकृतिविकृतिभाव एवाऽयं खर इष्यते, 'अर्थे' 'के च' इत्यनयोरारम्भात् / तेन 'kutrerabali'rityatra न / तदर्थे किम् ? गोसुखम् / देवार्थमिति / देवायेदमिति विग्रहः, तादर्थे चतुर्थी / क्ले च / प्रतिपदोक्तत्वाद्धितरक्षिताभ्यां समासस्यैवाऽत्र ग्रहणम् / गोहितमित्यत्र 'हितयोगे चे ऽति चतुर्थी / एवङ्गोरक्षितमित्यत्र तादर्थे चतुर्थी / अन्ये तु हितशब्दे नाऽस्य प्रवृत्तिः, अत्रापि तदर्थे इत्यनुवृत्तेः / अत एवाऽस्य सूत्रस्य प्रकृतिविकृतिभाव एव 'चतुर्थी तदर्थे त्यस्य प्रवृत्तौ ज्ञापकता 'चतुर्थी तदर्थार्थे ऽति सूत्रभाष्योक्का सङ्गच्छते / न ह्यत्र तस्य प्रवृत्तिः, हितयोगे तादर्थ्याऽभावात् / न च 'हिते चे ऽति वक्तव्ये ऽक्ले चैति सामान्यसूत्रं रक्षितार्थमपि सज्ज्ञापकमिति भाष्याशयः, गुरुत्वादुत्तरार्थं तस्यावश्यक चेत्याहुः / कर्मधारये - ष्निष्ठा / श्रत्र प्रतिपदोक्त श्रेण्यादिसमासस्यैव प्रहणम् / तेन वैदिकपण्डित इत्यत्र न / इदञ्च 'महान्त्रीही ति सूत्रे भाष्ये स्पष्टम् / कृताऽऽकृतमिति / 'prAkRta'miti च्छेदः / कृतापकृतादीनाञ्चोपसङ्ख्यानमिति प्रतिपदोक्तः समासः / 'kRta'miti च्छेदस्तु न युक्तः, तस्य कान्तोत्तरपदत्वाऽभावेनाऽप्राप्तेः / श्रहीनवाचि Page #550 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता / समासे कान्ते परे द्वितीयान्त प्र्कृया। कष्टश्रितः / ग्रामगतः / कष्टशब्दोऽन्तो. दात्तः / ग्रामशब्दो नित्स्वरेण / महीने किम्-कान्टारातीतः / * अनुपसर्ग इति वक्तव्यम् / नेह सुखप्राप्तः / 'थाथ' (3878) इत्यस्यापवादोऽयम् / 3782 तृतीया कर्मणि / (6-2-48) कर्मवाचके क्रान्ते परे तृतीयान्तं प्रकृत्या / स्वोतासः / रुद्रहतः / महाराजहतः / रुद्रो र्ग्न्त्ः। कर्मणि किम्रथेन यातो रथयातः / 3783 ग्तिर्न्न्त्र्ः। (6-2-46) कर्मार्थ कान्ते परेऽव्यवहितो गतिः प्रकृत्या / 'थाथ' (3878) इत्यस्यापवादः / पुरोहितम् / अहीनवाचिनि समास इति / पूर्वपदद्वारेण समासस्याहीनवाचिवम् / कष्टश्रित इति / 'द्वितीयाश्रिता-' इति स्मास्ः। कष्टशब्द इति / क्लान्तत्वात् / ग्रामशब्द इति / 'प्रसेरा च' इति मन्प्रत्ययान्त श्राद्युदात्तः / अनुपसर्ग इति वक्तव्यमिति / सूत्रेऽहीनग्रहणमपनीयानुपसर्गप्रहणं कर्तव्यं व्यापकत्वादित्यर्थः / थाथेत्यस्यापवाद इति / तथा च प्रत्युदाहरणे थाथादिस्वर इति भावः / तृतीया / त्वोतास इति / त्वया ऊता रक्षिताः त्वोतासः / 'प्रत्ययोत्तरपदयोश्व' इति मपर्यन्तस्य त्वादेशे dkaarlopshcaandsH| अवतः क्तः 'ज्वरत्वर-' इत्यूठ / 'एत्येधत्यूठसु' इति वृद्धेरि डागमस्य caabhaavshcaandsH| तदन्ताजसः 'आजसेरसुक्' इत्य. सुगागमः / पूर्वपदप्रकृतिस्वरे कृते 'एकादेश उदात्तेनोदात्तः' ततः स्वरितप्रचयः / रगन्त इति। रोदेगिलुक् च' इति विहितः / महाराजहत इति। 'राजाहःसखिभ्यष्टच्' इति टजन्तो mhaaraajshbdo'ntodaattH| रथेन यात इति / गत्यर्थत्वात् कर्तरि क्वः / पुरोहितमिति / 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः पुरःशब्दः / अत्र समासान्तोदात्तत्वम् अव्ययपूर्वपदप्रकृतिस्वरः कृत्स्वा : थाथादिस्वरे इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिस्वरो भवति / नीति / अविभागवाचिनीत्यर्थः / थाथादिस्वरापवादोऽयम् / अनुपसर्ग इतीति / अनेनैवातीतादिव्यावृन्निसिद्धावहीन इति व्य्र्थ्मित्याहुः। तृतीयाक / अयमपि थाथादिस्वरापवादः / वोतास इति / त्वया ऊताः रक्षिताः-त्वोतासः / 'प्रत्ययोत्तरपदयोश्चेति मपर्यन्तस्य त्वादेशे dkaarlopshchaandsH| अवतेः क्तः / 'ज्वरत्वरे.' त्यूठ / 'एत्येधतीति वृद्धेरिडागमस्य चाऽभावश्चान्दसः / पूर्वपदप्रकृतिस्वरे कृते एकादेश उदात्तेनोदात्त , ततः स्वरितः / रथयात इति / गत्यर्थत्वात्कतरिक्तः / ग्तिर्न्न्त्र्ः। गतिः तिजन्तः, पुंल्लिङ्गाऽनन्तरपदसामानाधिकरण्यात् / निपात. नादनुनासिकलोप इति हरदत्तः / गतिशब्दस्य तत्सज्ञकशब्दपरत्वान्न सामाना. धिकरण्यानुपपत्तिरिति कश्चित् / पुरोहितमिति / पुरःशब्दोऽसिप्रत्ययस्वरेणा Page #551 -------------------------------------------------------------------------- ________________ 548 ] सिद्धान्तकौमुदी / [ समासस्वर अनन्तरः किम् - श्रभ्युष्टतः / कारकपूर्वपदस्य तु सतिशिष्टस्य थादिस्वर एव / अभ्युद्घृत इति / इह हृतशब्दस्योच्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेगानुदात्त उद्धृतशब्दस्तस्य पुनरभिशब्देन समासः / तस्य 'कृद्द्महणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया उद्धृतशब्दः क्लान्त उत्तरपदम / एवं समासान्तो दात्तत्वे प्राप्ते तद्वाधकाव्ययपूर्वपदप्रकृतिस्वरत्वे तदपवादे कृत्स्वरे तदपवादस्थाथादिस्वरः प्राप्तस्तम पोह्या भेरयं स्वरः स्यात्सोऽनन्तरग्रहणेन वार्यते / नन्वन्तरप्रहणेनाप्यसौ दुर्वारः कृद्ग्रहणपरिभाषया उद्घृतशब्दस्य क्लान्तत्वेऽमेस्तदानन्तर्य सत्त्वादिति चेन्मैवम् / अनन्तरप्रहणसामर्थ्याद्धि धातोरनन्तरा गतिराश्रीयते / श्रभिश्च न तथा / नन्वेवं मा भूदभेः स्वरः, इष्टसिद्धिस्तु कथम् / अभ्युद्घृतशब्दे हि उच्छब्दस्य स्वर इष्यते 'संसृष्टं धनमुभयं समाकृतम्' इति मन्त्रे समाकृतशब्दे प्राङ स्वरदर्शनात् / न चासौ प्रकृतसूत्रेण सिध्यति / प्रथमसमासे तत्प्रवृत्तावपि द्वितीयासमासे थाथादिस्वरस्य प्राप्तेरुक्तत्वात् / न च तं बाधित्वा गतिस्वरः प्रवर्तत इति वाच्यम् / द्वितीयासमासे उदः पूर्वपदत्वाभावाद् अत्रोच्यते - धातोरनन्तर रति व्याख्यानादेव पूर्वपदत्वं विनापि स्वरोऽयं प्रवर्तते / न हि क्वप्रकृतिभूतं धातुं प्रति पूर्वपदत्वं गतेः सम्भवति / तस्मादभ्युद्घृतं समाकृतमिति तावत्सुस्थम् / ननु दूरादागत इत्यादौ कारकपूर्वेऽपि गतिस्त्ररः स्याद् इष्यते तु थाथादिस्वरः / अत आह कारकपूर्वेति / अयं भावःअनन्तरशब्दोऽयमनन्तरमपेक्ष्य प्रवर्तते तत्र चानन्तरो गतिरित्युक्ते अनन्तरोऽपि सन्निधानादतिरेव प्रतीयते / ततश्चापूर्व पदार्थमप्यनन्तरग्रहणं गतिद्वयसमवधाने एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागतादौ न दोष इति / अथवा ' कारकाद्दत्तश्रुतयो:' इति सूत्रे कारकादिति योगो विभज्यते / क्तप्रहणं गतिप्रहणं चानुवर्तते / कारकात्परं क्लान्तं सगतिकमुत्तरपदमन्तोदात्तं स्यादित्यर्थः / तत्र दूरागत इत्यादौ थाथादिसूत्रेणैव सिद्धत्वाद् दूरादागत इत्यादौ ' गतिरनन्तरः' इत्यस्य बाधनार्थमेवेदं 'न्तोदात्तः / थाथादिस्वरापवादोऽयम् / अभ्युद्घृत इति / इह हृतशब्दस्यो च्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेणायुदात्त उद्धृतशब्दः / तस्य पुनरभिशब्देन समासः / श्रयमेव समासक्रमो भाष्यादिसम्मत इति प्रागेव निरूपितम् / तत्र कृद्प्रहणपरिभाषया उद्धृतस्य क्लान्तोत्तरपदत्वात् / अपवादक्रमेण समासान्तोदात्तत्वे तद्वाधकाऽव्ययपूर्वपदप्रकृतिस्वरत्वे, तद्वाधककृत्स्वरे, तद्बाधकथाथादिस्वरे प्राप्ते तमपोद्याऽयं प्राप्तः / नन्वनन्तरग्रहणेऽप्यसौ दुर्वारः, कृग्रहणपरिभाषयोद्धृतस्य क्लान्तत्वेऽभेस्तदानन्तर्यस्य सत्त्वादिति चेन, अनन्तरप्रहणसामर्थ्याद्धि धातोरनन्तरो गतिराश्रीयतेऽभिश्व न तथेति न दोषः / नन्वभिस्वराऽभावेऽपि श्रभ्युद्घृतशब्दस्य Page #552 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [ 546 दूरादागतः / 3784 तादौ च निति कृत्य्तौ। (6-2-50) तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या / अग्ने रायो नृतमस्य प्रभूतौ / संगति गोः / कृत्स्वरापवादः / तादौ किम्-प्रजल्पाकः / निति किम्-प्रकर्ता / तृजन्तः / अतो किम्-भगन्तुः / 3785 तवै चान्तश्च युगपत् / (6-2सूत्रमिति दिक् / दूरादात इति / 'स्तोकान्तिक-' i.te समासः / 'पञ्चम्याः स्तोकादिभ्यः' इत्याजुकू / भूताविति / क्लिन्न यम् / प्रजल्पाक इति / 'जल्प. भिक्षकुलुण्टङः पाकन्' / आगन्तुरिति / 'sitnigmivyvidhaakushibhystun'| थाथादिस्वरेणान्तोदात्तत्वात्तिः, इष्यते तूच्छब्दस्य स्वरः, 'संसृष्टं धनमुभयं samAkRta'mityAdimantre समाकृतशब्दे अआङः स्वरदर्शनात् / न चासौ प्रकृतसूत्रेण सिद्धयति, प्रथमसमासे तत्प्राप्तावपि वेतीयसमासे थाथादिस्वरप्रवृत्तेरुतत्वात् / न च तं बाधित्वा गतिस्वरः प्रवर्तते, अभ्युद् धृतशब्दे उदःपूर्वपदत्वाऽभावादिति चेन्न, 'धातोरनन्तर-' इति व्याख्यानादेव, योगविभागेनाऽनन्तरो गतिरपूर्वपदमपि प्रकृत्येति व्याख्यानादेव वा पूर्वपदत्वं विनाऽप्यस्य प्रवृत्तिस्वीकारात् / अन्यथा धातुं प्रति गतित्वेन तं प्रति पूर्वपदत्वाऽसम्भवन सूत्रार्थाऽपङ्गतेः / एवञ्चाभ्युद्धृतमित्यत्रोद एव स्वरः / इदमेवा. 'नन्तरग्रहणं कृग्रहणपरिभाषाया ज्ञापकमित्यन्यत्र प्रपश्चितम् / नन्वेवमपि व्यवहितवारणेन 'धातोरनन्तर..' इति व्याख्यानस्य चारितार्थेन कथं सतिशिष्टथाथादिस्वरबाधकत्वमिति चेन्न, 'अहीने द्वितीयेति सूत्रादनुपसर्गग्रहणमत्राऽनुवर्तते / तेनैव 'abhyuddhRta'mityAdau अभ्यादेआवृत्तिसिद्धौ अनन्तरग्रहणात्कक्षान्तरप्राप्तथाथादिस्वरबाधः, एवञ्चात्र तत्सामर्थ्यात्पूर्वपदमित्यपि न सम्बध्यत इत्याहुः / कारकपूर्वस्य त्विति / अयं भावः-'कारकाद्दत्तेऽति सूत्रे कारकादिति योगो विभज्यते / क्लरहणं गतिग्रहणञ्चानुवर्तत, कारकात्परं क्लान्तं सगतिकमुत्तरपदमन्तोदात्तं स्यादि. त्यर्थः / एवञ्च 'दूराद्धृत- इत्यादौ थायादिस्वरेण कृत्स्त्ररेण वा सिद्धरिदं 'दूरादागत' इत्यादावाभ्युद्धृतन्यायेन प्रतगतिरनन्तर इत्यस्य बाधनार्थम् / एतेनोक्तरीत्या दूरादागत इत्यादौ कारकपूर्वेऽपि गतिस्वरः स्यात् , इष्यते तु थाथादिस्वर इत्यपास्तमिति दिक् / तादौ च नि / कृत्स्वरापवादोऽयम् / तकारादेर्नित्प्रत्ययस्याऽकृतो. 'भावाद्गतिग्रहणेन धातोरातेपेण तत्प्रकृतिकप्रत्ययस्येव प्रहणाच कुल्लाभे कृग्रहणं कृत्सज्ञाप्रवृत्तिकाले यस्तकारादिस्तग्रहणार्थम् / तेन प्रलपितेत्यादि सिध्यति / स्वरप्रवृत्तिवेलायो तादित्वाऽभावेऽपि पूर्वन्तत्सत्त्वात् / 'yasminvidhi'rityeva सिद्धे आदिप्रहणश्चिन्त्यप्रयोजनम् / अनन्तर इति। अत्रापि पूर्वसूत्रवदेव व्यवस्था बोध्या / Page #553 -------------------------------------------------------------------------- ________________ 550 ] सिद्धान्त्कौमुदी। [समासस्वर51) तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपश्चैतदुभयं स्यात्। अन्वेतवा उ / कृरस्वरापवादः / 3786 अनिगन्तोऽञ्चतौ वप्रत्यये / (62-52) अनिगन्तो गतिर्वप्रत्ययान्तेऽवती परे प्र्कृया। ये पराञ्चस्तान् / भनिगन्त इति किम्-प्रत्यञ्चों यन्तु / कृरस्वरात्परत्वादयमेव / जहि वृष्ण्यानि ननु कृतीति व्यर्थम् / तथा हि गतेरयं स्वरो विधीयते, गतिसंज्ञा च धातुमाक्षिपति स च प्रत्ययविशिष्ट एव प्रयोगार्हः / धातोश्व द्वये प्रत्ययाः तिकः कृतश्च / तत्र तिङन्ते पूर्वपदत्वासंभवाद् कृदन्त एव भविष्यतीति चेत्सत्यम् / कृद्ग्रहणं कृत्संज्ञाप्रवृत्तिकालोपलनणार्थम् , तेन कृदुपदेशे तादित्वलाभात्प्रलपितेत्यादि सिध्यति / स्वरप्रवृत्तिवेलायो तादित्वाभावेऽपि पूर्व तत्सत्वात् / आदिग्रहणं शक्यमकर्तुं यस्मि. विधि-' इत्येव सिद्धेः / तवैचा / अन्त उदात्त इति। कथं पुनरन्तरेणोदात्तप्रहणमुदात्तो भवतीत्ययमों लभ्यते / shRnnu। प्रकृत्येति वर्तते तत्रैवममिसंबन्धः कियते / तवेप्रत्ययान्तस्य यः प्रकृत्याश्रयः स्वरः प्राप्तः सोऽन्तस्य भवतीति, स चोदात्त एवेति, युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम् / अन्वेतवा उ इति / 'उपसर्गावाभिवर्जम्' इत्यनुरायुदात्तः / अनिग्न्तेऽन्य्च्ती। पराञ्च इति / 'ऋत्विकित्यादिना किन स च वकारमात्रं ककारादीनामनुबन्धत्वात् / 'उगिदचाम्-' इति नुम् आगन्तुरिति / नन्वताविति पर्युदासः क्तिन एवोचितः, 'वृष्णे चोदस्व मुष्टुति'. मित्यादौ गतिस्वराऽदर्शनादिति चेन, तत्रोपायान्तरस्यैवाऽनुसतव्यत्वात् / न यताविति पर्युदासेन तन्निर्वाहः कृदुत्तरप्रकृतिस्वरेणः धातोरुदात्तत्वापत्तेः, अन्तोदात्ततायाश्च तत्रेष्टत्वात् / किं चाऽताविति क्तिनः पर्युदासे ऽप्रभूतो sAti'mityAdau गतिस्वरो न सिद्धयेत् , तस्मात्तुन एवायं पर्युदासः / यत्तु 'मक्तिन्व्याख्याने त्यादिना सुष्टुत्यादावन्तोदात्तत्वमिति, तन्न, प्रभूतावित्यादिसिद्धये तत्र कारकानुवृत्तेन्याय्यत्वात् , वृत्तिकृता दर्शितत्वाच्च / 'वृष्णे चोदस्व suSTuti'mityAdau तु स्तोत्रकरणीभूताया ऋचः साध्वसिरित्यादिवत्कर्तृत्वविवक्षायां तिजन्तत्वान्न दोषः / तवै चान्त / कृस्वरा'. पवादः / अन्त उदात्त इति / यद्यप्युदात्तग्रहणं दुर्लभम् , तथापि 'गतिः प्रकृत्या bhavatI'tyukte उदात्तो बुद्धिमारोहतीति स एवान्तस्य भवतीति भावः / अनन्तर इति। अत्रापि पूर्ववदेव व्यवस्था / अन्वेतवा इति / अनुरुपसर्गत्वादाधुदात्तः / त्यञ्च इति / ननु 'अनिगन्तः' इत्युक्तावपि 'pratyaJca'mityAdau यणि अनिगन्तत्वादतत्प्रवृत्तिआरा / न च स्थानिवत्त्वम् , पूर्वपदस्य कार्यित्वेनाऽपूर्वविधित्वात् / 'अनिगन्त' इति तु 'प्रतीच' इत्येतद्यावृत्त्या चरितार्थमिति चेन्न, 'इगन्तस्य यणादेशे कृतेऽपि प्रतिषेधः' इति वचनेनैव निर्वाहात् / एवञ्च 'प्रत्यवः' इत्यादौ कृदुत्तरपद. Page #554 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrsaahtaa। [551 कृणुहो पराचः / वप्रत्यये किम्-उदम्चनम् / 3787 न्यधी च / (6-253) वप्रत्ययान्तेऽश्चताविगन्तावपि न्यधी प्रकृत्या / न्यडुत्तानः / उदात्तस्वरितयोर्यण इति अञ्चतेरकारः स्वरितः / अध्यङ् / 3788 ईषदन्यतरस्याम् / (6-2-54 ) ईस्स्क्द्दार्ः। ईषदित्ययमन्तोदात्तः / ईषभेद इत्यादौ कृत्स्वर एव / 3786 हिरण्यपरिमाणं ध्ने। (6-2-55) सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृस्या धने द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् / बहुव्रीहावपि परस्वाद्विकल्प एव / हिरण्यं किम्-प्रस्थधनम् / परि. पराशब्द अआयुदात्तः / प्रत्यञ्च इति / कृदुत्तरपदप्रकृतिस्वरः / परत्वादिति / चुस्वरस्यावकाशः 1 दधीवा / यत्र गतिनास्ति / अनिगन्तस्वरस्यावकाशः प्रान्य्च्ः। पराच इत्यादावुभयप्रसङ्गे परत्वादनिगन्तस्वर एव भवति / न चायं युक्तो विप्र्तिस्सेध्ः। चुस्वर : सतिशिष्टः भसंज्ञायामल्लोपे च कृते प्राप्तत्वात् / सत्यम् / नायं विप्रतिषेधः / किं तर्हि इष्टिरेव / चोः 'अनिगन्तेऽचतावप्रत्यये' इत्येव स्वर इष्यत इति ह्र्द्त्त्ः। इहापि मूले परत्वादित्यस्येष्टत्वादित्यर्थः / न्यधी च / अत्रापि चुस्वरादयमेव / कृत्स्वरापवादौ योगौ। ईषदन्य / ईषच्छन्दः पूर्वपदं प्रकृतिस्वरं वा स्यात् / अन्तोदात्त इति / फिट्स्वरेण / एतदभावे समासान्तोदात्तत्वम् / ईषद्भेद इति / ईषद्दुःसुषु कृच्छ कृच्छ्रार्येषु खल / कृत्स्वर एव भवतीति / परत्वात् / अथवा ईषद्गुणवचनेनेति प्रतिपदोवसमासग्रहणादुपपदसमासेऽस्याप्रवृत्तिरिति / द्वे सुवर्ण इति / 'पञ्चकृ' णलको माषस्ते सुवणेस्तु षोडश / पलं सुवर्णाश्चत्वारः' इति / द्विसुवर्णमिति / पक्षे समासस्वरः / बहुवीहावपीति / अत्र तत्पुरुषाप्रकृतिस्वर एव / प्र्त्वादिति। सुस्वरावकाशः-'सा कद्रीची' अस्यावकाश:-'ये पराश्वः', उभयप्रसङ्गे परत्वादयमित्यर्थः / वस्तुतस्तु इष्टत्वादित्यर्थः / एतेनाऽस्मिन् समासस्वरे कृते विभतो 'अचः' इति लोपे कृते सतिशिष्टत्वाच्चुस्वर एवं प्राप्नोतीत्यपास्तम् , भाष्यकारेप्टथैव परिहारात् / अत्र 'चुस्वरादिति सतिशिष्टस्वरमात्रोपलक्षणमिति केचित् / उदात्तस्वरितयोरिति / स्वरसन्धेः पूर्व पूर्वोत्तरपदनिमित्त कार्यप्रवृत: पूर्वमेतस्मिन्स्वरे पश्चाद्यणि अस्य प्रवृत्तिः / अध्याक्त्यित्र 'उदात्तादनुदात्त. स्येति स्वरितः, एवम् 'अधीचा' इत्यत्राप्य यमेव स्वरश्चुस्वरात् / कृस्वरापवादाविमौ योगी / ईपद ! ईषदिति पूर्वपदं वः प्रकृत्येत्यर्थः, पक्षे समासान्तोदात्तः / कृत्स्वर एवेति / 'ईषद्गुणवचनेनेति प्रतिपदोक्लसमासस्यैव प्रहणादिति भावः / अत एव बहुव्रीहावपीदं न / केचित्तु परत्वात्कृत्स्वर एवेत्यर्थ इत्याहुः / बहुव्रीहाव. Page #555 -------------------------------------------------------------------------- ________________ 552 ] सिद्धान्त्कौमुदी। [समासस्वरमाणं किम्-कान्य्च्न्ध्न्म्। धने किम्-निष्कमाला / 3760 प्रथमोऽचिरोपसं. प्त्तौ। (6-2-56) प्रथमशब्दो वा प्रकृत्याऽभिनवस्वे / प्रथमवैयाकरणः / संप्रति ग्याकरणमध्येतुं प्रवृत्त इत्यर्थः / प्रथमशब्दः प्रथेरमजन्तः / अचिरेति किम्प्रथमो वैयाकरणः / 3761 कतरकतमौ कर्मधारये / (6-2-57 ) वा प्रकृत्या / कतरकठः / कर्मधारयग्रहणमुत्तरार्थम् / इह तु प्रतिपदोकत्वादेव सिद्धम् / 3762 आर्यो ब्राह्म्न्न्कुमार्योः। (6-2-58) shraaykumaarH| प्रायब्राह्मणः / पार्यों एयदन्तत्वादन्तस्वरितः / प्रायः किम्-प्र्म्ब्राह्म्न्न्ः। ब्राह्मणादीति किम्-मार्यक्षत्रियः / कर्मधारय इत्येव / 3763 राजा च / (6-2-56) ब्राह्मणकुमारयोः परतो वा प्रकृस्या क्र्म्धार्ये। राज्बाम्न्न्ः। राजकुमारः / योगविभाग उत्तरार्थः / 3764 षष्ठी प्र्त्येन्सि। (6-2-6) षष्ठयन्तो धिकाराभावात् / प्र्थ्मो। अचिरोपसंपत्तिरचिरोपसंश्लेषः / अभिनवत्वमित्यर्थः / तदाह अभिनवत्व इति / अचीति किमिति / अचिरोपसंपत्ताविति किमि. त्यर्थः / प्रथमवैयाकरण इति / वैयाकरणानामाद्यः मुख्यो वा यः प्रथमवैयाकरणशब्दः स नित्यमन्तोदात्त एव / कतर / एतौ पूर्वपदभूतौ कर्मधारये प्रकृतिस्वरौ वा स्यातां कतरकतमौ utrddtmyoshcitvaadntodaattau| इह त्वित्यादि / कतर कतमौ जातिपरिप्रश्ने' इति प्रतिपदोको यः समासस्तस्यैव ग्रहणम् / स च कर्मधारय एव / तस्मानेहार्थः कर्मधारयग्रहणेनेति भावः / पार्यो ब्राह्मण / ब्राह्मणकुमारयोरुतरपदयोरायः पूर्वपदं प्रकृतिस्वरं वा स्यात्कर्मधारये / अन्तस्वरित इति / 'तित्स्वरि. तम्' इत्यनेन / ब्राह्मणादीति किमिति। ब्राह्मणकुमारयोरिति किमर्थमित्यर्थः / राजब्राह्मण इति / राजशब्दो ब्राह्मणे ताद्धादर्तत इति सामानाधिक्र्न्न्याक्र्म्धार्य्ः। राजशब्दः कनिन्प्रत्ययान्तत्वादाधु हात्तः / उत्तरार्थ इति / उत्तरो विधिः पीति / तत्पुरुषाधिकाराऽभावादिति भावः / प्रथमोऽचिरो / अचिरोप. संपत्तिः-अभिनवत्वम् / प्रथमवैयाकरण इति / वैयाकरणानामाद्यो मुख्य इत्यर्थकसमासे अयमन्तोदात्त एव / कतरकतमौ-डतरडतमयोश्चित्त्वादन्तो. दात्तौ। प्रतिपदोक्तत्वादिति / 'कतरकतमौ जातीति प्रतिपदोक्तस्यैव ग्रहणादित्यर्थः / कर्मधारय इत्येवेति / तेनाऽऽर्थस्य ब्राह्मण इत्यर्थे न दोषः / राजब्राह्मण इति / आधुदात्तो राजन्शब्दः / पक्षेऽन्तोदात्तत्वम् / राजशब्दो ब्राह्मणे ताद्धाद्वर्त्तत इति सामानाधिकरण्यम् / षष्ठीसमासेऽन्तोदात्तत्वमेव / योगविभागो यथासङ्घयनिवृत्त्यर्थ उत्तरार्थश्च / अत्र लिङ्गविशिष्टपरिभाषा नेति 'त्याऽप्सूत्रे भाष्ये स्पष्टम् / एवं समासरूपसमुदायग्रहणेऽपि सा न / तेन 'bahornaJca'diti सूत्रं 'बहु Page #556 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [ 553 राजा प्रत्येनसि परे वा प्रकृत्या / राजप्रत्येनाः / षष्ठी किम्-अन्यत्र न / 3765 के नित्यार्थे / ( 6-2-61 ) कान्ते परे नित्यार्थे समासे पूर्व वा प्र्कृत्या। nityprhsitH। 'कालाः' (660) इति द्वितीयासमासोऽयम् / नित्यशब्दस्स्यबन्त श्राद्युदात्तः / हसित इति थाथादिस्वरेणान्तोदात्तः / नित्यायें किम्मुहूर्तप्रहसितः / 3766 ग्रामः शिल्पिनि / (6-2-62) वा प्र्कृत्या। ग्रामना. पितः / ग्रामशब्द भायुदात्तः / ग्रामः किम्-परमनापितः / शिल्पिनि किम् - ग्राम्र्थ्या। 3767 राजा च prshNsaayaam। (6-2-63) शिल्पिवाचिनि परे प्रशंसाथ राजपदं वा प्रकृत्या / राज्ञापित्ः। राज्कुलाल्ः। प्रशंसायां किम्राजनापितः / शिल्पिनि किम्-राझ्स्ती। 3768 आदिरुदात्त्ः। (62-64) अधिकारोऽयम् / 3766 सप्तमीहारिणौ धम्र्येऽहरणे / (6-2राजशब्दस्यैव यथा सादार्यशब्दस्य मा भूत् / यथासंख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनं ज्ञ्य्य्म्। राजप्रत्येना इति / प्रतिगमेनः पापं यस्य प्रत्येनाः / राज्ञः प्रत्येनाः / अन्यत्र नेति / राजा चासौ प्रत्येनाश्व राजप्रत्येना इत्यत्र / द्वितीया. समालोऽयमिति द्वितीया पुनरत्यन्तसंयोगे / अथवा 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽव्वा च कर्मसंज्ञक इति वाच्यम्' / त्यवन्त इति / 'त्यबनवुवे' इति त्यप् / मुहूर्तप्रहसित इति / थाथादिख्र्ः। समासस्वरस्य द्वितीयापूर्वपदप्रकृतिस्वरो बाधकम्तस्य थाथादिस्वरः तस्यापि पाक्स्सिकोऽप्वादोऽय्म्। ग्रामः / ग्राम इति खरूपग्रहणम् / शिल्लिनीत्यर्थग्रहणम् / ग्रामशब्दः पूर्वपदप्रकृतिस्वरो वा स्याच्छिल्पिवाचिन्युत्तर पदे / ग्रामनापित इति / षष्ठीसमासः / आद्युदात्त इति / 'सेरा च' इति मनिन नित्त्वादायुदात्तः / राजनापेत इति / कर्मधारये राजगुणा. ध्यारोपेणोतरपदार्थस्य प्रशंसा / षष्टीसमाने च राजयोग्यतया तस्य प्रशंसा / स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति / राजार्थमित्युक्ते प्रशंसा गम्यते / आदिरुदात्तः / पूर्वेपदमित्यस्येहात्षिष्ठया विप्रिन्नाम्ः। सर्वत्र चात्र प्रकरणे पूर्वपदविषये षष्ट्यर्थे प्र्थ्ना। स्प्त्मी। हारीत्यावश्यके न्निनिः। जनपदे प्रामे gomatI'tyatra n| अन्यत्र नेति / कर्मधारये इत्यर्थः / क्ते नित्या। नित्य्माभीक्स्स्न्न्य्म्। काला इति / 'अत्यन्तसंयोगे चेऽत्यस्योपलक्षणमेतत् / द्वितीयासमास इति / द्वितीयात्य्न्त्स्ण्योगे। द्वितीयापूर्वपदप्रकृतिस्वरापवादथाथादिस्वरस्य पाक्षिकोऽपवादोऽयम् / ग्रामः शिल्पिनि / शिल्पिवाचिन्युत्तरपदे इत्यर्थः / ग्रामनापित इति / षष्ठीसमासः / राजनापित इति / कर्मधारये राजगुणाध्यारोपणोत्तरपदार्थप्रशंसा, षष्ठीसमासे राजयोग्यतया / अधिकारोऽयमिति / 'अन्त' इत्यतः प्रागादिरिति, Page #557 -------------------------------------------------------------------------- ________________ 554 ] सिद्धान्त्कौमुदी। [समासस्वर65) सप्तम्यन्तं हारिवाचि च आयुदात्तं धर्ये प्रे। देयं यः स्वीकरोति स हारीत्युच्यते / धर्म्यमित्याचारनियतं देयम् / मुकुटेकार्षापणम् / हलेद्विपदिका / 'संज्ञायाम्' (721) इति सप्तमीसमासः / 'कारनाम्नि च' (668) इस्यलुक् / याज्ञिकाश्वः / वैयाक्र्न्न्ह्स्ती। क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां स्वश्वादिरिति / धन्ये इति किम्-स्तम्बेरमः / कर्मकरवर्धितकः / महरणे किम्-वाडवहरणम् / वडवाया अयं वाडवः / तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यथं यहीयते तद्धरणमित्युच्यते / परोऽपि कृत्स्वरो हारिस्वरेण बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते / तेन वाडवहार्यमिति हारिस्वरः सिध्यति / 3800 युक्त च / (6-2-66) युक्त्रवाचिनि समासे पूर्वमाद्यदा. सम् / गोबल्लवः / कर्तव्ये तत्परो युक्त्ः। 3801 विभास्साऽध्य्क्स्से। (6-2कुले वा परम्परयायातः सदाचारो धर्मस्तस्मादनपेतं धर्म्यम् / 'धर्मपथ्यर्थ-' इति यत् / तेन च प्राप्यमित्यर्थे ऽनौवयोधर्म-' इत्यादिना यत् / आचारवशादवश्यं क्र्त्व्य्मित्य्र्थ्ः। हारिण्युदाहरणान्याह याशिकावेति / षष्ठीसमासः / कर्मकरवर्धितक इति / वर्धितको नाम मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः स कर्मकराय दीयते / अन्यथा कमै न कुर्यादिति / न त्वयं धर्मः / वाडवहरणमिति / क्वचिदयमाचारः / बीज. निषेकानन्तरं वाडवाय शरीरपुष्टयथ योग्यमशनादि दातव्यं यद्दीयते तद्वाडवहरणमित्युच्यते / अत्रास्मिन् स्वरे निषिद्धे कृत्वरे प्राप्तेऽनोभावकर्मवचन इत्युत्तरपदान्तो. दात्तत्वम् / ननु परत्वादेवायं स्वरो भविष्यति किं प्रतिषेधेनत्यत आह परो'. पीति / युक्त्वाचिनीति। युक्तः कर्तव्ये तारः तद्वाचिनीत्यर्थः / गोबल्लवः / बल्लवादयः शन्दा गवादीनां पाल्क्व्च्नाः। विभाषा / अध्यक्षशब्दे परे pUrvapada'prakRtyA bhagAla'mityataH प्रागुदात्त इति चाधिक्रियत इत्यर्थः / धर्म्यमिति / धर्मो नाम प्रामजनपदकुलेषु परम्पराऽऽयातः सदाचारः, तस्मादनपेतम्, तेन प्राप्यं वा धर्म्यम् / प्राचारवशादवश्यं कार्यमित्यर्थः / देयमिति-प्रकृते व्याख्यानलभ्यम् / हारिण्युदाहरति याशिकाश्व इति / षष्ठीसमासाविमौ / 'hArI'tyAvazyake णिनिः, होऽत्र ग्रहणमर्थः / वाडवहरणमिति / हरणशब्दः कर्मसाधनः / कृत्स्वरो हारिस्वरेणेति / कृत्स्वराऽपवादः-'अनो भावकर्मवचनः' इति स्वरबाधे कृत्स्वरबाधस्यापि फलितत्वादिति भावः / चित्स्वराद्धारिस्वरः परत्वात्-मालगवः, टचश्चित्त्वन्तु 'अतिगवे' इत्यादौ चरिताथम् / युक्ने च / युक्तः-समाहितः, युज समाधावित्यस्य रूप्म्। गोवल्लव इति / तत्परतया गवा पालक इत्यर्थः / कृत्स्वरात्याथादिस्वराच्च पूर्वविप्रतिषेधेन 'युक्त चेति स्वर एवेष्यते-गोविट् / गोसङ्ख्यः / Page #558 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [555 67 ) गवाध्यक्षः / 3802 पापं च शिल्पिनि / (6-2-68) पाप्नापित्ः। 'पापाणके-' (733) इति प्रतिपदोकस्यैव ग्रहणात् षष्ठीसमासे न / 3803 गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्स्सेपे। (6-2-66) भार्यासोश्रुतः / सुश्रुता. पत्यस्य भार्याप्रधानतया क्षेपः / अन्तेवासी / कुमारीदाक्षाः / shrodnpaanniniiyaaH| कुमार्यादिलाभकामा ये दापयादिभिः प्रोकानि शास्त्राण्यधीयते ते एवं क्षिप्य. न्ते / भिक्षामाणवः / भिक्षा लप्स्येऽहमिति मान्न्व्ः। भयब्राह्मणः / भयेन ब्राह्मणः संपद्यते / गोत्रादिषु किम् daasiishrotriyH| क्षेपे किम्-परमब्राह्मणः / 3804 अङ्गानि मैरेये / (6-2-70 ) मद्यविशेषो maireyH। madhumaireyaH / madhuvikArasya tasya mdhvnggm| अङ्गानि किम्-परममैरेयः / मैरेये किम्-पुस्स्पास्व्ः। मायुदात्तं वा स्यात् / अध्यक्ष शब्दोऽपि समासे युक्तवाच्येवेति पूर्वेण नित्ये प्राप्त विक्ल्प्ः। पापम् / पापमिति स्वरूपग्रहणं शिल्लिनीत्यर्थग्रहणं व्याख्यानात / शिल्पिवाचिनि परे पापशब्दः पूर्वपदमायुदात्तं वा स्यात् / गोत्रान्तेवासि / गोत्रवाचिनि अन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मण योश्च परतः क्षेपवाचिनि समासे पूर्वपदमायुदात्तं स्यात् / भार्यासौश्रुत इति / सुशृणोतीति सुश्रुत् तस्यापत्यं सौश्रुतः / भार्या. प्रधानतयेति / भार्या धानः सौश्रुत इति शाकपार्थिवादित्वादुत्तरपदलोपी समास इति दर्शयति / दक्षण प्रोक्तं दाक्षं तदधीते दाक्स्स्ः। कुमार्यादिलाभकाम इति / तत्प्रोक्ते ग्रन्थे श्रद्धायामसत्यामपि कुमार्यादिलाभकामः संस्तत्र प्रवर्तते तत एवं क्स्सिप्य्ते। पूर्ववत्समासः / भयदाह्मण इति / तृतीयेति योग्विभागात्स्मास्ः। योऽब्राह्मणः सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति स एवमुच्यते / अङ्गानि / अङ्गमारम्भकम् / बहुवचनं स्वरूपविधिनिरासार्थम् / मेरेयशब्दे उत्तरपदे तदर्थारम्भक चीनि पूर्वपदान्यायुदात्तानि स्युः / मद्यविशेष इति / सुराव्यतिरिक्तं मद्यं मैरेयमित्यर्थः / भक्काख्या / अन्नवाचि पूर्वपदमायुदात्तं स्यात्तदर्थेषूत्तरपदेषु / अत्र बहुवचननिर्देशा. देव स्वरूपविधिनिरासे सिद्ध श्राख्याग्रहणं भक्ष्यविशेषवाचिना निक्षादीनां ग्रहणार्थम् / अन्यथा पर्यायाणामेवान्नादीनां ग्रहणं स्यात् / भिक्षाकंसादयः षष्ठीसमासः / 'समि ख्यः' इति क्ः। विभाषाऽध्यक्षे / अध्यक्षशब्दो युक्तवाच्येवेति प्राप्तविभाषेयम् / पापश्च shi। शिल्पिवाचके पर इत्यर्थः / गोत्रान्ते / आद्ययोरर्थपहणम् , अन्त्ययोः शन्दग्रहणम् , अपत्याधिकारादन्यत्र लौकिकगोत्रग्रहणादाह sushruto'ptysyeti| माणवब्राह्मणयोर्गोत्रत्वेन प्रसिद्धयभावाद् ग्रहणम् / ओदनपाणिनीया इति / श्रोदनकामत्वेन तेषाङ्क्षेपः / अङ्गानि मैरेये। सुराव्यतिरिक्तं मयं मैरेयम्, तद्वाचके उत्तरपदे तदारम्भकवाचीनि पूर्वपदान्यायुदात्तानीत्यर्थः / Page #559 -------------------------------------------------------------------------- ________________ 556 ] सिद्धान्तकौमुदी / [ समासस्वर 3805 भक्ताख्यास्तदर्थेषु / ( 6-2-71) भक्रमन्नम् / भिक्षाकंसः । भाजीकंसः / भिक्षादयोऽन्नविशेषाः / भक्लाख्याः किम् - समाशशालयः / समशनं समाश इति क्रियामात्रमुच्यते / तदर्थेषु किम् - भिक्षाप्रियः / बहुव्रीहिरयम् / अत्र पूर्वपदमन्तोदात्तम् / 3806 गोबिडालसिंह सैन्धवेषूप माने / ( 6-2-72 ) धान्यगवः / गोबिडालः / तृणसिंहः / सक्तुसैन्धवः / धान्यं गौरिवेति विग्रहः / व्याघ्रादिः / गवाकृत्या सनिवेशितं धान्यं धान्यगवशब्देनोच्यते / उपमाने किम् - परमसिंहः / 3807 के जीविकार्थे / ( 6-2-73) दन्तलेखकः / यस्य दन्तलेखनेन जीविका / 'नित्यं क्रीडा' ( 711 ) इति समासः / के किम् - रमणीयकर्ता / जीविकार्थे किम्-इसुभक्षिकां मे धारयसि / 3808 प्राचां क्रीडायाम् / ( 6-2-74) प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् / उद्दालकपुष्पभञ्जिका / तादर्थ्ये चतुर्थीसमासस्तु न भवति प्रकृतिविकार एव तस्येष्टत्वात् / बहुव्रीहिरिति / तत्पुरुषश्चेदन्तोदात्तः / गोबिडाल / उपमानशब्दे प्रत्येकं संबन्धादेकवचनम् / गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमायुदात्तं स्यात् / धान्यगव इति / अत्रोपमितसमासे ऽगोरतद्धितलुकि ' इति टच् / अत्र पूर्वपदाद्युदात्तविधानसामर्थ्यादृचश्चित्स्वरो बाध्यते / उपमानार्थी यो यत्रोदाहरणे यथा संभवति स तथा योजयितव्यः / तत्र दिङ्मात्रं दर्शयति / गवाकृत्येत्यादि / श्राकृतिः संस्थानम् / सन्निवेशितं व्यवस्थापितम् / एवमन्यत्रापि यत्किचित्सादृश्यं योजयितव्यम् / के / जीविकार्थवाचिनि समासे प्रकप्रत्ययान्ते उत्तरपदे पूर्वपदमायुदात्तं स्यात् / दन्तलेखक इति / 'वुल्तृचौ' इति वुल् / प्राचाम् / प्राचां क्रीडायामिति श्रुतयोरेवान्वयसंभवान्मतेनेत्यध्याहारो न युज्यत इति तत्राह प्राग्देशवर्तिनां या क्रीडेति / श्रजीविकार्थमिदम् / आसवो-न -न मद्यम् / भक्ताख्यास्त / भक्तशब्दोऽत्र प्रदनीयवस्तुमात्रपरः / भिक्षाकंसादयः - षष्ठीसमासः / बहुवचनात्स्वरूपविधिनिरासे सिद्धे श्राख्योक्तिराद्यविशेषस्य भिक्षादेर्ग्रहणार्थेत्याहुः / क्रियामात्रमिति / न द्रव्यमित्यर्थः / बहुव्रीहिरिति / षष्ठीसमासे त्वन्तोदात्तत्वम् / गोबिडाल / उपमानार्थेष्वेषूत्तरपदेषु पूर्वपदमायुदात्तमित्यर्थः / गवाकृत्येति / एवं यत्र यथोपमानभावः सम्भवति तत्र तथा योज्यमिति बोद्धयम् / अके जीवि / जीविकार्थे समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदमायुदात्तमित्यर्थः / कृत्स्वरापवादः / दन्तलेखनादिजीविकायाः समासे प्रवृत्तिनिमित्तत्वात्समासस्य जोविकार्थत्वमित्याह यस्येति / प्रतिपदोक्तत्वाद् 'नित्यं क्रीडे ऽति विहितसमासे एवेदम् / अकग्रहणन्तु स्पष्टार्थम् / प्राचामिति / प्राग्देशवर्तिषु 1 1 Page #560 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता / [557 'संज्ञायाम्' ( 3286) इति एखुल् / प्राचां किम्-जीवपुत्रप्रचायिका / इयमुदीच क्रीडा / क्रीडायां किम्-तव पुष्पप्रचायिका / पर्याये वुल् / 3806 . अणि नियुक्ते / (6-2-75) अण्णन्ते परे नियुकवाचिनि समासे पूर्वमायुदात्तम् / छ्त्र्धार्ः। नियुक्त किम्-काण्डलावः / 3810 शिल्पिनि चाऽकृन्य्ः। (6-2-76) शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमायुदात्तं स चेदण कृमः परो न भवति / त्न्तुवाय्ः। शिल्पिनि किम्-काण्डलावः / अकृतः किम्कुम्भकारः / 3811 संज्ञायां च / (6-2-77) अण्णन्ते परे / तन्तुवायो नाम कृमिः / प्रकृन इत्येव / रथकारो नाम ब्राह्मणः / 3812 गोतन्तियवं पाले / (6-2-78) गोपालः / तन्तिपालः / यवपालः / अनियुक्वार्थो योगः / गो इति किम्-वत्सपालः / पाले इति किम्-गोरक्षः / 3813 णिनि / (6-2-76 )पुष्पहारी / 3814 उपमानं शब्दार्थप्रकृतावेव / (6-2उद्दालकपुष्पभञ्जिकति / 'नित्यं क्रीडा' इति समासः / अणि निय्क्त्। युजिर योगे इत्यस्य नियुक्त इति रूपम् / नियुक्त अधिकृतः स च कस्मिंश्चित्कर्तव्ये तत्परो न गवतीति नियुक्त इत्यनेन सिध्यति / युक्त इति सूत्रे हि युज समाधौ दिवादिरात्मनेपदी गृह्य्ते। स्माधिस्त्त्प्र्ता। अत्र रौधादिकस्य स्वरितेतो ग्रहणम, योगः संबन्धमात्रम् / छत्रधार इति / कर्मण्यम् / शिल्पि / नियुक्ते चेत्येव सिद्धे कृषः प्रतिषेधार्थ वचनम् / तन्तुवाय इति / 'हावामश्च' इत्यण् / आतो युक् / संज्ञायाम् / संज्ञायां विषयेऽणन्ते उत्तरपदे पूर्वपदमायुदात्तं स्यात् स चेदण kRo न भवति / गोतन्ति / गोतन्तियवशब्दा श्राद्युदात्ताः स्युः पालशब्दे परे / गोपाल इति। गाः पालयतीति विप्र्ह्ः। तन्तिपाल इति। तनु विस्तार क्विन् / तन्तिवत्सानां लाक्षणिकमित्याह प्राग्देशवर्तिनामिति / अजीविकार्थमिदम् / उद्दालकत्यादौ 'नित्यं क्रीडेऽति समासः / तव पुष्पेति / स्स्स्स्त्थीस्मार्ः। नियुक्त इति / अधिकृत इत्यर्थः / स च कस्मिंश्चित्कर्तव्ये तत्परो न भवतीति 'युक्त' इत्यनेन न सिद्ध्य्ति। शिल्पिनि चा। 'युक्त चेऽत्येव सिद्ध कृत्रः प्रतिषेधार्थ व्च्न्म्। सज्ञायाम् / अत्राऽणोति 'शिल्पिनि चाऽकृषः' इति वर्त्तते / अयुक्तार्थमनियुक्वार्थम् , कृषः प्रतिषे. धार्थञ्च वचनम् / गोतन्ति / पालशब्दे परे एते अआयुदात्ता इत्यर्थः / वत्सानां बन्धनरज्जुस्तन्तिः / णिनि / णिन्यन्ते उत्तरपदे पूर्वमायुदात्तमित्यर्थः / अत्र सज्ञाग्रहणमनुवर्तते इति 'व्रते' इति सूत्रे भाष्यादौ / तेनाऽश्राद्धभोजीत्यादौ न / अत्र कृत्स्वर एव / उत्तरसूत्रस्थभाष्यात्तु नानुवर्तते इति प्रतीयते / तत्त्वन्त्वत्र ऋषयो विदुः / वस्तुत उत्तरसूत्रेऽपि संज्ञायामित्यस्य संबन्धे न kshciddossH। उपमानम् / Page #561 -------------------------------------------------------------------------- ________________ 558 ] सिद्धान्तकौमुदी / : समासस्वर 80) उपमानवाचि पूर्वपदं णिन्यन्ते परे श्रायुदात्तम् / उष्ट्रक्रोशी / ध्यातरावी / उपमानग्रहणस्य पूर्वयोगस्य च विषयविभागार्थम् / शब्दार्थप्रकृतौ किम् - वृकचञ्ची / प्रकृतिग्रहणं किम्- प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्थां तत्रैव यथा स्यात् / इह मा भूत् / गर्दभोबारी / 3815 युक्तारोह्यादयश्च / ( 6-2-61 ) श्राद्युदात्ताः / युक्तारोही / श्रागतयोधी / चीरहोता / 3816 बन्धनरज्जुः / न्निनि। णिन्नन्ते उत्तरपदे पूर्वपदमायुदात्तम् / उपमानम् / उष्ट्रको शीत्यादि / 'कर्तर्युपमाने' इति णिनिः / शब्दार्थ कृतौ किमिति / सूत्रं किमर्थमित्यर्थः / वृकवञ्चीति / कृत्स्वर एव भवति / प्रकृतिरेवेत्यादि / श्रसति प्रकृतिग्रहणे शब्दार्थात्परो गिनिस्तदन्त उत्तरपदे इत्यर्थो विज्ञायेत / तथा च यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्परो गिनिस्तत्रापि स्यात् / ' कृद्प्रहणे गतिकारक - पूर्वस्यापि ग्रहणम्' इति परिभाषया णिन्नन्तोत्तरपदत्वानपायात् / प्रकृतिप्रहणे तु न भवति / योऽत्र धातुर्नासौ शब्दार्थः / यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति भावः / एव किम् ? शब्दार्थप्रकृतौ उपमानमेवेत्येवं नियमो मा भूत् / युक्तारोह्या / युक्तारोह्यादयः समासा श्राद्यदात्ताः स्युः / युक्तारोहीत्यादि / अत्र णिनीत्येव सिद्धे पूर्वोत्तरपदनियमार्थ सूत्रम् / यत्र युक्तादीन्येव पूर्वपदानि आरोह्यादीन्येवोत्तरपदानि तत्रैव यथा स्यादित्यर्थः / क्षीरहोतेति / याजकादित्वात् षष्ठीसमासोऽयम् / समासस्वरापवादे कृत्स्वरे प्राप्ते तदपवाद मनूक्तिन्निति तदपवादो ' / शब्दार्थकधातुप्रकृतिके एव णिन्यन्ते परे इत्यर्थः / उष्ट्रक्रोशीति / उष्ट्र इव क्रोशतीस्याद्यर्थे 'कर्तर्युपमाने' इति णिनिः / एवेति किम् ? 'उपमानमेवेत्येवं नियमो मा भूत् / तथा च 'सार्ध्वध्यायी' त्यादौ पूर्वेणायुदात्तता न स्यात्, 'Dhakava'zcI'tyatra च स्यादिति बोध्यम् / युक्लारोह्यादयश्च / एते समासा एव गणे पठयन्ते / युक्तारोहीति / एषु 'NinI'tyeva सिद्धे युक्तादीन्येव पूर्वपदानि श्रारोह्यादीन्येवोत्तरपदानीत्येवं पूर्वपदोत्तरपदनियमार्थमिदमिति केचित् / श्रसञ्ज्ञार्थमित्यन्ये / क्षीर होतेति / अत्र समासस्वराऽपवादे कृत्स्वरे प्राप्ते, तदपवादे ऽमन्तिन्निति प्राप्ते, तदपवादोऽयम् / एकशितिपाच्छब्दोऽत्र पठ्यते / तत्रैकः शितिः पादोऽस्येति त्रिपदे बहुव्रीहौ अवान्तरतत्पुरुषः / नन्ववान्तरतत्पुरुषे समासान्तोदात्तत्वं बाधित्वा 'इगन्ते 'ति पूर्वपदप्रकृतिस्वरेणाऽऽयुदात्तत्वं सिद्धमेकशब्दस्य कन्नन्तत्वादिति चेन्न, उत्तरपदे शित्यन्तस्य द्विगुस्वराऽभावज्ञापनार्थत्वात् / तेन dviza'tipAdityatra तिशब्द एवोदात्तः / नन्वेवमपि समासान्तोदात्तत्वं बाधित्वा बहुव्रीहिनिमित्त पूर्वपदप्रकृतिस्वरत्वं भविष्यतीति व्यर्थ एव पाठ इति चेन्न, निमित्तिस्वरबलीयस्त्वस्यापि ज्ञापनात् / फलं तूक्तमेवेति केचित् / 1 Page #562 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [ 556 दीर्घकाशतुषभ्राष्ट्रवटं जे / (6-2-82) कुत्तीज्ः। काशजः / तुषजः / भ्राष्ट्रजः / वटजः / 3817 अन्त्यात्पूर्व भ्व्च्ः। (6-2-83 ) बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे / उपसरजः / पामलकीजः / बह्वचः किम्-दग्धजानि तृन्नानि। 3818 ग्रामेऽनिवसन्तः / (6-2-84 ) ग्रामे परे पूर्वपदमुदात्तम् / तश्चेन्निवसद्वाचि न / मल्लग्रामः / ग्रामशब्दोऽत्र स्मूह्वाची। देवप्रामः / देव्स्वामिक्ः। अनिवसन्तः किम्-दाक्षिप्रामः / दाक्स्सिनिवास्ः|3816 घोषादिषु च / (6-2-85) दाक्षिघोषः / दाक्षिकटः / दाक्षिहदः / 3820 छात्र्यादयः शालायाम् / (6-2-86) छात्रिशाला / व्याडिशाला / यदापि यम् / diirghkaash। दीर्घान्तं पूर्वपदं काशादीनि च पूर्वपदानि अआयुदात्तानि स्युर्जे उत्तरपदे / कुटीज इति 'सप्तम्यां जनेडः' / उपसरज इति / स्त्री गवादिषु पुंसां गर्भाधानाय प्रथममुपसरणमुपसरः / 'प्रजने सर्तेः' इत्यप् / तत्र जात उप. सरजः / आमलकीज इति / दीर्घकाश-' इति बाधित्वा परत्वादयं स्वरः / ग्रामे। सूत्रे निवसत्यस्मिन्निति निपूर्वाद्वसेः 'नृवसिवहिभासिसाधिगडिमण्डिनिनन्दिभ्यश्च' इति भच् / मल्लग्राम इति / षष्टीसमासः / दाक्षिग्राम इति / दाक्षयो निवसन्त्यस्मिन्स उच्यते / घोषा / घोषादिवृत्तरपदेषु पूर्वपदमाद्युदात्तम् / अत्र निवसन्त इति केचिदनुवर्तयन्ति / अपरे नानुवर्तयन्ति / तथा च दाक्षीणां घोषो निवासस्थानमित्यर्थे दाक्षिघोषशब्दे श्रायुदात्तत्वं न भ्व्ति। मतान्तरे भवति / छात्र्याद्य्ः। परे तु समर्थसूत्रे-'एतच्छन्दपाठेन नेहार्थः / इगन्ते द्विगावित्यस्य बाधकत्वान्न स्वरे दोष' इत्युक्तम् / तेन द्विशितिपादित्यत्रापि द्विशब्दस्वर एवेति ल्भ्य्ते। अत एव निमित्तिस्वरबलीयस्त्वं वाचनकमिति कैयटेनोक्तम् / सतिशिष्टन्यायसिद्धमिति त्वन्यदित्याहः / पात्रेसमितादयोऽप्यत्र बोयाः / अधिकशतवर्षशब्दोऽप्यत्र पठनीय' इति समर्थसूत्रे भाष्यम् / अयमाकृतिगणः / दीर्घकाश / दीर्घान्तं काशादीनि च जे परे श्रायुदात्तानीत्यर्थः / दीर्घादिति किम् ? बुद्धिजः / जे किम् ? shmiivRkssH। कृत्स्वरापवादोऽयम् / अन्त्यात्पूर्वम् / आमलकीजः' इत्यत्र 'दीर्घकाशे ति बाधित्वा परत्वादयमेव स्वरः / तच्चेदिति / पूर्वपदश्चेदित्यर्थः / निवसत् निवासकर्तृ / सूत्रे व्यत्ययेन बहुवचनम् / केचित्त्वधिकरण औमादिकझजन्तं समासविशेषणमि. त्याहुः / मल्लग्रामादी षष्ठीसमासः / दाक्षिग्रामः / दाक्षयो निवसन्त्यस्मिन्स एवमुच्यते / घोषादि / एषु पूर्वपदमायुदात्तमित्यर्थः / घोष, कट, पल्वल, ह्रद, बदरी, पिङ्गल, पिशा, माला, शाला, रक्षा, कूट, शाल्मलि, अश्वत्थ, तृण, शिल्पी, मुनि, प्रेक्षा, अत्राऽनिवसन्त इत्यनुवर्तत इत्येके / नानुवर्तत इत्यन्ये / छान्याद्य्ः। Page #563 -------------------------------------------------------------------------- ________________ 560 ] सिद्धान्त्कौमुदी। [ समासस्वरशालान्तः समासो नपुंसकलिङ्गो भवति तदापि 'तत्पुरुषे शालायां नपुंसके (3857) इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव स्वरः / छात्रिशालम् / 3821 प्रस्थेऽवृद्धमकादीनाम् / (6-2-87 ) प्रस्थाशब्दे उत्तरपदे का दिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् / इन्द्र्प्र्स्थ्ः। अवृद्धं किम्-दाक्षिप्रस्थः / अकेति किम्-कीप्रस्थः / मकरीप्रस्थः / 3822 मालादीनां च / (6-288) वृद्धार्थमिदम् / मालाप्रस्थः / shonnaaprsthH| 3823 अमहनवनगरे'. नुदीचाम् / (6-2-86) नगरे परे महन्नवन्वर्जितं पूर्वमायुदात्तं स्यात् तञ्चदुदीचां न / ब्रह्मनगरम् / अमेति किम्-महानगरम् / नवनगरम् / अनुदीचां किम्-कार्तिकनगरम् / 3824 अर्मे चाऽवणे द्यच् व्यच् / (6-2-60) अर्मे परे यच् व्यच् पूर्वमवर्णान्तमायुदात्तम् / गुप्तामम् / कुक्कुटामम् / अवर्ण किम्-बृहदर्मम् / द्वयच ज्यच् किम्-कपिझलार्मम् / अमहनवबित्येव / महार्मम् / नवार्मम् / 3825 न भूताधिकसञ्जीवमद्राश्मकजलम् / (6शालाशब्दे परे छात्र्यादय आधुदात्ताः स्युः / यदा शालान्त इत्यादि / 'विभाषा सेनासुरा-' इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तं तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति / chaatrishaalaa| 'तत्पुरुषे शालायामित्य स्यावकाशो यश्छाव्यादिपूर्वो न भवति / प्रभुशालम् / क्षत्रियशालम् / यस्तु छात्र्यादिपूर्वपदो नपुंसकलिङ्गश्च तत्र एकदेशविकृतस्यानन्यत्वादयमपि प्राप्नोति तत्पुरुषे शालायामित्ययं च / तत्र पूर्वविप्रतिषेधादयमेव भवतीति वाम्न्ह्र्द्त्तौ। प्रस्थे / मालादीनां चेति वचनादवृद्धमिति च्छेद्ः। कादिप्रतिषेधस्तु नामधेयार्थः स्यात् 'वानामधेयस्य वृद्धसंज्ञा vaktavya'ti / अकेति किमिति / अकादीनां किमित्यर्थः / माला। प्रस्थे परे मालादीनामादिरुदात्तः स्यात् / शोणप्रस्थ इति / 'एङ प्राचां देशे' इति शोणाशब्दस्य वृद्धत्वम् / अम्। महन्नववर्जितं पूर्व्प्द्मिति। महर्जितं नववर्जितं चेति प्रत्येकं संबन्धः / महानगरमिति / 'आन्महतः समानाधिकरण-' इति महत श्रात्वे कृतेऽवर्णान्तत्वादस्ति प्राप्तिः / न्वार्म्मिति। नवशब्दः प्रत्यग्रछात्रि, ऐलि, भाण्डि, व्याडि, आपिशलि, आखण्डि, गौमि / अयमेव स्वर इति / स्पष्टश्चेदं वृत्तौ / भाष्ये तु नेतद् दृश्यते / प्रस्थे / 'मालादीनाचेति सूत्रारम्भात्कादिपर्युदासाचाह अवृद्धमिति / प्रत्युदाहरणेऽन्तोदात्तत्वम् / कर्की, मद्री, मकरी, कर्कन्धू, शमी, करीर, कटुक, कवल, बदर / शौणेति / शोणति पाठे 'एङ् प्राचां देशे' इति वृद्धत्वम् / माला, शाला, शोणा, शौणेति वा / द्राक्षा, ध्राक्षा, श्लाक्षा, काञ्ची, एक, काम, [ एका कामा क्षामा ] / नवार्ममिति / नवशब्दः प्रत्यप्रवाची Page #564 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [561 2-61 ) अर्मे परे नैतान्यायुदात्तानि / भूतार्मम् / अधिनामम् / सजीवामम् / मद्राश्मग्रहणं संघातविगृहीतार्थम् / मद्रामम् / अश्मामम् / मद्राश्मामम् / कजलार्मम् / प्रायुदात्तप्रकरणे दिवोदासादीनां छ्न्द्स्युप्स्ण्ख्यान्म्। दिवोदासाय daashusse'| 3826 अन्त्ः। (6-2-62) अधिकारोऽयम् / प्रागुत्तरपदादिग्रहणात् / 3827 सर्व गुणकात्स्न्यें / (6-2-63) सर्वशब्दः पूर्वपदमन्तोदात्तम् / सर्वेश्वतः / सर्वमहान् / सर्वे किम्-prmshvetH। प्राश्रय. ग्याप्रया परमस्वं श्वेतस्येति गुणकात्स्न्ये व्र्त्ते। गुणेति किम् सर्वसौवर्णः / कास्न्ये किम्-सर्वेषां श्वेततरः srvshvetH। 3828 संज्ञायां गिरिनिका. वचनोऽकारान्तः / संघातविगृहीतार्थमिति / मद्रशब्दस्य केवलस्य मदाश्मशब्दस्य संघातस्य च तस्य प्रतिषधार्थः / मद्राश्माममिति / 'अनोश्मायःसरसा जातिसंज्ञयोः' इति समासान्ते कृते अवन्तिमेतत् / तदेव मद्रार्मम् / मद्राश्माममिआत द्वे एवोदाहरणे / प्रायेण अश्मार्ममिति तृतीयमप्युदाहरणं पठ्यते तवृत्त्यनुरोधादु. क्तम् / अश्मशब्दस्यानकारान्तत्वम् / न च नलोपे कृतेऽवान्तत्वम् / स्वरविधी नलोपस्यासिद्धत्वात् / अपरे तु मद्राश्मग्रहणं संघातविगृहीतार्थमित्यस्य भाष्येऽदर्शनाद. स्ण्ग्त्मेत्दित्याहुः। दिवोदासायेति / 'दिवश्च दासे' इति षष्ठया अलुक् / अन्त्ः। अत्रापि प्रकरणे पूर्वपदविषया प्रथमा षष्ठयर्थे वेदित्व्या। सर्व गुण / गुणकात्स्न्ये वर्तमानः सर्वः अन्तोदात्तः, यत्र गुणान्तरस्याभावस्तत्र गुणकात्स्न्य भवति / सर्वश्वेत इति। 'पूर्वकालैक-' इत्यादिना क्र्म्धार्य्ः। अत्र शौक्लयेन गुणेन सर्वावयवानां व्याप्तिर्गम्यते / आश्रयव्याप्त्यति / नतूज्ज्वलत्वेन / सर्वसौवर्ण इति / विकारविषयमात्रं kAya'm / सर्वश्वेत इति / 'गुणात्तरेण तरलोपश्च' इति समासः तरप्रत्ययलोपश्च / कात्स्न्य किमिति / गुणवाचिन्युत्तरपदे व्यभिचरतीति प्रश्नः / नियमः कर्मधारये न षष्ठीसमास इत्याह सर्वेषामिति / अकारान्तः / महाममित्यत्राऽऽस्वे कृते प्राप्तिः / न भू। मद्राश्मस्य 'अनोस्श्मायः' इति टजन्तत्वादवर्णान्तत्वम् / सङ्घातेति / स्वरविधौ नलोपस्याऽसिद्धत्वे. नाश्मनोऽवर्णान्तत्वाऽभावादप्राप्ते ध्येऽनुक्लत्वाच वृत्त्युक्तमिदं चिन्त्यम् / 'वृत्तिप्रामाण्यादयमश्मशब्दोऽकारान्तोप्यस्ती' त्य्न्ये। दिवोदासायेति / 'दिवसश्च दासे' इति षष्ठया अलुक् / सर्वश्वेत इति / श्वेतादिगुणेन सर्वावयवानां व्याप्तिरिति गुणकात्यत्तिरत्र सर्वशब्दः / यत्र हि गुणाऽन्तराऽभावस्तत्र गुण कात्स्न्यं भवति / 'सर्वमहाऽनित्यत्र सर्वशब्दस्य पूज्यमानार्थत्वाऽभावात् 'पूर्वकाल के ऽत्येव समासः / आश्रयव्याप्त्येति / न तूज्ज्वलत्वेनेत्यर्थः / सर्वसौवर्ण इति / विकारकायै Page #565 -------------------------------------------------------------------------- ________________ 562 ] सिद्धान्त्कौमुदी। [ स्मास्स्व्र्य्योः। (6-2-14) एतयोः परतः पूर्वमन्तोदातम् / मञ्जनागिरिः / मौगिड. निकायः / संज्ञायां किम्-परमगिरिः ब्राह्मणनिकायः / 3826 कुमार्यों वयसि / (6-2-65) पूर्वपदमन्तोदात्तम् / वृद्धकुमारी / कुमारीशम्दः पुंसा सहासंप्रयोगमानं प्रवृत्तिनिमित्तमुपादाय प्रयुको वृद्धादिभिः समानाधिक. र्न्न्ः। तच वय इह गृह्यते न कुमारस्वमेव / वयसि किम्-प्र्म्कुमारी। 3830 उदकेऽकेवले / (6-2-66) अकेवलं मिश्रं तद्वाचिनि समासे गुणिकात्स्न्ये वर्तमानो न गुणकात्स्न्थे / सर्वेषामिति गुणसंबन्धे वष्टी / पटस्य शौकयमितिवद् गुणवाचिन एव प्रत्ययः / सर्वेषां पटानां द्रव्यान्तराधारश्वेतगुणापेक्षया सातिशयः श्वेतो गुण इत्यर्थः / यदा तु प्रतिपदोक्तत्वात् 'पूर्वकालैक-' इति समासो गृह्यते तदा कार्यग्रहणं मास्तु / अञ्जनागिरिरिति / 'वनगिर्योः संज्ञायाम्' इति दीर्घः / कुमार्याम् / कुमारीशब्दे परे पूर्वपदमन्तोदात्तं स्याद्वयसि द्योत्ये। वृद्ध. कुमारीति / विशेषणसमासः / 'पुंवत्कर्मधारय-' इति पुण्व्द्भाव्ः। ननु कुमारी. शब्दः प्रथमे वयसि वर्तते तथा च 'वयसि प्रथमे' इत्यनेन बीबत्र विहितः, तस्य कथं चरमवयोवाचिना वृद्धेन सामानाधिकरण्यमत आह कुमारीत्यादि / कुमारीशन्दे द्वयं प्रवृत्तिनिमित्तं प्रथमं वयः पुंसा सहासंप्रयोगश्चतत्राद्यमर्थ त्यक्त्वा द्वितीयमात्रे वर्तते तदा वृद्धादिसामानाधिकरण्यं भवति / तदाह तश्चेति / शब्दान्तराभिधेयमित्यर्थः / न कुमारत्वमेवेति / यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं तद्वयो न गृह्यत इत्यर्थः / एतच्च वयोग्रहणसामल्लिभ्यते / अन्यथा कुमारीशब्दप्रयोगे नियोगतः प्रथमं वयो गम्यत इत्यनर्थकं स्यात् / ननु तर्हि डोबपि न स्यादिति चेच्छृन्नु। पूर्व हि प्रथम वयः प्रवृत्तिनिमित्तं कृत्वा डीप् कृतः सोऽन्तरमो वृद्धादिसामानाधिकरण्येऽपि न निव. तते / परमकुमारीति / अत्र कुमारत्वमेव गम्यते न वयोन्तरमिति भवति प्रत्युमत्र / सर्वेषामिति / गुणिकान्यवृत्तिः सर्वशब्दोऽत्र / 'गुणात्तरेणेऽति समासः / सर्वेषां पटानां मध्ये श्वेतगुणवद्व्यान्तरापेक्षया सातिशयश्वेतगुणवानयमित्यर्थः / दव्यान्तराधेयश्वेतापेक्षया सर्वेषां पटानामयं श्वेतो गुणः सातिशय इत्यर्थ इत्यन्ये / अञ्जनागिरिरिति / 'वनगिर्योऽरिति दीर्घः / गिरील्यादि किम् ? शरवणम् / दूर्वावणम् / दूर्वावनम् / कुमार्यां वयसि / वयसि वर्तमानं पूर्वपदमित्यर्थः / वृद्ध. कुमारीति / विशेषणसमासः / 'पुंवत्कर्मधारयेति पुंवत् / असंप्रयोगमात्रेति / त-मात्रण कुमारत्वरूपं प्रवृत्तिआनमित्तमुपादायारोप्य प्रयुक्त इत्यर्थः / अत एव कुमारीत्यत्र कीप्सद्धिः / तच्च वय इति / वृद्धत्वमित्यर्थः / न कुमारत्वमेवेति / यत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं न तदेव वयो गृह्यत इत्यर्थः / एवञ्च वयसीति Page #566 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [563 उदके परे पूर्वमन्तोदात्तम् / गुडोदकम् / स्वरे कृतेऽत्र ekaadeshH। 'स्वरितो वानुदात्ते पदादी' (3656) इति पक्षे स्वरितः / अकेवले किम्-शीतोदकम् / 3831 द्विगौ तौ। (6-2-67) द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् / गाण्व्रात्र्ः। द्विगौ किम्-अतिरात्र्ः। ऋतौ किम्-बिरुवा होमस्य सप्तरात्रो बिश्वाससरात्रः / 3832 सभायां npuNske। (6-2-89) सभायां परतो नपुंसकलिङ्ग समासे पूर्वमन्तोदात्तम् / गोपालसभम् / स्वीस्भ्म्। सभायां किम्-ब्राह्मणसेनम् / नपुंसके किम्-राज्स्भा। प्रतिपदोकनपुंसक ग्रहणाचेह / रमणीयसभम् ब्राह्मणकुलम् / 3833 पुरे प्राचाम् / (6-2-66) देवदत्तपुरम् / नान्दीपुरम् / प्राची किम्-शिवपुरम् / 3834 अरिष्टगौडपर्वे च / (6-2-100) पुरे परे भरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् / अरिष्ट. पुरम् / गौर्पुर्म्। पूर्वग्रहणं किम्-इहापि यथा स्यात् / अरिष्टाश्रितपुरम् / दाहरणम् / उदके / अकेवल इति पदच्छेदः / श्रन्यथाऽसंदेहाथ केवल उदक इत्येव ब्रूयातदाह अकेवलं मिश्रमिति / द्रव्यान्तरसंपृक्तं मित्रम् / गुडोदकमिति / गुडमिश्रमुदकं गुडोदकम् / शीतोदकमिति क्र्म्धार्य्ः। गर्गत्रिरात्रमिति / षष्ठी. स्मास्ः। तिमृणां रात्रीण समाहारस्त्रिरात्रम् / 'अहःसर्वेकदेश-' इत्यादिनाऽच् समासान्तः / 'संख्यापूर्व रान क्लीबम्' इति क्लोबत्वम् , एवं सप्तरात्र इति / रात्रिमतिक्रान्त इति प्रादिसमासः / बिल्वसप्तरात्रमित्यत्र विल्वशब्दो बिल्वहोमे वर्तते तेन सह षष्ठीसमासः / गोपाल्स्मिति। 'अशाला च' इति क्लीबत्वम् / प्र्तिप्दोक्नेति। 'सभा राजा-' इत्यादिविहितम् / र्म्न्नीय्स्भ्मिति। रमणीया सभा यस्येति बहुव्रीहिः / अत्राभिधेयवशानपुंसकत्वं न प्रतिपदोक्तम् / पुरे प्रा। पुरशब्दे परे प्रार्चा देशे पूर्वपदमन्तोदात्तं स्यात् / अरिष्ट / पूर्वग्रहणं किमिति / अरिष्टगोडयोरिति वक्तव्यमिति प्रश्नः / इहापि यथा स्यादिति / पूर्वग्रहणे हि सति भुव्रीहिल्भ्य्ते। अरिष्टगौडौ पूर्वी यस्मिन्समास इति / तेनारिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि पूर्वपदमन्तोपूर्वपदविशेषणमिति सूचितः / स्वरे कृते इति / 'nendrasya'ti निषेधेन पूर्वोतरपदनिमित्तकार्यात्पूर्वमेकादेशाऽभावज्ञापनादिति भावः / गर्गत्रिरात्रमिति / सङ्ख्यापूर्व रात्रं klIba'miti क्लीबता / पुल्लिङ्गपाठस्तु क्वाचित्कः प्रामादिकः / एवं बिल्वसप्तरात्रमित्येव पाठः / प्रतिपदोक्तेति / 'सभा राजेऽति विहितेत्यर्थः / प्रत्यु. दाहरणे बहुव्रीहिः, ब्राह्मणकुलं विशेष्यम् / पुरे प्राचाम् / स्वतन्त्राऽकारान्त. पुरशब्दस्य, 'ऋपूरित्यप्रत्ययान्तस्य च प्रहणम् , अविशेषात् , अप्रत्ययान्तस्यापि परत्वसम्भवात् , नत्यत्रोत्तरपदाधिकारोऽस्तीत्याहुः / इहापीति / 'अरिष्टगौडेऽत्येव Page #567 -------------------------------------------------------------------------- ________________ 564 ] सिद्धान्तकौमुदी / [ समासस्वर 1 गौडत्यपुरम् / 3835 न हास्तिनफलकमार्देयाः / ( 6-2-101 ) पुरे परे नैतान्यम्तोदात्तानि / हास्तिनपुरम् / फलकपुरम् / मार्केयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाडढक / 3836 कुसुलकूपकुम्भशालं बिले / ( 6-2-102 ) एतान्यन्तोदात्तानि बिले परे / कुल बिलम् / कूपविलम् / कुम्भबिलम् / शालबिलम् / कुलादि किम्-सर्पबिलम् / बिल्लेति किम्- कुलस्वामी / 3837 दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु / ( 6-2- 103 ) दिक्शब्दा अन्तोदात्ता भवन्त्येषु / पूर्वेषुकामशमी / अपरकृष्णमृत्तिका / जनपदे / पूर्वपञ्चालाः / श्राण्याने / पूर्वयायातम् / पूर्वचानराटम् / शब्दग्रहणं कालवाचिदिकशब्दस्य परिग्रहार्थम् / 3838 श्राचार्योपसर्जनश्चाऽन्तेवासिनि / ( 6-2-106) प्राचार्योपसर्जनान्नेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति / दात्तं भवति / श्रसति तु पूर्वग्रहणे श्रितभृत्यशब्दाभ्यां व्यवहितत्वाच्चारिष्टगौडयोस्तावन्न स्यात, समुदाययोश्च सूत्रेऽनुपात्तत्वात् / नेहास्ति / 'पुरे प्राचाम्' इति प्राप्तः प्रतिषिध्यते / मार्केयपुरमिति / 'ढे लोपोऽकद्रवाः' इत्युकार्लोप्ः। dikshbdaaH। दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि स्युप्रमादिषूत्तरपदेषु / चानराटे स्वरूप इणमितरेष्वर्थप्रहणम् / पूर्वेषुकामशमी / अपरकृष्ण मृत्तिकेति / 'दिक्संख्ये संज्ञायाम्' इति समासः / पूर्वपञ्चाला इति / समुदायेषु हि प्रवृत्ताः शब्दा श्रवयवेष्वपि वर्तन्त इति पञ्चालैकदेशे पश्चालशब्दः / ततः पूर्वशब्देन सामानाधिकरण्यात् 'पूर्वापर प्रथम -' इत्यादिना कर्मधारयः / पूर्वयायातमिति / ययातिमधिकृत्य कृतो मन्थ इत्यणि यायातशब्दः सिद्धः / शब्दग्रहणमित्यादि / दिशि दृष्टः शब्द इत्युत्तरपदलोपी समासस्तेन कालवाचिनोऽपि प्रहणात्पूर्वयायातमित्यादावपि भवति / श्राचार्योपसर्जन / श्राचा' र्योपसर्जनप्रहणमन्तेवासिनो विशेषणम् / सप्तम्यर्थे प्रथमा / तदाह श्राचार्योपसर्जनान्तेवासिनीति । आचार्य उपसर्जनं यस्य स श्राचार्योपसर्जनः स चासावन्ते सिद्धे पूर्वप्रहण तदादिसमासग्रहणार्थमिति भावः / श्रप्रागर्थवेदं सूत्रम् / हास्तिनः पुरमिति / एषु समासान्तोदात्तत्वमेव / ढगिति / 'ढे लोपः' इत्युलोपः / कुसूलकूप / प्रत्युदाहरणषु समासान्तोदात्तत्वम् / दिक्शब्दा ग्राम / चानराटे स्वरूपब्रहणम्, अन्यत्राऽर्थग्रहणम् / पूर्वेष्विति / एकादेशः स्वरित उदासो वा / पूर्वपञ्चाला इति / पञ्चालैकदेशे पञ्चालशब्दस्य वृत्त्या पूर्वादिना सामानाधिकरण्यम्, 'पूर्वापरेऽति विशेषणसमासः / यायातमिति / ययातिमधिकृत्य कृतमाख्यानमित्यर्थः / 'पूर्व यायात 'मित्यादौ पूर्वशब्दस्य दिक्शब्दत्वाऽभावात्कथं प्राप्तिरित्यत श्राह शब्द - प्रहणमिति / यदा कदा वा दिशि दृष्ट इत्यर्थलाभादिति भावः / श्राचार्योपसर्ज 1 Page #568 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता [ 565 पूर्वपाणिनीयाः / श्राचार्येति किम्-पुत्रन्तेवासी / अन्तेवासिनि किम् पूर्वपाणिनीयं शास्त्रम् / 3836 उत्तरपदवृद्धौ सर्व च / ( 6-2-105 ) उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति / सर्वपाञ्चालकः / श्रपरपाञ्चालकः / अधिकारग्रहणं किम्-सर्वभासः / सर्वकारकः । 3840 बहुव्रीहौ विश्वं संज्ञायाम् / ( 6-2-106 ) बहुवीही विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् / पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः / विश्वकर्मणां विश्वदेव्यावता / श्रविश्वदेवं सत्पतिम् / बहुव्रीहौ किम्-विश्वे च ते देवाश्च विश्वदेवाः / संज्ञायां किम् - विश्वेदेवः / प्रागन्यभावादुह्यधिकारः / 3841 उदराश्वेषुषु / ( 6-2- 107 ) संज्ञायामिति वर्तते / वृकोदरः / हर्यश्वः / महषुः / 3842 क्षेपे / ( 6-2 - 108) वासी च तद्वाचिनि / पूर्वपाणिनीया इति / 'पूर्वापर प्रथम -' इति समासः / पाणिनेश्छात्राः पाणिनीयाः / अत्रान्तेवासिनः प्रधानमाचार्यस्तूपसर्जनम् / पूर्वपाणिनीयं शास्त्रमिति / पूर्व चिरंतनमित्यर्थः / उत्तरपदवृद्धौ / श्रत्र वृद्धावित्येतावतैव वृद्धिमदुत्तरपदपरिप्रहे सिद्धे उत्तरपदग्रहणात्तदधिकारो लक्ष्यते / उत्तरपदशब्दस्य स्वरितत्वादिहाधिकार प्रतिपत्तिरित्याशयेनाह उत्तरस्य पदस्येत्यादि / सर्वपाञ्चाल इत्यादि / 'सुसर्वार्धदिक्शब्देभ्य' इति तदन्तविधौ 'अवृद्धादपि बहुवचनविषयात्' इति वुञ् / सुसज्जनपदस्य 'दिशोऽमद्राणाम्' इत्युत्तरपदवृद्धिः / वृद्धिशब्देन या वृद्धिर्विहिता तद्वत्युत्तरपद इत्युच्यमानेऽपि न निर्वाह इत्याह सर्वकारक इति / बहुव्रीहो / संज्ञायामिति बहुव्रीहेर्विशेषणं न विश्वशब्दस्येति / विशेः कन् नित्त्वादायुदात्तो विश्वशब्दः / उदरा / एषूत्तरपदेषु बहुव्रीहौ संज्ञायां पूर्वपदमन्तोदात्तं स्यात् / श्रयमपि पूर्वपदप्रकृतिस्वरस्यापवादः / वृकशब्दः 'प्राणिनां कुपूर्वाणाम्' इत्याद्युदात्तः / वृकस्येवोदरमस्य वृकोदरः / हर्यश्व इति हरतेः नश्चा । सप्तम्यर्थे प्रथमा / श्रन्तेवासिविशेषणश्चैतत् / उत्तरपदस्येत्यधीति / स्पष्टञ्चेदं 'वृद्धिरादै' सूत्रे भाष्ये / वृद्धि मात्रस्योत्तरपदस्याऽभावेन सामर्थ्याद् वृद्धिमदुतरपदे लब्धे उत्तरपदप्रहणात्तस्य स्वरितत्वाद्वा / तदधिकारलाभ इत्याहुः / अस्य वृद्धिशब्देन विहितवृद्धिग्रहणेमाऽपि वारयितुं शक्यत्वादाह सर्वकारक इति / बहुव्रीहौ विश्वं / 'सब्ज्ञायामिति बहुव्रीहेर्विशेषणम् / कर्मधारये विश्वदेऽवा इत्यन्तोदात्तम् / विश्वदेव इति / श्रसंज्ञायां पूर्वपदप्रकृतिस्वरः / विश्वमित्रविश्वाजिनयोः 'सब्ज्ञायां मित्राजिनयो ऽरित्येतद्विप्रतिषेधेन / ऋषौ विश्वामित्रे प्रश्रयमेव स्वरो भवति, 'ऋषिप्रतिषेधो मित्रे' इति वचनात् / हर्यश्व इति / 'नेन्द्रस्य परस्येति " Page #569 -------------------------------------------------------------------------- ________________ 566 ] सिद्धान्त्कौमुदी। [समासस्वरौदराश्वेषुषु पूर्वमन्तोदात्त बहुव्रीही निन्दायाम् / घ्त्तोद्र्ः। कटुकाश्वः / चला. चलेषुः / अनुदरः इत्यत्र 'नसुभ्याम्' (3603) इति भवति विप्रतिषेधेन / 3843 नदी बन्धुनि / (6-2-106) बन्धुशन्दे परे नद्यन्तं पूर्वमन्तोदात्तं भुबीहो। गार्गीब्न्धुः। नदी किम्-ब्र्ह्म्ब्न्धुः। ब्रह्मशब्द आधुदात्त्ः। बन्धुनि किम्-गार्गी प्रिय्ः। 3844 निष्ठोपसर्गपूर्वमन्यतरस्याम् / (6-2-110) निष्ठान्तं पूर्वपदमन्तो. दातं वा / प्रधौतपादः / निष्ठा किम्-प्र्सेव्क्मुख्ः। उपसर्गपूर्व किम्-shusskmukhH। 'सर्वधातुभ्यः-' इति इन् / श्रायुदात्तो हरिशब्दः / हरिरश्वोऽस्य हर्यश्वः / यणि कृते ऽउदात्तस्वरितयोः-' इति स्वरितः / महेषुरिति / म्ह्च्छ्न्दोऽन्तोदात्त्ः। 'वर्तमाने पृषन्महत्-' इत्यत्र तथा निपातनात् / तथा च पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति त्वन्यार्थ प्रारम्भोऽपवादवादनेनैवान्तोदात्तत्वम् / उदाहरणं तु सुवर्णपुढेषुरिति ज्ञेयम् / सुष्ठु वर्णो येषां ते सुवर्णाः / 'नदुःसुभ्याम्- 'इत्यन्तोदात्तम् / सुवर्णाः पुका येषां ते / बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वं पुनरिषुशब्दे बहुवीही पूर्वपदमन्तोदात्तम् / एकादेशस्तु 'स्वरितो वानुदात्ते पदादौ' इति पक्षे स्व. रित्ः। घटोदर इति / घटशब्दः पचाद्यजन्तः / कटुकशब्दात्संज्ञायांकन / 'cari'calipativadInAM वा द्वित्वमच्याकुचाभ्यासस्य' इति पचांद्यजन्तो चलाचलशब्दः / अनुदर इत्यादि / अस्यावकाशः / घ्त्तोद्र्ः। 'नसुभ्याम्-' इत्यस्यावकाशः / अयशः / सुयशः / एवं स्थिते विप्रतिषेधः / नदी / बन्धुनीति शब्दस्वरूपापेक्षया नपुंसकनिर्देशः / 'गर्गादिभ्यो यज्' इति यान्ताद्गर्गशब्दात् 'याश्च' इति की / गार्गी / मित्स्वरेणायुदात्तः / ब्रह्मबन्धुरिति / 'बृहे!च्च' इति नकारस्याकारा. देशो मनिन्प्रत्ययश्चेति मनिनन्तो ब्रह्मशब्दो नित्स्वरेणायुदात्तः / तदाह ब्रह्म त्यादि / गार्गीप्रिय इति / अत्र पूर्वपदप्रकृतिस्वरे एव / निष्ठोपसर्ग / उपसर्गपूर्व निष्ठान्तं पूर्वपदमन्तोदात्तम् / प्रधौतपाद इति / धावु गतिशुद्धयोः क्तः ज्ञापकारपूर्व पूर्वोत्तरपदनिमित्तकार्यमिति स्वरोत्तरं यणादि / तेन 'उदात्तस्वरितयो'. रित्यादिप्रवृत्तिः अत्रापि सज्ञायामित्यनुवर्तत इत्याहुः। क्स्सेप्। अक्षेपे सज्ञात्वाऽभावे पूर्वपदप्रकृतिस्वर एव्। घटोदर इति। घटशब्दो वृषादित्वादाद्युदात्तः / कटुकशब्दस्तु कन्नन्तत्वात्तथा / चलाचलस्याऽजन्तत्वाञ्चलाचलेषुरित्युदाहरणं चिन्त्यम् / एवं महेषु. रित्यपि / अनुदर इत्यत्रेति / क्षेपे सज्ञायां चेदम् / अक्षेपेऽपि पूर्वपदप्रकृतिस्वराऽपवादत्वात्तदेव / 'सूदर' इत्यत्र ततोऽपि परत्वाद् 'upasargAtsvAGga'miti बोध्य्म्। ब्रह्मशब्द इति। 'नन्विषयस्यै' त्यनेनाघुदात्तत्वम् , मनिनन्तत्वाद्वा, 'ब्रह्मा देवानाऽमित्यादावन्तोदात्तत्त्वं तु छान्दसत्वात् / गार्गीप्रिय इति / गौरीप्रिय इति तु Page #570 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / 1 1 [ 567 3845 उत्तरपदादिः / ( 6-2-111 ) उत्तरपदाधिकार प्रापादान्तम् / प्राधिकारस्तु 'प्रकृत्या भगानम्' (1871 ) इत्यवधिकः / 3846 कर्णो वर्णलक्षणात् / ( 6-2-112 ) वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द प्रायुदात्तो बहुव्रीहौ / शुनकः / शङ्कुकर्णः / कर्णः किम्-श्वेतपादः / वर्णलक्षणात्किम् - शोभनकर्णः / 3847 संज्ञौपम्ययोश्च / ( 6-2-113) कर्ण घायुदात्तः / मणिकर्णः / चइअउपम्ये / गोकर्णः / 3848 कण्ठपृष्ठग्रीवाजङ्कं च / 'च्छोः शूर्-' इत्यूर् / 'एत्येधत्यूसु' इति वृद्धिः / प्रधौतशब्दो गतिस्वरेणायुदात्तः / प्रसेवकमुख इति / वुलन्तः प्रसेवकशब्दः कृदुत्तरपदप्रकृतिस्वरेण लित्त्वान्मध्योदात्तः / शुष्कमुख इति / 'शुकधृष्टौ ' इति / शुष्कशब्द आयुत्तः / उत्तरपदादि / उत्तरपदेति पृथक्पदं लुमषष्ठीकम् / कर्णो / श्रायुदात्त इति / सिद्धार्थकथनमेतत् / उत्तरपदस्य कर्णशब्दस्यादिरुदात्त इत्यक्षरार्थः / एवं चास्मि - न्प्रकरणे कर्ण इत्यादौ षष्ठयर्थे प्रथमेति ज्ञेयम् / शङ्ककर्ण इति / शङ्कः कर्णे यस्येति विप्रहः / 'सप्तमीविशेषंण -' इति सप्तम्यन्तस्य पूर्वनिपात प्राप्ते 'गड्वादेः परा सप्तमी' इति परनिपातः / 'कर्णे लक्षणस्य -' इति दीर्घः / पशूनां विभागज्ञानार्थं शङ्कप्रतिरूपकं कर्णादिषु यच्चिह्नं क्रियते तदिह लक्षणं गृह्यते पृथग्वर्णप्रहणात् / श्रन्यथा वर्णेनापि लक्ष्यमाणत्व|दनर्थकं तत्स्यात् / श्वेतपाद इति / श्विता वर्णे पचाद्यच् / शोभनकर्ण इति / शुभ शोभार्थे 'अनुदात्तेतश्च दलादेः' इति युच् / प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति / संज्ञौपम्य / संज्ञायामौपम्ये च यो बहुव्रीहिस्तत्र कर्णशब्द उत्तरपदमायुदात्तं स्यात् / कण्ठपृष्ठ । कण्ठादीनां समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् / कण्ठादीन्युत्तरपदानि संज्ञौपम्ययोरायुदात्तानि स्युर्बहुव्रीहौ / कण्ठपृष्ठौ 'स्वाङ्गशिटाम्' इत्याद्युदात्तौ / प्रीवाजङ्घयोः स्वात्वेऽप्यदन्तत्वाभावादन्तोदात्तक्वाचित्कोऽपपाठः, गौरीशब्दस्य डीषन्ततयाऽन्तोदात्तत्वेन विशेषाऽभावात् / प्रधौतशब्दो गतिस्वरेणादायुदात्तः / प्रखेचकशब्दः कृदुत्तरपदप्रकृतिस्वरेण लिखान्मध्योदात्तः / zuSka'zabdaH -- शुष्कघृष्टौ ' इत्याद्युदासः / उत्तरपदादिः / 'उत्तरपदेऽति लुप्तषष्ठीकं पृथक्पदम् / कर्णो वर्ण / कर्ण इति षष्ठ्यर्थे प्रथमा / उत्तरपदस्य कर्णस्याऽऽदिरुदात्त इति वाच्योऽर्थः फलितमाह परः कर्ण इति / एवमप्रेऽपि बोद्वयम् / अत्र लक्षगणशब्देन पशूनां विभागज्ञानार्थं दात्रशङ्कुप्रतिरूपकं यत्कर्णादिषु चिह्नं क्रियते तदुच्यते, पृथग्वर्णग्रहणात् / तेन 'स्थूलक:' इत्यत्र न / स्थूलशब्दोऽन्तोदात्तः / शङ्कुकर्ण इति / 'क लक्षणस्येति दीर्घत्वम् / श्वेतः पचाद्यजन्तः / शोभनो युजन्तः / प्रत्युदाहरणे पूर्वपदप्रकृतिस्वरः / तत्पुरुषे त्वन्तो 6 Page #571 -------------------------------------------------------------------------- ________________ 568] सिद्धान्त्कौमुदी। [समासस्वर(6-2-114 ) स्ण्ज्ञ्योप्म्य्योभुव्रीही। शितिकण्ठः / काण्डपृष्ठः / सुग्रीवः / नाडीजङ्कः / औपम्ये / खरकण्ठः / गोपृस्स्त्थ्ः। अश्वग्रीवः / गोजङ्घः / 3846 शृङ्गमवस्थायां च / (6-2-115) शाशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्यु. दातो बहुव्रीहो / उद्तशृङ्गः / bynggulshRnggH| अत्र शृङ्गोद्गमनादिकृतो गवादेवयोविशेषोऽवस्था / संज्ञायाम् / ऋष्यशृङ्गः / उपमायाम् / मेस्स्त्ः। अवस्थेति किम्-स्थूल शृङ्गः / 3850 नमो ज्र्म्र्मित्र्मृताः। (6-2-116) नजः परा एते प्रायुदात्ता भुव्रीही। न मे जरा अजरम् / अमरम् / अमित्रमर्दय / श्रवो देवेष्वमृतम् / नमः किम्-ब्राह्म्न्न्मित्र्ः। जेति किम्-अशत्रुः / 3851 सोर्मनसी अलोमोषसी / (6-2-117 ) सोः परं लोमोषसी वर्जयित्वा मनन्तमसन्तं चायुदात्तं स्यात् / 'न[सुभ्याम्' ( 3606) इत्य्स्याप्वाद्ः। त्वम् / सुग्रीव इत्यत्र परत्वाद् 'नञ्सुभ्याम्' इत्यन्तोदात्तत्वेन भाव्यम् / अस्य तु दशग्रीवादिरवकाशः / यदि तु नेष्यते तर्हि चकारोऽस्यैव विवेः समुच्चयार्थ इति व्याख्येयम् / नाडीजङ्घ इति / नाडयाकारे जो यस्य स नाडीजङ्घः / नमो जर / 'नञ्सुभ्याम्' इत्यस्यापवादः जरणं जरः 'ऋदोरप' / मरणं मरः / अमरम् / अस्मादेव निपातनादप् / जिमिदा स्नेहने 'अमिचिमिदिशसिभ्यः कत्रः' / मृडो नपुंसके भावे वः / सूत्रे तु शब्दपरत्वात्पुंस्त्वम् / जेति किमिति / जरमरमित्रमृतग्रहणं किमर्थमित्यर्थः / अशत्रुरिति / 'नमुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् / सोमन / दात्तत्वम् / कण्ठपृष्ठ / उत्तरपदान्येतान्यायुदात्तानीत्यर्थः / सुग्रीव इति / यद्यपि परत्वाद् 'नमुभ्याम्', 'उपसर्गात्स्वामित्युवितं तथापि 'नीलग्रीवः' इत्युदाहरणं बोद्धयम् / 'चेन पुनर्विधानादयं परस्यापि बाधक' इति हरदत्तः / विशेषोऽव. स्थेति / 'गम्यते' इति शेषः / श्रौपम्ये-गोवा इत्युदाहरणम् / नञो जर / 'नम्सुभ्याऽमित्यस्यापवादः / जरणं ज्र्ः। 'ऋदोरप' / मरणं मरः / अत एव निपात. नादप् / मिदेस्त्रः / मित्रम् / मृते 'नपुंसके' इति भावे कः / सूत्रे तु शब्दपरत्वात्पुंस्त्वम् / अमिति / अयं बहुव्रीहावनेन मध्योदात्तः, नस्तत्पुरुषे अव्ययपूर्वपदप्रकृतिस्वरेणायुदात्तः, अमेरित्रचि अन्तोदात्तोऽपि / त्रयोऽपि पुंल्लिकाः, शत्रुवाचकाच / 'भृत्राऽमित्रानमेष्ट्राः puMsI'tyukteH / न च तत्पुरुषे परवल्लिगातात्तिरिति वाच्यम् , लिङ्गानुशासनसूत्रे एकशेषेणाऽस्यादि निर्देशान्न दोष इत्याहुः / हरदत्तस्तु तत्पुरुषो नपुंसकमेव, आधुदात्तश्चेत्याह / एवञ्च 'aznoterAzukarmaNI'tyuNAdisUtrokamanoramAdirItyA ईश्वरीशब्दवदमित्रशब्दोऽपि त्रिप्र्कार्ः। sormnsii। अपवाद इति / Page #572 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [566 सुकर्माणः सुयुजः / स नो वक्षदनिमानः सुब्र्ह्मा। शिवा पशुभ्यः सुमनाः सुवर्चा': सुपेशसस्करति / सोः किम्-कृतकर्मा / मनसी किम्-सुराजा / अलोमोषसी किम्-सुलोमा / सूषाः / कपि तु परस्वात् 'कपि पूर्वम्' (3607) इति भवति / सुकर्मकः / सुस्रोतस्कः / 3852 क्रत्वादयश्च / (6-2-118) सोः परे आद्युदात्ताः स्युः। साम्राज्याय सुकतुः / सुप्रतीकः सुहन्यः / सुप्रर्तिमनेहसम् / 3853 आद्यदा द्वयच् छन्दसि / (6-2-116 ) यदायुदात्तं यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् / प्रधा स्वश्वाः / सुरथा प्राति. धिग्वे / निरस्वरेणाश्वरथावायदात्तौ / प्राद्यदात्तं किम्-या सुबाहुः / द्वयच् किम्सुगुरसस्सुहिरण्यः / हिरण्यशग्दव्यच / 3854 वीरवीया~ च / (6-2मन् च अस् च मनसी / सुकर्माण इत्यादि / यद्यपि आयुदातं 'यचश्छन्दसि' इत्यनेन सिद्धमिदं तथापि सुप्रथिमेत्यादि बह्वजर्थमच्छन्दोथं च सूत्रमिति बोध्यम् / सुप्रथिमेत्यत्र पृयोर्भाव इति पृथ्वादिभ्य इमनिच् / 'र ऋतो हलादेर्ल घोः' इति रादेशः / सुराजेति राजशब्दः 'कनिन्युषि-' इति क्निन्प्र्त्य्यान्त्ः। लुनाते. मनिन् लोम / उष दाहे / 'मिथुनेऽसिरिति वर्तमाने उषः कित् / उषः / कपि त्विति / अस्यावकाशः सुकर्मा / 'कपि पूर्वमित्यस्यावकाशः / अपवर कः / एवं स्थिते विप्रतिषेधः / श्रायुदात्तम् / 'नसुभ्याम्' इत्यस्यापवादः / 'अशूषि लटिकणिखटि' इति कन्नतोऽश्वशब्द:-'हनिकुषिनोरमिकाशिभ्यः क्यन्' इति क्थन्नन्तो रथशब्दस्तमाह नित्स्वरेणेति / सुवाहुरिति / 'अर्जिशिकम्यमि. पशिबाध' इति प्रत्ययस्वरेणान्तोदात्तः / सुहिरण्य इति / 'हर्यतेः कन्यन् हिर च' इति कन्न्यन्तो हिरण्यशब्द आधुदात्तस्त्र्यच् / वीरवीयो / वीरविक्रान्ती एवमुत्तरसूत्रत्रयमपि तदपवाद eva / man ca as c-mnsii| सुकर्माण इति / यद्यपि 'आधुदात्तं यच्छन्दसी त्यनेनैव सिद्धमिदन्तथापि 'अनिनस्मन्ग्रहणानीति न्यायेन सुप्रथिमेत्यादिबहजयमच्छन्दोऽर्थश्चेदम् / 'susra'dityatrApi स्वरे कर्तव्ये बहि. रजत्वात्पूर्वत्राऽसिद्ध वाहा दत्वस्याऽसिद्धत्वनाऽसन्तत्वादयं स्वरो भवत्येव / यत्तु 'वस्वा. दिषु दत्वं सिद्धमिति नत्तु 'सौ दीर्घत्वे' इति वाक्यशेषाद्दीर्घविधावेव / 'सुलोमे' त्यादौ 'नसुभ्यामिति भवति / क्रत्वादयश्च / ऋतु, दृशीक, प्रतीक प्रतूर्ति, हृव्य, भव्य, भग-इति क्र्त्वाद्य्ः। आधुदात्तं द्यच् / बहुव्रीहावाद्युदात्तमिति / श्राद्युदात्तमेवेत्यर्थः / सोः किम् ? अरथः / सुवाहुरिति। कुप्रत्ययान्तो बाहुशब्दोऽन्तोदात्तः / हिरण्यशब्द इति / कन्यमन्तोऽयम् / वीरवीयौं / Page #573 -------------------------------------------------------------------------- ________________ 570 ] सिद्धान्तकौमुदी / [ समासस्वर 7 1 120 ) सोः परौ बहुव्रीहौ छन्दस्याद्यदात्तौ / सुवीरेण रयि / su'vIrya'sya' goma'taH / vI'rya'zabdo यत्प्रत्ययान्तः / तन्त्र 'यतोऽनावः ' ( 3701 ) इत्याद्युदात्तस्वं नेति वीर्यग्रहणं ज्ञापकम् / तत्र हि सति पूर्वेणैव सिद्धं स्यात् / 3855 कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे / ( 6-2-121 ) उपकूलम् / उपवीरम् / उपतूलम् / उपमूलम् / उपशालम् / उपाक्षम् / सुषमम् / निःषमम् / तिष्ठद्गुप्रभृतिब्वते / कूलादिग्रहणं किम् - उपकुम्भम् / अव्ययीभावे किम् - परमकूलम् / 3856 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ / ( 6-2-122 ) द्विकंसः / द्विमन्थः / द्विशूः / द्विपाय्यम् । द्विकाण्डम / द्विगौ किम्- परमकंसः / 3857 तत्पुरुषे शालायां नपुंसके / चुरादिस्तत्र पचाद्यचि वीरः / 'अचो यत्' वीरेषु साधुरिति वा यत् / वीर्यः तत्रेत्यादि / कथं पुनरेतज्ज्ञापकमित्याह तत्र हि सतीति / कूलतीर इति / एतान्युत्तरपदान्यायुदात्तानि स्युरव्ययीभावे / सुषममित्यादौ 'सुविनिर्दुर्भ्यः सुपिसूतिसमाः' इति षत्वम् / तस्यासिद्धत्वात्समशब्द एवाय्म्। तिष्ठद्गुप्रभृतिष्वेत इति / तेनाव्ययीभावसंज्ञा / कंसमन्थ / एतान्युत्तरपदानि द्विगावाद्युदात्तानि स्युः / द्विकंस इति / द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः / 'कंसाट्टिठन्' इति टिठन् तस्य 'अध्यर्धपूर्व -' इति लुक् / द्विमन्धा इति / 'आदगोपुच्छ-' इत्यादिना ठक् / शेषं पूर्ववत् / द्विशूर्प इति / 'शूदजन्यतरस्याम् / द्विपाय्यमिति / 'पाय्यसान्नाय्य -' इत्यादिना पाय्यशब्दः परिमाणवाची निपातितः / तत्र 'प्राग्वहतेष्ठ k' द्विकाण्डमिति / द्वे काण्डे प्रमाणमस्य ' प्रमाणे द्वयसच् -' इति मात्रच् ' प्रमाणे लो वीरो रक्प्रत्ययान्तः / श्राद्युदात्तत्वं नेति / छन्दसि नेति ज्ञाप्यत इत्यर्थः / तेन भाषायां भवत्येव / तथा च छन्दसि वीर्यशब्दस्तित्स्वरेणान्तस्वरित इति भावः / 'बिल्वभक्ष्यवीर्याणि chandasI'ti फिट्सूत्रन्त्वस्यैवानुवादकमिति बोद्धयम् / कूलतीर / कूलादीन्युत्तरपदान्यायुदात्तानि स्युः / सुत्रममिति / श्रधिसममित्यत्र तु न, प्रतिपदोक्कृतिष्ठद्गुसमासघटकस्यैव प्रहणादिति कश्चित् / उत्तरपदानीति किम् ? भूमेः समत्वं समभूमिः / तिष्ठद्ग्वादिः / समासस्वरेणाऽन्तोदात्तः / श्रत्रात शब्दोऽकारान्त एव / प्रत्यक्षमित्यादौ टचश्चित्त्वादन्तोदात्तत्वमेवेति कश्चित् / कंसमन्थ / एतान्युत्तरपदानि द्विगावाद्युदात्तानीत्यर्थः / द्विकंसादौ / क्रमेण टिठन्-ठक्-अञ्ठनाम् 'adhyarddha'ti लुक् / पाय्यं परिमाणविशेषः / द्विकाण्डमिति / अत्र 'प्रमाणो लोद्विगोरिति मात्रचो लुक् / कंसादीनि किम् ? पचमूनी / तत्पुरुषे शाला / ' छात्रिशाल 'मित्यादौ ' छात्र्यादयः शालाया 'मित्यतः परत्वादयमेव स्वरो I Page #574 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखर सहिता । [ 571 ( 6-2-123 ) शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमायुदात्तम् / ब्राह्मणशालम् / तत्पुरुषे किम्-दृढशालं ब्राह्मण कुलम् / शालायां किम्-ब्राह्मणसेनम् / नपुंसके किम् - ब्राह्मणशाला / 3858 कन्था च / ( 6-2- 124 ) तत्पुरुषे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमायुदात्तम् / सौशमिकन्थम् / श्राह्वरकन्थम् / नपुंसके किम् - दाक्षिकन्था / 3856 श्रादिश्चिहणादीनाम् / ( 62-125 ) कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः / चिहणकन्थम् / मन्दुरकन्थम् / आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्यायुदात्तार्थम् / 3860 चेलखेट कटुककाडं गर्हायाम् / ( 6-2-126 ) चेलादीन्युत्तरपदान्याद्युदात्तानि / पुत्रचेलम् / नगरखेटम् / दधिकटुकम् / प्रजाकाण्डम् / चेलादिसाएर्येन पुत्रादीनां गर्दा व्याघ्रादित्वात्समासः / गर्हायां किम् - परमचेलम् / 3861 चीरमुपमानम् / ( 6-2-127) वस्त्रं चीरमिव वस्त्रचीरम् / द्विगोर्नित्यम्' इति लुक् / ब्राह्मणशालमिति / 'विभाषा सेनासुराच्छाया-' इति नपुंसकता / दृढशालमिति / बहुत्री हरयं तत्र पूर्व कृतिस्वर एव भवति पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम् / ननु चात्र लक्षणप्रतिपदोक्त परिभाषयेत्र न भविष्यति / सत्यम् / उत्तरार्थमावश्यकं तत्पुरुषमहणमिद्वैव क्रियते परिभाषाऽनाश्रयणाय / सौशमिकन्थमिति / शोभनः शमोऽस्य सुशमस्तस्यापत्यं सौशमिस्तस्य कन्या सौशमिकन्थम् / 'संज्ञायां कन्थोशीनरेषु' इति नपुंसकत्वम् / श्राह्नरकन्थमिति / श्रङ्पूर्वाद् ह्वयतेः 'आतश्चोपसर्गे' इति कः / श्रदिश्विहरणादीनाम् / चिनोतेः किप् / चित् / हन्तेः पचायच् हनः / चिहण इति निपातनात्तलोपो णत्वं च / मल मल्ल धारणे आभ्यां रः निपातनाल्लस्य दत्वम् / मन्दरः श्रदिरिति वर्तमान इति पूर्वत्र ह्यादिप्रहणमुत्तरपदाभिसंबद्धम् / इह तु चिणादीनां पूर्वपदानामायुदात्तत्वमिष्यते तदर्थं पुनरादिप्रहं कर्तव्यम् / पुत्रचेलमिति / चेलं वस्त्रं तद्वत्तच्छमियर्थः / मगरखेदमिति / खमिति तृणनाम तद्वदुर्बलम् / दधिकटुकमिति / कटु तस्वादु तद्वत् गतवादु / प्रजाकाण्डमिति / काण्डमिति शरनाम । स यथा सत्वरपीडाकरः एवंभूतम् / व्याघ्रादिभिरिति समासः / चीर / उपमानवाचिचीरभवति / दृढशालमिति / 'विभाषा सेनेऽति प्रतिपदोक्लनपुंसकत्वग्रहणादेवाऽस्य व्शवृत्तौ तत्पुरुषप्रहणमुत्तरार्थमिति हरदत्तः / सौशमिकन्थमिति / 'सञ्ज्ञायां कन्थे ऽति क्लीत्वम् / चिहणकथमिति / चिणस्य कन्थेति तत्पुरुषः / चिहण, मडर, मड्डर, बैतुल, पटत्क, बैडालिक, बैडालिकणि, कुक्कुट, चिक्कण, चिक्कण / पुत्रचेलमिति / चेलवतुच्छ इत्यर्थः / खेटं तृणम् / कटुकम् - अस्वादु / Page #575 -------------------------------------------------------------------------- ________________ 572 ] सिद्धान्त्कौमुदी। [समासस्वरकम्बल चीरम् / उपमानं किम्-परमचीरम् / 3862 पललसूपशाकं मिने। (6-2-128) घृतपललम् / घृत्सूप्ः। घृतशाकम् / 'भषेण मिश्रीकर. गम्' / ( 667) इति समासः / मिश्रे किम्-परमपललम् / 3863 कूल. सूदस्थलकर्षाः संज्ञायाम् / (6-2-126 ) श्राद्युदात्तास्तत्पुरुषे / दाक्षि. कूलम् / शाण्डिसूदम् / दाण्डायनस्थलम् / दाक्षिकर्षः / ग्रामसंज्ञा एताः / संज्ञायां किम्-परमकूलम् / 3866 अकर्मधारये राज्यम् / (6-2-130) कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमायुदात्तम् / ब्राह्मणराज्यम् / अकेति किम्-परमराज्यम् / * चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन / कुचेलम् / कुराज्यम् / 3865 वर्यादयश्च / (6-2-131) अर्जुनवर्यः / वासुदेवपश्यः / अकर्मधारय इस्येव / परमवर्यः / वर्गादिर्दिगाद्यन्तर्गणः / 3866 पुत्रः पुम्भ्यः / (6-2-132) पुम्शब्दभ्यः परः पुत्रशन्द प्राधुदात्तस्तत्पुरुषे / दाशकिपुत्रः / माहिषपुत्रः / पुत्रः किम्-कौनटिमातुलः / पुम्भ्यः किम्-दाक्स्सीपुत्र्ः। 3867 नाचार्यराजस्विक्संयुक्तशात्याख्येभ्यः / (62-133 ) एभ्यः पुत्रो नाचुदात्तः / श्राख्याग्रहणात्पर्यायाणां तद्विशेषाणां च शब्द उत्तरपदमाद्युदात्त स्यात्तत्पुरुष / व्स्त्र्चीर्मिति। पूर्ववयाघ्रादिसमासः / पललसूप / पललादीन्युत्तरपदान्यायुदात्तानि स्युर्मिश्रे त्त्पुरुस्से। घृतपललमि. त्यादि / घृतेन मिश्रं पललमिति विग्रहः / पललं मांसम् / 'पललं कव्यमामिषम्' इत्यमरः / कूलसूद / एतान्युत्तरपदान्यायुदात्तानि स्युः संज्ञायाम् / दाण्डायनस्थ. लीति / 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति स्थलीशब्दो गृह्यते / 'जानपदकुण्ड-' इत्यनेन डोप / चेल्राज्यादिस्व्रादिति। आदिशब्देन वादि. खरपरिग्रहः / चेलराज्यादिस्वरस्यावकाशो भार्याचेलं ब्राह्मणराज्यम् / 'तत्पुरुषे तुल्यार्थ -' इत्यादिना विहितस्याव्ययस्वरस्यावकाशो nisskaushaambiH| कुचेलं कुराज्यमित्यत्रोभयप्रस) पूर्व्विप्र्तिस्सेध्ः। वा / वादीन्युत्तरपदान्यायुदात्तानि स्युः / कर्मधारये तत्पुरुषे ये दिगादिषु वर्गादयः पठ्यन्ते त एवेह यत्प्रत्ययान्ता वर्यादयो गृह्यन्ते वर्गादिपाठाभावात्तदाह वर्गादिदिंगाद्यन्तर्गण इति। कौनटिमातुल इति / कुनटस्यापत्यं कौनटिः तस्य मातुल्ः। आख्याग्रहणादिति / आख्याकाण्डं-शरः / पललसूप / मिश्रे समासार्थे इत्यर्थः / दान्न्द्दाय्न्स्थ्ल्मिति। लिगविशिष्टपरिभाषया दाण्डायनस्थलीत्यत्रापि / राज्यशब्दो यगन्तोऽन्तोदात्तः / अव्ययस्वर इति / अव्ययपूर्वपदप्रकृतिस्वर इत्यर्थः / वादिरिति / त एव यत्प्रत्ययान्ता इह वर्यादयः, वर्यादिपाठाऽभावात् / पुत्रः पुम्भ्यः / निषेधकोत्तर Page #576 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [573 ग्रहणम् / प्राचार्यपुत्रः / उपाध्याय्पुत्र्ः। शाकटायनपुत्रः / राजपुत्रः / ईश्वर पुत्रः / नन्दपुत्रः / ऋस्विक्पुत्रः / याजकपुत्रः / होतुः पुत्रः / संयुक्ताः संब. धिनः / shyaalputrH। ज्ञातयो मातापितृपंबन्धेन बान्धवाः / ज्ञातिपुत्रः / भ्रातुपुत्रः / 3868 चूर्णादीन्यप्राणिषष्ठयाः / (6-2-134) प्राणि. भिनषष्ठयन्तात्पराग्याथुदात्तानि तत्पुरुषे / मुद्गचूर्णम् / अप्रेति किम् -मरस्य. चूर्णम् / 3866 षट् च काराडादीनि / (6-2-135) अप्राणिषष्ठया मायुदात्तानि / दर्भकाण्डम् / दर्भचीरम् / तिलपललम् / मुद्रसूपः / मूलक शाकम् / नदीकूलम् / षट् किम्-राजसूदः / अप्रेति किम्-दत्तकाण्डम् / 3870 कुण्डं वनम् / ( 3-2-136) कुण्डमायुदात्तं वनवाचिनि त्त्पुरुस्से। दर्भकुण्डम् / कुण्डशब्दोऽत्र सादृश्ये / वने किम्-मृत्कुण्डम् / 3871 प्रकृत्या प्रहणमाचार्यादिभिः प्रत्येकं sNbdhyte। होतुः पुत्र इति / 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति षष्ठया अलुक् / भ्रातुष्पुत्र इति। कस्कादिपाठात्पत्वम् / वर्णेति / वर्ण चूर्ण संकोचे पचायच् / षट् च / पाणिभ्यः परा या षष्ठी तदन्तात्पराणि षट् काण्डादीन्यायुदात्तानि स्युः / चेल खेट कटुक काण्डमिति काण्डशब्दादारभ्य कूल सूद स्थल कीः संज्ञायाभिति / कूलान्तानि, काण्ड चीर पलल सूप शाक कूल एतानि काण्डादीनि, तत्र काण्डं गर्हायामित्युक्तमगायामपि भवतीति / 'चीरमुपमानम्' इत्युक्तमनुपमानेऽपि भवति 'पललसूपशाकं मिले इत्युक्तममिश्रेऽपि भवति कूलं संज्ञायामित्युक्तमसंज्ञा यामपि भवति / अप्रेति किमिति / अप्राणिषट्या इति किमर्थ. मित्यर्थः / मृत्कुण्डमिति / मृद्भाजनविशेष इत्यर्थः / प्रकृत्या / भगालमित्यर्थ. सूत्रादेव पुंल्लिजशब्दलाभे सिद्धे बहुवचनं स्पष्टार्थम् / तद्विशेषाणाश्चेति / चात्स्व. रूपस्यापि / सम्बन्धिन इति / स्त्रीसम्बन्धिनः श्यालादय इत्यर्थः / भ्रातु:पुत्र इति / 'ऋतो vidyAyonI'ti षष्ठया अलुक् / 'भ्रातृपुत्र' इति तु क्वाचित्कोऽपपाठः / एवं होतुःपुत्रेऽपि / एषु पुत्रस्वरप्रतिषेधे समासान्तोदात्तत्वम् / चूर्णादीन्य / चूर्ण, करिव, करिय, शाकिन, शाकट, द्राक्षा, तृस्त, कुन्दुम, दलप, चमसी, चक्कन, चोल इति चूर्न्नादिः। षट्च काण्डा / काण्डस्याऽगर्थिश्चीरस्याऽनुपमानार्थम् , पललसूपशाकानाममिश्रार्थम् , कूलस्याऽसज्ञार्थम् / 'चेलखेटेऽति सूत्रस्थकाण्डशब्दमादाय 'कूलसूदेति सूत्रस्थकूलपर्यन्ताः षटकाण्डादयः / कुण्ड. शब्दोऽत्रेति / सादृश्येन वने वत्तते इत्यर्थः / भाजनविशेषवाचिनः कुण्डशब्दस्य विना सादृश्येन वने vRttysmbhvaadityaashyH| वनशब्दश्च समूहवाची, प्रसिद्धत्वात् / नोदकवाची / अन्ये तु समूहरूपवनेऽपि मुख्य एव कुण्डशब्दः, पूर्वमते सादृश्यस्य Page #577 -------------------------------------------------------------------------- ________________ 574 ] सिद्धान्त्कौमुदी। [समासस्वरभगालम् / (6-2-137) भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या / कुम्भी. भगालम् / कुम्भीनदाखम् / कुम्भीपालम् / मध्योदात्ता एते / प्रकृस्येत्यधिकृतम् / 'अन्तः' (3877) इति यावत् / 3872 शितेर्नित्याऽबह्वज्बहुव्रीहावमसत् / (6-2-138) शिते परं नित्याबकं प्र्कृत्या। shitipaadH। shisyNsH| पादशब्दो वृषादित्वादाधुदात्तः / अंसशब्दः प्रत्ययस्य निस्वात् / शितेः किम्दर्शनीयपादः / प्रभसस्किम्-शितिभसत् / शितिराद्युदात्तः / पूर्वपदप्रकृति. स्वरापवादोऽयं योगः / 3873 गतिकारकोपपदात्कृत् / (6-2-136 ) एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तरपुरुषे / प्रकारकः / प्रहरणम् / शोण पृष्णू नृवाहसा / इध्मप्रवचनः / उपपदात् / उच्चैःकारम् / ईषस्करः / गतीति किम्ग्रहण तदाह भगालवाचीति / अत्र व्याख्यानमेव शरणम् / मध्योदात्ता एते इति / 'लघावन्ते द्वयोश्च' इति सूत्रात् / shiteH। शितेः परं नित्याबह्वच्कं भसत्शब्दवर्जितं बहुव्रीहौ प्रकृतिस्वरं स्यात् / अंसशब्द इति / अमेः san aNsH। दर्शनीयपाद इति / 'बहुबोहौ प्रकृया' इति पूर्व्प्द्प्र्कृतिस्व्र्ः। दर्शनीयशब्दोऽनीयप्रत्ययान्तः / 'उओत्तमं रिति' इन्युपोत्तमोदात्तः / शितिरायदात्त इति / 'वर्णानां तणतिनितान्तानाम्' इति सूत्रेण / गतिका / 'शितनित्याबह्वच्' इत्यतो बहुव्रीहिप्रहणं नानुवर्ततेऽखरितत्वात् / किं तु 'तत्पुरुषे शालायाम्' इत्यतो व्यवहितमपि तत्पुरुषग्रहणमनुवर्तते / तदाह तत्पुरुषे इति / प्रकारक इति / दुरुपपादत्वात् / वनविशेषणेन च भाजनवाचिनः, 'durgAkuNDa'mityAdI विशिष्टाधारजलवाचिनश्च प्रसिद्धस्य निवृत्तिरित्याहुः / उक्तञ्च 'कुण्डायुदात्तत्वे तत्समुदायग्रहण'. मिति / अत्र भाष्ये तच्छन्देन पूर्वपदार्थः / अपरे तु तत्समुदायेत्यस्य वनसमुदायेत्यर्थः / तेन दर्भवनसमुदायो दर्भकुण्डशब्देनोच्यत इत्याहुः / मृत्कुण्डमिति / मृद्भाजनविशेष इत्यर्थः / भगालवाचीति / अत्र च व्याख्यानमेव शरणम् / मध्योदात्ता इति / 'लघावन्ते-' इत्यनेनेति भाव्ः। shitenityaa। शितेः परं भसच्छन्दभिन्नं यन्नित्यमबह्वच् उत्तरपदन्तद्बहुव्रीही प्रकृतिस्वरमित्यर्थः / दर्शनीयपाद इति / दर्शनीयशब्दो ["उपोत्तम] ritI'tyupottamodAttaH / नित्याऽबह्वच्किम् ? शितिललाटः / नित्येति किम् ? शितिककुत् / 'ककुदस्यावस्थायां लोपः', अन्यत्र शितिककुद इत्येवेति नायं नित्याऽबहच्कः / गतिकारकोप / इह 'शितेनित्या'. bahvajbahuvrIhAvabhasa'diti पूर्वसूत्रस्थबहुव्रीहिग्रहणं नानुवर्तते, अस्वरितत्वात् / किं तु व्यवहितमपि 'तत्पुरुषे शालायां नपुंसके' इति सूत्रस्थन्तत्पुरुषप्रहणमनुवर्तते / तदाह तत्पुरुषे इति / प्रकारक इति / 'कुगतीति समासः / लिस्वरेणोत्तरपद Page #578 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबा सुबोधिनी-shekhrsaahtaa॥ [575 देवस्य कारकः / शेषलक्षणा स्स्स्स्त्थी। कृद्ग्रहणं स्पष्टार्थम् / प्रपचतितरामित्यत्र 'कुगति-' इति समासः / लित्स्वरेण पूर्वप्रत्ययादुदात्तम् / नृवाहसेति / नेन्वहतीति विप्रहः / 'वसणित' इत्यतो णिदित्यनुवृत्तेरसुनो णित्त्वादुपधावृद्धिः / नित्स्वरेणोत्तर. पदमायुदात्तम् / इध्मप्रव्रश्चन इति / प्रवृश्च्यते येनेति करणे ल्युट् / कर्मषष्ट्यन्तेन इध्मशब्देन समासः / अत्र गतिप्रयुक्त कृत्स्वरे कृते कारकप्रयुक्तः कृत्स्वरः / उच्चैःकारमिति / 'अव्यये यथाभिप्रेत-' इति णमुल / तत्र हि उच्चरित्युपपदम् / ईषत्कार इति / 'ईषद्दःसुषु कृच्छा-' इति खल / उभयथापि लित्स्वरः / शेषलक्षणा षष्ठीति / न कमलक्षणा / तथा सति कारकमेव देवदत्तः स्यात् / 'तृजकाभ्यां कर्तरि' इति समासप्रतिषेधश्च स्यात् / अत्र कृग्रहणं किमर्थम् / निर्गतः कौशाम्म्या निष्कौशाम्बिरित्यत्र मा भूत् / नैतदस्ति / यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गन्युपसर्गसंज्ञा भवन्ति / नच कौशाम्बीशब्दं प्रति क्रियायोगः, कारकं च क्रियायामेव संभवति / उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्टं प्रत्ययनिमित्तमुच्यते / तदेवं गशदिभिरपि कियावाच्युत्तरपदमाक्षिप्यते, धातो-न कियावाचित्वम्, तस्माच्च द्वये प्रत्ययाः कृतस्तिङश्च / तत्र तिङन्तेन समासाभावात्कृदन्तमेव संभवति / अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः, किं तर्हि सुबन्तेन योगविभागा* समासः तस्मानार्थः कृद्ग्रहणेनेत्यत आह कृदग्रहणं स्पष्टार्थमिति / य एवं प्रतिवक्तुमसमर्थस्तं प्रति विस्पष्टार्थ क्रियत इत्य्र्थ्ः। ननु विस्पष्टार्थमपि क्रियमाणे कग्रहणे आमन्ते न प्राप्नोति प्रपचतितरामिति / ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यादत अआह प्रपचतितरामित्यादि / इत्येक इत्यस्य कृग्रहणं विस्प. ष्टार्थमित्यादिना कृत्स्नेन sNbndhH। tadayamartha:-कृग्रहणं विस्पष्टार्थम् / श्रामन्ते च मायुदात्तम् / नृवाहसेति / नृन्वहत इति विप्रहः / 'वहिधा' इत्यादिना असुन् , 'वर्णिदिति सूत्रारिणदित्यनुवृत्तेरसुनो णित्त्वादुपधाद्धिः / नित्स्वरेणोत्तरपदमाधु. दात्तम् / इध्मप्रवचन इति / करणे ल्युट् , कर्मषष्ठया समासः / प्रव्रश्चने गतिप्रयुक्त कृत्स्वरे कृते, इध्मशब्देन समासे कारकप्रयुक्तः कृत्स्व्र्ः। व्रश्चनो लित्स्वरे. णायुदात्तः / उच्चैःकारमिति / णमुल्विधावुच्चरित्युपपदम् / ईषत्कर इति / 'ईषदुःसुषु-' इति खल् / शेषे षष्ठीति / तदन्तेन समासः कार्य इत्यर्थः / इदं गत्यंशे अव्ययपूर्वपदप्रकृतिस्वरस्य बाधकम् / कृद्ग्रहणप्रत्याख्याने ऽअन्वविन्दतेऽत्यादौ परत्वात् तिङि चेति निघाते कृते यद्यपीदं सावकाशम् , तथाऽपि परत्वाद्बाधक बोध्यम् / kArakopapadAM'ze तु समासान्तोदात्तत्वापवादः / कृदग्रहणं स्पष्टार्थमिति / क्रियायोगे गतिसज्ञाविधानात् , क्रियानिरूपितस्यैव कारकत्वाच्च, धात्व Page #579 -------------------------------------------------------------------------- ________________ 576 ] सिद्धान्तकौमुदी / [ समासस्वर तरबाद्यन्तेन समासे कृते श्राम् / तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके / प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये / 3874 उभे वनस्पत्यादिषु युगपत् / दोषाभाव इति केचिदाचार्या व्याचक्षते इति / प्रपचतिदेश्यार्थं त्विति / आदिशब्देन प्रपचतिकल्पं प्रपचतिदेशीयः प्रपचतिरूपमित्येतेषां त्रयाणां ग्रहणम् / प्रपचतिदेश्यादौ प्रर्थः प्रयोजनं यस्य तत्तथोक्तम् / अयमभिप्रायः- न विस्पष्टार्थं कृदुप्रहणम्, अपितु प्रपचतिदेश्यादौ यत्र सति शिष्टं स्वरान्तरं नास्ति तत्रापि खरो मा भूत्तदव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनमाहुः / अत्र हरदत्तःइदं तु वक्तव्यम् / प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन्प्रत्यय ग्रहणपरिभाषया पचतितरस्यैव घान्तत्वात्तत एव स्यात् / तत्र को दोषः / सोपसर्गस्य घान्तस्यैकपद्याभावादाम् / प्रपचतितरां देवदत्तेत्यादावाम एकान्तरमामन्त्रितमनन्तिक इत्येष विधिर्न स्यात् शेषनिघातश्च प्रशब्दस्य न स्याद्भिन्नपदत्वात् / तस्मात्प्रशब्द स्यामन्तेन समासोऽङ्गीकर्तव्यो न तरबन्तेन / तत्र समासत्वात्समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति, खरे तु दोषप्रसङ्गात्कृद्प्रणमपि वक्तव्यमिति भाष्ये स्थितम् / प्रपचतिदेश्यादौ का गतिरिति न विद्मः / उभे / वनस्पतिमिति / वनशब्दो ऽनव्धिकार सप्तमीनिर्दिष्टस्यैवोपदत्वाच्च केवलधातोः प्रयोगाऽभावाच्च कृदन्तक्रियापदाक्षेपे सिद्धे इत्यर्थः / तथा च वार्तिकं - 'गत्यादिभ्यः प्रकृतिस्वरत्वं कृद्ग्रह्णानर्थक्यमन्यस्योतरपदस्याभावादिति / न च 'यत्क्रियायुक्ताः प्रादयः' इत्यत्र यस्य क्रियेति षष्ठीसमासे यस्य धातोर्वाच्या किवेत्यर्थात्तं प्रतीति वाक्यशेषेऽपि तच्छब्देन धातोरेव प्रहणे, प्रत्यासत्त्या तस्यैवोत्तरपदत्वे प्रणीरित्यादावेव स्वरः स्यात् न तु प्रणायक इत्यादाविति कृन्मात्रसङ्ग्रहाय तदिति वाच्यम्, 'yatkriya'tyatra कर्मधारयस्यैव स्वीकारण 'तं प्रतीत्यत्र वाक्यशेषे निरूपितरीत्या तस्या एव परामर्शेन क्रियारूपमर्थं प्रत्येव गतित्वात् / तत्र गतिकारकोपपदेषु सर्वत्र विशेष्यभूतकियाया वाचकमुत्तरपदं न सम्भवतीति सामर्थ्यात्साधनादिविशेषण क्रियावाचकमुत्तरपदं गृत्यते इति सर्वत्रेप्रसिद्धिः / न च प्रभवनमित्यादौ केवलक्रियावाच्युत्तरपदसत्त्वेन सामर्थ्यं दुरुपादम्, लिङ्गाद्यनन्वयि - साध्यरूपार्थस्यैव क्रियाशब्देन प्रहणात् / पदमत्र शक्तमेव, न परिभाषितम् / तेन कृता सुवुत्पत्तेः प्राक् समासेऽपि न क्षतिः / एवञ्च प्रशब्दस्य पचतितरामित्याद्यामन्तेन समासेऽयं स्वरो भवत्येवेति भाष्ये स्पष्टं सूक्ष्मधियम् / एके इति / अत्राऽरुचित्रीजन्तु तथासति प्रपचतितरशब्दस्य घान्तत्वाऽभावात्तत श्रामभावे एकदेशादामि तदन्तत्वेन पचतितरामित्यस्यैव प्रातिपदिकत्वे, तत एव मुपि तदन्तस्यैकपदत्वाऽभावात्प्रशब्दस्वरः पृथक् श्रूयेत / किंचाऽऽम्प्रपचतितरां देवदत्तेत्यत्र 'आम एकान्तरमा Page #580 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / [ 577 > ( 6-2-140 ) एषु पूर्वोत्तरपदे युगपत्प्रकृत्या / वनस्पति वन श्रा / बृहस्पति यः / बृहच्छन्दोऽत्राद्युदात्तो निपात्यते / हर्षया शचीपतिम् / शार्ङ्गरवादित्वादाविषयस्यानि सन्तस्य' इत्याद्युदात्तः / पतिशब्दोऽपि 'पातेडेति:' इति उतिप्रत्ययान्तः प्रत्ययस्वरेण / पारस्करादित्वात्सुट् / बृहस्पतिमिति / 'वर्तमाने पृषन्महत्-' इति श्रतिप्रत्ययान्तत्वादन्तोदात्तोऽप्यत्रायुदात्तो निपात्यते / 'तद्बृहतोः करपत्योः -' इति सुट्तलोपौ / शार्ङ्गरवादित्वादायुदात्त इति / शार्ङ्गरवादित्वादित्वात् कौनि मन्त्रित 'मिति निषेधो न स्यात् तस्मादामन्तेनैव समासः, तत्र भाष्यप्रामाण्यादयं स्वरो भवत्येव / एवं प्रपचतिदेश्यादावपि / अत्र च नोपपदसमासोऽतिङित्युक्तेः, किं तु 'उदात्तवतेऽति वार्तिकेन / तत्र तिङेत्यस्य तिङ्घटितेनेत्यर्थः / तदुदाहरणानाच भाष्ये - सहेति योगविभागेनापि साधनात्तत्पुरुषत्वतदभावौ / वैकल्पिकत्वञ्च लक्ष्यानुसारेणेति न 'तिङि codAttavatI'ti सूत्रस्थ माध्यविरोधः / अन्य इति / अत्रापि भाष्यविरोध एवाऽरुचिबीजम् / तिङन्तसमासेष्यप्ययं स्वरो भवत्येव / यथा - 'यो जातः पर्यभूष' दित्यादौ / 'नित्यं क्रीडे ऽत्यत्र नित्यमिति योगं विभज्य लक्ष्यानुरोधेन क्वचित्तत्पुरुषत्वाङ्गीकारात् / अत एवोदात्तवतेत्यस्य भाष्ये द्विः पाठः / अत्र यच्छन्दयोगात्तिङन्तस्याऽनिघातः / 'उदात्तवता गतिमता चे ऽति तिङन्तस्य गतिसमासः / अव्ययपूर्वपदप्रकृतिखरं बाधित्वोत्तरपदप्रकृतिस्वरेणाऽट्स्वरः शिष्यते / यत्र तु तिङन्तोत्तरपदकेऽन्तोदात्तत्वमिष्यते यथा 'यत्रा नरो देवयन्तो युगानि वितन्वते' इत्यादौ, तत्र त्रिचकादित्वात्कल्प्यम् / श्रत्यायाहीत्यादौ तु यच्छन्दयोगाऽभावात् 'तिङतिङ' इति निघाते श्राङा 'सहेऽति योगविभागात्समासः / उत्तरपदस्योदात्तशून्यत्वात्, गति - शून्यत्वाच्च गतिप्रयुक्तसमा साऽभावात्तत्पुरुषत्वाऽभावेन नाऽयं स्वरः / उदात्तस्वरितयोगिन एव प्रकृतिभावविधानादस्य तच्छून्यतयाऽपि नाऽयं स्वरः / एवञ्चाऽव्ययपूर्वपदप्रतिखरेणाऽऽङुदात्तः / ततोऽतिशब्देन गतिसमासे अनेनोत्तरपदप्रकृतिस्वरे - स्वर एव शिष्यते इति दिक् / परे तु कृद्मणाभावे प्रभवनमित्यादौ क्रियाया विशेष्यत्वात्तत्रैव स्यान्न तु प्रणीरिव्यादाविति कृद्ब्रहणं कर्त्तव्यम् / तदुक्तं भाष्येऽअधिकार्थं कृद्प्रहणं कर्तव्य' मिति / 'प्रपचतितरामित्यादौ त्वव्ययपूर्वपदप्रकृतिस्वरात्परत्वेन 'तिङि चोदात्तवतीत्यस्य प्रवृत्तावेतत्प्रवृत्तौ न फलम् / एतत्प्रवृत्त्यापि तत्राऽन्तोदासमेव लभ्यते / 'तिङि चोदात्तवती 'ति सूत्रे एतदर्थमेव भाष्ये तिङ्ङ्ग्रहणं प्रत्याख्यातम् / अतिप्रसङ्गस्तु प्राग्वदेव परिहार्यः / अत एवाऽत्र सूत्रे ऽतस्मात्कृद्ग्रहणं न kartavya'miti नोक्तमित्याहुः / वनस्पतिमिति / वनशब्दो नब्विषयत्वादायुदात्तः, पतिशब्दश्च प्रत्ययस्वरेण तथा / निपात्यत इति / अन्यथा अतिप्रत्ययान्तत्वादन्तो Page #581 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। [समासस्वरपुदात्तः शचीराब्दः / शचीमिर्न इति दर्शनात् / तनूनपादुज्यते / नराशंस वाजिनम् / निपातनाहीयः / शुनःशेपम् / 3875 देवताद्वन्द्वे च / (62141) उभे युगपत्प्रकृत्या स्तः / मा य इन्द्रावरुणौ / इन्द्रावृहस्पती वयम् / देवता किम्-प्रचन्यग्रोधौ / द्वन्द्व किम्-प्रमिष्टोमः / 3876 नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु / (6-2-142) पृथिव्यादि. वर्जितेऽनुदात्तादावुत्तरपदे प्रागुनं न / इन्द्राग्निभ्या कं वृषणः / अपृथिवीम्यादी कृते नित्त्वादायुदात्त्त्व्मित्य्र्थ्ः। shciiptiriti। एते षष्ठीसमासाः / तनूनपा. दिति / 'कृषिचमितनिधनिसर्जिखर्जिभ्य UH' इति ऊप्रत्ययान्तत्वादन्तोदात्तोऽपि तनूशब्दोऽत्रायुदात्तः / न पातयतीति नपात् / 'नभ्राण्णपानवेदा-' इति सूत्रे आद्यु. दात्तो नपाच्छन्दो निपात्य्ते। तन्वाः नपादिति विप्रहः / नराशंसमिति / नरा एनं शंसन्तीत्यर्थः / न नये 'ऋदोरप्' शंसेः कर्मणि घञ् द्वावप्याद्युदात्तौ / 'अन्येषामपि-' इति दीर्घः / शुनःशेपमिति / शुन इव शेपोऽस्येति बहुव्रीहिः / 'शेपपुच्छ. लागूलेषु शुनः' (संज्ञायाम् ) इत्यलुक् षष्ठयाः / श्वनशब्दः प्रातिपदिकस्वरेण शेपशब्दः 'स्वाङ्गशिरामदन्तानाम्' इत्याधुदात्तौ। इन्द्रावरुणाविति / इन्दशब्दः 'ऋजेन्द्राम-' इति रगन्तः, वरुणशब्दः 'कृदारिभ्य उनन् इत्युननन्तः / उभौ आधुदात्तौ। 'देवताद्वन्द्वे च-' इति पूर्वपदण्यानछ / इन्द्राबृहस्पती इति / बृहस्पतिशब्दे वाचस्पत्यादित्वाद् द्वावाद्युदात्ती, तेनेन्द्रबृहस्पती इत्पत्र त्रय आद्युदात्ताः। अग्निष्टोम इति / 'अग्नेः स्तुत्स्तोमसोमाः' इति षत्वम् / इन्द्राग्निभ्या दात्तः स्यादिति भावः / एवमूप्रत्ययान्ततनूशब्दोप्याद्युदात्तो निपायते, नपाच्छन्दोऽपि 'नभ्राऽडिति सूत्रे आयुदात्तो निपायते / वनस्पत्यादयः षष्ठीतत्पुरुषाः / तनूनपादित्यत्र तन्वाः नपादिति विप्रहः / नराशंसमिति / नरशंसशब्दावब्घमन्तत्वादा. युदात्तौ / नरा एनं शंसन्ति स नराशसः / निपातनादिति / 'anyeSAmapI'ti दीर्घ इत्यन्ये / शुनःशेप इति / श्वन-शेपशब्दौ प्रातिपदिकखरनिपातनखरान्यतरस्वागस्वराभ्यामन्तोदात्तायुदात्तौ / शण्डामऊ / घान्तत्वादायुदात्तौ / द्वन्द्वः / 'anyeSAmapI'ti दीर्घ्ः। तृष्णावरूत्री / तृष्णशब्दो ऽनिष्ठा च धजि याद्युदात्तः / 'प्रसितस्कभितेऽत्यत्र वरूत्रीशब्द आयुदात्तो निपात्यते / बम्बा विश्ववयसौ अन्तो. दात्तौ / मर्मृत्युः-अन्तोदात्तः / वृत् // इन्द्रावरुणाविति / इन्द्रो' रनन्त आद्यु. दात्तः / वरुणशब्दोप्युन्नन्तत्वात्तथैव / नोत्तरपद / इन्द्राग्निभ्यामिति / अग्नि Page #582 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [ 576 किम्-चावापृथिवी जनयन् / मापदात्तो धावा निपात्यते / पृथिवीस्यन्तोदात्तः / सोमारुद्रौ। 'रोदेर्णिलुक्च' इति रगन्तो रुद्रशब्दः / इन्द्रापूषणो / 'वन्नुवन् पूषन्' इति पूषा अन्तोदात्तो निपात्यते / शुक्रामन्थिनौ / मन्थिनिनन्तस्वादन्तो. दात्तः / उत्तरपदग्रहण मनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद् द्वन्द्वविशे. षणं मा भूत् / अनुदात्तादाविति विधिप्रतिषेधयोविषयविभागार्थम् / 3877 अन्त्ः। (6-2-143) अधिकारोऽयम् / 3878 थाऽथघक्काजबित्रकाणाम् / (6-2-144) थ पथ घञ् क्त पच् अप् इत्र क एतदन्तानां गतिकारकोपपदास्परेषामन्त उदात्तः / प्रभृथस्यायोः / पावसथः / घ्न्य्। प्रभेदः / कः / धर्ता वज्री पुरुष्टुतः / पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः / पम् / मिति / अग्निशब्दः 'अङ्गेनिनलोपश्च-' इति निप्रत्ययान्तोदातः / पृथिवीत्यन्तोदात्त इति / डीपप्रत्ययान्तत्वात् / सोमारुद्राविति / 'अर्तिस्तुसुहुमृध्वि' तिमन्नन्तत्वादायुदात्तः somshbdH। उत्तरपदग्रहणमित्यादि / अन्यथास्मिन् प्रकरणे द्वन्द्वः सप्तम्या निर्दिष्टः नोत्तरपदं तत्रानुदात्तादाविति सप्तम्यन्तं द्वन्द्वस्य विशेषणं स्यात् / ततश्चन्द्रासूर्यावित्यादौ प्रतिषेधः स्यात् / चन्द्रशब्दो रगन्तत्वादन्तो दात्ः। सूर्यशब्दः 'राजसूयसूर्य-' इति यदन्तत्वाद् 'यतोऽनावः' इत्यायुदात्तः / उत्तरपदग्रहणे तस्यैव श्रुतस्यानुदात्तादावित्येतद्विशेषणं भवात / अनुदात्तादाविति। विधिप्र्तिस्सेध्योरित्यादि। अन्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पा प्रसज्येत / इह पृथिव्यादिप्रतिषेधो ज्ञापयति स्वरविधौ व्यञ्जनमविद्यमानवदिति / तेन 'अग्निमीळे-' इत्यादौ स्वरितः सिध्य्ति। थाऽथ / प्र्भृथ्स्येति। 'हनिकुषिनिरमि. काशिभ्यः क्थन्' 'अवे मृमः' इति क्थन् नित्वरेणायुदात्तत्वे प्राप्ते पावसथ इति / शब्दोऽन्तोदात्तः / सोमारुद्राविति / सोम प्रायुदात्तो, मनन्तत्वात् , रुद्रो रगन्त. स्वादन्तोदात्तः / 'रुद्रसोमाविति क्वाचित्कोऽपपाठः / शुक्रामन्थिनाविति / शुक्रो रगन्तत्वात् , म्न्थिन्म्त्व्र्थीयेनिनाऽन्तोदात्त्ः। मा भूदिति / तथा सति 'सूर्याचन्द्रमसौ' इत्यादाविदं न स्यात् / सूर्यशब्दो यदन्तत्वादानुदात्तः, चन्द्रमस्शब्दो दासीभारादित्वान्म्ध्योदात्त्ः। विषयविभागार्थमिति / न च पृथिव्यादयो विधे. विषयोऽन्यत्र प्रतिषेध इति विषयविभागः सिद्ध इति वाच्यम् , पूर्वसूत्रे पृथिव्यादिप्रहणेन सिद्धे एतत्सूत्रवैयापत्तेः / अयमेव पृथिव्यादिपर्युदासो ज्ञापयति-स्वरोद्देश्यके विधौ vyaJjanamavidyamAnava'diti / तेन 'अग्निमीळे' इत्यादौ 'उदात्तादनुदात्तस्येति खरितः सिद्धयति / थाऽथयञ् / कृत्स्वरापवादोऽयम् / प्रभृथे-क्थन् / श्राव Page #583 -------------------------------------------------------------------------- ________________ 580 ] सिद्धान्तकौमुदी । [ समासस्वर प्रक्षयः / अप् / प्रनवः / इत्र / प्रलवित्रम् / क / गोवृषः / मूलविभुजादिस्वाकः / गतिकारकोपपदादित्येव सुस्तुतं भवता / 3876 सूपमानात्क्तः / ( 6-2- 145 ) सोरुपमानाच्च परं क्लान्तमन्तोदात्तम् / ऋतस्य योनौ ' सुकृतस्य' / शशप्लुतः / 3880 संज्ञायामनाचितादीनाम् / ( 6--2-146 ) गतिकारकोपपदात् क्लान्तमन्तोदात्तमाचितादीन्वर्जयित्वा / उपहूतः शाकल्यः / परिजग्धः कौण्डिन्यः / अनेति किम् - श्राचितम् / श्रास्थापितम् / 3881 प्रवृद्धा. दीनां च / ( 6-2-147 ) एषां क्लान्तमुत्तरपदमन्तोदात्तम् / प्रवृद्धः / 'उपसर्गे वसेः' इत्यथप्रत्ययान्तः / पुरुष्टुत इति / कर्मणि क्लः / पुरुष्विति तृतीया तत्पुरुषे तु 'तृतीया कर्मणि' इति सूत्रेया कर्मणि क्लान्ते उत्तरपदे तृतीयान्तस्य पूर्वपदस्य प्रकृतिस्वरः स्यादिति भावः / प्रक्षय इति / 'एरच् ' / न च क्षयशब्दस्याच् प्रत्ययान्तत्वात्कृदुत्तरपदप्रकृतिस्वरे वान्तोदात्तत्वं सिद्धमिति वाच्यम् / 'क्षयो निवासे' इति क्षयशब्दस्याद्युदात्तत्वात् / प्रलव इति / 'ऋदोरप्' / प्रलवित्रमिति / 'श्रर्तिलूधूसूखनसहचर इत्रः / गोवृष इति / गां वर्षत इति विग्रहः / वृषु सेचने 'वृषादीनां च' इत्याशुदात्तो. यम् / सुस्तुतमिति / 'सुः पूजायाम्' इति कर्मप्रवचनीयः / श्रव्ययपूर्वपदप्रकृतिस्वर एव / सूप । सुकृतस्यति / 'गतिरनन्तरः' इति प्राप्ते / शशप्लुतमिति / शश इव प्लुतमिति विग्रहः / 'तृतीया कर्मणि' इति प्राप्तम् / उपहूत इति / 'हेमो निष्ठायाम्' यजादित्वात्संप्रसारणम् / परिजग्ध इति / श्रयो जग्धादेशः / उभयत्र 'गतिरनन्तरः' इति प्राप्तम् / अनेति किमिति / अनाचितादीनामिति किमर्थ - मित्यर्थः / श्राचितमित्यादि / चिञ् चयने / ष्ठा गतिनिवृत्तौ / णिजन्तः / श्रभ्यां सथ इति / 'उपसर्गे वसे ऽरित्यर्थः / उपपदोदाहरणमेतत् / प्रभेदे घञ् / पुरु विति / तृतीयातत्पुरुषे तु 'तृतीया karmaNI'ti पूर्वपदप्रकृतिस्वर एव / स्तुतो' 'निष्ठा च व्यजनादित्याद्युदात्तः / क्षय:- 'क्षयो निवासे' इत्यायुदात्तः / निश्चय इत्यत्रायं स्वरो नेष्यते, किन्तु कृत्स्वर एवेति 'प्रहवृदृ-' इति सूत्रे भाष्यम् / सुस्तुतमिति / श्रव्ययपूर्वपदप्रकृतिस्वरोऽत्र / कृष्टपच्या इत्यत्राप्ययं स्वर इष्यत इति 'राजसूये ऽति सूत्रे भाष्ये स्थितम् / अत्रोपपदग्रहणानुवृत्तिः समासनिर्देशात्कृता नात्यन्तं फलवती, गतिकारकाभ्यां सिद्धत्वात् / सूपमानात्क्तः / गतिस्वरापवादोऽयम् / अत्रापि 'गतिकारकोपपदा' दित्येव / नेह-सुस्तुतम् / शशप्लुत इति / शश इव प्लुत इत्यर्थः / सञ्ज्ञायामना / श्रयमपि गतिस्वरापवादः / कुद्दालखातमित्यादौ 'तृतीया कर्मणी 'ति प्राप्तम् / श्राचितम् पर्याचितम् श्रास्थापितम्, परिगृहीतम्, निरुक्तम्, प्रतिपन्नम् उपश्चिम् प्रश्लिम्, उपहितम् उपस्थितम् / " " " Page #584 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता 1 ' [ 581 प्रयुतः / असंज्ञार्थोऽयमारम्भः / श्राकृतिगणोऽयम् / 3862 कारव. दत्त श्रुतयोरेवाशिषि / ( 6-2-148 ) संज्ञायामन्त उदात्तः / देवदत्तः / विष्णुश्रुतः / कारकारिकम् - संभूतो रामायणः / दत्तश्रुतयोः किम्-देवपालितः / अस्मानियमादत्र 'संज्ञायामना' (3880) इति न / 'तृतीया कर्मणि' (3782) इति तु भवति / एव किम्- कारकावधारणं यथा स्याद् दत्तश्रुतावधारणं मा भूत् कारकादपि दत्तश्रुतयोरन्त उदात्तो भवति / संश्रुतः / प्राशिषि किम्देवैः खाता देवखाता / श्राशिष्येवेत्येवमत्रेष्टो नियमः / तेनानाहतो नदति देवदत्त इत्यत्र न, शङ्खविशेषस्य संज्ञेयम् / 'तृतीया कर्मणि' ( 3782 ) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति / 3883 इत्थम्भूतेन कृतमिति च / ( 6-2-141) कर्तरि क्तः / प्रवृद्धः प्रयुक्त इति / वृधु वृद्धौ / यु मिश्रणे / श्रसंज्ञार्थोऽयमारम्भ इति / संज्ञायां तु 'संज्ञायामनाचितादीनाम्' इत्येव सिद्धम् / कारकाद्दत्त / तत्पुरुषे संज्ञायामाशिषि कारकात्परयोर्दत्तश्रुतयोरेव क्लान्तयोरन्त उदात्तः स्यात् / 'संज्ञायाम नाचितादीनाम्' इत्यनेन विहितमन्तोदात्तत्वमनेन नियम्यते / देवदत्त इत्यादि / देवा एनं देयासुरित्येवं प्रार्थितैर्देवैर्दत्तो देवदत्तः / 'आशिषि लिब्लोटौ' इति वर्तमाने 'क्तिच्क्तौ च संज्ञायाम्' इति क्लः / 'दो दद्धो:' इति ददादेशः / विष्णुरेनं श्रूयादित्येवं प्रार्थिते विष्णुना श्रुतो विष्णुश्रुतः / क्तप्रत्ययः पूर्ववत् / संभूतो रामायण इति / कारकादित्यनुच्यमाने गतिकारकोपपदादिति त्रितयाधिकाराद्यथा कारकान्नियमो भवति तथैव गतेरपि स्यात् / एव किमिति / सिद्धेऽधिकारे श्रारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थो भविष्यतीति प्रश्नः / कारकावधारणमित्यादि / श्रसति ह्येवकारे विपरीतनियमोऽपि स्यात् 'कारकादेव दत्तश्रुतयोऽरिति / एवं चाकारकाद्दत्तश्रुतयोर्न स्यात् इष्यते च / तथा कारकस्यानियतत्वादेवपालित इत्यादावन्तोदात्तः स्यात् / अतः कारकावधारणं यथा स्याद्दत्तश्रुतावधारणं मा भूदित्येवमर्थमेव कार प्रहृणमित्यर्थः / देवखातेति / 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः / इत्थम् / इत्थंभूतेन कृतमित्येतस्मिन्नर्थे इति / इत्थं प्रकार 1 " संहिताऽगवि / वृत् / गोरन्यस्य सज्ञायां संहिताशब्दोऽन्तोदात्तः / कारकाद्दत्त / 'स्म्ज्ञ्यायाम्नाचितादीन्|' मित्यस्य नियमोऽयम् / देवदत्त इति / देवा एनं देयासुरित्यर्थः / विष्णुरेनं श्रूयादिति विष्णुश्रुतः / कारकात्किम् - सम्भूत इति / कारकादित्यस्याभावे त्रितयाधिकाराद्वतरपि नियमः स्यात् - सम्भूयादिति, सम्भूत इति भावः / 'संश्रुतो रामायण' इति पाठस्त्वयकः / श्राशिषोऽप्रतीतेः / माभूदिति / एतेन संश्रुतो विश्रुत इत्यत्र भवत्येवान्तोदात्तत्वम् / श्राशिषि किम् ? अनाशिषि नियमो Page #585 -------------------------------------------------------------------------- ________________ 552] सिद्धान्त्कौमुदी। [समासस्वरइत्थम्भूतेन कृतमित्येतस्मिन्नर्थे यः समासखत्र कान्तमुत्तरपदमन्तोदात्तं स्यात् / सुसम्लपितम् / प्रमत्तगीतम् / कृतमिति क्रियासामान्ये करोति भूतप्रादुर्भाव एव / तेन प्रखपिताधपि कृतं भवति / 'तृतीया कर्मणि' (3872) इत्यस्याप. वादः / 3884 अनोभावकर्मवचनः / (6-2-150) कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् / पयःपानं सुखम् / राजभोजनाः शाखयः / अनः किम्-हस्खादायः / भेति किम्-दस्तधावनम् / करणे क्युट / कारकारिकम् / निदर्शनम् / 3885 मन्किन्व्याख्यानशयनासनस्थानयाज कादिक्रीताः। (6-2-151 ) कारकास्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे / कृत्स्वरापवादः / रथवर्म / पाणिनिकृतिः / छन्दोग्याख्यानम् / राजशयनम् / राजासनम् / अश्वस्थानम् / ब्राह्मणयाजकः / gokiitH। कारका मापन्न इत्थंभूतस्तेन कृतमित्यर्थे / सुप्तप्रलपितमित्यादि / कथमेतान्युदाहरणानि यावता कृतमित्युच्यते / न च प्रलपितादीनि कृतानि / अभूतप्रादुर्भाव एव हि करो. तितते / ततश्च सुप्तकृतं सुप्तभावितम् उन्मत्तभावितमित्यादिकमेणैवोदाहर्तव्यमित्यत माह कृतमितीति / कृतिसामान्ये करोतिर्वतते इति / ततश्च यथा 'क्रियावचनो धातुः' क्रियायो kriyArthAyAmi'tyAdau विशेषाणामपि ग्रहणं भवति तद्वदत्रापि / ननु सुप्तप्रलपितमित्यादौ कारकादिति योगविभागेनैव सिद्धमित्याशङ्कयाह तृतीयेति / तस्य तु योगविभागो न बाधकः, तस्य निर्विषयत्वं स्यात् / अभूतप्रादुर्भाव इति / अभूत. प्रादुर्भावो निष्पादनम् / अनो। 'गतिकारकोपपदात्कृत्' इत्यस्यापवादः / पयःपानमिति / 'कर्मणि च येन-' इति कर्मण्युपपद भावे ल्युट् / उपपदसमासः / राजभोजना इति / 'कृत्यल्युटो बहुलम्' इति कर्मणि ल्युट् कर्तरि षष्ठीसमासः / मक्किन् / कृत्स्वरापवादः / कीते तु तृतीयाकर्मणीत्यस्य / रथवत्मेति / वृतेर. धिकरणे मनिन् / कर्तरि षष्ठयाः समासः / पाणिनितिरिति / कर्मणि क्विन् / पूर्ववत्समासः / छन्दोव्याख्यानमिति / व्याख्यानमिति करणे ल्युट् / मा भूत् / ततश्चेह न स्यात-देवैः खाता देवखाता / इत्येवमति / इत्येवमप्यत्रेत्यर्थः / 'अत्र कारकादिति योगं विभज्य दूरादागत इत्यत्रान्तोदात्तत्वं विधेयं गतिर. नन्तरः' इति bAdhanArtha'mityuktam / कृतं भवतीति / भावे यदा प्रलपितादयस्तदा थाथादिस्वरेणैव सिद्धम् / अनो भाव्। कृत्स्वरापवादोऽयम् / पयःपानमिति / 'कर्मणि च येने ति कर्मण्युपपदे भावे ल्युट् / राजभोजना इति / बाहुलकात्कर्मणि ल्युट् / कृत्स्वरापवाद इति / क्रोते तु 'तृतीया karmaNI'tyasyetyAhuH / व्याख्यानादिषु करणे ल्युट् / याजकादयो-'याजकादिभिश्वेऽति सूत्रे गणे पठिताः / Page #586 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता / [ 5863 किम् - प्रभूतौ सङ्गतिम् / अत्र 'तादौ च निति' (3784 ) इति स्वरः / 3886 सप्तम्याः पुण्यम् / ( 6-2- 152 ) अन्तोदात्तम् / अध्ययनपुण्यम् । तत्पुरुषे तुझ्यार्थेति प्राप्तम् / सप्तम्याः किम्-वेदेन पुण्यं वेदपुण्यम् / 3887 ऊनार्थकलहं तृतीयायाः / ( 6-2- 153 ) माषोनम् / माषविकलम् । वाक्कलहः / तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् / अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति / धान्यार्थः / ऊनशब्देन वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् 3888 मिश्रं चानुपसर्गम शयनासनस्थानेष्वधिकरणे ल्युट् / ब्राह्मणयाजक इति / ' याजकादिभिश्च' इति सूत्रे षष्ठीसमासार्थं यै याजकादयस्त एव गृयन्ते / प्रभूतौ संगतिमिति / 'तादौ च निति कृत्यतौ -' इति पूर्वपदप्रकृतिस्वर एवात्र भवति / सप्तम्या / सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं स्यात्तत्पुरुषे / अध्ययनपुण्यमिति / अध्ययनेन पुण्यमिति विप्रः / सप्तमीति योगविभागात्समासः / ऊनार्थ / तृतीयान्तात्पराणि ऊनार्थानि कलहश्च एतान्युत्तरपदान्यन्तोदात्तानि स्युः / उदाहरणेषु ' पूर्वसदृश - ' इत्यादिना तृतीयासमासः / केचित्वित्यादि / नन्वेवमूनशब्दस्यापि स्वरूपस्य ग्रहणं प्रसज्येत / तत तदर्थानामन्येषां ग्रहणं न स्यादत आह ऊनशब्देन विति / अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् / मिश्रं च / तृतीयान्तात्परमनुअध्ययन पुण्यमिति / सुप्सुपेति समासः / पुण्यशब्दस्याऽव्युत्पन्नत्वे आह तत्पुरुषे तुल्येति / 'नब्विषयस्ये' त्यायुदात्तः पुण्यशब्दः / व्युत्पन्नत्वे तु 'यतोनाव:' इत्याद्युदात्तः, तदा कृत्स्वरापवादोऽयम् / उक्तसमासस्याऽप्रतिपदोक्तत्वादेतदपवादत्वमेव युक्तम् / सप्तमीति योगविभागस्तु भाष्यानारूढः / तत्पुरुषे इत्यस्यास्त्राऽसम्बन्ध एव, सामर्थ्यात् / वेदेन पुण्यं वेदपुण्यमिति / व्युत्पत्तौ कृत्स्वरः / अव्युत्पत्तौ पूर्वपदप्रकृतिस्वरः / वेदशब्दोऽत्र वृषादित्वादायुदात्तः / ऊनार्थकल हम् / [ ऊनार्थकलहानि ] तृतीयान्तात्पराण्येतान्युत्तरपदान्यन्तोदात्तानीत्यर्थः / तदर्थानामिति / व्याख्यानादिति भावः / स्पष्टार्थमिति / न च धान्यायाऽर्थो धान्यार्थं इत्येत्द्व्याव्र्त्य्म्। 'श्रर्थे' इति पूर्वपदप्रकृतिस्वरस्य बाधकस्य सत्त्वात् / इदं तृतीयासमासे सावकाशम् / न च समस्य सर्वानुदात्तत्वात्प्रकृतिस्वराऽभावे समर्थ - मित्येतद्द्यावर्त्त्यम् तदभावे समासस्वरेणाऽन्तोदात्तस्येष्यमाणत्वादित्याहुः / परे त्वत्रोनशब्देन तदर्थप्रहणे न भाष्यानुप्रहः, माषविकल इत्यस्यान्तोदात्तत्वे च न दृढं मानम् / अत्र 'तृतीयाया' इत्यनेन प्रतिपदोक्त परिभाषाप्रवृत्त्यभावो ज्ञाप्यते / तेन वाचाकृतः कलह इत्याद्यर्थ के वाकलदादावन्तोदात्तत्वं भवत्येव / श्रर्थेति त्वत्र स्वरूप Page #587 -------------------------------------------------------------------------- ________________ 584 ] सिद्धान्त्कौमुदी। [स्मास्स्व्र्स्न्धौ। (6-2-154) पणबन्धेनैकार्य सन्धिः / तिलमिश्राः / सपिमिश्राः / मिश्र किम्-गुडधानाः / अनुपसर्ग किम्-तिलसंमिश्राः मिश्रग्रहणे सोपसर्ग. ग्रहणस्येदमेव ज्ञापकम् / असन्धौ किम् -ब्राह्मणामश्रो राजा। ब्राह्मणैः सह सहित ऐकार्यमापनः / 3886 नमो गुणप्रतिषेधे स्म्पाद्य्ह्ण्हिताल्म्र्थास्त्द्धिताः। ( 6-2-155 ) संपाचाद्यर्थतद्धितान्ता नमो गुणप्रतिषेधे वर्त. मानात्प्रेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् / न कार्णवेष्ट. किकमकार्णवेष्टकिकम् / छेदमर्हति छैदिकः / न छैदिकोऽच्छेदिकः / न वस्सेभ्यो हितोऽव्त्सीय्ः। न सन्तापाय प्रभवति असान्तापिकः / नमः किम्-गर्दभरथमर्हति गार्दभरथिकः / द्विगार्दभरथिकः / गुणप्रतिषेधे किम्-गार्दभरथिकादन्योऽगादपसर्ग मिश्रमन्तोदात्तं स्याद्स्न्धौ। अयमपि 'तत्पुरुष तुल्यार्थ-' इत्यस्यापवादः / पणबन्धेनैकार्थ्यमिति / पणबन्धः परिभाषणम् / यदि मे भवानिदं कुर्यादहमपि भवतः करिष्यामीत्येवंरूपम् / तिलमिश्रा इति / 'पूर्वसदृशसमोनार्थ-' इति समासः / गुडधाना इति / 'भक्ष्येण मिश्री-' इति समासः / तिलसंमिश्रा इति / कथं पुनर्मिश्रशब्दस्य विधीयमानं सोपसर्गरण लभ्यतेऽत प्राह मिश्रग्रहणेत्यादि / तेन मिश्रश्लदणैरिति विधीयमानः समासः सोपसर्गेणापि सिद्धः / ब्राह्मणमिश्र इति / यदि मे भवन्तः कार्य कुर्युस्तदाहं भवतामुपकारं करिष्यामीत्येवं. रूपेण पणबन्धेन कृत्वा ब्राह्मणैः सह मिलित इत्यर्थः / अपरे तु स्वरूपभेदग्रहणं स्न्धिः। ब्राह्मणमिश्र इत्यत्र ब्राह्मणेनेकीभावेऽपि राजा स्वस्वरूपेण गृह्यते / गुडमिश्र इत्यत्र गुडेनेकीभूतस्य स्वरूपभेदो न गृह्यत इत्याहुः। नमो गुण / कार्णवेष्टकिकमिति / 'संपादिनि' इति प्राग्वतेष्ठञ् / छैदिक इति / 'छेदादिभ्यो नित्यम्' इति ठक् / वत्सीय इति / 'तस्मै हितम्' इति छः / सान्तापिक इति / 'तस्मै प्रभवति सन्तापादिभ्यः' इति ठञ् / नञः किमिति। प्रतिषेधे प्रायेण नम एव वृत्तिदर्शनात्प्रश्नः / विगार्दभरथिक इति / अव्ययपूर्वपदप्रकृतिस्वर प्रहणमेवेत्याहुः / ऊनेत्यादि किम् ? मासपूर्वः / मिश्रश्चानुप / तृतीयान्तादुत्तरपदमनुपसर्ग mishrmntodaattmityrthH| पणबन्धेनेति / 'यदि भवन्त इदं मे कार्य कुर्युस्तदाऽहमपि भवतामुपकारं krissyaamii'tyevNruupennetyrthH| मिश्रग्रहणे इति / अन्यथा प्रतिपदोक्तपरिभाषया 'मिश्रलक्ष्णैरिति समासस्यैव प्रहणे तद्वैयर्थ्य स्पष्टमेव / कार्णवेष्टकिकमिति / क्रमेण-'sampAdinI'ti ठञ् , 'छेदादिभ्यो nitya'miti ठक् , 'तस्मै हितमिति छः, 'तस्मै प्रभवतीति ठक् / विगार्दभरथेति / तदर्हति' इति ठक् / गार्दभरथिकादन्य इति / न चाऽस्य , गर्दभरथाईणकर्तृभिन्न इत्यर्थः, Page #588 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [ 565 भरथिकः / गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादिस्वायुध्यते / तत्प्रतिषेधो यत्रोग्यते तत्रायं विधिः / कर्णवेष्टकाभ्यां न सम्पादि मुखमिति / संपेति किम्पाणिनीयमधीते पाणिनीयः / न पाणिनीयः प्र्पान्निनीय्ः। तद्धिताः किम्बोदुमर्हति वोढा / न वोढाऽवोढा / 3860 yytoshcaatdrthe| (6-2-156) ययतौ यो तद्धितौ तदन्तस्योत्तरपदस्य नमो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् / पाशानां समूहः paashyaa। न पाश्या apaashyaa। अदन्त्यम् / अतदर्थे एवात्र भवति / गार्दभरथिकादन्य इति / उदाहरणादस्य विशेष दर्शयितुं गुणप्रतिषेध इति सूत्राव यवं व्याचष्टे गुण इति / तद्धितार्थे प्रवृत्तिनिमित्तमिति / तद्धितार्थः संपाद्यादि तस्य यत् प्रवृत्तिनिमित्तम् / संपादीत्वादिति / श्रादिशब्देन तदर्हत्वादेहणं स गुण इत्युच्यते / उक्तं हि-संसर्गभेदकं यद्यत्सव्यापार प्रतीयते / गुणत्वं परतन्त्रत्वात्तस्य शास्त्रे उदाहृतम् // ' इति / वोढेति / 'अर्हे कृत्यतृचश्च' इति तृच् / धत्वढत्वष्टुत्वढलोषेषु 'सहिवहोरोदवर्णस्य-' इत्योत्वम् / पाश्यति / तत्रार्थतोऽर्हत्वाऽभावस्यापि बोधनादस्त्येव गुणप्रतिषेधः, यथा घटभिल इत्युक्त घटत्वाऽभाववानिति प्रतीयत इति वाच्यम् / "न गर्दभरथमर्हतीति गर्दभरथस्य नहींभ्या युगपदेकार्थीभावविवक्षायां परत्वात्तद्धिते एकदेशद्वारकसामर्थ्यमाश्रित्य तद्धितान्तेन समासे ऽआरोपितं gardabharathamaItI'tyartha केऽतिप्रसङ्गवारणार्थत्वात् / न च प्रत्ययार्थोपसर्जनगर्दभरथस्य नर्थापेक्षत्वेनाऽसामर्थ्या ततस्तद्धितो दुर्लभः, अस्मादेव गुणप्रतिषेधाज्ज्ञापकानार्थसार्थसापेक्षादपि तद्धितोत्पत्तिस्वीकारात् / स्पष्टश्चेदं 'न नम्पूर्वात्तत्पुरुषादिति सूत्र भाष्ये / यत्तु कैयटेन-'etadantodAttatvavidhAnamevaitadaryajJApaka'mityuktam , तन्न, वत्सेभ्यो न हित' इत्यर्थे प्रधानस्य नर्थापक्षत्वेप्यपसर्जनवत्सानां तदर्थानपेक्षत्वेन तद्धितोत्पत्ति साम्राज्ये सूत्रसार्थक्यात् / किं चेदृशेऽर्थेऽपि हितस्य धर्मिण एव प्रत्ययार्थतया तत्र नार्याऽन्वयेऽस्यन्ताऽभावार्थकत्वे हिताऽभावः प्रतीयते, न तु हितत्वरूपगुण प्रतिषेधः / भेदायकत्वे तु अस्मद्रीत्यैव गुणप्रतिषेधार्थत्वमुपपाद्यम् / एवञ्च नार्थानपेक्षवत्सशब्दात्पूर्व प्रत्यये पश्चान्नसमासेऽपि तदुदाहरणं सुलभम् / किं च त्वदुक्तरीत्या प्रत्ययार्थस्य सापेक्षत्वेऽपि प्रकृत्यर्थस्य तत्वाऽभावात् 'sApekSAdapI'ti भाष्योतज्ञाप्याऽसिद्धिः / 'वत्से युगपदुभयान्वयविवाति न वक्त युक्तम् , तथाहि सति वत्सभिन्नहित इत्येव प्रतीत्या गुणप्रतिषेधाऽनवगमादित्याहुः / अगर्दभरथशम्दात्प्रत्यये तु नशूर्वपदकतद्धितान्तोत्तरपदकसमासाऽभावात्स्वरस्यास्, प्राप्तिरेवेति न तद्वयावृत्तये तत् / अवोढेति / 'अहे कृत्यतृव' ति तुच / अत्र नस्वर एव / ययतोश्चा / ययतोः किम् ? अपाणिनीयम् / नमः kim ? vipaashyaa| Page #589 -------------------------------------------------------------------------- ________________ 586] siddhaantkaumudii| [समासस्वरकिम्-अपाघम् / तद्धितः किम्-अदेयम् / गुणप्रतिषेधे किम्-दन्त्यादन्य. ददन्त्यम् / तदनुबन्धग्रहणे नातदनुबन्धकस्येति / नेः। भवामदेव्यम् / 3861 अच्कावशक्ती / (6-2-157 ) अजन्तं कान्तं च नमः परमन्तोदात्तमशको गम्यायाम् / अपचः / पक्तुं न shkrH। अविलिखः / अशको किमपचो दीक्षितः / गुणप्रतिषेधे इत्येव / भन्योऽयं पचादपचः / 3862 आक्रोशे च / (6-2-158) नमः praavckaavntodaattaavaakoshe| अपचो जारमः / पक्तुं न शक्नोतीत्येवमाक्रोश्यते / प्रविक्षिपः / 3863 संज्ञायाम् / (6-2-156) नमः परमन्तोदात्तं संज्ञायामाकोशे / प्रदेवदत्तः / 3864 कृत्योकेष्णुश्चार्वाः समूहे 'पाशादिभ्यो यः' / अदन्त्यमिति / 'शरीरावयवाच्च' इति यत् / अपाद्य. मिति / 'पादार्घाभ्यां च' इति यत् / अदेव्मिति। डुदाञ् दाने अर्थेइ अचो यत् / 'ईद्यति' इतीत्वे गुन्न्ः। अवामदेव्यमिति / वामदेवेन दृष्टमित्यर्थे ऽवामदेवाद् ड्ययो-' इति ज्यः / अपच इति / पचाद्यच् / अविलिख इति / 'इगुपध-' इति कः / 'कृत्योकेष्णुचार्वादयश्च-' इति वक्ष्यमाणैः कृत्योकेष्णुभिः साहचर्यादच्. कयोः कृतोरिह प्रहणं तेन कृग्रहणपरिभाषया विलिख शब्दस्य कान्तत्वम् / अपचो दीक्षित इति / दीक्षितः शास्त्रविरोधाम पचति न त्वशक्तत्वेन / अपचो जाल्म इति। पक्तुं शक्तोऽपि पक्तुमयं न शक्नोतीत्यनेन प्रकारेण क्षिप्यते / तदाह पक्तुमित्यादि / अदेवदत्त इति / देवदत्तः सन्यस्तकर्म न तद्धिते किमिति / अत्र तद्धिते इति नानुवर्तते इति मतान्तरम्-'atvasantasya'ti सूत्रे पाकरे ध्वनितम् / तत्र हि-ण्यति तदनुबन्धकपरिभाषयाऽस्याऽप्रवृत्तिरित्युक्तम् / दन्त्यादन्यदिति / उक्तरीत्या आरोपितदन्तभवमित्यर्थोऽस्य बोद्धयः / उदाहरणे तु दन्तभवभिनमिति / दन्तभवत्वाऽभाववदिति यावत् / अच्का / नञः पर* मिति / गुणप्रतिषेधार्थान्ना इत्यर्थः / दीक्षित इति / अस्य हि शास्त्रनिषिद्धः पाको न तु तत्राऽशक्कोऽयम् / अन्योऽयं पचादिति / अस्याऽऽरोपितपाककर्तेत्यर्थः पूर्ववत् / उत्तरकृत्योकादिसाहचर्यादत्राऽच्को कृतावेव / कृद्ग्रहणादेव गतिकारकपूर्ववेऽपि भवति-अप्रपच इति। नमः पराविति / गुणप्रतिषेधार्थादित्येव / पक्तुं नेति / केचित्तु पक्तुं समर्थोऽपि न पचतीत्येवमाश्यत इत्याहुः / अत्र 'अच्को' इति वृत्त्यनुरोधादनुवर्तितम् / 'नवेऽति सूत्रभाष्ये तु 'अत्राऽच्काविति नानु. वर्तते, 'विभाषातृन्नन्नेऽत्यपेक्षया आक्रोशे इदमेव पूर्वविप्रतिषेधन भवतीति स्थितम् / 'सज्ञायाऽमित्युत्तरसूत्रे गुणप्रतिषेध इति नानुवर्तते इति नाऽत्र पक्षे तद्वैयर्थ्यम् / अदेवदत्त इति / देवदत्तः सन् यस्तत्कार्य न करोति स एवमाक्रुश्यते / कृत्यो. Page #590 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी शेखरसहिता / [587 दयश्च / (6-2-160) नषः परेऽन्तोदात्ताः स्युः / प्रकर्तव्यः / उक / अनागा. मुकः / इण्णुच् / अननकरिष्णुः / इग्णुज्ग्रहणे खिष्णुचो व्यनुबन्धकस्यापि प्रहणमिकारादेर्विधानसामर्थ्यात् / अनाढ्यं भविष्णुः / चार्वादिः / प्रचारुः / भसाधुः / (ग) राजाह्नोश्छन्दसि / भ्राजा। म्न्ह्ः। भाषायां नमः स्वर एव / 3865 विभाषा sunnnntiikssnnshucissu|(6-2-161) तृन् / प्र्क्र्ता। भव / अन्न्न्म्। प्रतीषणम् / अशुचि / पक्षे अव्ययस्वरः / 3866 बहुव्रीहा. विदमेतत्तद्यः प्रथमपूरणयोः क्रियागणने / (6-2-362) एभ्यो' नयोरन्त उदात्त्ः। इदं प्रथमं यस्य स इदंप्रथमः / एतद्वितीयः / ttpshcmH। बहुव्रीहो किम्-अनेन प्रथम इदंप्रथमः / 'तृतीया' ( 632) इति योगविभा. करोति स एवमातिप्यते / अनागामुक इति। 'लषपतपद-' इत्युकञ् / anlngkrissnnuriti| 'श्रलंकृञ्-' इतीष्णुच् / इकारादेविधानसामर्थ्यादिति / भवतेरुदात्तत्वात्ततः परस्य खिष्णुच इटवेकारादित्वे सिद्ध इकारादेविधानमिह सामान्यग्रहणार्थमेवेति भावः / अनाढयंभविष्णुरिति / 'भुवः खिष्णुच्खुकनौ' इति खिष्णुच / अचारुरिति / 'हसति-' इति च्रेरुन्न्। असाधुरिति / सानोतेः 'कृवापाजि-' इत्युण / राजाह्नोः / चार्वाद्यन्तर्गणसूत्रम् / नमः परयोरेतयोश्छन्द. स्यन्तोदात्तत्वम् / अराजेति / 'नमस्तत्पुरुषात्-' इति समासान्तनिषेधः / विभाषा तृन् / नत्र उत्तरपदान्येतान्यन्तोदात्तानि स्युस्त्त्पुरुस्से। बहुव्रीहाविदम् / एभ्य इत्यादि / इदमेतत्तयः अनयोः प्रथमपूरणयोः / इदं प्रथमं यस्येति / केष्णुजित्यत्र / गुणप्रतिषेध इति स्म्ब्ध्य्ते। इकारादेरिति / इदं खिष्णुज्विधावाकरे स्पष्टम् / चारु, साधु, यौधिक, अनमेजय, वदान्य, अनकस्मात् 'वर्तमान वर्धमानत्वरमाणध्रियमाणरोचमानाः सज्ञायाम्' / 'प्रीयमाणकियमाणशोभमाना' अपि व्चित्प्त्थ्य्न्ते। 'विकार सदृशे व्यस्तसमस्ते', गृहपति, गृहपतिक / 'raajaahroshchndsi'| राजाहोरिति गणसूत्रम् / छन्दस्येवैतौ चार्वादी इत्यर्थः / विभाषा tRnnnntiikssnnshu| नमः पराण्येतान्यन्तोदात्तानीत्यर्थः / गुणप्रतिषेध इत्येव / पक्षेऽव्ययेति / एतस्सूत्रं यावत् 'तत्पुरुषे शालायाऽमिति सूत्रस्थतत्पुरुषपदानुवृत्तेरिति भावः / वृत्तौ चेदं स्पष्टम् / बहुव्रीहाविदमे / अनयोरिति / क्रियागणनवृत्त्योः प्रथमशब्दपूरणप्रत्ययान्तयोरुत्तरपदयोरित्यर्थः / इदं प्रथममस्येति / 'गमनमागमनं वेति शेषः / तृतीयेतीति / एवञ्च तृतीयापूर्वपदप्रकृतिस्वरोऽत्रेति भावः / इदं पदमार्या स्प्स्स्त्त्म्। केचित्तु तृतीयेत्यत्र योगविमागस्य भाष्येऽनुक्तत्वात्सुप्सुपेति समासेऽन्तोदात्तत्वमेव / श्रयमिव प्रथम इदंप्रथमः स इत्युदाह्र्तुमुचित्म्। प्राथम्यमेव साधारणो धर्म इत्याहुः / Page #591 -------------------------------------------------------------------------- ________________ 588 ] सिद्धान्तकौमुदी / [ समासस्वर गात्समासः / इदमेतसद्भयः किम्-यत्प्रथमः / प्रथमपूरणयोः किम्-तानि बहून्यस्य तद्दुः / क्रिया गणने किम् / अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः / द्रव्यगणनमिदम् / गणने किम्-प्रयं प्रथमो येषां ते इदंप्रथमाः / इदंप्रधाना इत्यर्थः / उत्तरपदस्य कार्थित्वात्कपि पूर्वमन्तोदात्तम् / इदंप्रथमकः / बहुव्रीहाविश्यधिकारो 'वनं समासे' ( 3312 ) इत्यतः प्राग्बोध्यः / 3867 संख्यायाः स्तनः / (6-2-163) बहुव्रीहावन्तोदात्तः / द्विस्तना / चतुःस्तना / संख्यायाः किम् - दर्शनीयस्तना / स्तनः किम् - द्विशिराः / 3868 विभाषा छन्दसि ( 6-2- 164 ) द्विस्तनां करोति / 3866 संज्ञायां मित्राजिनयोः / ( 6-2-165) देवमित्रः / कृष्णाजिनम् / संज्ञायां किम्-प्रियमित्रः / * ऋषिप्रतिषेधो मित्रे / विश्वामित्र ऋषिः / 3600 व्यवायिनोऽन्तरम् / निगमनं भोजनं वा / अनेन प्रथम इदंप्रथम इति / तृतीयापूर्वपदप्रकृतिस्वर एव भवति / यत्प्रथम इति / यत्प्रथमं गमनं यस्य स यत्प्रथमः / इदं प्रधाना इत्यर्थैति / अनेन प्रधानवचनः प्रथमशब्दो न त्वेकत्वसंख्यावचन इति दर्शितम् / तेनात्र गणनाभाव उक्तः / उत्तरपदस्येत्यादि / इह समासस्येति प्रकृतम् / उत्तरपदादिरित्यतः प्रभृति उत्तरपदस्येति च तन्त्रम् / इहोत्तरपदं कार्यित्वेनाश्रीयते तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदात्तं भवति न तु कबन्तम् / कप्प्रत्ययो हि समासस्यैवान्तो नोत्तरपदस्य / ' उत्तरपदावयवाः समासान्ता' इति पचेऽपि प्रथमपूरणयोरिति विशिष्टरूपग्रहणात् / कपस्तत्रानन्तर्भावादुपात्तयोरेव स्वरः / संख्यायाः / संख्यायाः परः स्तनशब्दो ऽन्तोदात्तः स्यात् / दर्शनीयस्त नेति / पूर्वपदप्रकृतिस्वरः / दर्शनीयशब्दोऽनीयर् प्रत्ययान्तो रित्स्वरः / विभाषा / पूर्वसूत्रोक्तं छन्दसि वा स्यात् / द्विस्तनामिति / अन्तोदात्तत्वम् / ('स्वाङ्गाच्चोपसर्जनात्' इति GIS / चतुःस्तनेति / पूर्वपदप्रकृतिस्वरेण ' चतेरुरन' इति चतुर् शब्दस्य नित्त्वादायुदात्तत्वम् / अत्रान्तोदात्तत्वाभावात् 'स्वाङ्गात् -' इति GIS न ) / संज्ञायां मित्रा / एतयोरुत्तरपदयोरन्त उदात्तः स्याद् बहुव्रीहौ संज्ञायाम् / विश्वामित्र इति / 'मित्रे चर्षों' इति दीर्घः / अत्र 'बहुव्रीहौ विश्व संज्ञायाम्' अयं प्रथम इति / देवदत्तादिः / अयं प्रथम एषामिति / श्रयं पाकादिः प्रधानमेषामित्यर्थः / उत्तरपदस्य कार्यित्वादिति / समासान्तस्तु समासावयव एवेति भावः / द्विस्तना चतुःस्तनेति / 'द्विस्तनी' त्यादौ तु ङीषि सतिशिष्टत्वादन्तोदात्तत्वं सिद्धमिति तन्नोदाहृतमित्याहुः / विभाषा छन्दसि / पूर्वसूत्रोक्तस्य विभाषा / पचे पूर्वपदप्रकृतिस्वरः / सञ्ज्ञायामिति / एतयोरुत्तरपदयोरन्त उदासी Page #592 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखर साहता / [ 586 ( 6-2- 166 ) व्यवधानवाचकात्परमन्तोदात्तम् / वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः / व्यवायिनः किम् - आत्मान्तरः / श्रन्यस्वभाव इत्यर्थः / 3601 मुखं स्वाङ्गम् / ( 6-2- 167 ) गौरमुखः / स्वानं किम् - दीर्घभुखा शाला / 3602 नाऽव्ययदिक्शब्द गोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः / ( 6-2- 168) उच्चैर्मुखः / प्राङ्मुखः / गोमुखः / महामुखः / स्थूलमुखः / मुष्टिमुखः / पृथुमुखः / वस्लमुखः / पूर्वपदप्रकृतिस्वरोऽत्र / गोमुष्टिवस पूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते / 3603 निष्ठोपमानादन्यतरस्याम् / 1 इति बाधित्वा परत्वदनेनान्तोदात्तत्वं प्राप्तं प्रतिषिध्यते / अतो 'बहुव्रीहौ विश्वं संज्ञायाम्' इत्यन्तोदात्तत्वं भवति / व्यवायि / उदाहरणे व्यवधानवाचिनोऽन्तरशब्दात् 'तत्करोति-' इति णिचि पचाद्यच् / प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः / मुखम् / स्वानं मुखमुत्तरपदमन्तोदात्तं बहुव्रीहौ / दीर्घमुखा शालेति / मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते / स्वाङ्गमद्रववाचिलक्षणमिह गृह्यते न तु स्वम स्वाङ्गमिति व्युत्पत्तिलभ्यम् / श्रन्ययात्रापि स्यादिति भावः / नाऽव्यय / एभ्यः परो मुख* शब्दोऽन्तोदात्तो न स्यात् / पूर्वपदप्रकृतिस्वरोऽत्रेति / एषूदाहरणेषु 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' इति पूर्वपदप्रकृतिस्वरेणान्तोदात्तं पूर्वपदम् / तथाहि 'उदि चैसिः / उच्चैः / 'अनिगन्तोऽञ्चतावप्रत्यये' इति प्रशब्द उदात्तः / तत एकादेशस्वरेण प्राद: शब्द उदात्त: 'गमेर्डोसिः' / गौः / 'वर्तमाने पृषत्' इत्यादिना महच्छब्द उदात्तो निपातितः / स्थूलशब्दः 'ऋन्द्र -' इत्यादावन्तोदात्तो निपातितः / मुषेः क्तिच् / मुष्टि: / ' प्रथदि संप्रसारणं सलोपश्च' इति कुः / पृथुः / ' कृतृवदि-' इत्यादिना स्ः। वत्सः / उपमानलक्षणो विकल्प इति / निष्ठोपमानादिति प्राप्तः / बाध्यत इति / अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न भवति / गौर्मुखमिव यस्य सः / वत्सो मुखमिव यस्येति / सर्वत्रात्र गवाद्युपमेयं नोपमानम् / उत्तरस्य 1 बहुज्ञायाम् / विश्वामित्र इति / 'मित्रे चर्षों' इति दीर्घः / अत्र 'बहुव्रीहौ विश्व सञ्ज्ञायामित्येव भवति / श्रनृषौ तु विश्वमित्रे इदमेव परत्वादित्युक्तम् / व्यवायिनोऽन्तरम् / / उदाहरणप्रत्युदाहरणयोरन्तरशब्दस्य परनिपातोऽस्मादेव ज्ञापकात् / श्रात्मान्तर इति / श्रात्मा = स्वभावोऽन्यो यस्येत्यर्थः / 'अन्यस्वभाव इत्यर्थ' इति युक्तः पाठः / श्रन्तरं किम् ? वस्त्रव्यवधायकः / मुखं स्वाङ्गम् / बहुव्रीहावुत्तरपदभूतमद्रवमित्यादिलक्षणलक्षितस्वाङ्गवाचि मुखमन्तोदात्तमित्यर्थः / पूर्वपदेति / उच्चैरादीनि पूर्वपदान्यन्तोदात्तान्यत्र / उपमानलक्षण इति / 'निष्ठोपमाना' दित्युत्तरसूत्रविहितः / बाध्यत इति / पूर्वविप्रतिषेधादिति भावः / वृत्तौ Page #593 -------------------------------------------------------------------------- ________________ 560 ] सिद्धान्तकौमुदी / [ समासस्वर ( 6-2- 166 ) निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वानं वान्तोदातं बहुव्रीहौ / प्रक्षालितमुखः / पत्ते 'निष्ठोपसर्ग' (3844) इति पूर्वपदान्तोदात्तत्वम् / पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति / उपमानम् - सिंहमुखः / 3604 जातिकाल सुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः / (6-2-170) सारङ्गजग्धः / मासजातः / सुखजातः / दुःखजातः / जातिकालेति किम् । पुत्रजातः / अनाच्छादनात्किम् / वस्त्रच्छुः / प्रकृतेति किम्-कुण्डकृतः / कुण्डमितः / कुण्डप्रतिपन्नः / अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः / 3605 वा जाते / ( 6-2-171 ) जातिकाल सुखादिभ्यः परो जातशब्दो वान्तोदात्तः / दन्तजातः / मासजातः / 3606 नञ्सुभ्याम् / ( 6-2-172) 1 विकल्पस्यावकाशो यत्र गवादिपूर्वपदं न भवति / सिंहमुखः / गवादावुपमाने उभयप्रसङ्गेऽयमेव भवति पूर्वविप्रतिषेधेन / सिंहमुख इति / पक्षे पूर्वपदप्रकृतिखरः हिंसेः पचाद्यचि सिंहः / पृषोदरादित्वादायन्तविपर्ययः / जातिकाल / जात्यादिभ्यः परं क्वान्तमन्तोदात्तं स्याद् बहुव्रीहौ कृनादीन्वर्जयित्वा आच्छादन वाचकात्परं चेन्न / सारङ्गजग्ध इति / सारङ्गः पक्षिविशेषः स जग्धो भक्षितो येनेति विग्रहः / प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वरः / तत्र पुत्रशब्दोऽन्तोदात्तः / वसेः ष्ट्रन् / वस्त्रशब्द आयुदात्तः / कुण्डशब्दो 'नविषयस्यानिसन्तस्य' इत्यायुदात्तः / ननूदाहरणेषु प्रत्युदाहरणेषु च 'निष्ठा' इति निष्ठान्तस्य पूर्वनिपातः प्राप्नोति / तत्र 'हाऽस्माज्ज्ञापकादिति / इदमेव मनसि विभाव्योतं 'जातिकाल सुखादिभ्यः परा निष्ठा वाच्या' इति / दन्तजात इति पक्षे पूर्वपदप्रकृतिस्वरः / दन्तशब्दः 'स्वानशिटामदन्तानाम्' इत्याद्युदात्तः / मासशब्दो 'प्रामादीनां च' इत्याद्युदात्तः / नञ्सु / नञ्सुभ्यां पर 1 स्पष्टमेतत् / अत्राऽव्ययशब्देनाव्ययीभावस्यापि ग्रहणमिति 'अव्ययीभावश्चेति सूत्रस्थभाष्यस्वरसः / प्रक्षालितेति / कृद्ग्रहणपरिभाषयाऽस्य निष्ठान्तत्वम् / तस्यापि वैकल्पिकस्वात्तदभावे श्रह पूर्वपदप्रकृतिस्वरत्वेनेति / सिंहमुखे पते पूर्वपदप्रकृतिस्वरः / जातिकाल / जात्यादिभ्यः परं क्वान्तं बहुव्रीहावन्तोदात्तं कृतादीन्वजयित्वा न चेद्वस्त्रार्थात्परं क्लान्तं भवति / मासजात इति / मासो जातो यस्येति विग्रहः । 'कालाः परिमाणिना' इति तत्पुरुषे तु सिद्धमेवाऽन्तोदात्तत्वम् / पुत्रजात इति / पुत्रशब्दोऽन्तोदात्तः / वस्त्रशब्दस्त्रन्प्रत्ययान्तत्वादायुदात्तः / नव्विषयत्वात्कुण्डेमायुदात्तम् / वा जाते / पक्षे पूर्वपदप्रकृतिस्वरः / दन्तशब्दः स्वाङ्गत्वादायुदात्तः, मासो' प्रामादित्वात्तथा / सुख, दुःख, कृच्छ, अस्त्र, अतीक, प्रतीप करुण, कृपण, तृत्र, सोढ एते सुखादय इति हरदत्तः / 'सुखदुःखगहन कृच्छास्तू Page #594 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [ 561 बहुव्रीहावुत्तरपदमन्तोदात्तम् / अव्रीहिः / सुमास्स्ः। 3607 कपि पूर्वम् / (6-2-173) नसुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे / प्रब्रह्मबन्धुकः सुकुमारीक: 3608 ह्रस्वान्तेऽन्त्यात्पूर्वम् / (6-2174) हस्वान्त उत्तरपदे समासे वान्स्यारपूर्वमुदात्तं कपि नसुभ्यां परं बहुबीहौ / अत्रीहिकः / सुमाषकः / पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् / हस्वान्तेऽन्स्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति / अज्ञकः / कव. मुत्तरपदमन्तोदात्तं स्यात् / समासान्ता उत्तरपदावयवाः / तेनातृव इत्यत्र 'ऋक्पूर्.' इत्यप्यकारस्योदात्तत्वं भवति / समासावयवाः समासान्ता इति पक्षे तु अस्मिन् सूत्रे समासस्यैव कार्थित्वमाश्रीयते नोत्तरपदस्य 'कपि pUrva'miti ज्ञापकात् / यद्यनेनो. तरपदस्यान्तोदात्तः स्यात् ततोऽकुमारीक इत्यादावनेनैव सिद्धत्वात्कपिपूर्वमित्यवाच्यं स्यात् / कपि पूर्वम् / पूर्वेण कप एवोदात्तत्वे प्राप्ते ततः पूर्वस्योदात्तत्वं विधीयते 'ह्रखान्तेन्त्यात्पूर्वम्' इति वचनादिह दीर्घान्ता एवोदाहृताः / उदाहरणे 'नवृतश्च' इति कप् / ह्रस्व (न्ते / ह्रखः अन्तो यस्य तदिदं ह्रखान्तमिति बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वा गृह्यत इत्याशयेनाह उत्तरपदे समासे वेति / अत्र कपि पर इति सामान्यवचनात्तद्रहितमुत्तरपदं समासो वा गृह्यते / ननु पूर्वग्रहणमनर्थकं कपि पूर्वमित्यनुवृत्तेरत आह पूर्वमित्यनुवर्तमान इति। प्रवृत्तिभेदेन वाक्यभेदेन / तत्रैकेन वाक्येन ह्रस्वान्तन्त्यात्पूर्वस्योदात्तत्वं विधीयते / द्वितीयेन तु नियम्यते / ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति / न कपि पूर्वमिति / तेन किं सिद्धप्रालीकप्रतीपकरुणाः / कृष्णसोढौ इमे सुखादयो दश गणे पठिता' इति / shlokgnnkaarH| गणरत्ने तु प्रास्यशब्दोऽपीह पठ्यत इत्युक्तम् / पूर्वसूत्रे जातातिरिक्ततान्तमुदाहर्तुमुचितम् / नसुभ्याम् / उत्तरपदमिति / समासान्तानां समासावयवत्वेऽपि 'कपि पूर्वमित्यस्मादेव ज्ञापकादुत्तरपदाधिकारेऽप्यत्रं सूत्रे समासस्यैव कार्थित्वम् अन्यत्रोत्तरपदस्यैव कार्यित्वं समासान्तरहितस्य / स्पष्टश्चेदम् 'अन्तः' इति सूत्रे भाष्ये / कपि पूर्वम् / नसुभ्यां परं यदुत्तरपदं तस्य कपि परे पूर्वमुदात्तमित्यर्थः, तदन्तस्य समापस्येत्यर्थो वा। पूर्वसूत्रापवादः / ह्रस्वान्ते / नसुभ्याम् , कपि इति च वर्तते / 'कपि pUrva'mityasyApavAdaH / ह्रस्वान्तोत्तरपदकसमासे नसुभ्यां परस्य कपिपूर्वस्योत्तरपदस्याऽन्त्यात्पूर्वमुदात्तमिति सूत्रार्थः / पूर्वग्रहणमिति / पूर्वप्रहणेऽनुवर्तमाने पुनस्तद्ग्रहणमित्यर्थः / एतदर्थमेव पूर्वसूत्रे पूर्वग्रहणम् , अन्यथा 'kapI'tyeva वदेदिति भावः / अज्ञक इति / अन्स्यात्पूर्व उदात्तभावी नास्तीति एतदभावे ऽकपि पूर्वमिति प्राप्तमनेन नियमेन vyAvaya'te / तेन 'नम्सुभ्याऽमिति Page #595 -------------------------------------------------------------------------- ________________ 562] सिद्धान्त्कौमुदी। [समासस्वरन्तस्यैवान्तोदात्तस्वम् / 3606 बहोर्नवदुत्तरपदभूनि / (6-2-175) उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नमः परस्येव स्वरः स्यात् / बहुव्रीहिकः / बहुमित्रकः / उत्तरपदेति किम्-बहुषु मानोऽस्य स बहुमानः / 3610 न गुन्नाद्योऽव्य्वाः। (6-2-176 ) अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता भुव्रोही। बहुगुणा रज्जुः / बहत्तरं पदम् / बहण्यायः / गुणादिराकृतिगणः / अवयवाः किम्- बहुगुणो द्विजः / अध्ययनश्रुतसदाचारादयो गुणाः 3611 उपसगात्स्वानं dhruvmpshu। (6-2-177) प्र्पृस्स्त्थ्ः। प्रलबाटः / ध्रुवमेकरूपम् / उप्सास्किम्-drshniiypRsstthH| स्वाङ्ग किम्-प्रशाखो वृतः / ध्रुवं किम्-उबाहुः। अपशु किम्-विपशुः / 3612 वनं स्मासे। मत आह कबन्तस्यैवान्तोदात्तत्वमिति / नास्ति ज्ञा यस्य अज्ञकः / अत्र यद्येष नियमो न स्यात्तर्हि एतस्याभावे कपि पूर्वमित्ययमेव स्वरः स्यात् / अस्मिस्तु नियमे सति न भवति / 'नम्सुभ्याम्' इति कबन्तस्यैव भवति / बहोनञ् / नत्र इव नव्वत् / अस्मादेव निपातनात्पञ्चमी समर्थाद्वतिः / बहूनां भावो भूमा। 'बहो. लोपो भू च बहोः' उत्तरपदशब्देन तदर्थो गृह्यते खरूपेणोत्तरपदस्य बहुत्वासंभवात् / तदाह उत्तरपदार्थबहुत्वेति / बहुवीहिक इत्यादि / 'हखान्तेऽन्यात्पूर्वम्' इति स्वरः / बहुमान इति / पूर्वपदप्रकृतिवरः / बहुशब्दस्तु 'लंघिबंद्योनलोपश्च' इति कुप्रत्ययान्तोऽन्तोदात्तः / न गुणा / अवयववाचिनो बहोः परे इति / अवयववाचिन इति गुणादीनां विशेषणम् / उपस / स्वाझं प्रति क्रियायोगाभावादुपसर्गग्रहणं प्रायुपलक्षम् / प्रादेहत्तरं ध्रुवं स्वाङ्गवाचि पशुवर्जितमन्तोदात्तं स्याद् बहुव्रीहौ / प्रत्युदाहरणे पूर्वपदप्रकृतिस्वरः / दर्शनीयशब्दोऽनीयर प्रत्ययान्तो रित्स्वरः / उद्वाहुरिति / क्रोशतीति shessH। अत्र कोशनसमय एवोद्वाहुत्वं न सर्व. कप एवोदात्तत्वमिति भावः / बहोर्नवत् / ननु लाघवाद्बहुः सुवदित्येवास्तु इत्यत आह बहुमित्र इति / नमो जरमरमित्रेऽत्यस्यातिदेशेन प्रवृत्त्यर्थ तथोक्तमिति भाव्ः। बहुमाने-पूर्वपदप्रकृतिस्वरः / बहुः फिट्स्वरेणाऽन्तोदात्तः / न गुणादयः / अव. यववाचिनो गुणादयो बहोः परा इत्यर्थः / 'vahornava'diti प्राप्तिः / 'गुण आमन्त्रणे' चुरादिः / पचायच / नान्तोदात्ता इति / नवद्भावप्राप्तस्वरोपलक्षणमेतत् / तेन 'बहुगुणका' इत्यादौ 'कपि पूर्वम्' 'हस्वान्तेऽन्त्यात्पूर्वमित्यपि नेति बोद्धयम् / उपसर्गात्स्वाङ्गन्धु / प्रादेरुत्तरं स्वागवाचि पशुशब्दमिन्नोत्तरपदकसमासे ध्रुवार्थबोधके यदुत्तरपदं तदन्तोदात्तं स्याद्बहुव्रीहावित्यर्थः / यद्वा ध्रुवार्थबोधकसमासघटकमित्यर्थकं svaanggvishessnnmev| उदाहुरिति / नहि बाहोर्नित्यमू दिगवस्थानमिति Page #596 -------------------------------------------------------------------------- ________________ प्रकरणम् / सुबोधिनी-शेखरसहिता / [563 (6-2-178 ) समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् / तस्यदि प्रवणे / 3613 अन्तः / (6-2-176 ) अस्मात्परं वनमन्तोदात्तम् / अन्तर्वणो देशः / भनुपसर्थमिदम् / 3614 अन्तश्च / (6-2-180) उपसर्गादन्तःशब्दोऽन्तोदात्तः / पर्यन्तः / स्म्न्त्ः। 3615 न निविभ्याम् / (6-2-181) न्यन्तः / व्यन्तः / पूर्वपदप्रकृतिस्वरे यणि च कृते 'उदात्त. स्वरितयोर्यणः' (3657) इति स्वरितः / 3616 परेरभितोभावि मण्डलम् / (6-2-182) परेः परमभित उभयतो भावो यस्यास्ति तस्कूलादि मण्डलं चान्तोदात्तम् / परिकूलम् / परिमण्डलम् / 3617 प्रादस्वाङ्गं संज्ञायाम् / दैवेत्यध्रुवम् / वनं समासे / बहुवीहावित्यस्य निवृत्त्यर्थ समासग्रहणम् / प्रवण इति / बहुव्रोही तत्पुरुषे च पूर्वपदप्रकृतिवरे प्राप्ते / 'प्रनिरन्तः-' इति णत्वम् / अन्त्ः। अन्तःशब्दात्पञ्चम्याश्छान्दसो लुक् / तदाह अस्मात्परमिति / अन्तःशब्दात्परमित्यर्थः / अन्तर्वण इति / अत्रापि तेनैव णत्वम् / अनुपसर्गार्थमिति / उपसर्गे तु पूर्वेणैव सिद्धम् / न निविभ्याम्। निविभ्यामुत्तरोऽन्तःशब्दो नान्तोदात्तः स्यात् / पूर्वपदप्रकृतिस्वर इति / बहुव्रीहिसमासे 'बहुव्रीही प्रकृत्या' इति तत्पुरुषे ऽतत्पुरुषे तुल्यार्थ-' इत्यनेन / परेरभितः / परेरुत्तरोऽभिशब्दो भाववाची मण्डलं चान्तोदात्त स्यात्। अभितोभावीत्यस्यार्थमाह अभितो भावो'. स्यास्तीति / अथवा अभित उभयतो भवति नद्यादौ कूलादिकमित्यभितोभावि / 'सुप्यजातौ ' इति णिनिः / प्रिक्ल्भिति। बहुव्रीहिः प्रादिसमासोऽव्ययीभावो वा। तत्र बहुव्रीहौ तत्पुरुषे च पूर्वपदप्रकृतिस्वरे प्राप्ते, अव्ययीभावे तु 'परिप्रत्युपापा-' इति. 'कूलतीर-' इति च प्राप्ते परितः कूलमस्य, परिगतं कूलमिति वा कूलात्कूलं वर्जयित्वेत्यर्थ इति / उदकस्याभाव iva vigrhH। प्राद / प्रादुत्तरमस्वामवाचि संज्ञाभावः / तत्पुरुषे त्वव्ययपूर्वपदप्रकृतिस्वर एव / पशुः पार्श्वम् / प्रवण इति / बहुव्रीहौ तत्पुरुषे च पूर्वपदप्रकृतिस्वरः प्राप्तः / 'प्रनिरन्तः' इति णत्वम् / परिवने ऽपरिप्रत्युपाति प्राप्तम् / उपसर्गास्किम् ? शरवणो देशः / बहुव्रीहावित्यस्य निवृत्त्यर्थ समासग्रहणम् / अन्त्ः। अन्तर्वणमित्यव्ययीभावेऽप्येतदेव / न निविभ्याम / निविभ्यामुत्तरोऽन्तशब्दो नाऽन्तोदात्त इत्यर्थः / परेरभितोभावि म / अभितः= उभयतो भवत्यवश्यमिति 'सुप्यजातौ' इति णिनिः / नद्यादौ हि कूलाधुभयतो भ्व्ति। प्रिक्ल्मिति। बहुव्रीहिः, प्रादिसमासोऽव्ययीभावो वा। अत्र 'परिप्रत्युपेऽति. 'कूलतीरेति वा प्राप्तम् / प्रादस्वाझं स / प्रादुत्तरपदमस्वानवाचि सज्ञायामन्तोदात्तं समासमात्रे इत्यर्थः / प्रग्रहादयः प्रगृहादयो वा प्रादिसमासाः, बहुव्रीहयो वा। Page #597 -------------------------------------------------------------------------- ________________ 564 ] सिद्धान्तकौमुदी / [ समासस्वर ( 6-2-183 ) प्रगृहम् / अस्वानं किम्-प्रपदम् / 3618 निरुदकादीनि च ( 6-2-184 ) प्रन्तोदात्तानि / निरुदकम् / निरुपलम् / 3616 अभेमुखम् / ( 6-2-185) अभिमुखम् 'उपसर्गात्स्वाङ्गम् ( 3311 ) इवि सिद्धे बहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थं चेदम् / श्रभिमुखा शाला / 3620 अपाच्च / ( 6-2-186 ) श्रपमुखम् / योगविभाग उत्तरार्थः / 3621 स्फिगत वीणाऽऽवकुक्षिसीरनामनाम च / ( 6-2-180 ) अपादिमान्यन्तोदात्तानि / अपस्फिगम् / अपपूतम् । अपवीयम् / अञ्जस् / अपाञ्जः / अध्वन् / अपाध्वा / ' उपसर्गादिध्वनः' ( 353 ) इत्यस्याभावे इदम् / एतदेव च ज्ञापकं समासान्तानित्यत्वे / श्रपकुक्षिः / सीरनाम / अपसीरम् / अपहलम् / नाम् । अपनाम / स्फिगपूत कुत्तिप्रहण मबहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थं च / 3622 यामन्तोदात्तं स्यात् / प्रगृहमिति / प्रादिसमासः बहुव्रीहिर्वा / प्रपदमिति / पूर्वपदप्रकृतिस्वरः / निरुदकमित्यादि / निर्गतमुदकं यस्मादिति बहुव्रीहिः / निर्गतमुदकमिति प्रादिसमासो वा / उदकस्याभाव इत्यव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् / श्रभे / श्रभेरुत्तरपदं मुखमन्तोदात्तं स्यात् / उपसर्गात्स्वाङ्गमितीति / मुखं स्वानमिति तु न भवति 'नाव्ययदिक्शब्द -' इति निषेधात् / अपाञ्च्च / अपादुत्तरं मुखमन्तोदात्तं स्यात्समासे / अपमुखमिति / प्रादिसमासे बहुव्रीहौ च पूर्वपदप्रकृतिखरे प्राप्ते मुखं वर्जयित्वेत्यव्ययीभावेऽपि परिप्रत्युपापा वर्ज्यमानाहोरात्रा * वयवेषु' इति प्राप्तेऽयमारम्भः / उत्तरार्थ इति / उत्तरत्र अपादित्यस्यैवानुवृत्तिर्यथा स्याद् श्रभेर्मा भूत् / स्फिगपूत / नामग्रहणं सीरेणैव संबध्यते न स्फिगादिभिः / स्फिगपूतकुक्षीणां पृथग्ग्रहणादिति हरदत्तः / तेन स्फिगपूतकुक्षयः पर्याया इति निश्चीयते / उपसर्गादध्वन इत्यस्याभाव इति / ' उपसर्गादध्वन:' इदं समासान्ताच्प्रत्ययविधायकम्, तदभावे / तस्मिन् सति अच्प्रत्ययस्य चित्त्वादेव सिद्धम् / ननु 'उपसर्गादध्वनः' इत्यनेन नित्योऽज् विधीयते तत्कथमुक्तमित्यस्याभाव इतीत्यत श्राह एतदेव च ज्ञापकमिति / यदि हि नित्यः समासान्तः स्याद् अध्वग्रहणमिहा1 नर्थकं स्यात्, अच्प्रत्ययस्य चित्वादन्तोदात्तस्य सिद्धत्वात् / कृतं तु श्रध्वप्रहणं निरुदकादिराकृतिगणः / श्रभिमुखा शालेति / प्रादिसमासो, बहुव्रीहिव / अपाश्च / मुखमिति वर्त्तते / श्रपमुखमिति / अव्ययीभावेऽपि परिप्रत्युपापेऽति प्राप्तम् / एतदेव चेति / अन्यथा श्रचश्वित्वादेव सिद्धं स्यादिति भावः / सीरनामेति / नामग्रहणं सीरेणैव संबध्यते, न स्फिगादिभिः स्फिगपूतकुक्षीर्णा पृथग्प्रह खात्। हरदत्तप्रामाण्यादेषां पर्यायत्वमवगम्यते / व्याख्यानादेवाऽस्य सीरप्रहणेन Page #598 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [ 565 अधेरुपरिस्थम् / (6-2-188) अध्यारूढो दन्तोऽधिदन्तः / दन्तस्योपरि जावो दन्तः / उपरिस्थं किम्-प्रधिकरणम् / 3623 अनोर्प्र्धान्क्नीय्सी। (6-2-186) अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् / अनुगतो ज्येष्ठोऽनुज्येष्ठः / पूर्वपदार्थप्रधानः प्रादिसमासः / अनुगतः कनीयाननुकनीयान् / उत्तरपदार्थप्रधानः / प्रधानार्थ च कनीयोग्रहणम् / अप्रेति किम्-अनुगतो ज्येष्ठोऽनुज्येष्ठः / 3924 purussshcaa'svaadissttH| (6-2-160) मनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः / अन्वादिष्टः पुरुषोऽनुपुरुषः / अन्वादिष्टः किम्-अनुगतः पुरुषोऽनुपुरुषः / 3625 अतेरकृत्पदे / (6-2-161) मतेः परमकृदन्तं पदशपश्चान्तोदात्तः / प्रत्यकुशो नागः / प्रतिपदा गाय्त्री। प्रकृल्पदे किम्-प्रतिकारः / * अतेर्धातुलोप इति वाच्यम् / इह मा भूत् / शोभनो गार्योऽतिगायः / इह च स्यात् / प्रतिक्रान्तः कालमा ज्ञापयति समासान्ता अनित्या इति। स्फिगपूत कुक्षिग्रहणमिति / यदा तानि स्वानवाचीनि ध्रुवाणि च भवन्ति बहुव्रीहिश्च समासस्तदा 'उपसर्गात्स्वाणम्' इत्येव सिद्धम् / अधेः। अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं स्यात् / उपरि तिस्स्त्थ्तीत्युप्रिस्थ्म्। 'सुपि स्थः' इति कः / तदेतद्दर्शयति. दन्तस्योपरीति / अधिकरणमिति / 'अधिक्रियतेऽस्मिन्नित्यधिकरणं नैतदुपरिस्थवाचि कि त्वधः स्थ्वाचि। अत्र कृदुत्तरपदप्रकृतिस्वरेणाकार उदात्तः / अनुज्येष्ठ इति / उत्तरपदार्थस्याप्राधान्यं दर्शयति पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति / प्रधानार्थ च कनीयोग्रहणमिति / अन्यत्राप्रधानग्रहणेनैव सिद्धत्वात् / अनुगतो ज्येष्ठ इति विप्रहविशेषेण प्रधानवाचित्वं ज्येष्ठशब्दस्य दर्शयति पुरुष / अन्वादिष्ट इति / अनु पश्चादादिष्टः कथितः / कमिश्चित्कथिते योऽन्यः कथ्यते सोऽन्वादिष्ट इत्यर्थः / अतेरकृत्पदे / अकृच्च पदं च अकृत्पदे / तदाह अकृदन्तं pdshgdshceti। अत्यङकुश इति। अकुशमतिकान्त इति विग्रहः / प्रतिकारक इति / शोभनः कारकः / पूजार्थोस्. यमितिः / अतेर्धातुलोप इति / अत्यङ्कुशादौ वृत्तिविषयेऽतिशब्दोऽतिक्रान्तार्थधृत्तिरिति क्रमेरप्रयोग एव धातु lopH। अतिगार्य इति / यथान्यासे त्वत्रापि संबन्ध इति तत्वम् / स्फिगपूतकुक्षिग्रहणमिति / वीणाग्रहणसहितः पाठो'. पपाठः / प्रादिसमास इति / अव्ययीभावे तु समासान्तोदात्तत्वेनाऽपि सिद्धम् / पुरुषाश्चाऽन्वा / अन्वादिष्टोऽप्रधानशिष्टः / यथा भिक्षामटेत्यादौ / यद्वा कमि. श्चित्कथिते योऽन्यः पश्चात्कथ्यते सोऽन्वादिस्स्त्त्ः। अतेर / अकृदन्तं पदशब्दश्चेति / अयचाऽर्यो वृत्तौ |भास्स्यातु अतेरुत्तरपदमन्तोदात्तम, कृदन्तम, पदशब्दश्च वर्जयित्वेत्यर्थः Page #599 -------------------------------------------------------------------------- ________________ 566 ] सिद्धान्तकौमुदी / [ समासस्वर तिकारुकः / 3626 नेरनिधाने / ( 6-2-162 ) निधानमप्रकाशता ततोस्म्यदनिधानं प्रकाशनमित्यर्थः / निमूलम् / न्यक्षम् / अनिधाने किम्-निहितो दण्डो निदण्डः / 3627 प्रतेरंश्वादयस्तत्पुरुषे / ( 6-2-113) प्रतेः pareM'zvAdayo'ntodAntAH / pratigatoM'zuH प्रत्यंशुः / प्रतिजनः / प्रतिराजा / समासान्तस्यानिश्यस्वास्च टच् / 3628 उपाद्वयजजिनमगौरादयः / ( 6-2164 ) उपास्परं यद् व्यकमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा / उपदेवः / उपेन्द्रः / उपाजिनम् / भगौरादयः किम्- उपगौरः / उपतैषः / तत्पुरुषे किंम्-उपगतः सोमोस्स्य स उपसोमः । 3621 सोरवक्षेपणे / ( 6 - 2 - 165 ) सुप्रत्यवसितः / सुरत्र पूजायामेव / वाक्यार्थस्वत्र निन्दा । असूयया तथाभिधानात् / सोः किम् कुब्राह्मणः / अवक्षेपणे किम् - सुहृषणम् / 3630 विभाषोत्पुच्छे / ( 6-2-166 ) तत्पुरुषे / उत्क्रान्तः पुच्छादुरपुच्छः / प्राप्नोति गार्ग्यशब्दस्याकृदन्तत्वात् / तस्मादव्याप्त्यतिव्याप्तिपरिहारार्थमकृत्पदे इत्येतदपनीय धातुलोप इति वक्तव्यमित्यर्थः / नेरनि / नीशब्दादुत्तरपदमन्तोदात्तं स्यादनिधानेऽर्थे / निमूलमिति / निर्गतं मूलमस्य, निर्गतं वा मूलं निर्मूलम् / निदण्ड इति / निशब्दो निधानार्थे वर्तते / कथं पुनर्निशब्दस्यायमर्थ इति चेच्छृणु / प्रादयो हि वृत्तिविषये सक्रियं साधनमाहुः / समासान्तस्यानित्यत्वादिति / इद्द राजनशब्दस्य पाठ एव ज्ञापयति समासान्ता अनित्य इति / अन्यथा 'राजाहः सखिभ्यष्टच्' इति टचश्चित्त्वादेव सिद्धं स्यात् / सोरव / सोरुत्तरपदं निन्दायामन्तोदात्तं स्यात्तत्पुरुषे / सुप्रत्यवसित इति / 'सुः पूजायाम्' इति कर्मप्रवचनीयस्य सोः 'स्वती पूजायाम्' इति समासः / तेन सुप्रत्यवसिते याथादिविधिर्न शङ्कनीयः यः / ननु यदि सुशब्दोऽत्र पूजायां वर्तते कथं तर्हि पो गम्यत इत्याह वाक्यास्त्विति / कथमित्याइ श्रसूययेति / यस्त्वनर्थे उपस्थिते सुखायमान श्रास्ते तं प्रत्येवमुक्ते क्षेपो गम्यते / विभाषोत् / उच्छब्दात्परः पुच्छशब्दः अन्तोदात्तो प्रतीयते / नेरनि / निशब्दादुत्तरपदमन्तोदात्तं स्यादनिधानेऽर्थे / निमूलमिति / निर्गतं मूलमस्येति, निर्गतं मूलमिति वाऽर्थः / श्रव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् / निदण्ड इति / निशब्दोऽत्र निधानार्थं ब्रवीति / प्रादयो हि वृत्तिविषये सक्रियं साधनमाहुः / अनित्यस्वादिति / श्वादिषु राजन्शब्द पाठ एवात्र ज्ञापको बोध्यः / श्रंशु, जन, राजन्, उष्ट्र, खेटक, अजिर, आदर्श, श्रवणं, कृत्तिका, अर्ध पुर्। नृत्। उपाय । गौर, तैष, तेल, लेट, लोट, जिह्वा, कृष्ण, कन्या, गुध, कल्प, पाद / वृत् / upa'gaura इति / श्रव्ययपूर्वपदस्वरः / बहुव्रीह्रावप्येवम् / Page #600 -------------------------------------------------------------------------- ________________ [ 567 प्रकरणम् ] सुबोधिनी-शखरसहिता यदा तु पुच्छमुदस्यति उत्पुच्छयते 'एरच्' (3231) उत्पुज्छस्तदा थाथादि. स्वरेण नित्यमन्तोदात्तस्वे प्राप्ते विकल्पोऽयम् / सेयमुभयत्र विभाषा / तत्पुरुषे किम्-उदस्तं पुच्छं येन स उत्पुच्छः / 3631 द्वित्रिभ्यां पाहन्मूर्धसु बहुबीही / (6-2-197) भाभ्यां परेश्वेष्वन्तोदात्तो वा / द्विपाचतुष्पाय रथाय / त्रिपादूर्वः / द्विदन् / त्रिमूर्धानं' सप्तरश्मिम् / मूर्धनित्यकृतसमासान्त एवं मूर्धशब्दः / तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् / एतदेव ज्ञापकमनित्यः समासान्तो भवतीति / यद्यपि च समासान्तः क्रियते वा स्यात्तत्पुरुषे / सेयमुभयत्र विभाषेति / आद्यायां तु व्युत्पत्तौ अव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात्समासस्यान्तोदात्तत्वमप्राप्तम् / द्वितीयायां तु व्युत्पत्तो थाथादिखरेण नित्यमन्तोदात्तत्वं प्राप्तमिति कृत्वोभयत्र विभास्सा। द्वित्रिभ्याम् / पादिति कृताकारलोपो गृह्यते / ददिति कृतददादेशो दन्तशब्दः / प्राण्यामिति / द्वित्रिभ्याम् / द्विपादिति / द्वौ पादौ यस्येति द्विपात् / 'संख्यासुपूर्वस्य' इति पादशब्द. स्याकारलोपः / द्विदनिति / 'वयसि दन्तस्य द्तृ'| मूर्धनित्यकृतसमासान्त एव मूर्धन्शब्द इति / एतच्च मूखिति निर्देशादेवावसीयते / अन्यथा मूविति निर्देश्यं स्यात् / किमर्थं पुनरकृतसमासान्त एव निर्दिष्ट इत्यत आह तस्येति / यद्यकृतसमासान्तस्योपादानं तर्हि यदा समासान्तः क्रियते तदान प्राप्नोति तस्यशब्दां. न्तरत्वादित्यत श्राह यदापीति / इह हि बहुव्रीहिः कार्यित्वेनोपात्तो न मूर्धनशब्दः / सोरव / सोरुत्तरपदमन्तोदात्तं निन्दायां तत्पुरुषे इत्यर्थः / पूजायामेवेति / एवश्व कर्मप्रवचनीयत्वेन गतित्वाऽभावात्थाथादिस्वरोऽत्र मास्ति / निन्देति / अनर्थे उपस्थिते यः सुखायमान श्रास्ते तं प्रतीदं वाक्यमसूयया प्र्युज्य्ते। कुब्राह्मण इति / 'नष्कुनिपाताना मिति ईषदर्थे चरितार्थम् / विभाषोत्पु / तत्पुरुषरूपेऽपि उत्पुच्छ. शन्दे यदुत्तरपदन्तदन्तोदात्तं वेत्यर्थः / उत्कान्तः पुच्छादिति / अत्राऽव्ययपूर्वपदप्रकतिस्वरः प्राप्तः / यदा स्विति / केचित्त्वस्य लाक्षणिकत्वादत्र न प्रहणम् / किंचाऽयमुत्पुच्छो न तत्पुरुषः, किं तु तदवयवकः, नापि तद्धटकः पुच्छशब्द उत्तरपदमित्याहुः / मूर्धनित्यकृतेति / केचित्तु "श्रत एव बहुव्रीहिप्रहणं चरितार्थम् / अन्यथा मूढेष्वित्येव वदेत् / बहुव्रीहिभिनव समासान्तविरहादेव वारयिष्यते / न च द्विदन्त इति बहुव्रीही वयोवाचकत्वाऽभावात्रादेशाऽभावे शसादौ पद्दन-' इति ददादेशे प्रत्यर्थ बहुव्रीहिग्रहणस्यावश्यकत्वेन समासान्तनिर्देश गौरवम् / किं च समासान्तनिर्देशेऽत्र प्रवृत्तिर्न सुलभा / कृतसमासान्तसाहचर्येण दत्रादेशस्यैव प्रहणापत्तेः / अत एव द्वयोर्दन्ता इति विप्रहे ऽद्विदतः पश्येत्यादौ षष्ठीतत्पुरुषे न प्रवृत्तिरिति वाच्यम् , Page #601 -------------------------------------------------------------------------- ________________ 568 ] सिद्धान्त्कौमुदी। [समासस्वरतथापि बहुव्रीहिकार्यस्वात्तदेकदेशत्वाच समासान्तोदात्तत्वं परे भवत्येव / द्विमूर्ध्ः। त्रिमूर्धः / द्वित्रिभ्यां किम्-कल्याणमूर्धा / बहुव्रीही किम्-द्वयोद्धा द्विमूर्धा / 3632 सक्थं चाऽक्रान्तात् / (6-2-198) गौरसक्थः / श्वषणसक्थः / माकान्तास्किम्-चक्रसक्थः / समासान्तस्य षचश्चित्वाविस्य. मेवान्तोदात्तस्वं भवति / 3633 परादिश्छन्दसि बहुलम् / (6-2-166) छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा / अजिसक्थमाल भेत / अत्र वार्तिकम् - तदेकदेशत्वाश्चेति / तस्य बहुव्रीहेरेकदेशः समासान्तस्तस्य भावस्तत्त्वं तस्मादिति स एवार्थः / तदेकदेशित्वादिति पाठे तु स बहुव्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी समासान्तस्तद्भानस्तत्त्वं तस्मादिति स एवार्थ्ः। तदेवं बहुव्रीहेः कार्यत्वात्तदेकदेशत्वाच स्मासान्त्स्येति। यदा समासान्तः क्रियते तदाप्ययं विधिर्भवत्येव / द्विमूर्ध इति 'द्वित्रिभ्यो ष मूर्ध्नः' इति स्स्ः। कल्याणमूर्धेति / पूर्वपदप्रकृतिस्वर एवात्र भवति / कल्याणशब्दो ऽलघावन्ते-' इत्यादिना म्ध्योदात्त्ः। सक्थं च / 'बहुव्रीही सक्थ्यक्ष्णोः-' इति षजन्तः सक्थशब्दः उत्तरपदमन्तोदात्तं वा स्यात् स चेत् ऋशब्दान्तात्परो न भवति / चित्त्वानित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः / गौरसक्थ इति। पक्षे पूर्वपदप्रकृतिस्वरः / 'शुक्रगौरयोरादिः' इति गौरस्यायन्तावुदात्तौ / तेनात्र त्रैस्वयम् / श्लक्षणसक्थ इति / 'कृत्यशूभ्यां नः' 'श्लिषेरच्चोपधायाः' इति shlkssnnshbdo'ntodaattH| षचश्चित्वादिति / एतेन चित्स्वरस्यापवादः / प्राप्तविभाषेयमिति दर्शयति परादिश्छन्दसि / परशब्देनात्र सक्थशब्द एव / तस्यैव पूर्वसूत्रे सन्निहितत्वात्तदाह परस्य सक्थशब्दस्येति / ननु तर्हि परप्रहणमनर्थकम् / प्रकृतो हि सक्थशब्दोऽनुवर्तते / नैतदस्ति / बहुव्रीहेरपि प्रकृतत्वात्त. स्ययुदात्तत्वं शपेत / 'विभाषोत्पुच्छ-' इत्यतो विभाषेति वर्तमाने बहुलप्रहणं यथान्यासे हि पूर्वोत्तरसाहचर्येण विभक्कयनिमित्तददादेशस्यैव प्रहणात् , शसादिनिमित्त. कस्य बहिरङ्गत्वेनाऽसिद्धत्वाच्च, भाष्योक्तप्रकृत्यन्तरत्वपक्षेऽत्र तदप्राप्तेश्च / एवञ्च बहुव्रीहिग्रहणमपि समासान्ताऽनित्यत्वे jJApaka'mityAhuH / भुव्रीहिकार्य्त्वादिति। 'अस्य स्वरस्येति शेषः / तदेकदेशत्वाचेति / 'समासान्तस्येति शेषः / समासान्तोदात्तत्वम् एतत्सूत्रविहितम् / पक्ष भवत्येवेति / अत्र च सत्रे समासस्यैव कार्यित्वमिति सिद्धान्तः / सक्थश्वा / 'बहुव्रीहौ सक्थि' इति षजन्तः सक्थशब्दो'. न्तोदात्तो वा स्यात् , शब्दान्तात्परश्वेन भवतीत्यर्थः / चित्वानित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् / 'नन्दुःसुभ्यः' इत्यजन्तस्तु न गृह्यते, व्याख्यानादित्याहुः / पक्षे पूर्वपदप्रकृतिस्वरः / 'zuklagaurayorAdi'riti गौरः प्र्यायेन्नाऽऽद्य्न्तोदात्त्ः। परादि Page #602 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता / [ 566 * परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते / पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः / इति / परादिः / तुविजाता u'ru'tayaH' / परान्तः / नि येन मुष्टिस्य / यस्त्रिचक्रः / पूर्वान्तः / विश्वायुधेहि / इति समासस्वराः / बह्वर्थप्रदर्शनार्थम् / बहुलग्रहणस्यार्थ श्लोकेन दर्शयति पर दिश्चेति / उरुक्षयेति / उरूण क्षयो निवास इति विग्रहः / 'क्षयो निवासे' इति क्षयशब्द श्रायुदात्तः / 'समासस्य' इत्यन्तोदात्तं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदायुदात्तत्वं प्राप्तं तत्थाथादिस्वरेण बाधितम् / श्रतो बाहुलकेनोत्तरपदाद्युदात्तत्वम् / एतच्च 'क्षि निवासगत्योः' इति धातोर्बाहुलकादधिकरणे 'एरच्' इति माधवेनोक्तम् / वस्तुतस्तु घप्रत्ययान्तः क्षयशब्द इति हरदत्तोक्तरीत्या थाथादिस्वरस्येहाप्राप्या कृदुत्तरपदप्रकृतिस्वरेणैव सिद्धम् / 'परादिश्च' इत्यस्योदाहरणं तु 'चोदयित्री सूनृतानाम्' इति बोध्यम् / ऊन परिहाणे / चुरादिष्वदन्तः णिच् क्विप् सुतरामूनयत्यप्रियमिति सून् तदृतं च सूनृतम् / 'अयस्मयादीनि-' इति भत्वान्नलोपो न / मुष्टिहत्ययेति / मुष्टधा हननं मुष्टिहत्या 'द्दनस्त च' इति सुबन्ते उपपदे क्यप् / कृदुत्तरपदप्रकृतिस्वरोऽत्र प्राप्तः / त्रिचक्र इति / बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः प्राप्तः / विश्वायुरिति / विश्वमायुर्यस्मिन्निति भुव्रीहिः। विश्वशब्दः कन्प्रत्ययान्तः पूर्वपदप्रकृतिस्वरेणायुदात्तः प्राप्तः इति स्वरसुबोधिन्यां समासस्वर प्रकरणम् / श्छन्दसि / इदञ्च समासमात्रे / परादिश्चेत्यस्योदाहरणम् - उरुक्षया इति / उरूणां= बहूनां क्षयावित्यर्थः / क्षर्यशब्दः 'क्षयो निवासे' इत्यायुदात्तः / 'समासस्येऽत्यन्तो. दात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदाद्युदात्तत्वं प्राप्तम्, तत् थाथादिस्वरेण बाधितमतो बाहुलकेनोत्तरपदाद्युदात्तत्वमिति वेदभाष्ये स्थितम् / इदच 'क्षिनिवास 'रित्यतो बाहुलकादधिकरणे एरजन्तः क्षयशब्द' इत्यभिप्रायेण / यदि तु क्षयशब्दो वाऽन्तस्तदा यायादिस्वराऽप्राप्स्या कृदुत्तरपदप्रकृतिस्वरेणैवेदं सिद्धम् / अस्योदाहरणन्तु 'चोदयित्री सूनृतानामिति / सूपूर्वादूनयतेः किप् / सुतरामूनयत्यप्रियमिति सून् = प्रियम्, तच्च ततश्चेति सुनृतम् / 'अयस्मयादीनी 'ति भवत्वान्नलोपो न / परान्तोदाहरणं - मुष्टिहत्ययेति / मुष्ट्या हननं मुष्टिहत्या / 'इनस्त चे ऽति क्यप् / कृदुत्तर पदप्रकृतिस्वरोऽत्र प्राप्तः / त्रिचक्रे - बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरे प्राप्ते पराऽन्त उदात्तः / पूर्वान्तत्वे - विश्वायुरिति / विश्वमायुर्यस्मिन्धने इति बहुव्रीहिरयम् / विश्वशब्दः क्वन्नन्तत्वादायुदात्तः / तस्य पूर्वपदप्रकृतिस्वरेणायुदात्तत्वं प्राप्तम् / Page #603 -------------------------------------------------------------------------- ________________ 600 ] समासस्वर सिद्धान्त्कौमुदी। अथ तिउन्त्स्व्राः। 3634 तिङो गोत्रादीनि कुत्स्नाभीन्न्य्योः। (--1-27) तिहन्तात्पदावोबादीन्यनुदात्तान्येतयोः / पचति गोत्रम् / पचतिपचति गोत्रम् / एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः / कुत्सनाभीचण्यग्रहणं paatthvishessnnm| तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्य शेयम् / गोत्रादीनि किम्-पचति तिडो / पचति गोत्रमिति / गोत्रं स्वकुलं पीडयतीत्यर्थः / एवं हि कुत्सा भवति / अआभीक्ष्ण्ये उदाहरणमाह पचतिपचति गोत्रमिति / अनेकार्थत्वास्पचिः करोत्यर्थ व्र्त्ते। विवाहादौ गोत्रं पुनः पुनः सुखोकरोतीत्यर्थः / 'नित्य. वीप्सयोः' इति द्वित्वम् / ननु किं कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम् , एतयोरर्थयोर्गोत्रादीनि भवन्ति / तानि च तिङः पराण्यनुदात्तानि भवन्ति, आहो. स्विदनुदात्तविशेषणं तिः पराणि गोत्रादीन्यनुदात्तानि भवन्त्येतयोरर्थयोरिति / अस्मिन्विचारे निर्णयमाह कुत्सनाभीदण्यग्रहणमिति / अयं चार्थो योगवि. भागाल्लभ्यते / तिडो गोत्रादीनीत्येको योगोऽनुदात्तविधानार्थः / कुत्सनाभीक्ष्ण्ययो. रिति द्वितीयो योगो गोत्रादीनीत्येव / परिभाषेयम् / इह शास्त्रे गोत्रादीनि कुत्सना. भीक्ष्ण्यविषयाण्येव प्राथाणि / तेन किं सिद्धं भवतीत्यत आह तेनेति / अन्यत्रा. 'व्यत्ययो bahula'mityanenaiva सिद्धे 'parAdi'riti सूत्रम् ,'त्रिचक्रादीना chandasyantodAttatva'miti वार्तिकं च न कार्यमित्यर्थः / यद्वा वाग्रहणेऽनुवर्तमाने बहुलग्रहणभेतदर्थलाभार्य कृतमित्यर्थः / यतो व्यत्ययो बहुलपदार्थ इति भाव्ः। बहुलप्रहणादेव 'पुरः सो अस्तु' इत्यादौ शिखराऽप्रवृत्तिः, 'अस्थन्वन्तं यदनस्था बिभर्ती' यत्र 'bhIhrI'tyasya च खरस्याऽप्रवृत्तिरित्यायुधम् / इति स्मास्स्व्राः। अथ तिङन्तस्वराः / पचति गोत्रमिति / गोत्रंबकुलं पीड. यतीत्यर्थः / एवं हि कुत्सा भवति / पचतिपचति गोत्रमिति / अनेकार्थ्त्वात्क्रो। त्यर्थे पचिः / विवाहादौ गोत्रं पुनः पुनः सुखाकरोतीत्यर्थः / पाठविशेषणमिति / योगविभागः कार्यः / 'कुत्सनाऽऽभीक्ष्ण्ययो रिति / गोत्रादिनी ति व्र्त्ते। प्रिभास्सेय्म्। यानि कुत्सनाभीक्ष्ण्यविषयाणि तान्येवात्र शास्त्रे गोत्रादीनोत्यर्थः / यत्र गोत्रादिपद. घटितवाक्यन कस्यचित् कुत्सा बोध्यते क्रियागतमाभीक्ष्ण्यं वा, तानीति यावत् / अन्यत्रापीति / 'चनचिदिवेऽत्यादौ / गोत्र, ब्रुव, प्रवचन, प्रहसन, प्रयतन, पवन, यजन, प्रकथन, प्रत्यायन, प्रचक्षण, विचक्षण, प्रवचक्षण, स्वाध्याय, भूयिष्ठा वा नाम / नामेत्येतद्वा निहन्यते इत्यर्थोऽस्य / वृत् / तिः किम् ? कुत्सितगोत्रम् / Page #604 -------------------------------------------------------------------------- ________________ प्रकरणम् 1 सुबोधिनी-शेखरसहिता [ 601 1 1 पापम् / कुश्लेति किम्-खनति गोत्रम् / समेत्य कूपम् / 3635 तिङ्ङतिङः / ( 6-1-28) अतिङन्तात्पदात्परं तिङन्तं निहन्यते / श्रग्निमीळे / 3636 न लुट् / ( 8-1-26 ) लुडन्तं न निहन्यते / श्वः कर्ता / श्वः कर्तारौ / 3637 निपातैर्यद्यदिहन्त कुविनेश्चश्च कश्चिद्यत्रयुक्तम् / ( 8-1-30) एतैनिपातैर्युक्तं न निहन्यते / yada'me' syAma'haM त्वम् / युवा' यदीकृथः / कुविदङ्गः पीति / 'चनचिदिवगोत्रादितद्धिताम्रडितेष्वगतेः इत्यत्र / पचति पापमिति / पापमिति क्रियाविशेषणम् / खनति गोत्रम् / समेत्य कूपमिति / गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः / तिङः / अनुदात्तं सर्वमिति वर्तते / तदाह निहन्यत इति / सर्वानुदात्तो निघात इति वैयाकरणानां व्यवहारः / अतिङ इति किम् पचति भवति / एककर्तृका पचिकिया भवतीत्यर्थः / नन्वतिङ्ग्रहणं व्यर्थं 'समानवाक्ये निघातयुष्मदस्मदादेशाः' इत्युक्तत्वात् / एकस्मिंश्च वाक्ये तिङन्तद्वयाभावादिति चेत्सत्यम् / सूत्रकारेण समानवाक्याविकारो न कृत इत्यतिग्रहणमकारि / भाष्ये तु श्वतिङ्ङ्ग्रहणं प्रत्याख्यातम् / न लुट् / इत आरभ्य निषेधसूत्राणि / श्वः कर्ता / श्वःकर्ताराविति / तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे कृते तासिरुदात्तः / एकवचने टिलोपे कृते उदात्तनिवृत्तिस्वरेण DA उदात्तः / निपातैः / यदित्यादीनां यत्रेत्यन्तानां द्वन्द्वे तृतीयायाः सौत्रो लुक, न तु युक्तशब्देन समासः / निपातैरिति विशेषणस्यानन्वयापत्तेस्तदाह एतैर्निपातैरिति / यद् यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र एतैरित्यर्थः / ' यद्यदार्थे च हेतौ च विचारे यदि चेचणः / दन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः / कञ्चित्प्रश्ने नेत् निषेधे प्रशंसायां कुवित्स्मृतम् / यत्रेत्याधारे तत्र मूले कुविदुदाहृतः / अन्येऽभ्यूयाः / तत्रग्रहणं साक्षात्संबन्धप्रतिखनतीति / गोत्रं समेत्य कूपङ्खनतीत्यर्थः / तिङतिङः / 'पदस्य' 'पदातू' 'अनुदात्तं सर्वमपादादा' वित्याधिकारादत्र प्रकरणे निहन्यते = सर्वानुदात्तं क्रियते इत्यर्थः / यथाऽत्र सर्वस्यानुदात्तता तथा निरूपितं युष्मदस्मत्प्रकरणे / 'उदात्तस्वरितगुणविशिष्टमेव निहन्यते नान्य' दिति 'स्वरितो वाऽनुदात्ते' इति सूत्रस्थ भाष्यस्वरसः / प्रतिङ इति किम् ? पचति भवति / पाको भवतीत्यर्थः / वस्तुतोऽतिग्रहं व्यर्थम् / समानवाक्याधिकारस्य वार्त्तिको क्लस्यावश्यकत्वात् / 'एकति हि तत्र वाक्य' मिति भाष्ये स्पष्टम् / पादादौ किम् ? तन्त्वा वाजेषु वाजिनं वाजयामः शतक्रतो / निपातै 1 द्यदि / यदादियत्रान्तानां द्वन्द्वे तृतीयायाः सौत्रो लुक्, न तु युक्तशब्देन समासः, निपातैरिति विशेषणस्याऽनन्वयापतेः / यदादयो निपातत्वादायुदात्ताः / सर्वनाम्नो यच्छब्दस्य न तु ग्रहणम्, यत्रययोः पृथग्ग्रहणात् / यद्यदार्थे च हेतौ च, विचारे Page #605 -------------------------------------------------------------------------- ________________ 602] सिद्धान्त्कौमुदी। [तिङन्तस्वरमासन् / प्रचित्तिमिश्चकृमा कचित् / पुत्रासो यत्रं पितरो भवन्ति / 3638 नह प्र्त्यार्म्भे। (8-1-31 ) नहेस्यनेन युक्तं तिङन्तं नानुदात्तम् / प्रतिषेधयुक्त प्रारम्भः प्रत्यारम्भः / नह भोच्यसे / प्रत्यारम्भे किम्-नह वैतस्मिपादनार्थम् / यदग्ने स्यामिति / अस्तेलिङि अम् / चक्रमा कञ्चिदिति / चकृमति लिट् / प्रत्ययस्वरेणान्तोदात्तम् / कच्चिदयं निपातसमुदायः पदकाले कत् चिदिति विच्छिद्य पाठात् / निपातः किम् / यत्कूजति शकटम् / एतीति यत् / इणः शतरि रूपम् 'इणो यण' इति यण् / ननु प्रतिपदोक्तत्वात् यदादिभिः साहचर्याच निपातस्यैव यच्छब्दस्य ग्रहणं स्यादिति चेत्स्त्य्म्। एतदेव ज्ञापयति अस्मिन्प्रकरणे नेदमुभयं व्यवस्थापकमिति / तेन 'यावद्यथाभ्याम्' इत्यत्र 'यत्तदेतेभ्यः परिमाणे वतुप्' इति व्युत्पादितस्यापि लाक्षणिकसंनिपातस्यापि प्रहणं भवति / यावत् स्तोत. भ्योऽरदो गृणानाः' इति / अत्रादर इत्यत्स्वरेरणादात्तम् / युक्त ग्रहणं किम् / अन्याविते मा भूत् / 'यत्र क च ते मनो यज्ञं दधत उत्तरम्' इह यत्रेयस्योत्तरमित्यनेन साक्षात्संबन्धः / दध धारणे / अनुदात्तेत् / नह प्र्त्या। नहशब्दो निपातसमुदायो यदिचेचणः / हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः / कश्चित्प्रश्ने, निषेधे नेत् , प्रशंसायां कुवित्स्मृतः / नेनिषेधे, य्त्रेत्याधारे। हन्त करोति / 'हन्ताऽहं पृथिवीमिमा निदधानि हवे हवा'-इत्यादौ दधानीत्यादेनिघातश्छान्दसः / एतेन 'हन्तो नु किमाससे' इत्यादिव्याख्यातम् / हन्तो इत्यखण्डो वा निपातो बोद्ध्यः / तथैव पदकारैः पाठात / 'नेदेवमायुनजन्नत्र देवाः' / युनजनिति युजेलेंटि रूपम् / अन्यश्चे. भाभिगच्छति / अत्र नवाभ्यां विच्छिद्य इच्छब्दस्य पदकाले पात्थान्निपात्स्मुदायावेतौ। चणिति चेदर्थ णित् / अन्यत्र त्वणित् / इन्द्रश्च मृळयाति नः / इन्द्रश्चेदस्मान् सुखयेदित्यर्थः / कञ्चिदिति निपातसमुदायः प्रश्ने / यथा-चकृमा कचिदिति / यद्यप्यत्र एतैरेव परभूतोंगे नियमो नाऽन्यरित्यर्थक-'yaddhitupara'miti नियमानिषेधो न प्राप्नोति, तथापि छान्दसत्वेनाऽत्र निय्माऽप्र्वृत्तिरित्याह्ः। निपातः किम् ? यत् कूजति शकटम् / इणः शतरि इणो यणि रूपम् / ननु प्रतिपदोकत्वात् , यथादिमिनिपातः साहचर्याच निपात एव ग्रहीष्यते ? सत्यम् / अत्र प्रकरणे क्वचिन्न्यायाऽप्रवृत्तिज्ञापनार्थत्वात् / तेन 'यावद्यथाभ्याऽमिति सूत्रे वत्वन्तस्याऽव्ययस्य च यावच्छन्दस्य प्रहणमिति स्पष्टमाकर / युक्तग्रहणं किम् ? अन्यत्र साक्षादन्वितैरेतैः परम्परासंबन्धे मा भूदिति / यथा-'यत्र क्वच ते मनो दक्षं दधस उत्तरम्' / यत्रेत्यस्योत्तरमित्यनेन साक्षात् संबन्धः / दध धारणे / अनुदात्तेत् / नहप्र / नहेति निपातसमुदायो निषेधे वर्तते / प्रतिषेधयुक्त इति / पूर्व मुखेत्युक्ते कर्तव्यतयोपन्यस्तस्य भोजनादेरव. Page #606 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshit॥ [603 खोके दक्षिणमिच्छन्ति / 3636 सत्यं प्रश्ने (8-1-32) / सत्ययुक्त तिरुन्तं नानुदात्तं प्रभे / सत्यं भोग्यसे / प्रश्ने किम्-सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम / 3640 अङ्गाऽप्रातिलोम्ये (8-1-33) अङ्गस्यनेन युक्तं तिङन्तं नानुदात्तम् / भङ्ग कुरु / अप्रातिलोम्ये किम्-अङ्ग कूजसि वृषल / इदानी ज्ञास्यसि जाल्म / अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति / 3641 हि च (8-1-34) / हियुक्तं तिरुन्तं नानुदात्तम् / श्रा हि मा याति' / मा हि रुहन्तम् / 3642 छन्दस्यनेकमपि साकाङ्क्षम् (8-1-35) / हीत्यनेन युक्त निषेधे वर्तते / नह भोक्ष्यस इति / अदुपदेशात्परत्वात्स इत्यस्य निघातः / स्यप्रत्ययस्वरेण मध्योदात्तं पदम् / पूर्व भुक्ष्वेत्युक्ते पुनः क्रोधेनापहासेन वा पुनः पुनः प्रतिषेध उक्ते पृच्छति भोजनं करिष्यति स एव्मुच्य्ते। नह वै तस्मिन्निति / तस्मिन्शब्दः फित्त्स्व्रेन्नायुदात्त्ः। लोकशब्दः पचाद्यजन्तत्वादन्तोदात्तः / दक्षिणशब्दः 'खाइशिष्टामदन्तानाम्' इति शिट्त्वादाद्युदात्तः / सत्यं भोक्ष्यस इति / इदं मध्योदात्तम् / अन्ग्गा। प्रातिलोम्यं प्रतिकूलकारित्वं ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् / एवं चानुलोम्य इति वक्तव्यम् / अङ्गशब्द उदाहरणेऽनुज्ञायां प्रत्युदाहरणे स्वमर्थे / अङ्ग कुर्विति। करोतेर्लोणमध्यमपुरुषेकवचनं सिप् तस्य 'सेपिच्च' इति हिरादेशः / 'tanAdikRabhya उः' 'सार्वधातुक' इति करोतेर्गुणः / 'अत उत्सार्वधातुके' इत्युत्वम् 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्लुक् / कुर्वित्युप्र्त्य्य्स्व्रेन्नान्तोदात्त्म्। हिच / अत्राप्यप्रातिलोम्य इति संबध्यते / आ हि मेति / स्मशब्दो निपातोऽपि चादित्वादनुदात्तः / दीर्घत्वं च छान्दसम् / प्रातिलोम्ये तु हि कूज वृषल / उदाहरणे हिशब्दोऽवधारणे हेतौ वा। स च प्रत्युदाहरणे svmthe। chandasya / अनेकमपीति / अपिशब्दादेकम् / तत्रानेकमुदाहरति ज्ञानेऽवज्ञातुरुपालिप्सया पुनः क्रोधेनोपहासेन वा यत्र प्रतिषेधयुक्त पृच्छयते स प्रत्यारम्भ इत्यर्थः / भोक्ष्यसे इति / स्यस्वरेण मध्योदात्तम् / अदुपदेशात्परत्वात् 'से' इत्यस्य निघातः / सत्यं भोत्यसे इति / सत्यशब्दः 'सत्यादशपथे' इत्यन्तोदात्तो निपात्यत इत्याहुः / अङ्गाप्रा / अति लुप्ततृतीयाकम् / अप्रातिलोम्यमानुकूल्यम् / अओति आमन्त्रितत्वादायुदात्तम् / 'अन्तोदात्तमिदमव्ययम् , 'इन्द्रो अझेऽत्यादौ तथादर्शनाऽदित्यन्ये / अङ्ग कूजतीति / अत्राऽजेत्यमर्षे, कूर्जतीत्याद्युदात्तम् / हि च / आनुकूल्ये इत्येव / नेह 'हि कूज वृस्स्ल्'| अत्राऽमर्षे हिशब्दः / उदाह्र्न्नेऽव्धार्न्ने। स्मशब्दो निपातत्वादायुदात्तः / छान्दसे दीर्घत्वषत्वे / छन्दस्यनेकमपि / अपिना Page #607 -------------------------------------------------------------------------- ________________ 604] सिद्धान्त्कौमुदी। [तिङन्तस्वरसाकाङ्क्षमनेकमपि नानुदात्तम् / अनृतं हि मत्तो वदति पाप्मा चैनं युनाति / तिङन्तद्वयमपि न निहन्यते / 3643 यावद्यथाभ्याम् (8-1-36) / आभ्यां युक्तं तिङन्तं नानुदात्तम् / यथा चिस्करवमावतम् / 3644 पूजायां नानन्तरम् (8-1-37) / यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् / यावत्पचति शोभनम् / यथा पचति शोभनम् / पूजायां किम्यावद्भुते / अनन्तरं किम्-यावद्देवदत्तः पचति शोभनम् / पूर्वेणात्र निघातः प्रतिषिध्यते / 3645 उपसर्गव्यपेतं च (8-1-38) / पूर्वेणानन्तरमित्यु. क्रम् / उपसर्गन्यवधानार्थ वचनम् / यावत्प्रपचति शोभनम् / अनन्तरमित्येव / अनृतं हीति / हिर्यत इत्यर्थे / यस्मादयं मत्तोऽनृतं वदति ततः पाप्मा। पापमेनं युनाति अनृतवदनदोषेण युज्यत इति तात्पर्थिः / एकस्योदाहरणम् / अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनुदजयत् / अत्र एकमजयदित्यायुदात्तम् / परं निहतम् / अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङन्तं हियुक्त भ्व्ति। अत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते कचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वचनम् / तत्र छन्दसि दृष्टानुविधानाधथाप्रयोगं व्य्व्स्था। याव्द्य्था। इयं तृतीया न पञ्चमीत्याह आभ्यां युक्तमिति / तेन परभूतयोरपि भवति / देवदत्तः पचति यावदिति यावच्छब्दो निपातश्चानिपातश्च गृह्यते 'निपातर्यद्यदि' इत्यत्र ज्ञापितत्वात् / प्रायः साकल्ये, द्वितीयः परिमाणोपाधिको वतुप्रत्ययान्तः / यथाशब्दो योग्यतादिषु / Avatamiti / avterlonnmdhympurussdvivcnm| यावच्छन्दोदाहरणं तु यावद् भुक्ते देवदत्तः / पति यावदिति / 'यावत्स्तोतृभ्योऽरदो गृणानाः' इति रद विलेखने लङि सिपि अट अटस्वरेणाद्युदात्तः / पूजायाम् / नानुदात्तमिति / अनुदात्त एव भवतीत्यर्थः / यावद्देवदत्त इति / पूर्वेणात्र निघातप्रतिषेधो व्यवाये यदि भवति उपसर्गेणैवेति नियमादत्रातिप्रसङ्गाभावेऽनन्तरग्रहणं शक्यमकर्तुम् / उप्स्र्ग्। यावद्यथाभ्यां युक्तमनन्तरमुपसर्गेण व्यवहितं तिचन्तं पूजायां विषये नानुदात्तं स्यात् / एकमपि / अनृतं हीति / हिर्यत इत्यर्थे / यतोऽयं मत्तोऽनृतं वदति अतः पाप्मा= पाप चैनं न युनाति-न व्याप्नोतीत्यर्थः / अनृतवदनदोषेण न युज्यत इत्यर्थः / युञ् बन्धने इत्यस्य रूपं-युनातीति / अनिर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयत् / अत्रैकमाधु. दात्तमपर निहतम् / अत्र हेतुहेतुमद्भावद्योतको हिरित्यनेकमपि तिङन्तं हियुक्ताम् / तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदेकस्य, क्वचिदनेकस्येत्येतदर्थमिदम् / छन्दसि दृष्टानुविधानाद्यथा प्रयोग व्य्व्स्था। यावद्यथा / यावदिति निपाताऽनिपात. योरपि ग्रहणमित्युक्तम् / आद्यः साकल्ये, द्वितीयः परिमाणोपाधिको वतुबन्तः / यथा Page #608 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी shekhrshitaa। [605 यावदेवदत्तः प्रपचति शोभनम् / 3646 तुपश्यपश्यताऽहैः पूजायाम् / (8-1-36) / एभियुकं तिङन्तं न निहन्यते पूजायाम् / श्रादह स्वधामनु पुनर्गर्भस्वमेरिरे / 3647 अहो च (8-1-40) / एतद्योगे नानुदात्तं पूजायाम् / अहो देवदत्तः पचति शोभनम् / 3648 शेषे विभाषा (8-1-41) महो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् / अहो कटं करिष्यति / 3646 पुरा च परीप्सायाम् (8-1-42) / पुरेत्यनेन युक्रं वानुदात्तं स्वरायाम् / अनन्तरमित्येवेति / तच्चानन्तयं सोपसर्गस्य न तिङन्तमात्रस्य / प्रपचतीति / प्रशब्द आधुदात्तः / tupshy। तुप्रभृतीनि पूजाविषयाणि / उदाहरणानि तु माणवको भुङ्क्ते पश्य माणवको भुङ्क्ते / माणवकस्तु भुक्त इति श्राश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते / एवमन्यत्रापि / पूजायां किम् / पश्य मृगो धावति / तत्त्वकथनमेतत् / ननु 'पूजायां नानन्तरम्' इत्यतः पूजायामिति वर्तमाने पूजाग्रहणं व्यर्थमिति चेन्मैवम् / पूजाग्रहणं निघातप्रतिषेधार्थम् / तद्धि पूजाग्रहणं प्रतिषेधन संबद्धम् / ततश्च तदनुवत्ता विहापि न लुडित्यादिके विषये प्रतिषेधस्य प्रतिषेधः स्यात् , मा भूदेवं निघातस्यैव यथा स्यादित्येतदर्थ पूजाग्रहणम् / किं चानन्तरमित्येवं तदभूत् इह त्वविशेषेणेष्यते / अहो च / अहो देवदत्तः पचति शोभनमित्युदाहरणम् / पृथग्योगकरणमुत्तरार्थम् / उत्तरो अहोयोग एव यथा स्यात्तुप्रमृतिभिर्योगो मा भूदिति / शेषे / पूर्व पूजायामित्युक्त्वात्ततोऽन्यः शेष इत्याह पूजायामिति। अहो कटं करिष्यतीति / पक्षेऽस्य प्र्त्य्य्ख्र्ः। अनाश्चर्यभूतमेव वस्तु असूयया आश्चर्य. वरप्रतिपाद्यते न पूजा / शेषप्रहणं स्पष्टार्थम् / योगविभागसामर्थ्यादिति / 'यावत्पुरा-' इति भविष्यति लट / विद्योतनादावध्ययनं धर्मशास्त्रप्रतिषिद्धम् / अतस्तदुपन्यासेन त्वरितमधीष्वेति गम्यते / पक्षे द्योतत इति धातुस्व्रेन्नायुदात्त्म्। 'तास्यनुदात्त-' योग्यतादिषु / भ्यामिति तृतीया / तु पश्य / पूजायामिति वर्तमाने पुनः पूजाग्रहण. मनन्तरग्रहणस्य, निघातनिषेधस्य चानुवृत्तिनिवृत्त्यर्थम् / निषेधाऽनुवृत्तौ हि 'निपातैयद्यदीत्यस्य प्रतिषेधः सम्भाव्येत / पूजायां किम ? पश्य मृगो धावति / तत्त्वकथनमेतत् / अहेत्यस्योदाहरणमाह प्रादहेति / त्वादिनान्तु 'तु माणवको भुत zobhana'mityAgRhyam / अहो च / पृथग्योगकरणमुत्तरार्थम् / अहो देवदत्तः करोति शोभनम् / अत्रापि पूजायामित्येव / शेषे विभास्सा। पूर्व पूजायामित्युक्तेर पूजा शेषः / अहो कटमिति / पक्षे स्यप्रत्ययस्वरः / अनाश्चर्यभूतमेव वस्तु असूयता आश्चर्यवत्प्रति. पाद्यते, न पूजा / शेषग्रहणं स्पष्टार्थम् / पूर्वत्र चानुकृष्टत्वादेव पूजायामित्यस्य निवृत्तेः, योगविभागसामर्थ्याच्च / तेन पूजायां नित्यम् , तदभावे विकल्प इति व्यवस्थोपपत्तेः / Page #609 -------------------------------------------------------------------------- ________________ 606] सिद्धान्त्कौमुदी। [तिङन्तस्वराधीष्व माणवक पुरा विद्योतते विद्युत् / निकटागामिन्यत्र पुराशब्दः / परी. प्सायां किम्-न तेन स्म पुराधीयते / चिरातीतेऽत्र पुरा / 3650 नन्वित्य. नुज्ञेषणायाम् (8-1-43) / नन्विस्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञा. प्रार्थनायाम् / ननु गच्छामि भोः / अनुजानीहि मां गच्छन्तमित्यर्थः / अन्विति किम्-अकार्षीः कटं स्वम् / ननु करोमि / पृष्टप्रतिवचनमेतत् / 3651 किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (8-1-44) / क्रियाप्रश्भे वर्तमानेन किंशब्देन युक्तं विहन्तं नानुदात्तम् / किं द्विजः पचत्याहोस्विद्गच्छति / क्रियेति इति लसार्वधातुकनिघातः / न तेन स्म पुराधीयत इति / 'लट् स्म' इति भूते लट् / अत्र भूतस्याध्ययनस्य चिरकालप्रवृत्तत्वं गम्यते न त्वरा / नन्वि / किंचित्कर्तुं स्वयमेवोद्यतस्य एवं क्रियतामित्यभ्युपगमोऽनुज्ञा / तस्याः एषणा प्रार्थना'. नुज्ञ्येस्स्न्ना। अनुज्ञाप्रार्थनेत्यर्थः / तदाह अनुज्ञ्याप्रार्थ्नायामिति। उदाहरणे वर्तमानसामीप्ये लट् / प्रत्युदाहरणे 'ननौ पृष्टप्रतिवचने' इति भूते लट् / अन्विति किमिति / अनुज्ञेषणायामिति किमित्यर्थः / 'अङ्गाऽप्रातिलोम्ये' इत्यादिवदितिकरणं विनापि सिद्ध एकनिपातोऽयमिति प्रदर्शनार्थमितिशब्दः / अन्यथा द्वयोनिपातयोर्ग्रहणं संभाव्येत / किं क्रिया। अप्रतिषिद्धमिति / अप्रतिषिद्धार्थमित्यर्थः / किं द्विजः पचति आहोस्विद्गच्छतीति / आहोखिदेको निपात आद्युदात्तः / अत्र केचित् पुरा च / परीप्सा त्वरा / निकटेति / विद्योतनादावध्ययनं प्रतिषिद्धमतस्तदुप. न्यासेन त्वरितमधीष्वेति गम्यते / पक्षे योतते इत्यायुदात्तः / पुराशब्दोऽत्र निपात एव, पूर्वोत्तरसाहचर्यात् / परीप्सेत्यस्य प्रत्युदाहरणमाह न तेन स्मेति / 'लट् स्मे' इति भूते लट् / भूतस्याऽध्ययनस्य चिरकालप्रवृत्तत्वं गम्यते न त्वरा / नन्वि. त्यनुज्ञे / किंचित्कर्तुमुद्यतस्यैवं क्रियतामित्यभ्युपगमाऽनुशा, तस्याः प्रार्थना अनु. क्षेषणा / ननु गच्छामि भोरित्युदाहरणे वर्तमानसामीप्ये लट् / गमनं प्रति मामाज्ञापयेति गम्यते / पृष्टप्रतिवचनाऽभावात् 'ननौ पृष्टप्रतिवचने' इत्यस्य न प्राप्तिः। नन्वित्यस्यैकनिपातत्वं ज्ञापयितुमिति शब्दः सूत्रे। किक्रियाप्रश्नेऽनुप / 'कि' मिति लुप्ततृतीयान्तम् / क्रियाप्रश्न इति किमो विशेषणम् , अनुपसर्गमित्यादि तिगे विशेषणम् , अप्रतिषिद्धमित्यप्रतिषिद्धार्थकं तिङन्तविशेषणम् / 'किम् देवदत्तः पचति AhosvitpaThatI'tyAdAvubhayoH संशयविषयत्वादुभयोरपि किमा युक्तत्वेन निघात. निषेध इति केचित् / हरदत्तम्तभयोः संशयविषयत्वेऽपि किमशब्देन स्वसन्निहितक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्त्वाहोस्विदित्यनेन, तस्मात्तस्यैव निघातप्रतिषेध इत्याह / क्रियाप्रश्ने किम् ? कारकपत्रे मा भूत्-किम् भक्त पचति Page #610 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrsaahtaa। [607 किम्-साधनप्रश्ने मा भूत् / किं भक्तं पचतापूपान्वा / प्रश्ने किम्-किं पठति / क्षेपोऽयम् / भनुपसर्ग किम् / किं प्रपचति उत प्रकरोति / अप्रतिषिद्धं किम्किं द्विजो न पचति / 3652 लोपे विभाषा (8-1-45) / किमोऽप्रयोगे उक्कं वा / देवदत्तः पचत्याहोस्वित्पठति / 3653 एहि मन्ये प्रहासे लूट (8-1-46) / एहि मन्ये इत्यनेन युक्तं लुडन्तं नानुदात्तं क्रीडायाम् / एहि मन्ये भनं मोक्ष्यसे, भुक्न तस्वतिथिभिः / प्रहासे किम्-एहि मन्यसे श्रोदनं भोषये पूर्व किंयुक्तं तन्न निहन्यते उत्तरं तु न किंयुक्तमिति निहन्यत एवेति / अन्ये तु यद्य. प्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इति उभयत्रापि निषेधेन भाव्यमिति / अत्र हरदत्तः-ये त्वाहुः पूर्व किंयुक्तमिति, ते मन्यन्ते-अस्तु द्वयोः संशयविषयत्वं किंशब्देन तु श्रुतक्रियाविषय एव प्रश्नो द्योत्य्ते। क्रियान्तरविषयस्तु प्रश्नः श्राहोस्विदित्यनेन / क्रियाप्रश्न इति चोच्यते / तस्मात्तस्यैव निघातप्रतिषेध इति / प्रश्न किम्। किं देवदत्तः पठति / क्षेप किंशब्दः / क्वचित्पुस्तके किमधीयत इति प्रत्युदाहरणं दृश्यते तन्नादर्तव्यं सोपसृष्टत्वात् / लोपे। किंक्रियाप्रश्न-' इति सूत्रमनुवर्तते / तथा चायमर्थ:--क्रियाप्रश्न यः किंशब्दः तस्य लोपे तदर्थेन युक्तमनुपसर्गमप्रतिषिद्धं च तिङन्तं वानुदात्तं स्यात् / सूत्रेण किमो लोपस्याविधानादर्थप्रकरणादिना गम्यमानार्थत्वादप्रयोग एव लोपो विव्क्स्सित्ः। देवदत्तः पचति आहोस्वित्पठतीति / अत्र पक्षे निघात्ः। पक्षे धातुख्रेन्नाद्युदात्त्ता। किंशब्दाप्रयोगादप्राप्तविभाषेयम् / यद्वा तस्याप्रयोगेऽपि अर्थन योगात्प्राप्तविभाषा पूर्वसूत्रस्थानि प्रत्युदाहरणानि किशब्दं त्यक्त्वात्र योजनीयानि / एहि / एहि मन्य इत्यनेन युक्तमिति / समुदायाभिप्रायमेकवचनम् / अन्यथा श्राख्याते द्वे, प्राङ् चापर इति बहुवचनप्रसङ्गः / एहि मन्ये भक्तं भोक्ष्यस इति / मन्यसे भोक्ष्ये इत्यर्थे ऽप्रहासे च मन्योपपदे-' इत्यादिना मन्ये भोक्ष्यस इति पुरुषव्यत्ययः / इदं च आहोस्विदपूपानिति / 'प्रश्ने किम् ? किंपठतीति पात्थ्ः। 'किमधीते' इत्यपपाठः, उपसृष्टत्वात् / किं द्विज इति / द्विजस्याऽपचनं हि प्रतिषिद्धम् / इदन्तु युक्तमुदा. हरणं-किम् संन्यासी पचति / केचित्तु प्रतिषिद्ध प्रतिषेधस्तदप्रतियोग्यर्थकं तिङन्त. मित्यर्थः, तदा मूलोक्तमेवोदाहरणमित्याहुः / लोपे वि। किमर्थयोगेऽपि किमोऽप्रयोगे इत्यर्थः / अर्थाध्याहारवाद इदम् / पक्षे निघातः / पक्षे श्राद्युदात्तम्-पचतीत्यादि / किंशब्दाऽप्रयोगादप्राप्तविभाषेयम् / केचित्तु तदर्थयोगस्य सत्त्वात्प्राप्तविभाषेवेत्याहुः / 'क्रियाप्रश्ने' इत्यादि सर्वमिहाप्यनुवर्तते / एहि मन्ये प्र्हास्। उदाहरणे 'प्रहासे च मन्योपपदे' इति पुरुषव्यत्ययः / एहि मन्यसे इति। सूत्रे 'एहि मन्ये' इति Page #611 -------------------------------------------------------------------------- ________________ 608 ] सिद्धान्त्कौमुदी। [तिङन्तस्वरैति सुष्ठु मन्यसे / 'गत्यर्थनोटा लुट' (3658) इत्यनेनैव सिद्ध नियमार्थो'. यमारम्भः / एहि मन्ये युक्ने प्रहास एव नान्यत्र / एहि मन्यसे श्रोदनं भोच्ये। 3654 जात्वपूर्वम् / (8-1-47 ) अविद्यमानपूर्व यजातु तेन युक्तं नानुदात्तम् / जानु भोच्प्से। अपूर्व किम्-कटं जातु करिष्यसि / 3655 किंवृत्तं च चिदुत्तरम् / (8-1-48) अविद्यमानपूर्व चिदुत्तरं यस्किवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् / विभक्स्यन्तं डतरडतमान्तं किमो रूप किंवृत्तम् / वृत्तिकारमतरीत्या प्रत्युदाहरणम् / तन्मते उत्तमोपादानं स्यात्तन्त्रत्वात् / भाष्ये तु एहि मन्ये रथेन यास्यसीति प्रत्युदाहृतम् / तत्रायमर्थः-वं रथन यास्य सी यहं मन्य एहीति / गत्यर्थलोटा लडित्यनेनैव सिद्ध इति / श्रापर्वादिणो लोट् सिपो हिः। अत्र एहीत्य स्य गत्यर्थत्वाद् गत्यर्थलोटेति सिद्ध्मित्य्र्थ्ः। एहीत्यत्र आङः परत्वादिहीत्यत्र निघातः / मन्ये इति / मन ज्ञाने अनुदात्तेत् / श्यन्नन्तत्वादाधु. दात्तत्वम् / 'तास्यनुदात्तेत्-' इति अदुपदेशात्परत्वादिडनुदात्तः / जात्व्। अपूर्व. मित्येतज्जातुशब्दस्यैव विशेषणं न तिङन्तस्य / 'आहो उताहो' इति सूत्रे अनन्तरप्रहणाज्ज्ञापकात् / अन्यथा तत्राप्यपूर्वमित्यनुवृत्तेरेव केवलतिङन्त स्यानन्तयं लभ्यते इति किं तेन / ननु शेषे विभाषा वक्ष्यति / सत्र शेष प्रक्लप्त्यर्थं तत्स्यात् शेषे विभाषा कश्च शेषः सान्तरं शेष इति अन्तरेणाप्यनन्तरमहणं प्रक्लमः शेषः कथम् / अपूर्वमिति प्रकृतं सपूर्वः शेष इति तदेतत्सकलमभित्याह अविद्यमानपूर्व यजात्विति / जातु भोक्ष्यस इति / अदुपदेशात्परत्वात्से इत्यस्य निघातः / मध्योदात्तं पदम् जातुशब्दो निपात्त्वादायुदात्त्ः। कटं जातु करिष्यसीति कटशब्दः फिट्त्वादन्तोदातः / किंवृत्तम् / वृत्तमित्यधिकरणे क्त्ः। किमो वृत्तं किंवृत्तम् / 'अधिकरणवाविनश्च' इति कर्तरि स्स्स्स्त्थी। 'अधिकरणवाचिना च' इति समासनिषेधे प्राप्तेऽस्मादेव निपात्नात्स्मास्ः। इह 'जात्वपूर्वम्' इत्यतोऽपूर्वमिति वर्तते / तयाचष्टे अविद्यमानपूर्वमिति / यदि किंशब्दो वर्तते तत्सर्व गृयते तर्हि किमोयः किंतरा. 'प्रहासे चेति सूत्रविहितलडनुवाद एव / धातुमानं विवक्षितमिति भावः / इदेन वृत्तौ स्पष्टम् / भाष्यातु उत्तमोऽपि विव्क्स्सित्ः। 'एहि मन्ये रथेन यास्यसीति प्रत्युदाहरणम् / एहि त्वं रथेन यास्यसीत्यहं मन्ये इत्यर्थ इति प्रतीयते / ग्त्य्र्थेति। एहीत्यस्य गत्यर्थत्वादिति भावः / जात्वपूर्वम् / तृतीयास्थाने व्यत्ययेन प्रथमा उभयत्र / अविद्यमानपूर्वमिति जातुविशेषणं, न तिङन्तस्य, 'आहउलाहो' सूत्रे. 'नन्तरग्रहणादिति व्क्स्स्य्ते। किंवृत्तञ्च चि। चिदुत्तरमिति / बहुव्रीहिःकिंवृत्तविशेषणम् / प्रथमा पूर्ववत् / पूर्वसूत्रादपूर्वमिति वर्तते, तेन 'देवदत्तः किञ्चि Page #612 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [606 कश्चिद् भुक्ने / कतरश्चित् / ktmshvidvaa। चिदुसरं किम्-को भुते / अपूर्वमिस्येव / रामः किंचित्पठति / 3656 आहो उताहो चाऽनन्तरम् / (8-146) पाहो उताहो इत्याभ्यां युक्त तिङन्तं नानुदात्तम् / पाहो उताहो वा भुके / अनन्तरमित्येव / शेषे विभाषां वक्ष्यति । अपूर्वेति किम्-देव पाहो भुङ्क्ते / 3657 शेषे विभास्सा। (8-1-50) प्राभ्यां युक्त व्यवहितं तिङन्तं वानुदात्तम् / माहो देवः पचति / 3658 गत्यर्थलोटा लुएन चेत्कारकं सर्वान्यत् / (8-1-51) गत्यर्थानां लोटा युक्तं तिरुन्तं नानुदात्तम् , यत्रैव कारके लोट् तत्रैव लुडपि चेत् / प्रागच्छ देव प्रामं पयस्ये. नम् / उद्घन्तां देवदत्तेन शालयो रामेण भोषयन्ते / गत्यर्थे किम्-पच देव मोदनं भोपासेऽनम् / लोटा किम्-आगच्छेदेव प्रामं द्रश्यस्येनम् / लुन मित्यादेरपि प्रसंगः स्यादिति मत्वा परिसंचष्टे विभक्त्यन्तमित्यादि / शेषे वि। अनन्तरापेक्ष शेषत्वमित्याह व्यवहितमिति / पचतीति / पक्षे धातुस्वरेणाआदा. त्तम् / गत्यर्थ / गतिरों येषामिति विग्रहः / गत्यर्थलोटा युक्तमिति / योगः पुनरर्थद्वारको निमित्तनिमित्तीभावः / लोडन्तवाच्यं हि निमित्तं लुडन्तवाच्य स्य न चेत्कारकम् / सर्वान्यदित्यस्य व्याख्यानमाह यत्रैव कारके लोडित्यादि / कर्तरि कर्मणि वा। आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनमिति / आपसर्गः गच्छदेवदत्तशब्दयोः पदात्परत्वान्निघातः / प्रामशब्दो 'प्र्से। च' इति मन्नन्त shraayudaattH। द्रक्ष्यसीति / प्रत्ययस्वरेण मध्योदात्तम् / उह्यन्तां देवदत्तेन शालयो रामेण भोक्ष्यन्त इति / वहेः प्रापणार्थत्वेऽपि गतिर्गम्यत इति गत्यर्थत्वम् / उह्यन्तामित्यत्र देवदत्तरामयोः कर्णो देऽपि लकारवाच्य स्य शालेः कर्मणः अभेदात् / tpacatI'tyAdau न / विभ्क्त्य्न्त्मित्यादि। [न तु किमीय इत्यादि ] / व्याख्यानमेवाऽत्र शरणम् / किमा वृत्तं निष्पन्नमित्यर्थः / चिच्छब्दश्वादिगणेऽनुदात्तो निपात्य्ते। ग्राहो उताहो। अपूर्व किम् ? 'अयमाहो भुते। वक्ष्यतीति / सान्तरं हि तत्र शेषः / तथा च तत्र शेषप्रक्लुप्त्यर्थमनन्तरग्रहणमिति भावः / नन्वपूर्वमित्यनुवर्तनात्तस्य च तिङन्तविशेषणत्वात्सपूर्व तिङन्तं शेषीभविष्यतीति किमन्तर. प्रहणेनेति चेन्न, इदमेव ज्ञापयति-'अपूर्वमिति न तिङन्तविशेषणमिति स्पष्टं भास्स्ये। शेषे विभास्सा। अपूर्वमित्येव / तेन 'अयमाहो देवो varSatI'tyatra निहतमेव / गत्यर्थलोटा / अत्र सर्वेति / लुपविभक्तिक कारकविशेषणम् / कारकपदेन प्रत्यासत्त्या लकारवाच्यं कर्तृकर्मरूपमेव कार के गृयते / स्पष्टश्चेदं भाष्ये / तदाह यत्रै. वेति / अस्य फलमाह उहन्तां देवदत्तेनेति / अत्र यद्यपि कर्तृभेदोऽस्ति तथा. Page #613 -------------------------------------------------------------------------- ________________ 610] सिद्धान्त्कौमुदी। [तिङन्तस्वरकिम्-आगच्छ देव ग्रामं पश्यस्येनम् / न चेदिति किम्-मागच्छ देव ग्रामम्,पिता ते ओदनं भोचयते / सर्व किम्-प्रागच्छ देव ग्रामं स्वं चाहं च द्रश्याव एन. मित्यत्रापि निघातनिषेधो यथा स्यात् / यल्लोडन्तस्य कारकं तश्चान्यच लडन्ते. नोच्यते / 3656 लोट् c। (8-1-52) लोडन्तं गत्यर्थनोटा युक्त नानु. दात्तम् / पागच्छ देव ग्रामं पश्य / गत्यर्थेति किम्-पच देवीदनं भुवनम् / लोट् किम्-पागच्छ देव ग्रामं पश्यसि / न चेस्कारकं सर्वान्यदित्येव / भागडछ देव ग्राम, पश्यत्वेनं राम्ः। सर्वग्रहणारिवह स्थादेव / प्रागच्छ देव ग्राम स्वं चाहं च pshyaavH। योगविभाग उत्त्रार्थ्ः। 3660 विभाषितं सोपसर्गमनुआगच्छेरिति / लिङयं न लोट् / द्रक्ष्यसीति / वर्तमानसामीप्ये लट् / प्रागच्छ देव ग्रामं पित्रा ते प्रोदनं भोक्ष्यत इति / कारकशब्देन सूत्रे कारकव्यक्तिरेवाश्रीयते तेन कर्तृत्वाभेदेऽपि व्यक्तिभेदात्कारकभेदः / त्वं चाहं च द्रक्ष्याव एनमिति / श्रक्रियमाणे सर्वग्रहणं यत्र वाच्यं न भिद्यते तत्रैव भवित. व्यमिह च भिद्यते वाच्यम् / एकत्रैकमन्यत्र द्वयमिति निघातप्रतिषेधो न स्यात् , क्रियमाणे तु सर्वग्रहणे लोड्वाच्यकारकापेक्षया लुड्वाच्यकारकाधिक्येऽपि निघातप्रतिषेधः सिद्धः / लोट् च / लुटग्रहणं विहाय 'गत्यर्थलोटा-' इति संपूर्ण सूत्रमनुवर्तते / तदाह गत्यर्थेत्यादि आगच्छति / गत्यर्थलोटा युक्तं पश्येति तु निहतमेव / योगविभाग उत्तरार्थ इति / उत्तरो विकल्पो लोट एव यथा स्यात् , लुटो मा भूद् इति / विभाषितम् / पूर्वसूत्रं सर्वमनुवर्तते / प्राप्तविभाषा चेयम् / गत्यर्थलोटा युक्तं लोडन्तं सोपसर्गमुत्तमभिनं विभाषा नानुदात्तं स्याद् न चेत्कारकं सर्वाऽपि लवाच्यकर्मभेदो नास्तीति भवत्येव प्रतिषेधः / एवम् 'आगच्छ देव प्राम, राम drakSyasI'tyAdau कर्मभेदेऽपि लवाच्यक.क्याद्भवत्येव / पचौदनमिति / अत्र लुडन्तं निहतमेव / पिता ते ओदनमिति / आगमने देवः कर्ता, प्रामः कर्म, भोजने तत्पिता कर्ता, ओदनः कर्मेति कारकभेदः / त्वचाहश्चेति / लोवाच्यकारकापेक्षया यत्र लड्वाच्य कारकं किंचिदधिकं भवति तत्राप्ययं प्रतिषेधो यथा स्यादित्यर्थ सर्वग्रहणम् / प्रकृते एकस्याऽन्यत्वेऽपि सर्व नाऽन्यदिति भाव्ः। एवं लोड्वाच्यकारका. पेक्षया लुवाच्य कारकं यदा न्यूनं भवति, लोड्वाच्यमधिकं भवति 'श्रागच्छतं देवदत्तयज्ञदत्तौ / देवदत्त श्रोदनं भोक्ष्यते' इति,-अत्रापि प्रतिषेधो भवत्येव / सर्वशब्दस्वारस्येन लुट्सर्वकारके एव लोट्सम्बन्धितदपेक्षयाऽन्यत्वाऽभावस्य निमित्तत्वप्रतीतेरित्याहुः / लोट् च / न चेत्कारकमिति / गत्यर्थलोवाच्यकारकापेक्षया उदा. हरणभूतलोड्वाच्यकारकं सर्वञ्चदन्यन्न भ्व्तीत्य्र्थ्ः। विभाषितं सोपसर्गमनु / Page #614 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी शेखरसहिता / [ 611 तमम् / (8-1-53 ) लोडन्तं गत्यर्थलोटा युकं तिङन्तं वानुदात्तम् / प्रागच्छ देव ग्रामं प्रविश । सोपसर्ग किम्-मागच्छ देव ग्रामं pshy। अनुत्तम किम्-आगच्छानि देव प्रामं prvishaani। 3661 हन्तं च / (8-1-54) हन्तेत्यनेन युक्रमनुत्तमं लोडन्तं वानुदात्तम् / हन्त प्रविश / सोपसर्गमित्येव / हन्त कुरु / 'निपातैर्यचदि' (3637 ) इति निघातप्रतिषेधः / अनुत्तमं किम्हन्त प्रभुक्षावहै / 3662 अआम एकान्त्र्माम्न्त्रित्म्न्न्तिके। (8-1-55) श्रामः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् / श्राम् पचसि देवदत्त 3 / एका. न्तरं किम्-प्राम् प्रपचसि देवदत्त 3 / आमन्त्रितं किम्-श्राम् : पचति देव्द्त्त्ः। अनन्तिके किम्-धाम् पचसि देवदत्त / 3663 यद्धितुपरं छन्दसि / (8न्यत् / सोपसर्गमिति / उपसर्गेण सह / उपसर्गे विद्यमान इत्य्र्थ्ः। सहशब्दो विद्यमानार्थो, न तुल्य्योगे। न गुपसर्गस्य निघातप्रसङ्गोऽस्ति / आगच्छ देव ग्रामं प्रविशति / अत्र विशेति पक्षे निहतं पक्षे शप्रत्ययस्वरेणान्तोदात्तम् / यदान्तोदात्तं तदा 'तिङि चोदात्तवति-' इति गतेनिघातः / पश्य / प्रविशानीति / उभयत्रापि पूर्वेण नित्यमेव निघातः / प्रत्युदाहरणानि पूर्वसूत्रोक्तान्येव प्रशब्दपूर्वाणि योज्यानि / हन्त च / पूर्वसूत्रमनुवर्तते लोट्ग्रहणं च / तदाह हन्तेत्यनेनेत्यादि / प्राप्तविभाषेयम् 'निपातैर्यद्यदि-' इति निघातनिषेधस्य सिद्धत्वात् / प्रभावहा इति / भुजेर्लोट् 'भुजोऽनवने' इत्यात्मनेपदं च, हिः टेरेत्वं श्नम् / 'पाडुत्तमस्य पिच्च' 'एत ऐ' अनुदात्तत्त्वाल्लसार्वधातुकानुदात्तत्वम् / विकरणस्वरः / आमः / अन्तरयतीत्यन्तरं व्यवधायकम् / एकमन्तरं यस्य तदेकान्तरम् / उदाहरणे निघाते प्रतिषिद्धे पाष्टमायुदात्तत्वम् / अनन्तिक इति किमिति। अत्र केचिदनन्तिकं दूरं तस्यैव अनुत्तममिव्यस्य उत्त्म्पुरुस्स्भिन्न्मित्य्र्थ्ः। न चेत्कारकं सर्वान्यदित्येव / पक्षे निहतम् , पक्षे त्रैस्वर्थम् / प्रत्युदाहरणे पूर्वेण नित्यं निघातप्रतिषेधः / हन्त च / 'विभाषितमिति सम्पूर्णसूत्रम् , 'लोडिति च वर्तते / गत्यर्थलोटेत्यादि निवृत्तम् , अस्याऽपि विकल्पेन निषेधविधायकत्वात् / 'nipAtaryadyadI'ti नित्यनिषेधप्राप्तेः प्राप्तविभाषेयम् / हन्त प्रविशति / पक्षेऽन्तोदात्तम् / पक्षे निहतम् / प्रभुआवहै इति / 'भुजो. 'नवने' इत्यात्मनेपदम् / अत्रापि 'निपातैर्यद्यदीति नित्यं निघातप्रतिषेधः / आम एकान्तर / अनन्तिकशब्देनाऽसन्निहितमदूरं वोच्यते, अत एवोदाहरणे प्जुतैकश्रुती न / आमन्त्रितत्वादाद्युदात्तं पदम् / 'प्राम्भो देवदत्तेऽत्यत्र 'नामन्त्रिते' इत्यविद्यमानवत्त्वनिषेधादेकान्तरस्वं बोध्यम् / अआम्प्रपचसीति / अत्र निघातो भवत्येव / श्रामः किम् ? शाकं पचति देवदत्त / अआम्पचसि देवदत्तेति / अत्राऽन्तिकत्वा. Page #615 -------------------------------------------------------------------------- ________________ 612 ] सिद्धान्त्कौमुदी। [तिङन्तस्वर1-56) तिङन्तं नानुदात्तम् / udasa'jo य्द्न्ग्गिर्ः। उशन्ति हि / पाख्यास्यामि तु। 'निपातैर्यत्' (3637) इति हि च (3641) तुपश्य इति च सिद्धे नियमार्थमिदम् एतैरेव परभूतैर्योगे नान्यैरिति / जाये स्वारोहावैहि / एहीति गत्यर्थलोटा युक्रस्य बौन्तस्य निघातो भवति / 3664 चनचिदिवगोत्रादितद्धितानेडितेप्व. सामर्थ्यादेकश्रुतेनिघातस्य च प्रतिषेधः / यदि निघातमात्रनिषेधोऽयं तदा निघातस्यैक. श्रुत्या बाधितत्वादिदं सूत्रं व्यर्थ स्यादिति सामर्थ्यादेव चैतन्निषेधं प्रति एकश्रतेरसिद्धत्वाभावः / प्लुतोदात्तस्तु न प्रतिषिध्यत इत्याहुः। श्रपरे तु अनन्तिक इत्यनेन यन्न दूरं न च संनिकृष्टं तदुच्यते न दूरमेव / अन्यथा दूरमित्येव वदेत् / तेनास्मिओकश्रुतेः प्राप्तिरेव नास्ति श्रदूरत्वात्प्लुतोदात्तोऽपि नोदाहर्तव्य इति / यद्धितु / उदसृज इति / तुदादेः सृजेलाङ सिप्यट् / उशन्ति हीति / वश कान्तौ / अदादिः / लटि 'झोन्तः / ब्रह्मादित्वात्संप्रसारणम् / नान्यरिति / यदिहन्तेत्यादिभिरित्यर्थः / जाये स्वारोहावैहीति / रुहेर्लोट् / वस् शप् / 'आडुत्तमस्य पिञ्च' 'लोटो लङ्वत्' इति लड्वद्भावाद् 'नित्यं डितः' इति सलोपः / श्रापूर्वादिणो लोट् / सिपो हिः / एहि / तेन परभूतेन युक्तस्य रोहावेत्यस्य 'लोट् च' इति प्राप्तो निघातप्रतिषेधो नियमा. भिवर्त्यते / तेन स्वशब्दाश्रयो निघातो बोध्य्ः। स्वाशब्दे 'रो रि' इति लोपः / 'ठूलोपे-' इति दीर्घः / स्वो रोहावेति पाठे तु छान्दसत्वादुत्वम् / चनचि / कश्रुतिः, किन्तु निघात एव / भाष्येऽनन्तिकं दूरमिति पक्षान्तरमप्युक्तम् / तत्र सामर्थ्यादेकश्रुतेर्बाधः / अन्यथा निघातस्यैकश्रुत्या बाधितत्वादिदं व्यर्थमेव स्यात् / अत एपैकश्रुतेरसिद्धत्वाऽभावोऽपि बोद्धयः / प्रकरणाच निघातस्याऽपि बाधः / अन्यथैकश्रुतिप्रकरण एव 'नाऽऽम ekAntara'miti ब्रूयात् / प्लुतोदातत्वस्य तु नाऽयं प्रतिषेधः, 'बाम एकान्तरे ऐकश्रुत्यप्रतिषेधा' इति वार्तिकात् / मूलेऽपि 'अनन्तिकं दूरम् , तत्र विहितमैकश्रुत्यं न, 'निघातनिषेधप्रकरणे पाठाद् वचनसामर्थ्यान्निघातोऽपि नेत्येव पाठः / 'प्लुतश्च नेत्यपपाठः / अस्य वार्तिकोतपक्षस्य 'नैव वा पुनरत्रैकश्रुतिः प्राप्नोति' इत्यादिना भाष्यकृता प्रत्याख्यानाद् अत्र सूत्रे आद्यः पक्ष एव ज्यायान् / एवंञ्चतदुदाहरणविषये प्लुतो नैवेति भाष्यप्रदीपोयोते निरूपितम् / यद्धितपरम / इदं बहुव्रीहिणा तिको विशेषणम् / नान्यैरिति / यदिहन्तेत्यादिभिरित्यर्थः / निघातो भवतीति / न तु 'लोट् चेति प्राप्तो निषेधो भवतीत्यर्थः / अत्र सूत्रे रुहेर्गत्यर्थत्वस्य भाष्ये उकत्वेन तद्योगादेहीत्यस्य प्राप्तो निघातनिषेधो ऽविभाषितं सोपसर्गमित्युक्तेन भवतीत्याहुः / भाष्ये तु छान्दसत्वेन समाहितम् / चनचिदि / अत्र गतिमहणेन उपसर्गप्रहणम् / तेन 'शुक्लीकरोति चने' त्यत्र करोतिशब्दोऽनिहत Page #616 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता [ 613 गते / / ( 8-1-57 ) एषु षट्सु परतस्तिङन्तं नानुदात्तम् / देवः पचति चन / देवः पचति चित् / देवः पचतीव / देवः पचति गोत्रम् / देवः पचतिकल्पम् / देवः पञ्चतिपचति / अगतेः किम्-देवः प्रपचति चन / 3665 चादिषु च / ( 6-158) चवाहाहैवेषु तिङन्तं नानुदात्तम् / देवः पचति च खादति च / श्रगतेरिस्येव / देवः प्रपचति च / प्रखादति च / प्रथमस्य 'चवायोगे' ( 3666 ) इति निघातः प्रतिषिध्यते / द्वितीयं तु निहन्यत एव / 3666 चवायोगे प्रथमा / (51-56 ) चवेत्याभ्यां योगे प्रथमा तिविभक्तिर्नानुदात्ता / गाश्च चारयति वीणां वा वादयति / इतो वो सातिमीमहे / उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं आ एष्विति / चन चित् इव गोत्रादि तद्धित आम्रेडित एष्वित्यर्थः / इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते इति तिङो गोत्रादीत्यत्रैवोक्तम् / पचतिकल्पमिति / तत्रानुदात्त एव तद्धितो ग्राह्यः / अन्यत्र तद्धितस्वरेण तिङन्तस्वरो बाध्यते / श्रयं पचतिदेश्यः / चादिषु च / 'न चवाहा हैवमुक्ते' इति सूत्रं निर्दिष्टाश्चादयोऽत्र गृह्यन्ते संनिकृष्टत्वात् न तु 'चादयोऽसत्त्वे' इति सूत्रनिर्दिष्टाः विप्रकृष्टत्वात् / तदेतदाह चवाहावेषु परेष्वति / पचति च खादति चेति / उभयत्र खादतीत्यस्य निघातप्रसङ्ग एव नास्ति नानावाक्यत्वात् / चवायोगो हि समुच्चये विकल्पे वा सति भवति स चानेकस्य धर्म इति कृत्वोदाहृतम् / चवा / प्रथमेति / स्त्रीलिङ्गस्य निर्वाहमाह प्रथमातिङविभक्तिरिति / प्रथममुच्चारिता तिङविभक्तिरित्यर्थः / अगतेरिति प्रथमसूत्रे चानुकृष्टत्वादिह नानुवर्तते / उत्तरवाक्ययोरिति / 'दिवो वा पार्थिवादधि' | 'इन्द्रं महो वा रजसः' इत्येतयोरित्यर्थः / ननु श्रुतस्यैव तिङन्तस्योतरत्रानुषङ्गः तत्कथं प्राथम्यमिति चेत्, अनुषक्तस्याप्यौपाधिकं भेदं पुरस्कृत्य प्राथम्याश्रयणेन निघातनिषेधस्य छन्दसि बहुशो दृष्टत्वात् / एतच्चेदेव मन्त्रे नियमेन एवेति स्पष्टं भाष्ये / कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि / नेह-सुखीकरोति गोत्रम् / श्रत्र निघात एव / चादिषु च / 'न चवाहेति सूत्रनिर्दिष्टाश्चादय एव गृह्यन्त सन्निकृष्टत्वात् तदाह चवेत्यादि / उदाहरणे खादतीत्यस्य न निघातप्रसङ्गः, नानावाक्यत्वात् / समुच्चयविकल्पयोरनेकधर्मत्वात्परं तदुक्तिः / चवायोग इति / 'चत्रायोगे प्रथमा' इत्युत्तरसूत्रेणेत्यर्थः / इदच वृत्तौ स्पष्टम् / चानुकृष्टत्वादत्राऽगतेरिति नानुवर्तते इति तदाशयः / ' चनचिदिवेऽत्यत्र कैयटस्तु 'चवायोगे इति श्रत्राप्यनुवर्तते' इत्याह चवायो / प्रथमेत्यस्य प्रथमोच्चारितेत्यर्थः / योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधार्थम् / तद्ध्वनयन्नुदाहरति गाश्च चारयतीति / नियमोऽयं - 'प्रथमैव नान्ये ऽति / इतो वा सातिमिति / अस्य 'दिवो वा पार्थि * - Page #617 -------------------------------------------------------------------------- ________________ 614 ] सिद्धान्त्कौमुदी। [तिङन्तस्वरप्राथमिकी / योगे किम्-पूर्वभूतयोरपि योगे निघातार्थम् / प्रथमाग्रहणं द्वितीयादेस्तिआन्तस्य मा भूत् / 3667 हेति क्स्सियायाम्। (8-1-60) हयुक्ता प्रथमा तिविभकिर्नानुदात्ता धर्मव्यतिक्रमे / स्वयं ह रथेन याति 3 / उपाध्याय पदातिं गमयति / 'क्षियाशी' (3623) इति प्लुत्ः। 3668 अहेति विनियोगे च / (8-1-61 ) महयुका प्रथमा ति विभक्तिर्नानदाता नाना. प्रयोगे नियोगे क्षियायां च / स्वमह ग्रामं ग्च्छ्। तियायाम् / स्वयमह रथेन याति 3 / उपाध्यायं पदाति न्य्ति। 3666 चाहलोप एवेत्यवधारणम् / (8-1-62) च अह एतयोर्लोपे प्रथमा तिन्ग्विभ्किर्नानुदात्ता। देव एव प्राम गच्छतु / देव एवारण्यं गच्छतु / ग्राममरण्यं च गच्छस्वित्यर्थः / देव एव प्रामं गच्छतु / र म एवारण्यं गच्छतु / ग्राम केवलमरण्यं केवलं गच्छावित्यर्थः / ihaahlopH। sa ca केवलार्थः / अवधारणं किम्-देव क्वेव भोय्से। मुष्टिहत्ययेति च मन्त्रे वेदभाष्ये स्पष्टम् / हेति। स्वयं ह रथेन यातीति / उपाध्याये पदातौ गच्छति सति शिष्यस्य रथेन गमनं प्रतिषिद्धमित्याचारभेदः / अहेति / अनेकस्मिन्प्रयोजने प्रेषणं विनियोगः / तदाह नानाप्रयोजने नियोगे इति / अनेकप्रयोजनो नियोगः प्रेषणम् / उदाहरणे पूर्वत्र प्रेषे प्लुतः, उत्तरत्र क्षियायाम् / चाहलोप / अवधारणाथैवशब्दप्रयोगे सति प्रथमं तिङन्तं नानुदात्तम् / सूत्रेण चाहलोपस्याविधानाद् अर्थप्रकरणादिना गम्यमानार्थत्वादप्रयोग एव लोपो विवक्षितः / चशब्दः समुच्चयार्थः / अहशब्दः केव्लार्थ्ः। समानकर्तृकेऽहलोपः / उदाहरणे चलोपं दर्शयति प्राममरण्यं चेति / क्केव भोत्यस इति / वादधि' 'इन्दं महो वा रजसः' इत्युत्तरवाक्ये इन्हें प्रति साति=धनदानम् अधि= आधिक्येन ईमहे याचामहे / वैदिकनिघण्टौ याच्याकर्मसु ईमह इति पाठात् / कस्माल्लोकादित्याकाङ्क्षायामाह-इतः अस्माल्लोक.त्पार्थिवाद्वा दिवो वा महो= महतः प्रौढात् , रजसा=रजकाद् अन्तरिक्षलोकाद्वेति मन्त्रार्थः / ननु श्रुतस्यैव तिक. न्तस्योत्तरत्रानुषशात्कथं प्रथममेतदिति चेत् , अनुषवस्यापि औपाधिकमेदं पुरस्कृत्य प्राथम्याश्रयणेन निघातनिषेधस्य छन्दसि बहुशो दृष्टत्वात् / एतच्च वेदभाष्ये स्पष्टम् / हेति ति / धर्मोल्लवनं-तिया / उदाहरणे द्वितीयस्य निघातो भवत्येव हयोगाऽभावादिति बोद्धयम् / अहेति विनि / अनेकस्मिन् प्रयोजनं प्रेषणं विनियोग्ः। अस्योदाहरणे पूर्ववन्निघातप्रतिषेधः, प्लुतश्च बोध्यः / चाह्लोपे। लोपेऽत्राऽप्रयोग एव, शास्त्रेण लोपविधानाऽभावात् / अर्थप्रकरणादिना गम्यमानत्वाच्चा'. प्रयोगः / चः समुच्चये, अहशब्दः केव्लार्थ्ः। समानकर्तृके चशब्दस्य लोपः / Page #618 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrsaahtaa। [615 न क्व्चिदित्य्र्थ्ः। अनवकॢप्तावेव / 3670 चादिलोपे विभाषा / (81-63) चवाहाहैवानां लोपे प्रथमा तिन्ग्विभ्किनानुदात्ता। चलोपे / इन्द्र वाजेषु नोऽव / शुक्रा ब्रीहयो भवन्ति / श्वेता गा भाज्याय दुहन्ति / वालोपे / व्रीहिभिर्यजेत / यवैर्यजेत / 3671 वैवावेति च छन्दसि / (8-1-64) अहवै देवानामासीत् / अयं वाव हस्त प्रासीत् / 3672 एकान्याभ्यां समर्थाभ्याम् / (8-1-65) प्राभ्यां युका प्रथमा तिड्विभकिर्नानुदात्ता छन्दसि / अजामेको जिन्वति / अजामेकां रक्षति / तयोरन्यः पिप्पलं स्वाद्वति / समर्थाम्यां किम्-एको देवानुपातिष्ठत् / एक इति संख्यापरं नान्यार्थम् / 3673 यवृत्तानित्यम् / (8-1-66) यत्र पदे यच्छब्दस्ततः परं तिहन्तं अनवक्लप्तावयमेवशब्दः / 'एवे चानियोगे' इति पररूपम् / चादि / वाजेस्स्विति। अवेति तिङन्तस्येह निघातः / निघाताभावस्य तूदाहरणान्तरं मृग्यम् / ननु पूर्वसूत्रे समानकर्तृके चलोप इत्युक्तम् / इह तु कर्तृभेदात् कथं चलोप इति चेत् / अवधार. णार्थे एवशब्दप्रयोगे समानकर्तृके चलोप इति नियमो न तु सर्वत्रेत्यस्त्यत्र चलोपः / वीहिभिर्यजतेति / पक्षे आद्युदात्तम् / द्वितीयं तु निहतमेव / एवं शेषेष्वपि यथा. दर्शनमुदाहरणम् / वैवाव / आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्यात् छन्दसि / वै स्फुटार्थे क्षमार्थे च / वाव प्रसिद्धौ स्फुटार्थे च / एकान्या / समौ तुल्यावर्थों ययोस्तौ समर्थो / शकन्धवादित्वात्पररूपम् / जिन्वतीति / जिविः प्रोणनार्थः / इदित्त्वान्नुम् / लट् तिप् शप् / अजामेकां रक्षतीति / अन्यां प्रीणयति अन्यां र्क्स्स्तीत्य्र्थ्ः। एक इति संख्यापरमिति / एकशब्दस्यानेकार्थत्वात् / तथा चोक्तम्-'एकोऽन्याथें प्रधाने च प्रथमे केवले तथा / साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते // इति / ननु साहचर्यादन्यार्थक एवैकशब्दो प्रहीष्यत इति चेत्सत्यम् / न साहचर्यमत्र प्रकरणे व्यवस्थापकमिति 'निपातैर्यद्यदिहन्तेऽत्यत्रैवावीचाम / यद्व / नानाकर्तृके vhshbdsy। एवेत्यादरवधारणार्थकैवशब्दप्रयोगे सतीत्यर्थः / अवफ्लप्ताविति / असम्भावनायामित्यर्थः / न क्वचिद्भोक्ष्यसे न कचिदध्येष्यसे इत्यर्थः / इन्द्र वाजेष्विति / अवेति तिङन्तस्येह निघात्ः। निघाताऽभावस्य तूदाहरणान्तरं बोद्धयम् / शुक्ला व्रीहय इति / समानकर्तृके चतोप इति नियमोऽवधारणाथैवशब्दप्रयोगे न तु सर्वत्रेत्यस्ति चलोपः / पक्षे निहतं, पक्षे ग्राआदातम् / वैवावेति। वै स्फुटार्थेऽक्षमायाच्च / 'वाव' इति प्रसिद्धौ, स्फुटार्थे च एकान्याभ्याम् / समर्थाभ्यां समानार्थाभ्यामित्यर्थः / अजामेकामिति / अन्यामित्यर्थः / जिविः-प्रीणनार्थः / अत्र प्रकरणे क्वचित्साहचर्याऽनाश्रयणज्ञापनार्थ समर्थग्रहणम् / Page #619 -------------------------------------------------------------------------- ________________ 616 ] सिद्धान्तकौमुदी / [ तिङन्तस्वर नानुदात्तम् / यो भुक्रे यदव्यवायुर्वाति / अत्र व्यवहिते कार्यमिष्यते / 3674 पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः / ( 8-1-67) पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् / काष्ठाध्यापकः / * मलोपश्च वक्तव्यः / दारुणाध्यापकः / प्रज्ञाताध्यापकः / समासान्तोदात्तत्वापवादः / एतत्समासे इष्यते । नेह दारुणमध्यापक इति वृत्तिमतम् / पूजनादित्येव पूजितग्रहणे यदङ्गिति / यद् श्रचतीति क्विन् / 'विष्वग्देवयोश्च -' इति टेरव्यादेशः / कथं पुनः पञ्चमोनिर्देश सति यदद्व्यङ् वायुवति इत्यादौ व्यवधाने भवत्यत आह अत्र व्यवहिते कार्यमिष्यत इति / अत्र च ज्ञापकगुत्तरसूत्रे मूल एवं स्फुटी भविष्यति / पूजनात् / 'काष्ठादिभ्यः -' इति वार्तिकं दृष्टं तदनुरोधेन पूजनादिति बहुवचनस्थान एकवचनमिति व्याचष्टे पूजनेभ्यः काष्ठादिभ्य इति / उत्तरसूत्रे तिक्ष्णादिदं सुबन्तविषयकम् / काष्ठाध्यापक इति / काष्ठादयोऽद्भुतपर्यायाः सन्तः पूजनवचना भवन्ति, समासविषयकं सूत्रमिदम् / उदाहरणे मयूरव्यंसकादित्वात्समासः / मलोपश्च वक्तव्य इति / दारुणमध्यापक इति / समासे कृते विभक्तेर्लुकि स्वाभाविकी मकारनिवृत्तिरित्यनेन वचनेनान्वाख्यायते इति वृत्तिन्यासकारयोर्मतम् / तदेतदाह इति वृत्तिमतमिति / भाष्यवार्तिककैयटास्तु श्रसमास एव क्रिया यद्वृत्ता / तद्यत्तमिति, न तु डतरडतमविभक्त्यन्तमेदेत्याग्रहः / इदश्च भाष्ये ध्वनितम् । त्र व्यवहिते इति / तेन 'यो जात एव पर्यभूष दित्यादौ निघातप्रतिषेधः सिद्धयति / अत्र मानन्तु 'पूजनात्पूजित 'मिति सूत्रे पूजितग्रहणम् / तद्धि 'काष्ठाध्यापकः' इत्यादौ अनुदात्तताविधानाय / तत्र 'काष्ठादिभ्यः' इति वार्तिकम् / तत्र पूजनादित्येव प्रत्यासत्त्या ससम्बन्धिकतया च पूजित परिग्रहे सिद्धे पूजितमहरणम. नन्तरप्रतिपत्त्यर्थं सदि6 प्रकरणे पञ्चमीनिर्देशेऽप्यानन्तर्यं नाश्रीयत इति ज्ञापयतीत्याहुः / 'यथेच्छप्रवृत्तौ वेति वाच्यम्' / यत्र क्वचन ya'ja'te' / [ यत्र क्वचन yaja'te ] / अत्र पक्षे निहतम्, पक्षे आयुदात्तम् / पूजनात्पू / अत्र वृत्तिकृत् - 'काष्ठादिभ्य' इति सूत्रे पपाठ, तद्भ्रमात् / काष्ठादिगणपाठन सूत्रकारेणाऽपि ज्ञापितमेतत् / काष्ठादयोद्भुतपर्यायाः पूजनवचना भवन्ति / उत्तरसूत्रे तिग्रहणादिदं सुबन्तविषयम् / अत्र वृत्तिन्यासादयः - 'समासविषयमेतत् / काष्ठादारुणादीनां प्रवृत्तिनिमित्तिभूताध्ययनाभिरूप्यादिविशेषणत्वेऽसमानाधिकरण्यात्समासाऽप्राप्तौ मयूरव्यंसकादित्वात्समासः / तन्निमित्तविभक्तेलुकि काष्ठाध्यापकादिसिद्धि' रित्याहुः / भाष्यकारास्तु-असमासे एव क्रियाविशेषणीभूतानां दारुणमित्यादीनां मलोपो निपात्यते / युक्तश्चैतत् / समासाधिकाराऽभावात्, मयूरव्यसकादित्वे प्रमाणाऽभावाच्च / श्रत एव 'मलोपो वक्तव्यः' Page #620 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [617 सिद्ध पूजितग्रहणमनन्तरपूजितलाभार्थम् / एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी. निर्देशेऽपि नानन्तर्यमाश्रीयत इति / 3675 सगतिरपि तिङ् / (8-1-68) पूजनेभ्यः काष्ठादिभ्यस्तिसन्त पूजितमनुदात्तम् / यत्काष्ठां प्रपचति / 'तिक तिङ' (3635) इति निघातस्य 'निपातैर्यत्' (3637) इति निषेधे प्राप्ते विधिरयम् / सगतिग्रहणाच गतिरपि निहन्यते / * गतिग्रहणे उपसर्गग्रहणमिष्यते / नेः। यस्काष्ठा shukriikroti। 3676 कुत्सने च सुप्य्गोत्रादी। (8-1-66 ) कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः / पचति विशेषणीभूताना दारुणभित्यादीनामसमास एवास्य सूत्रस्य प्र्वृत्तिमिच्छान्त्। मयूर. व्यंसकादित्वे नास्ति प्रमाणम् / हरदत्तोऽप्याह-यदि समासे एवेदमभिमतमभविष्यत्तदा समास इत्येवावक्ष्यत् / युक्तं चैतत् / न ह्यत्र समासाधिकारोऽस्ति येन समासे स्यात् / अस्मिन् पक्षे मलोपवचनं च सार्थकम् / पूजनादित्येव पूजितग्रहणे सिद्ध इति / पूजनस्य पूजितापेक्षत्वादिति भावः / अनन्तरपूजितलाभार्थ. मिति / 'पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्यविशेषणं विज्ञायत इति भावः / कथं पुनः पञ्चमीनिर्देश व्यवहितस्य प्रसा इत्याह एतदेवेति / ज्ञापकफलं तु 'यद्वृत्तानित्यम्' इत्युक्तम् / सगति / यत्काष्ठां प्रपचतीति / ये मलोपश्चेत्यनेन वाक्ये मलोपमाहुस्तेऽपि तिबन्ते परतो नैव लोपमिच्छन्ति / सगतिग्रहणाच गतिरपि निहन्यत इति / तुल्ययोगे अत्र सहशब्दः / यत्र तुल्ययोगे सहशब्द. स्तत्र द्वयोरपि कार्ययोगो भवति / तद्यथा सपुत्रो भोज्यतामित्युक्त पुत्रोऽपि भोज्यते / अपिग्रहणं यत्र गतिने युज्यते तत्र केवलस्यापि तिङन्तस्य यथा स्याद् गतिप्रयोगे इति यातिककृता प्रारब्धम् / एवञ्च दारुणमित्यादयः प्रयोगा असाधव एव, भाष्यविरुद्धत्वादिति ध्येय्म्। पूजनात्किम् ? दारुन्नाध्याप्क्ः। दारुणसंज्ञक इत्यर्थः / काष्ठादिभ्यः किम् ? शोभनाध्यापकः / सगतिरपि / अपिनाऽगतिः / तदाह tingntmiti। na लुडित्यादिनिषेधापवादः / सगतिरिति / तुल्ययोगे सहशब्दः / तेन गतेरपि निघात्माह्ः। तिमहणं पूर्वसूत्रस्याऽतिविषयत्वलाभार्थम् / अत्रा. 'पि गतिप्रहणेनोपसर्गस्यैव ग्रहणमिति 'चनचिदिति सूत्रे भाष्ये स्पष्टम / तेन 'यत्काष्ठा zukrIkarotI'tyAdau 'निपातयद्यदीति प्रतिषेध एव / यत्काष्ठां प्रपचतीति / 'यत्काळं prapacatI'tyapapAThaH, भाष्यविरोधात् , काष्ठा इत्याकारान्तस्यैव गणे पाहाच्च / काष्ठेति ह्रस्वं पठतां तु भाष्यविरोध एव / काष्ठा, दारुण, 'अज्ञात, पुत्र, वेश, अनाज्ञात, श्रनुज्ञात, अपुत्र, अयुत, अद्भुत, अनुक्त, भृश, घोर, सुख, परम, सु, अति / वृत् / कुत्सने च सु। 'पदादिति निवृत्तम् / कुत्सनार्थे सुबन्ते परे Page #621 -------------------------------------------------------------------------- ________________ 618 ] सिद्धान्तकौमुदी / [ तिङन्तस्वर 1 पूति / प्रपचति पूति / पचति मिथ्या / कुत्सने किम् - प्रपचति शोभनम् / सुपि किम् - पचति क्लिश्नाति / श्रगोत्रादौ किम् - पचति गोत्रम् / क्रियाकुत्सन इति वाच्यम् / कर्तुः कुत्सने मा भूत् / पचति पूतिर्देवदत्तः / * पूतिश्चानुबन्ध इति वाच्यम् / तेनायं चकारानुबन्धत्वादन्तोदात्तः / * वा बह्वर्थमनुदात्तमिति वाच्यम् / पचन्ति पूति / 3677 गतिर्गतौ / ( 8-1-70 ) श्रनुदात्तः / श्रभ्युद्धरति / गतिः किम् - दत्तः पचति / गतौ किम् - श्रामन्दैरिन्द्र तु द्वयोः सहैव भवति तिङ्ग्रहणं पूर्वयोगस्यातिविषयत्वज्ञापनार्थम् / कुत्सने / पदादिति निवृत्तम् / पचति क्लिश्नातीति / कथमत्र समानवाक्यत्वस्य सामर्थ्यस्य वाऽभावादेवाप्राप्तेः / सुपीति स्पष्टार्थम् / कर्तुः कुत्सने मा भूत् / पचति पूतिर्देवदत्त इति / कर्तृत्वमात्रं कुत्स्यते श्रस्येदमयुक्तमिति / क्रिया तु शोभनैव पूतिश्चानुबन्ध इत्यर्थः / तिबन्तपूतिशब्द श्रायुदात्तः / वस्तिति तिप् बाहुलकात्पुत्रो भवति तस्मादेव गुणाभावः / तस्य निघातनिमित्तस्यान्तोदात्तत्वं यथा स्यादिति चित्त्वमुपसंख्यायते / वा बह्वर्थमिति / बहुवचनान्तं तिङन्तं वानुदात्तं स्यात् / यदा तिङन्तस्य निघातस्तदा पूतिरन्तोदात्तः / अन्यदा त्वाद्युदात्तः / श्रमन्दैरिति / अत्र याहीत्येतत्प्रति कियायोगादाङित्येष इत्यर्थः / श्रयं विधिः परत्वात्प्रतिषधान् बाधते / यत्पचतः पूतीत्यादि / पूनीति क्रियाविशेषणत्वान्नपुंसत्वम् / पचति क्लिश्नातीति / पाकक्रियाकर्तृकक्लेश इत्यर्थः / पूञः पूयधातोर्वा बाहुलकादौणादिके तिपि तत एव गुणाऽभावे श्रायुदात्तत्वं पूतिशब्दस्य प्राप्नोतीत्यत श्राह पूतिश्चानुबन्ध इति / चकारानुबन्ध इत्यर्थः / इदच निघातसंनियोगशिष्टम् / तेन यदा निघातस्तदाऽन्तोदात्तम्, अन्यदा त्वाद्युदात्तमेवेति बोध्यम् / वा बह्वर्थमिति / बहुवचनान्तं तिङन्तमिन्यर्थः / गतिर्गतौ / अयम् 'उपसर्गा' इत्याद्युदात्तत्वापवादः / गतौ परेऽनुपसर्गस्य गतेरनभिधानेन प्रयोगाभावादुपसर्ग इति वक्तव्ये गतिग्रहणं लाघवार्थमुत्तरार्थञ्च / यद्यप्ययमभौ सावकाशस्तथापि 'अभिर्गतौ' इति वक्तव्ये गतिप्रहणात्सर्वत्रापि प्रवर्त्तते, एतावतैव तदपवादत्वव्यवहार इत्याहुः / अभ्युद्धरतीति / अत्रोच्छशब्दे यणि अमेर्निघातेऽनिघाते वा विशेष भावेऽपि प्रवृत्तिमात्रेणोदाहृतम् / 'अभिसंहरति' इति मुख्यं फलम् / गतौ किमिति / गतः शुद्धे तिङन्ते प्रयोगः, गतियुक्ते वा, कृदन्ते वा / तत्र कृदन्तं सगतावगतौ च कृत्स्वर- याथादिस्वर- गतिस्वरेषु कृतेषु शेषनिघातेन गतेर्निघातस्याष्भावात् 'तिङि codAttavatI'ti तिङयदात्तवत्येवेति नियमादनुदात्तवति तिङन्ते तदप्रसङ्गादुदात्तवति तेनैव सिद्धेश्च पारिशेष्याद्गतावेव भविष्यतीति प्रनरः / श्र Page #622 -------------------------------------------------------------------------- ________________ प्रकरणम् ] सुबोधिनी-shekhrshitaa। [616 हरिभिर्याहि म्यूर्रोम्मिः। 3678 तिङि चोदात्तवति / (=-1-71) गतिरनुदात्तः यत्प्रपचति / तिमहणमुदात्तवतः परिमाणार्थम् / अन्यथा हि गतिः / तिन्गि। उदात्तवति तिङन्ते परे गतिनिहन्यते / 'निपाता श्रायुदात्ताः' इत्यस्यापवादः / यत्प्रपचतीति / 'निपातैयद्यदि-' इति निघातप्रतिषेधात्तिङन्तमुदात्तवत् / ननु तिमहणं व्यर्थम् / न च तिङन्ते यथा स्यात् मन्द्रशब्दे मा भूत् श्रामन्दरिन्द्र हरिभिर्याहेइ' इति मन्द्रशब्दो रक्प्रत्ययान्तोन्तोदात्त इति वाच्यम् / 'यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः' इति वचनात् स्वसंबन्धिनमाक्षिः पतीति कियावाचिन्येवोदात्तवति भविष्यति / न च कृदन्तेऽतिप्रसङ्गः / तत्र कृत्स्वरथाथादिस्वरगतिस्वरेषु कृतेषु शेषनिघातेन गतिनिहन्यत एव / तस्मानार्थस्तिमहणेनेत्याशङ्कयाह तिङ्ग्रहणमिति / प्रिमान्न्मिय्त्ता। परिमाणार्थत्वमेव स्पष्टयति अन्यथा हीति / अक्रियमाणे तिङ्ग्रहणे धातुरेव क्रियावाचित्वाद्गतिसंज्ञानिमित्तमिति तत्रैवोदात्तवति निघातः स्याद् न प्रत्यये, तिङ्महणे कृते तु यं धातुं मन्द्ररिति / 'ते प्राग्धातोः' इत्यस्य प्रयोगनियमार्थमिदम् / प्रयोगनियमपक्षमभिप्रेत्यैव 'छन्दसि परेऽपि' 'व्यवहिताश्चेऽत्यारब्धम् / यदा तु भाष्यरीत्या सज्ञानिवमार्थत्वमभिप्रेत्य तत्प्रत्याख्यायते तदा गताविति व्यर्थम् / आङो गतित्वाऽभावादेवाऽप्राप्तेः / मन्द्रशब्दस्तु रूढिशब्दत्वान्न क्रियावाची / आमन्द्ररित्यत्र न दोषः, अगतित्वात् / यत्कियायुक्तास्तं प्रति गतिसज्ञा / न चाऽत्राऽऽको मन्द्रं प्रति कियायोगः / किं तर्हि ? याहिशब्दं प्रतीति भाष्यस्याप्ययमेवार्थः-यक्रियान्वयस्तत्कियाव्यव. हितत्वान्न गतित्वम् , मन्द्रस्तु न क्रियावाचीति / यत्तु कैयटादयः-'ननु परनिमित्तानुपादाने यत्कियायुक्ता इति कथं लभ्यते ? उच्यते / पदस्येत्यधिकारात्पदविधित्वासमर्थपरिभाषोपस्थानादेतद्विशेषलाम' इति / तत्तुच्छम् / अस्मदुक्तरीत्या भाष्यस्य सामजस्यात् , एकार्थीभावे एव परिभाषाप्रतश्च, युष्मदस्मदादेशनिघातविधौ परिभाषाऽप्रवृत्तेः समर्थसूत्रे भाष्ये उक्तत्वाच्च / न च मन्दादिकरणकेन्द्रकर्तृकं यानमाग विशेष्यते इति समुदाय क्रियाविशेषवाचिनं प्रति गतित्वमस्त्येव / अत एवाऽभ्युद्धरतीत्यादावभेर्गतित्वमिति वाच्यम् , धातूपसर्गयोः संबन्धस्यान्तरङ्गत्वेन साधनान्वयात्पूर्वमेव तदन्वयः / अत एव 'उपास्यते गुरुः' इत्यादेः सकर्मकत्वमिति भाष्य एव स्पष्टम् / तिङि चो। 'निपाता आद्युदात्ताः' इत्यस्यापवादोऽयम् / अनुपसर्गस्यापि गतेर्धात्वव्यवहितस्य सत्त्वात् / उदाहरणे ऽनिपातैर्यद्यदीति निघातप्रतिषेधादुदात्तत्वं तिङन्तस्य / 'yacchuklIkarotI'tyatra च्वेश्चित्त्वेऽपि चित्स्वरो येननाप्राप्तिन्यायेन निपातायु. दात्तत्वमेव बाधते न त्वेनमिति अत्र शुक्लीशब्दस्य निघातः / नन्वामन्द्ररित्यत्र Page #623 -------------------------------------------------------------------------- ________________ 620 ] सिद्धान्त्कौमुदी। [स्वरसंचारयस्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् / उदात्तवति किम्-अपचति / इति तिन्ग्न्त्स्व्राः। स्व्र्स्ण्चार्प्र्कार्ः। भय वैदिकवाक्येषु स्वरसंचारप्रकारः कथ्यते / अग्निमीळे इति प्रथमा ऋक् / तत्रापिशब्दोऽग्युत्पत्तिपते (फि.) 'फिषः' इत्यन्तोदात्त इति माधवः / वस्तुतस्तु घृतादित्वात् / व्युत्पत्तौ तु निस्प्रत्ययस्वरेण / भम् सुप्वादनुदात्तः / 'भमि पूर्वः' (194) इत्येकादेशस्तु 'एकादेश उदात्तेन' (3658) इत्युदात्तः / ईळे / 'तिकतिः ' (3635) इति निघातः / संहितायां 'उदात्तादनुदात्तस्य' प्रति गतित्वं तद्धटके तिङन्ते उदात्तवति परे इत्यर्थो जायते, तेन यत्प्रकरोतीत्यादौ धातोः शेषनिघातेनानुदात्तत्वेऽपि तिङन्तस्य उप्रत्ययस्वरेण मध्योदात्तत्वाद्गतेनिघातः सिद्ध इत्याहुः। प्र्प्च्तीति। 'तितिकः' इति निघात्ः। इति सुबोधिन्यां तिन्ग्न्त्स्व्राः। ईळे इति / ईड स्तुतौ लडुत्तमैकवचनम् / इट टेरेत्वं द्वयोश्वास्य खरयो. रक्प्रत्ययान्ते मन्द्रशब्दे परे आडो निघातनिवृत्त्यर्थन्तदित्यत आह यत्क्रियेति / एवञ्च तिमहणाऽभावेऽपि गत्याक्षिप्तक्रियावाचकस्योदात्तवतीति विशेषणादपि तनिवृत्तिः सिद्धेति भाव्ः। तत्र दोषमाह धातावेवेति / यस्य वाच्यरूपया क्रियया युक्तास्तं धातुं प्रत्येव गतित्वादिति भावः / एवञ्च 'यत् pacatI'tyAdAveva स्यान तु 'यत् prakarotI'tyAdau / तिग्रहणे तु सति यं धातुं प्रति गतित्वं तद्घटिते तीन्ते परे इत्यर्थः सम्पद्यते इति न दोषः / अत्र तिशब्देन कियाप्रधानं लक्ष्यते / तेन 'upapadamati'niti सूत्रस्थाऽस्मदुक्तरीत्या 'प्रपचतितराऽमित्यत्राऽसमासे उदात्तवत्यामन्ते गतेनिघातः सिद्धः / तिङन्तं तु तत्र नोदात्तम् , आम्स्वरेण शेषनिघातात् / ध्वनितश्चेदं भाष्ये / एते निघातास्तत्प्रतिषेधाश्च पदकाले विच्छय पाठेऽपि भवन्ति, संहिताधिकाराऽभावादित्याहुः / इति लघुशब्देन्दुशेखरे तिन्ग्न्त्स्व्राः। अथ स्वरसञ्चारप्रक्रिया / वस्तुतस्त्विति / 'इगन्तानाञ्च यषा'. मित्यस्य 'फिषः' इत्यपवादस्य सत्त्वादिति भाव्ः। संहितायान्त्विति / 'तयो. vicI'ti सूत्रस्थसंहिताग्रहणस्याऽऽशास्त्रसमाप्तेरधिकारात्, स्वरितविधेश्व तदन्तर्भावादिति भाव्ः। अयमेव संहिताधिकारो ज्ञापयति-'एतदधिकारबहिर्भूतानां कालव्यवायेऽपि प्र्वृत्तिः'| अन्यथाऽसंहितायां कालव्यवायादेव न भविष्यति, किं Page #624 -------------------------------------------------------------------------- ________________ प्रकारः ] सुबोधिनी-शेखरसहिता / [ 621 (3660) इतीकारः स्वरितः / 'स्वरितात्संहितायाम् ' ( 3668) इति के इत्यस्य प्रचवापरपर्याया एकश्रुतिः / पुरः शब्दोऽन्तोदात्तः / 'पूर्वाधरावराणाम्' (1675) इत्यसि प्रत्ययस्वरात् / हितशब्दोऽपि धाञो निष्ठायां 'दधातेर्हि:' ( 3076 ) इति हादेइशे प्रत्ययस्वरेणान्तोदात्तः / 'पुरोऽव्ययम्' (768) इति संज्ञायां 'कुगति' ( 761 ) इति समासे समासान्तोदात्ते ऽतत्पुरुषे तुल्यार्थं ' ( 3736 ) इत्यव्ययपूर्वपदप्रकृतिस्वरे ऽगतिकारकोपपदात्कृत् ' ( 3873 ) इति कृदुत्तरपदप्रकृति स्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते 'गतिरनन्वरः' ( 3783 ) इति पूर्वपदप्रकृतिस्वरः / पुरः शब्दोकारस्य संहितायां प्रचये प्राप्ते ऽउदात्तस्वरितपरस्य स - तर: ' ( 3666 ) इत्यनुदात्ततरः / यज्ञस्य / नङः प्रत्ययस्वरः / विभक्तेः सुष्टवादनुदात्तत्वे स्वरितत्वम् / देवम् / पचाद्यच् / फिट्स्वरेण प्रत्ययस्वरेण वान्तोदात्तः / ऋत्विक्शब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः / होतृशब्दस्तु रिति प्रातिशाख्येन ळः / यज्ञस्येति / 'यजयाच-' इति यजेर्नङ् विभक्तेः सुप्त्वा दनुदात्तत्वे स्वरितत्वमिति / स्वरितत्वमिति / स्वरितो वानुदात्त इत्यनेन / C तदाधिकारपाठेन ? तेन पदकालेऽपि 'ईळे' इत्यादीनां निघातः, 'श्रमाविष्णू' इत्यादाववहे श्रानङादयः, पदविभागे च वस्नसादयः सिद्धयन्ति / अशक्त्यादिना कालव्यवायेऽपि नसादयः / व्यवधानञ्च मात्राकालेन, न तदधिकेनेत्यादि निरूपितम् / संहिताधिकार स्थन्तु यणादिकं स्वरितप्रचयादिकञ्च नेति बोद्ध्यम् / नन्वेवं पुरः - हितमित्यवग्रहे हिशब्दस्य स्वरितत्वं बह्वचैः पठ्यमानं न सिद्ध्येत्, संहिताधिकारस्थत्वेन कालव्यवायेऽप्रवृत्तेरिति चेन्न, 'यथा सन्धीयमानानामनेकी भवतां स्वरः / उपदिष्टस्तथा विद्यादक्षराणामवग्रहे' इति प्रातिशाख्ये विशिष्य विधानात् / श्रनेकीभवतां = प्रश्लेषमाप्नुवतां पुनः सन्धीयमानानामेकीक्रियमाणानां यथा येन प्रकारेण स्वर उपदिष्टः शास्त्रे, तं स्वरमक्षराणामवप्रहेऽपि तथैव कुर्यादित्यर्थः / नन्वेवमुपगन्तवै श्रन्वेतवाउ इत्यादीनामवप्रह्ने उत्तरखण्डाद्यवर्णस्य प्रचयः स्यादिति चेन्न, 'पद्यादस्तु यदात्तानामसंहितवदुतरानू' इति विशेषवचनात् / पद्यं = पदार्थं युदात्तानां पदानामुत्तरान् पदार्थादीन् स्वरविधावसंहितवज्जानीयादित्यर्थः / एवं रत्नधातमम्, अललाभवन्तीरित्यादीनां क्रमकाले इतिशब्दोत्तरभागे प्रचयो न प्रवर्त्तते / 'परिग्रहे खनार्षान्तात्तेनैवै काक्षरीकृतात् / परेषां न्यासमाचारं व्यालिस्तौ चेत्स्वरौ परौ' इति वचनात् / परिग्रहो वेष्टक उच्यते / अनार्षशब्देन तथाभूत इतिकरणः, स च द्यक्षर श्रायुदात्तः पदाभ्यासस्य मध्ये वर्त्तमानः पूर्वपदान्तमादिना स्पृशति, द्वितीयपदादिमन्तिमेन स्पृशति Page #625 -------------------------------------------------------------------------- ________________ 622 ] सिद्धान्तकौमुदी / न्प्रत्ययान्तो निस्स्वरेणायुदात्तः / रत्नशब्दो ( phi0 ) 'नब्विषयस्य' इत्याधुदात्तः / रत्नानि दधातीति रतधाः / समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः / तमपः पिश्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्र मुझेयम् // इति स्वरसंचारः / इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् / तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः // 1 // इति सिद्धान्तकौमुद्यां श्रीभट्टोजिदीक्षितविरचितायां वैदिकस्वरप्रक्रिया ॥ ऋत्विगिति / ऋतावुपपदे यजेः किन् ऋत्विगित्यनेन ' वचिस्वपि -' इति संप्रसा रणम् / नब्विषयस्येति / इसन्तवर्जितस्य नित्यनपुंसकस्यादिरुदात्त इति सूत्रार्थः / इति स्वरसंचारः / इति श्रीमन्मौनि कुलतिलकायमान श्री गोवर्धन भट्टात्मज रघुनाथात्मजेन जयकृष्णेन कृतायां सुबोधिन्याख्यायां सिद्धान्तकौमुदीव्याख्यायां वैदिकस्वरप्रक्रिया । तदाऽयं विकारः पदसन्धिरुक्तः / स च व्यञ्जनादिः स्वरादिर्वा भवति / यदि व्यञ्जनादिस्तदा प्रचये प्राप्तेऽयमपवादः / अनार्षादितिकरणात्परेषामक्षराणां न्यासमुदात्तमाचारं व्यालिराचार्यो मन्यते / यदा तु स्वरादिर्भवति तेन खरादिना एकाक्षरीकृतात्परेषां न्यासमिति तुल्यम् / तौ उदात्तस्वरितौ चेत्खरौ परौ भवत इत्यर्थः / अनार्षान्तादित्यस्योदाहरणं - रत्नधातममिति र्त्न्धात्म्म्। तेनैवैकाक्षरीकृतादित्यस्योदाहरणम् - अललाभवन्तीरित्यललाभवन्तीः / श्रलला इति शब्दानुकरणमिति तद्भाष्यकृत इति सर्वेष्टसिद्धिः / शब्देन्दुशेखरः पुत्रो मम्जूषा चैव कन्यका । स्वमतौ सम्यगुत्पाद्य शिवयोरर्पितौ मया // 1 // शब्देन्दुशेखरः सोऽयं फणिभाष्यो विभूषितः / सतां हृस्कमलेष्वाखां यावच्चन्द्रदिवाकरौ // 2 // इति श्रीमदुपाध्यायोपनामकशिवभट्ट सुतसती गर्भजनागेश भट्टरचिते लघुशब्देन्दुशेखराख्ये सिद्धान्तकौमुदी व्याख्याने उत्तरार्द्ध समाप्तम् / समाप्तोऽयं लघुशब्देन्दुशेखराख्यो ग्रन्थः / Page #626 -------------------------------------------------------------------------- ________________ भैरवमिश्रकृतव्याख्यासंवलिता सिद्धान्त्कौमुदी। लिङ्गानुशासनम् / 71 / स्याधिकार्ः। 1 लिङ्गम् / 2 स्त्री / अधिकारसूत्रे एते / 3 ऋकारान्ता मातृदुहितस्वसृपोतननान्दरः / कारान्ता एते पञ्चैव स्त्रीलिङ्गाः / स्वस्त्रादिपञ्चकस्यैव कीनिषेधेन कीत्यादींपा इकारान्तत्वात् / तिसृचतम्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोदन्तस्वाभावात् / 4 अन्यू shriiH। मूले-अधिकारसूत्रे एते इति। उभयोरधिकारसूत्रत्वेऽपि 'liGga'mityAzAstrasamApteH, द्वितीयस्तु 'ताराधारा-' इति यावदिति विवेकः / अत्रापि लिङ्गं शास्त्रीयं प्रागुक्तमेव विवक्षितम् / तच्चार्थनिष्ठं तच्छन्दप्रतिपाद्यम् / तत्रायं विशेषः / शब्दशक्तिस्वभावेन कस्यचित्सर्वलिङ्गप्रतिपादकता, कस्यचिदेकलिङ्गप्रतिपादकता, कस्यचिद्विलिङ्गयुक्तार्थप्रतिपादकता चेति / यद्यपि शब्दानामर्थानां चानन्त्यात्प्रातिस्विकरूपेण तेषां ज्ञान योगिनां युक्तयुञानत्वेन व्यवहारयोग्यानामेव संभवति न त्वस्मदादीनामज्ञानाम् , तथाप्यस्मदाद्युद्देशेन शास्त्रप्रवृत्तेर्यथा लघुनोपायेनास्मदादीनां ज्ञानं संभवे. त्तथाह ऋकारान्ता इत्यादिना। 'strI'ti पदमेषु सूत्रेषु संबध्यते / तच्च भावप्रधान. निर्देशन स्त्रीत्वपरम् / तस्य लिङ्गपदेन बहुव्रीहिसमासे 'स्त्रीलिङ्गा' इति सामानाधिकरण्येन व्यवहारः / मात्रादिशब्दानां विशेषत उपादानात्पञ्चेति लब्धम् / अवधारणस्य तु यथा लाभस्तं प्रकारमाह स्वस्त्रादिपञ्चकस्यैवेति / ङीनिषेधेनेति / 'न षट्स्वस्रादिभ्यः' इति सूत्रेण ङोपो निषेधेन / कीत्यादेरिति / अनेन कर्तृपदेन यौगिकाः शब्दा ऋकारान्ताः प्रिग्राह्याः। रूढस्य क्रोष्ट्रप्रमृतिशब्दस्यादिना परि. प्रहः / न च सप्तेवेति वक्तव्ये पञ्चैवेति नियमानुपपत्तिरिति वाच्यम् , आदेशत्वाना. कान्ताः पञ्जइवेत्यर्थात् / यद्यपि भाष्यसंमते 'तृज्वत्कोष्टुः' इत्यादित्रिसूत्र्याः प्रयोगनियमार्थत्वपक्षे स्त्रियां प्रवर्तमानस्य कोष्टशब्दस्यादेशत्वानाक्रान्तत्वम् , तथापि परिनिष्ठिते शब्देऽयमीकारान्त एव प्रयुज्यत इति भावः / 'उणादयो बहुलम्' इति संगृहीतसाधुत्वकानां व्युत्पन्नत्वं शास्त्रान्तरे प्रसिद्धमिति तदभिप्रायेणाह अन्यू Page #627 -------------------------------------------------------------------------- ________________ 624 ] सिद्धान्त्कौमुदी। [लिङ्गानुशासनप्रत्ययान्तो धातुः / भनिप्रत्ययान्त अप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / प्रवनिः / चमूः / प्रत्ययग्रहणं किम्-देपयतेः क्विआ यः / विशेष्यलिङ्गः / 5 अशनिभरण्यरणयः सिच / इयमयं वा अशनिः 6 मिन्यतः / मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / भूमिः / ग्नानिः / 7 वह्निः वृष्ण्वग्नयः पुंसि / पूर्वस्यापवादः / 8 श्रोणियोन्यूर्मयः पुंसि च / इयमयं वा श्रोणिः / 6 क्लिन्न्न्त्ः। स्पष्टम् / कृतिरिस्यादि / 10 ईकारान्तश्च / ईप्रत्ययान्तः स्त्री स्यात् / बचमीः / 11ऊङाबन्तश्च / कुरूः। विद्या / 12 य्वन्तमेकाक्षरम् / shriiH। भूः। एकाक्षरं किम्-पृथुश्रीः / 13 विशत्यादिरानवतेः / इयं viNshtiH। त्रिंशत् / चस्वारिंशत् / पश्चा. शत् / षष्टिः / सप्ततिः / prshiitiH। नवतिः / 14 दुन्दुभिरक्षेषु / इयं दुन्दुभिः / अचेषु किम्-अयं दुन्दुभिवाचविशेषोऽसुरो वेत्यर्थः / 15 नाभिरक्षत्रिये / इयं नाभिः। 16 उभावप्यन्यत्र पुंसि / दुन्दुभिर्नाभिश्चोकैत्यादि / अवनिः / 'अतिसृधृधम्यम्यक्ष्यवितृभ्योऽनिः' इत्यनिः / चमूरिति / 'कृषिचमितनिधनिसर्जिभ्य UH' इत्यूः / द्यूः / अत्र वकारस्य 'च्छोः-' इत्यूठ / प्रशनिभर / पूर्वसूत्रापवादोऽयम् / मिन्य्न्त्ः। भूमिः। 'नियो मिः' इत्यतो मिरित्यनुवर्त्य विहितो 'भुवः कित्' इति निः / ग्लानिः / 'वहिश्रिश्रुयुदुग्लाहात्वरिभ्यो नित्' इति निः / वह्नयादिशब्दानां निप्रत्ययान्तत्वेन स्त्रीत्वे प्राप्ते श्राह वह्निवृष्णि / वृस्स्न्निः। 'सृषिभ्यां कित्' इति निः। अग्निः / 'अझै लोपश्च' इति निः / श्रोणियोन्यू / श्रोणिः / योनिः / वहिश्रि-' इति निः / ऊर्मिः। 'अर्तेरुच्च' इति निः / ईकारान्तश्च / अत्र इकारः प्रत्यय एव पूर्वोत्तरसाहचर्यात् / ल्क्स्स्मीरिति। अत्र 'लक्षेर्मुट च' इति सूत्रे ऽअवितस्तृतन्त्रिभ्य I:' इत्यत ईरित्यस्यानुवृत्त्यातेनेकारः प्रत्ययः / एवमव्यादिधातुभ्य ईकारप्रत्ययेऽपि स्त्रीत्वम् / तद्यथा अवीनारी रजस्वला, तरीनौस्तरी धूमः, तन्त्रीवर्वीणादेर्गुणः / नच 'यापोः किवे च' इति सूत्रविहितकारान्तस्यापि स्त्रीत्वापत्तिरिति वाच्यम् / पुंस्त्वाधिकारोक्न 'योपधः' 'पोपधः' इत्याभ्यां परत्वाद्वाधात् / यूर इत्यादौ प्रथमस्य, समय इत्यादौ द्वितीयस्य चारितार्थ्यात् / एवं च पपीययीशब्दयोः पुंस्त्वेऽपि न क्षतिः / ऊडावन्तश्च / 'उडुतः' इत्यूङ् / श्रावग्रहणेन टापडापचापा ग्रहणम् / य्वन्तमेकाक्षरम् / ईकारोऽत्र प्रत्ययः ऊकार साहचर्यात् / विंशत्यादिरानवतेरिति / विशत्यादयः 'पतिविंशति-' इति सूत्रनिर्दिष्टाः / दुन्दुभिर्क्स्सेस्सु। अक्षेषु बोधनीयेषु यः प्रयुज्यत इत्यर्थः / नाभिरक्षत्रिये / क्षत्रियभिन्ने यो नाभिशब्दः प्रयुज्यते स स्त्रियां स्यात् / इयं नाभिरिति / पुरुषावयवे इदम् / उभावप्यन्यत्र पुंसि / इदं स्पष्टार्थम् , Page #628 -------------------------------------------------------------------------- ________________ प्रकरणम् ] भैरवीचन्द्रकलासहिता / [625 विषयादन्यत्र पुंसि स्तः / नाभिः क्षत्रियः / कथं तर्हि समुरुखसत्पङ्कजपत्रकोम. रुपाहितश्रीण्युपनीविनामिरिति भारविः / उच्यते / दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसक बोध्यम् / वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयस्वादिला. स्येति भाष्यारपुंस्वमपीह साधु / अत एव नाभिमुंख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् / द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी / रभसो'. प्याह-मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्व्योः। चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति / एवमेवंविधेऽन्यत्रापि बोध्यम् / 17 तलन्तः / अयं स्त्रियां स्यात् / शुक्रस्य भावः शुक्लता / ब्राह्मणस्य कर्म ब्राह्म्न्न्ता। ग्रामस्थ समूहो माम्ता। देव एव देवता / 18 भूमिविद्युत्सरिल्लतावनिताभिधानानि / भूमिभूः / विद्युत्सौदामनी / स्रिविन्गा। लता वही / वनिता योषित् / 16 यादो नपुंसकम् / यादःशब्दः सरिद्वाचकोऽपि क्खी स्यात् / (भाःस्रस्रग्दिगुठिणगुपानहः / एते स्त्रियां स्युः / इयं भा इत्यादि / 21 स्थूणोणे नपुंसके च / एते स्त्रियां क्लीवे च स्तः / स्थूणा / स्थूणम् / अर्णा / उर्णम् / तत्र स्थूणा काष्ठमयी द्विकर्णिका / ऊर्णा तु मेषादिलोम / 22 गृहशशाभ्यां क्लीके / नियमार्थमिदम् / गृहशशपूर्वे स्थूणोणे यथासंख्यं नपुंसके स्तः / गृहस्थूणम् / शशोणं शशलोमनी. स्यमरः / 23 प्रावृद्विप्रएट्वित्विषः / एते स्त्रियां स्युः / 24 दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकटयङ्गुलयः / एते स्त्रियां पूर्वसूत्रयोः 'अक्षेष्वक्षत्रिये' इत्यभिधानेन सिद्धेः। कथंतीति / अत्र यत्कोमलैरिति तदनुपपन्नम् / स्त्रीलिङ्गनाभिशब्दाविशेषणत्वात् / सामान्य इति / लिङ्गविशेषाविवक्षया नपुंसकं कोमलैरिति प्रसाध्य तस्य नाभिशब्दार्थविशेषणत्वं स्वीकार्यम् / विशेष्यप्रतिपादकस्य यथा पुंस्त्वं तथास्यापि भविष्यतीत्याशयेन समाधानान्तरमाह वस्ततस्त्विति / 'चक्रमध्यक्षत्रिययोः' इत्यत्र चक्रमध्यं च क्षत्रियश्चेति द्वन्द्वः / अत एव 'प्राण्यङ्गके द्वयोः' इति स्ण्ग्च्छ्ते। तलन्तः / 'तस्य भावस्त्वतलौ' इति सूत्रविहिततलप्रत्ययान्तः स्त्रियां स्यात् / भूमिविद्युदिति / अत्राभिधानशब्दो भूम्यादिशब्दे शक्यतावच्छेदकधर्मावच्छिन्नशक्तपरत्वेन प्रमेयशब्दव्यावृत्तिः / एव. मन्यत्रापि बोध्यम् / यादो नपुंसकम् / पूर्वस्यापवादः / स्थूणोणे नपुंसके च / चकारेण स्त्रियामित्यस्यानुकर्षणार्थमस्यात्र लेखः / प्रावृडिति / स्त्रीशब्दस्य पूर्वत्र चानुकृष्टत्वेऽपि 'स्वरितेनाधिकारः' इत्यस्याधिकः कार इति व्याख्यानस्यापि प्रसिद्धत्वादत्र संबन्धः / दर्विविदि / दर्विशब्दो 'वृभ्यां विन्' इति विन्नन्तः, 'सर्वतो'. Page #629 -------------------------------------------------------------------------- ________________ 626! सिद्धान्त्कौमुदी। [लिङ्गानुशासनस्युः / पक्षे डीए / दर्वी / दर्विरित्यादि / 25 तिथिनाडिरुचिवीचिनालि. धूलिकिकिकेलिच्छविराज्यादयः / एते प्राग्वत् / इयं तिथिरिस्यादि / श्रमरस्वाह तिथयो द्वयोरिति / तथा च भारविः / तस्य भुवि बहुतियास्तिथय इति / स्त्रीत्वे हि बहुतिथ्य इति स्यात् / श्रीहर्षश्च / निखिलानिशि पौर्णिमातिथी. निति / 26 शकुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपङ्क्तयः / एतेऽपि स्त्रियां स्युः / इयं शकुतिः / 27 प्रतिपदापद्विपत्सम्पच्छरसंसत्परिषदुषः संवित्तत्पुन्मुत्समिधः / इदं प्रतिपदित्यादि / उषा उच्छन्ती / उषाः प्रातरधिष्ठात्रा देव्ता। 28 आशीर्षुःपूर्गीरिः / इयमा. शीरिस्यादि / 26 अपममस्समासिकतावर्षाणां बहुत्वं च / भबा. दीनां पचानां स्त्रीवं बहुरवं च / भाप इमाः। स्त्रियः सुमनसः पुष्पम् / सुमना मालती जातिः। देववाची तु पुंस्येव / सुपर्वाणः sumnsH। बहुत्वं प्रायिकम् / एका च सिकता तैलदाने असमर्थेति अर्थवस्त्रे भाष्यप्रयोगात् / 'समांसमा विजायते 1816' इत्यत्र समायां समायामिति भाष्याच / 'विभाषाप्राधेट्' ( 2376) इति सूत्रे अघ्रासाता सुमनसाविति वृत्तिव्याल्यायो हरदत्तोऽप्येवम् / 30 सक्त्वज्योग्वाग्यवागूनौस्फिजः / इयं सक् स्वक् ज्योक् वाक् यवागूः नौः स्फिक् / 31 तृटिसीमासंबध्या: / इयं तृत्तिः। सीमा / संबध्या / 32 चुल्लिवेणिखार्यश्च / स्पष्टम् / 33 ताराधाराज्योत्स्नादयश्च 34 शलाका स्त्रियां नित्यम् / नित्यग्रहण. मन्येषां कचिद्यभिचारं ज्ञापयति // इति त्य्धिकार्ः। पुल्लिन्ग्गाधिकार्ः। 35 पुमान् / अधिकारोऽयम् / 36 घनबन्तः / पाकः / स्यागः / करः / गरः / भावार्थ एवेदम् / नपुंसकत्वविशिष्टे भावे कल्युड्भ्यां, क्विन्नादित्येके' इति विकल्पेन डीप् दर्वी इति। तिथिनाडि / एते प्राग्व्दिति। स्त्रियां स्युरित्यर्थः / पुण्स्येवेति। देवासुरात्मेत्यनेन पुंस्त्वबोधकेन परत्वाद्बाधादिति भावः / भाष्यप्रयोगादिति / तेन भाष्येण 'अप्सुमनः' इति सूत्रनिर्दिष्टानां बहुत्वं प्रायिकमिति विकल्पेनान्यत्र बहुत्वाभावेऽपि न क्षतिः / क्वचिद्यभिचारमिति / तेन तिथिशब्दस्य पूर्वत्र यथा पुंस्त्वं प्रदर्शितं तथान्येषामन्यलिङ्गत्वेऽपि साधुत्वमिति सूचयति // इति लिशानुशासने स्त्र्य्धिकार्ः॥ भावार्थ एवेति / भावे यो घञ् तदन्तस्य पुंस्त्वमित्युक्तम् / एतल्लाभप्रकार. Page #630 -------------------------------------------------------------------------- ________________ प्रकरणम् । bhairviicndrklaashitaa| [627 स्त्रीस्वविशिष्टे तु किन्नादिभिर्वाधेन परिशेषात् / कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् / तथा च भाष्यम् / संबन्धमनुवर्तिन्यत इति / 37 घाजन्तश्च / विस्तरः / गोच्र्ः। चयः जय इत्यादि / 38 भयलिङ्गभगपदानि npuNske। एतानि नपुंसके स्युः / भयम् / लिङ्गम् / भगम् / पदम् / 36 नङन्तः / नप्रत्ययान्तः पुंसि स्यात् / य्ज्ञ्य्ः। यत्नः / 40 याच्या स्त्रियाम्। पूर्वस्यापवादः / 41 क्यन्तो घुः / किप्रत्ययान्तो घुः पुंसि स्यात् / प्राधिः / निधिः / उदधिः / क्यन्तः किम् -दानम् / घुः किम्-जशिर्बीजम् / 42 इषुधि. स्त्री च / इषुधिशब्दः स्त्रियां पुंसि च / पूर्वस्यापवादः / 43 देवासुरात्म. स्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि / एतानि पुंसि स्युः / देवाः सुराः / असुरा दैत्याः। भारमा क्षेत्रज्ञः / स्वर्गो नाकः / गिरिः पर्वतः / समुद्रोऽन्धिः / नखः कररुहः / केशः शिरोरुहः / दन्तो दशनः / स्तनः कुचः / भुजो दोः। कराठो गलः / खर्3अगः करवालः / शरो मार्गणः / पकः कर्दम इत्यादि। 44 त्रिविष्टपत्रिभूवने न्स्के। स्पष्टम् / तृतीयं विष्टपं त्रिविष्टपम् / स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अय्मार्म्भ्ः। 45 द्यो: स्त्रियाम् / योदिवोतन्त्रेणोपादानमिदम् / 46 इषुबाह स्त्रियाण्च्। चार्पुण्सि। 47 बाणकाण्डौ नपुंसके c। चारपुंसि / त्रिविष्टपेत्यादिचतुःसूत्री देवा. सुरेल्थस्थापवादः / 48 नान्त्ः। अयं पुंसि / राजा। त्क्स्सा। न च चर्मवर्मा. दिग्वतिव्याप्तिः मन्यकोऽकर्तरीति नपुंसकप्रकरणे वषयमाणस्वात् / 46 ऋतुपुरुषकपोलगुल्फमेघाभिधानानि / ऋतुरध्वरः / पुरुषो नरः / कपोलो गण्डः / गुरुफः प्रपदः / मेघो नीरदः / 50 अभं नपुंसकम् / पूर्वस्यापवादः / 51 उकारान्त्ः। अयं पुंसि स्यात् / प्रभुः / इतुः / हनुहट्टविनासिन्यां माह नपुंसकेत्यादि / भयलिङ्गेत्यादि / पूर्व्स्याप्वादोऽय्म्। क्यन्तो घुः / किप्रत्ययोऽन्तः परो यस्मात्तादृशो घुसंज्ञको धातुस्तद्धटितः पुमानित्यर्थः / देवासुरा। अत्र पङ्कशब्दान्तद्वन्द्वं कृत्वा तस्य षष्ठीसमासोऽभिधानशब्देन कर्तव्यः, अभिधानशब्दः करणल्युडन्तो वाचकशब्दपरः, तेन देवादिशब्दवाच्यतावच्छेदकेत्यादि पूर्ववद्बोध्यम् / शब्दस्वरूपापेक्षया च नपुंसकत्वम् / trivissttp। स्वर्गाभिधानत्वात्वात्पुंस्त्वे प्राप्तेऽयमारम्भ इति / अत एवाहामरसिंहः 'क्लीबे त्रिविष्टपम्' इति / द्यौः स्त्रियाम् / अस्य स्वर्गाभिधानत्वात्पुंस्त्वस्य पूर्वेण प्राप्तेरयमारम्भः / इस्सुबाहू। शरभुजपर्यायाविमौ / बाणकाण्डौ / शराभिधानोऽयम् / नान्त इति / नान्तप्रत्ययान्त इत्यर्थः / अभ्रं न्पुण्स्क्मिति। मेघाभिधानविषये पूर्व Page #631 -------------------------------------------------------------------------- ________________ 628] सिद्धान्त्कौमुदी। [लिङ्गानुशासननृत्यारम्भे गदे खियाम् / द्वयोः कपोलावयव इति मेदिनी / करेणुरिभ्यां स्त्री नेमे इत्यमरः / एवंजातीयकविशेषवचनानाकान्तस्तु प्रकृतसूत्रस्य विषयः / उक् च / बिशेषविधिआपी विशेषैर्यधबाधित इति / एवमन्यत्रापि / 52 धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् / 53समासे रज्जुः पुंसि च / क्र्क्त्त्र्ज्वा। कर्कटरज्जुना / श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि npuNske। 55 vasu चार्थवाचि / अर्थवाचीति किम्-वसुर्मयूखानिधनाधिपेषु / 56 मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च / चारपुंसि / अयं मद्गुः / इदं म्द्गु॥ 57 रुत्वन्तः / मेरुः / सेतुः / 58 दारुकशेरुजतुवस्तुमस्तूनि नपुंसके / रुस्वन्त इति पुंस्त्वस्यापवादः / इदं दारु / 56 सक्तुर्नसके c। चार्पुण्सि। स्क्त्ः। सक्तु / 60 प्राग्ररश्मेरका. रान्तः / रश्मिदिवसाभिधानमिति व्क्स्स्य्ति। प्रागेतस्मादकारान्त इत्यधिक्रियते / 61 कोपधः / कोपधोऽकारान्तः पुंसि स्यात् / स्तबकः / करकः / 62 चिबु. कशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके / पूर्वसूत्रापवादः / 63 कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च / चारपुंसि / अयं कण्टकः / इदं क्न्न्त्त्क्मित्यादि। 64 टोपधः / टोपधोऽकारान्तः पुंसि स्यात् / घटः / प्त्त्ः। 65 किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके / किरीटमित्यादि / 66 कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके c। चात्पुंसि / कुटः कुटमित्यादि / 67 न्नोप्ध्ः। णोपधोऽकारान्तः पुंसि स्यात् / गुन्न्ः। गणः / पाषाणः / 68 ऋणलवणपर्णतोरणरणोष्णानि नपुंसके / पूर्वस्त्रापवादः / 66 कार्षापणस्वर्णसुवर्णवणचरणवृषणविषाणचूर्णतृणानि नपुंसके च / चारपुंसि / 70 थोपधः / र्थ्ः। 71 काष्ठपृष्ठसिक्थोक्थानि नपुंसके / इ काष्ठमित्यादि / 72 काष्ठा दिगा स्त्रियाम् / इमाः काष्ठाः / 73 स्यापवाद इत्य्र्थ्ः। लिङ्गशेषविधिरिति / लिङ्गस्य शेषोऽवशेषस्तस्य विधिः व्यापी काण्डत्रयस्य विधिव्यापी काण्डत्रयस्य व्यापको यदि विशेषशास्त्रेण बाधितो न स्यादित्यर्थः / नपुंसके चेति / चात्पुंसि / वसु चार्थवाचि / अर्थवाची वसुशब्दो नपुंसके च द्रष्टव्यः / रुत्वन्तः / उकारो नकारेत्संज्ञकः / मेरुः / सेतुरित्यत्र सितनिगमिमसिसच्यविधाकुशिभ्यस्तुन् इति तुन् / सूर्यवाचकः प्र्थ्म्ः। दारु. ksheru। जवादित्वाद्रुप्रत्ययान्ता एते। कंसं चाप्राणिनि / कंसमिति शब्दस्य Page #632 -------------------------------------------------------------------------- ________________ प्रकरणम् ] मरवीचन्द्र कलासहिता / [ 626 1 तीर्थप्रोथयूथथानि नपुंसके च / चात्पुंसि / अयं तीर्थः / इदं तीर्थम् / 74 नोपधः / प्रदन्तः पुंसि / इनः / फेनः / 75 जघनाजिन तुहिनकाननवनवृजिनविपिन वेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके / पूर्वस्यापवादः / 76 मानयानाभिधानन लिन पुलिनोद्यानशयनासनस्थानचन्दनालानसमान भवनवसन संभावनविभावनविमानानि नपुंसके च / चात्पुंसि / अयं मानः / इदं मानम् / 77 पोपधः / प्रदन्तः पुंसि / यूपः / दीपः / 78 पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके / इदं पापमित्यादि / 76 शूर्प कुतप कुणद्वीपविटपानि नपुंसके च / श्रयं शूर्पः / इदं शूर्पमित्यादि / 80 भोपधः / स्तम्भः / 81 तलभं नपुंसकम् / पूर्वस्यापवादः / 82 जृम्भं नपुंसके च / जृम्भम् / जृम्भः / 83 मोपधः / सोमः / भीमः / 84 रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि npuNske। इदं रुक्ममिध्यादि / 85 संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च / चात्पुंसि / अयं संग्रामः / इदं संग्रामम् / 86 योपधः / समयः / हयः / 87 किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके / स्पष्टम् / 88 गोमयकषाय मलयान्वयाव्ययानि नपुंसके च / गोमयः / गोमयम् / 86 रोपधः / पुरः / अङ्कुरः / 60 द्वाराग्रस्फारतवक्रवपक्षिप्रक्षुद्रनारतीरदूर कृच्छ्ररन्ध्राश्रश्वभ्रमीरगभीरक्रूरविचित्रकेयूरकेदारोदराजन शरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामर पुष्कर गहर कुहर कुटी र कुली रचत्वर काश्मीरनीरास्त्ररशिशिर तन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्र चित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्र पात्रच्छत्राणि नपुंसके / इदं द्वारमित्यादि / 61 शुक्रमदेवतायाम् / इदं शुक्रं रेतः / 12 चक्रवज्रान्धकारसारावारपारक्षीर तोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च / चात्पुंसि / चक्रः / चक्रमिष्यादि / 63 षोपधः / वृषः / वृषः / 64 शिरीपर्जीषाम्बरीषपीयूष पुरीषकिल्विषकल्माषाणि नपुंसके / 65 यूषकषमिषविषवर्षाणि नपुंसके च / चात्पुंसि / अयं यूषः / इदं यूषमित्यादि / 66 सोपधः / वत्सः / वायसः / महानसः / 67 पनसबिसबुस साहसानि नपुंसके / 68 चमसांसर सनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च / इदं चमसम् / श्रयं चमस इत्यादि / 66 कंसं निर्देशात् 'नपुंसके च' इत्यस्य संबन्धः / श्रप्राणिनि वाच्ये कंसशब्द इत्यर्थः / Page #633 -------------------------------------------------------------------------- ________________ 630] सिद्धान्त्कौमुदी। [लिङ्गानुशासनचाप्राणिनि / कंसोऽस्त्री पानभाजनम् / प्राणिनि तु कंसो नाम कश्चिद्राजा / 100 रश्मिदिवसाभिधानानि / एतानि पुंसि स्युः / रश्मिमयूखः दिवसो घ्न्ः। 101 दीधितिः स्त्रियाम् / पूर्वस्यापवादः / 102 दिनाहनी नपुंसके / अयमप्यपवादः 103 मानाभिधानि / एतानि पुंसि स्युः / कुडवः प्रस्थः / द्रोणाढको नपुंसके च / इदं द्रोणम् / अयं द्रोणः / 105 खारीमानिके स्त्रियाम् / इयं खारी / इयं मानिका / 106 दाराक्षतलाजासूनां बहुत्वं च / इमे दाराः / 107 नाडयपजनोपपदानि व्रणाङ्गपदानि / यथासंख्यं नाडयाद्युपपदानि व्रणादीनि पुंसि स्युः / अयं नाडीव्रणः / अपाङ्गः / जनपदः / व्रणादीनामुभयलिङ्गत्वेऽपि क्लीवत्वानुवृत्यर्थ सूत्रम् / 108 मरुद्गरुत्तरदृत्विजः / मयं मरुत् / 106 RssiraashidtigrnthikrimidhvniblikolimaulirvikvikpimunyH| एते पुंसि स्युः / अय्मुस्सिः। 110 ध्व्ज्ग्ज्मुन्य्ज्पुन्य्जाः। एते पुंसि / 111 ह्स्त्कुन्तान्त्वात्वात्दूत्धूत्सूत्च्त्म्हूर्ताः। एते पुंलि / अमरस्तु मुहूर्तोऽस्त्रियामित्याह / 112षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः / अयं षण्डः / 113 वंशांशपुरोडाशः / अयं वंशः / पुरो दाश्यते पुरोडाशाः / कर्मणि घज / भवव्याख्यानयोः प्रकरणे 'पौरोडाशपुरोडाशास्ठन्' (1446) इति विकारप्रकरणे 'बीहेः पुरोडाशे' (1528) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डस्वम् / पुरोडाशभुजामिष्टमिति माघः / 114 हृदकन्दकुन्दबुदबुदशब्दाः / अयं हदः / 115 ardhpthimthybhukssistmbnitmbpuugaaH| अयमधः / 116 प्ल्ल्व्प्ल्व्ल्क्फ्रेफ्क्त्ताह्नियूह्म्त्थ्म्न्नित्र्न्ग्ग्तुर्क्ग्न्ध्मृद्न्ग्ग्स्न्ग्ग्स्मुद्ग्पुद्दाः। अयं पल्लवः इत्यादि / 117 सारथ्यतिथिकुक्षिबस्तिपाण्यालयः / एते पुंसि / अयं सारथिः / इति पुण्लिन्ग्गाधिकार्ः। दिनाहनी / दिवसाभिधानाविमौ / खारीमानिके। मानाभिधानत्वात्पुंस्त्वे प्राप्ते'. स्यार्म्भ्ः। बहुत्वं चेति / चकारः पुंस्त्वस्य स्मुहाय्क्ः। नाड्यपजनोपपदानि वणाङ्गपदानि / अत्रोपपदशब्दः पूर्वपदपरो नतु 'तत्रोपपदम्-' इति त्त्स्ण्ज्ञ्य्क्प्र्ः। तस्य प्राप्त्यभावात् / क्लीबत्वनिवृत्त्यर्थमिति / नपुंसकाधिकारे 'मुखनयन' इत्या. दिवक्ष्यमाणसूत्रेण विवराभिधानत्वेन क्लीबत्वं प्राप्तं तमिवृत्त्यर्थमित्यर्थः / अमरस्त्विति / एवं च तन्मतेऽधर्चादिष्वयं द्र्स्स्त्त्व्य्ः। इति लिङ्गानुशासने पुल्लिन्ग्गाधिकार्ः। Page #634 -------------------------------------------------------------------------- ________________ प्रकरणम् ] bhairviicndrklaashitaa| [631 न्पुण्स्काधिकार्ः। 118 नपुंसकम् / अधिकारोऽयम् / 116 भावे ल्युद्द्न्त्ः। हसनम् / भावे किम्-प्च्नोऽग्निः। इध्मप्रवश्वनः कुत्थार्ः। 120 निष्ठा च / भावे या निष्ठा तदन्तं क्लीबं स्यात् / हसितम् / गीतम् / 121 त्वष्यत्रो त्द्धिती। शुक्रत्वम् / शौक्रयम् / व्यञः पिस्वसामर्थ्यास्पक्ष स्त्रीस्वम् / चातुर्यम् / चातुरी। सामप्रयम् / सामग्री / भौचित्यम् / भौचिती। कर्मणि च ब्राह्मणादिगुणवचनेभ्यः / ब्राह्मणस्य कर्म ब्राह्मण्यम् / 123 यद्यढग्यगञराबुञ्छाश्च भावकर्मणि / एतदन्तानि क्रीबानि / 'स्तेनाद्यन्नलोपश्च' ( 1760 ) / स्तेयम् / 'सख्युर्यः' (1761) / सख्यम् / 'कपिज्ञास्योर्डक' ( 1762) / कापेयम् / 'पस्यन्तपुरोहितादिभ्यो यक् ' ( 1763) / प्राधिपत्यम् / 'प्राणभृजातिवयो. वचनोद्गात्रादिभ्योऽज्' (1764) / भौष्ट्रम् / 'हायनान्तयुवादिभ्योऽण्' ( 1765) / द्वैहायनम् / 'द्वन्द्वमनोज्ञादिभ्यो वुज्' (1768) / पितापुत्रकम् / 'होत्राम्यश्छः' (1800) / अच्छावाकीयम् / 'मन्ययीभावः' ( 616 ) / अधिस्त्रि / 124 द्वन्द्वैकत्वम् / पाणिपादम् / 125 अभाषायां हेमन्त. शिशिरावहोरात्रे च / स्पष्टम् / 126 अन्क्र्म्धार्य्स्त्त्पुरुस्स्ः। अधिकारोऽयम् / 127 अनल्पे छाया / शरच्छायम् / 128 राजाऽमनुष्यपूर्वा सभा / इनसभमित्यादि / 126 सुरासेनाच्छायाशालानिशा स्त्रियां च / ___ भावे ल्युडन्तः / इदं च सूत्रं यद्यपि 'नपुंसके भावे लः' 'ल्युट् च' इत्यनेन गतार्थ तथापि स्पष्टार्थमुपात्तम् / एवमन्तग्रहणं चेति बोध्यम् / इध्मप्रव. श्वन इति / अत्र करणे ल्युट् / निष्ठा च / अत्र निष्ठपदं क्तस्य बोधकम् / इदमपि सूत्र 'नपुंसके भावे क्तः' इत्यनेन गतार्थम् / प्रत्ययग्रहणे तदन्तस्य ग्रहणम् / त्वष्यी तद्धितौ / भावे इत्यनुवर्तते / यद्यपि 'तस्य भावः-' इति सूत्रे भाव. शब्दः प्रकृतिजन्यबोधीयप्रकारताश्रयधर्मपरः / 'भावे ल्युडन्तः' इत्यत्र तु भावशब्दो भावनाबोधक इति भेदस्तथापीह भावशब्दः शब्दाधिकारेणान्यार्थको द्रष्टव्यः / कर्मणि च / चाद्भावे / त्वष्यवित्याद्यनुवर्तते / स्तेनाद्यन्नलोपश्चेति / यद्यपीदं सूत्रं प्राग्व्याख्यातमेव तथापीतः प्रभृति कथितनपुंसकत्वस्पष्टप्रतिपत्त्यर्थमिहोपादानमिति बोध्यम् / द्वन्द्वैकत्वमिति / 'द्वन्द्वश्च प्राणितूर्य-' इत्यादिना येषां द्वन्द्वानामेक. वद्भावो भवति ते द्वन्द्वा नपुंसकत्वाभिधायका बोध्या इत्य्र्थ्ः। अभाषायामिति / इदमपि सूत्रं 'हेमन्तशिशिरावहोरात्रे च छन्दसि' इति सूत्रे छन्दसीत्युपादानेन ग्तार्थ्म्। हेमन्तशिशिरावित्यत्र तु निर्देशादेव पुंस्त्वप्रतिपादकता बोध्या / स्त्रियां चेति / चेन Page #635 -------------------------------------------------------------------------- ________________ 632] सिद्धान्त्कौमुदी। [लिङ्गानुशासन130 परवत् / अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् / रात्राबाहाः पुंलि / 131 अपथपुण्याहे नपुंसके / 132 संख्यापूर्वा रात्रिः। त्रिरात्रम् / संख्यापूर्वेति किम्-सर्वरात्रः / 133 द्विगुः स्त्रियां c। व्यवस्थया / पञ्चमूली / त्रिभुवनम् / 134 इसुस्न्त्ः। हविः / धनुः / 135 अर्चिः स्त्रियां च / इसन्तत्वेऽपि अर्चिः / स्त्रियां नपुंसके च स्यात् / इयमिदं वा अर्चिः / 136 छर्दिः स्त्रियामेव / इयं छर्दिः / छद्यतेऽनेनेति छादेशचुरादिण्यन्तादर्चिशुची. स्यादिना is / इस्मनिस्यादिना हस्वः / पटलं छदिरित्यमरः / तत्र पटलसाहमर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातार उपेच्याः। 137 मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि / एतेषाम. भिधायकानि क्लीबे स्युः / मुखमाननम् / नयनं लोचनम् / लोहं कालम् / वनं गहनम् / मांसमामिषम् / रुधिरं रकम् / कार्मुकं शरासनम् / विवरं बिलम् / जलं वारि / हलं लाङ्गलम् / धनं द्रविणम् / अनमशनम् / अस्यापवादानाह त्रिसूत्र्या / 138 sIrAA~danAH पुंसि / 136 वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च / वक्त्रो वक्रम् / नेत्रो नेत्रम् / अरण्योऽरण्यम् / गाण्डीवो गाण्डीवम् / 140 अटवी स्त्रियाम् / 141 लोपधः / कुलम् / कूलम् / स्थलम् / 142 तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पंसि / अयं तूलः / 143 शीलमूलमङ्गलसालकमलतलमुसलकुण्डल. नपुंसकमित्यनुकर्षः / 'विभाषा सेना-' इति विभाषापदोपादानेनेदमपि गतार्थम् / परवदिति / 'परवल्लिङ्ग-' इति सूत्रोपात्त इत्यर्थः / परवदिति सूत्रस्य स्मारकमिह परवदिति, नत्विदमपूर्वम् / तत्पुरुष इति द्वन्द्वस्याप्युपलक्षणम् / संख्यापूर्वा रात्रिः / 'संख्यापूर्व रात्रं क्लीबम्' इत्यस्यानुवादः / द्विगुः स्त्रियां चेति / चानपुंसकमिति संबध्यते / इदमपि 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' 'पात्रायन्तस्य न' इत्यनेन गतार्थम् / अतएवाह व्यवस्थयेति / इसुस्न्त्ः। 'अर्चिशुचिहुसूपिछर्दिभ्य इसिः', 'जनेरुसि.' एत्योरुपात्तावेतौ। छदिः रियामेवेति / यद्यपि छदिरित्यस्येसन्तत्वेन नपुंसकत्वे प्राप्त विशेषोपादानेन स्त्रियामित्यनेनैव नित्यत्रीत्वलाभे सिद्धे एवकारो व्यर्थः, तथापि पटलं छदिः' इत्यमरपन्थदर्शनेन साहचर्यानपुंसकत्वमपीति भ्रान्तिः स्यात्त्न्निवार्न्नायैव्कार्ः। अत एव वक्ष्यति अमरव्याख्यातार इति / अस्येति 'मुखनयन-' इति सूत्रस्य / सीराथीद्नाः। सीरशब्दो हलाभिधानः / अर्थशब्दस्तु धनशब्दस्य पर्यायः / odnshbdo'nvaacii| भिस्साभिस्सटाशब्दौ तु दग्धानपराविति तयोः स्त्रीत्वेऽपि न क्षतिरिति / अटवी Page #636 -------------------------------------------------------------------------- ________________ प्रकरणम् ] भैरवीचन्द्रकलासहिता / [ 633 पललमृणालवालनिगलपलालविडालखिलशूलाः पुंसि च / चात् क्लीवे / शीलं शील इत्यादि / 144 शतादिः संख्या / शतम् / सहस्रम् / शतादिरिति किम्- एको द्वौ बहवः / संख्येति किम् - शतशृङ्गो नाम पर्वतः / 145 शतायुतप्रयुताः पुंसि च / भयं शतः / इदं शतमित्यादि / 146 लक्षा कोटिः स्त्रियाम् / इयं लता / इयं कोटिः / वा लक्षा नियुतं च तदित्यमरात् क्लीवेऽपि वक्षम् / 147 शङ्कुः पुंसि / 148 सहस्रः क्वचित् / श्रयं सहस्रः / इदं सहस्रम् / 146 मन्द्रयच्कोऽकर्तरि / मन्प्रत्ययान्तो व्यकः क्लीवः स्थान्न तु कर्तरि / वर्म / चर्म / द्व्यकः किम् - अणिमा । महिमा 1 अकर्तरि किम् - ददाति इति दामा / 150 ब्रह्मन् / पुंसि च / श्रयं ब्रह्मा / इदं ब्रह्म / 151 नामरोमणी नपुंसके / 'मन्द्व्यच्क' इत्यस्यायं प्रपञ्चः / 152 असन्तो द्वयच्कः / यशः / मनः / तपः / द्व्यकः किम् - चन्द्रमाः / 153 अप्सराः स्त्रियाम् / एता अप्सरसः / प्रायेणायं बहुवचनान्तः / 154 त्रान्तः / पत्रम् / छत्रम् / 155 यात्रामात्राभस्त्रादंष्ट्रावर त्राः स्त्रियामेव / 156 भृत्रामित्र स्त्रियाम् / अयं वनाभिधानः / संख्येति / संख्यावाचीत्यर्थः / शतायुत / श्रयं शतशब्दोऽनन्तवाची / 'शतादिः -' इति पूर्वसूत्रापवादोऽयम् / लक्षाकोटी / एतयोरपि संख्यावाचकत्वान्नपुंसकः प्राप्ते इदम् / क्लीबेऽपीति / एवं चायमर्धर्चादिषु द्रष्टव्यः / शङ्कुः पुंसि / अस्य शङ्कुशब्दस्य संख्याविशेषवाचकश्वात् 'शतादिः संख्या' इति नपुंसकत्वे प्राप्तेऽस्यारम्भः / सहस्रः क्वचिदिति / क्वचिदिति अर्थविशेष इत्यर्थः / 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' इत्यत्रानन्तवांची / नचात्र सहस्रशब्दस्यानन्तपरत्वे संख्यापरत्वाभावेन सहस्रपादित्यत्र 'संख्या सुपूर्वस्य' इति पादशब्दान्त्यलोपो न स्यादिति वाच्यम् / नियतविषयपरिच्छेदकत्वरूप संख्यात्वाभावेऽपि यथाकथंचित्संख्यायाः प्रतीतिरिति लोपः / वस्तुतश्चान्दसो लोप इति तूचितम् / मन्ड्यच्कः / अत्र मन्प्रत्ययः श्रूयमाणनकारान्तः 'सर्वधातुभ्यो मनिन्' इति विहितः / चर्म वर्मेति / चरादिधातोर्मनिन्प्रत्ययः / बाहुलकादिडभावः / श्रणिमादौ त्विट् / दामेत्यत्रापि सर्वधातुभ्यो मनिन्' इत्यनेनैव मनिन्, परं त्वयं विशेषः / उणादिप्रत्य * यान्तानां संज्ञाशब्दपरत्वेन यादशी व्युत्पत्तिर्यत्रोचिता सा कल्पनीयेति कर्तर्यपि प्रत्ययः संभवतीति / ब्रह्मेति / 'बृहेर्नोच्च' इति मनिन्प्रत्ययः / असन्तो यकः / 'सर्वधातुभ्योऽसुन्' इति विहितोऽसुन् / तस्यासुनो येष्वनुवृत्तिस्तदन्ता श्रपि बोध्याः / 'चन्देर्मो डित्' इति विहितासुन्प्रत्ययान्तश्चन्द्रमस् शब्दोऽप्यसुन्नन्तः / कृद् प्रहणे गतिकारकपूर्वस्यापि प्रहणात् / एवमप्सरः शब्दोऽपि / त्रान्तः / त्रप्रत्ययान्तो नपुंसकः 1 Page #637 -------------------------------------------------------------------------- ________________ 634 ] सिद्धान्तकौमुदी / [ लिङ्गानुशासन छात्रपुत्रमन्त्रवृत्र मेट्रोष्ट्राः पुंसि / अयं भृत्रः / न मिश्रममित्रः / तस्य मिश्राययमित्रास्ते इति माघः / स्याताममित्रौ मित्रे चेति च / यत्तु द्विषोऽमित्र इति सूत्रे हरदत्तेनोक्तम् / अमेर्द्विषदित्यौयादिक इत्रच् / अमेरमित्रम् / मित्रस्य व्यथयेदित्यादौ मध्योदान्तस्तु चिन्थ्यः / नञ्समासेऽप्येवम् / परवलिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति तत्प्रकृतसूत्रापर्यालोचनमूलकम् / स्वरदोषोद्भाव. नमपि नमो जरमरमित्रमृता इति / षाष्ठसूत्रास्मरण मूलकमिति दिक् / 157 पत्रपात्र पवित्र सूत्रच्छत्राः पुंसि च / 158 बलकुसुमशुल्बपत्तनरणाभिधानानि / बलं वीर्यम् / 156 पद्मकमलोत्पलानि पुंसि च / पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः / अमरोऽप्याह वा पुंसि पद्मं नलनमिति / एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरण नेयः / 167 श्राहवसंग्रामौ पुंसि / 161 आजि: स्त्रियामेव / 162 फलजातिः / फलजातिवाची शब्दो नपुंसकं स्यात् / आमलकम् / श्राम्रम् / 163 वृक्षजातिः स्त्रियामेव / कचिदेवेदम् / हरीतकी / 164 वियजगत्सकृत्कन्पृषत्कृद्यकृदुदश्वितः / एतेः क्लीबाः स्युः / 165 नव स्यात् / 'सर्वधातुभ्यष्ट्रन्' इति त्रन्प्रत्ययो नकारानुबन्धक इति / यात्रामात्रा / 'हुयाम -' इति विहितस्त्रन्प्रत्ययोऽपिग्रहणेन गृह्यत इति नपुंसकत्वे प्राप्तेऽस्यारम्भः / एवकारो न्यायसिद्धबाध्यबाधकभावानुवादकः / भृत्रामित्र / पूर्वस्यापवादः / यत्त्विति / दोषान्तरमित्यन्ता तदुक्तिः / मध्योदात्तः मकारेकारस्य प्रत्ययाद्युदात्तत्वेन मध्योदात्त इति तद्भावः / चिन्त्य इति / चित्त्वस्य सत्त्वात् / नन्वमित्रशब्दो नेत्रन्तः किन्तु 'अमिचिमि -' इति धातुविहितक्त्रान्तमित्रशब्देन नञः समासे सति सिद्ध इत्याह नञ्समासेऽप्येवमिति / अन्तोदात्त इत्यर्थः / परवल्लिङ्गतेति / एवं सति नपुंसकत्वं स्यात् / हरदत्तोक्तं दूषयति तत्प्रकृतेत्यादिना / नञो जर* मरेति / यदि तु न मित्रम् श्रमित्र इति नञ्समासस्तदा न ' नञो जरमर मित्र - ' इत्यस्य प्राप्तिस्तस्य बहुव्रीहिसमासे प्रवृत्तेरिति बोध्यम् / कुसुमाभिधायित्वेति / वस्तुतः kusumAbhigha'yitve'pItyarthaH / यदि तु कुसुमविशेषाभिधायकोऽयं न तु कुसुमशब्दशक्यतावच्छेदकावच्छिन्नशक्त इति विभाव्यते तदा त्वपूर्वमेवोभयलिङ्गत्वाभिधानमिति / मतान्तरेण जलजशब्दस्य जलजातकुसुमान्तराभिधायकत्वमित्यभिप्रायकमतान्तरेणेत्यर्थः / श्राहवसंग्रामौ पुंसि / एतयोर्युद्धाभिधायकत्वान्नपुंसकत्वे प्राप्ते / एवमाजशब्दोऽपि / फलजातिरिति / फलोपादानाद् वृक्षपरस्यामलकीशब्दस्य स्त्रीत्वेऽपि न क्षतिः / हरीतकीति / हरीतक्याः फलानि हरीतक्यः / ' हरीतक्या 1 Page #638 -------------------------------------------------------------------------- ________________ प्रकरणम् ] भैरवीचन्द्रकलासहिता / [ 635 नीतावतानानृतामृतनिमित्तवित्त वित्तपित्तव्रतरजतवृत्त पलितानि / 166 श्राद्धकुलिशदैवपीठ कुण्डाङ्काङ्गदधिसक्थ्यक्ष्यास्यास्पदाकाशक: रावबीजानि / एतानि क्लीवे स्युः / 167 दैवं पुंसि च / दैवम् / देवः / 168 धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्य काव्य सत्यापत्यमूल्यशिक्यकुज्य मद्यहर्म्यतूर्य सैन्यानि / इदं धान्यमित्यादि / 966 द्वन्द्वबईदुःखबडिशपिच्छ बिम्ब कुटुम्बकवचवरशर वृन्दारकाणि / 170 अक्षमिन्द्रिये / इन्द्रिये किम् - रथाङ्गादौ मा भूत् / इति नपुंसकाधिकारः / स्त्रीपुंसाधिकारः / 171 स्त्रीपुंसयोः / अधिकारोऽयम् / 172 गोमणियष्टिमुष्टिपाटलिवस्तिशास्मलित्रुटि मसिमरीचयः / इयं वा गौः / 173 / 174 मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः / इयमयं वा मृत्युः / गुणवचनमुकारान्तं नपुंसकं च / त्रिलिङ्गमित्यर्थः / पटु / पटुः / पद्वी / 175 अपत्यार्थतद्धिते / औऔपगवः / श्रपगत्री / इति स्त्रीपुंसाधिकारः / 1 पुंनपुंसकाधिकारः / 176 पुंनपुंसकयोः / अधिकारोऽयम् / 177 घृतभूतमुस्तदवेलितैरावत पुस्तक बुस्तलोहिताः / भयं घृतः / इदं घृतम् / 178 शृङ्गानिदाघोद्यमशल्यदृढाः / श्रयं शृङ्गः / इदं शृङ्गम् / 176 व्रजकुञ्जकुथकूर्च प्रस्थद पर्भार्धर्चदर्भपुच्छाः / श्रयं व्रजः / इदं व्रजम् / 180 कबन्घौषधायुधान्ताः / स्पष्टम् 181 दण्डमण्डखण्डशम सैन्धवपार्श्वकाशकुशकाशाङ्कुशकुलिशाः / एते पुंनपुंसकयोः स्युः / कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जल्ले / इति विश्वः / शलाकावाची तु स्त्रियाम् / तथा च 'जानपद -' ( 500 0 ) इति सूत्रेणायोविकारे द्वीषि कुशी / दारुणि तु टाप् / दिषु व्यक्तिः' इति स्त्रीत्वाभिधानात् / रथाङ्गादाविति / श्रादिना देवनाक्षपरिग्रहः / इति लिङ्गानुशासने नपुंसकाधिकारः / 1 स्त्रीपुंसयोः / अधिकारोऽयम् / नपुंसकं चेति / चात्स्त्रीपुंसयोः / इति लिङ्गानुशासने स्त्रीपुंसाधिकारः / शलाकावाचीति / सा च शलाका काष्ठादिनिर्मिता / तत्र मानमाह Page #639 -------------------------------------------------------------------------- ________________ सिद्धान्त्कौमुदी। कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः / 'मतः कृकमि-' (190) इति सूत्रे कुशाकर्यान्विति प्रयोगश्च / ग्याससूत्रे च / हानी पायनशब्दे शेषत्वास्कुशाग्छन्द इति / तत्र शारीरकभाष्येप्येवम् / एवं च श्रुतिसूत्रमाज्याणामेकवा. क्यस्वे स्थिते मानन्द इत्यामलेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः / 182 गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च / इति पुण्न्पुण्स्काधिकार्ः। 183 अविशिष्टलिङ्गम् / 184 अव्ययं क्तियुस्स्म्द्ः। 185 ष्णान्ता संख्या / शिष्टा परवत् / एकः पुरुषः / एका स्त्री। एक कुलम् / 186 गुणवचनं c। शुक्रः प्त्त्ः। शुक्ला प्त्ती। शुक्लं वस्त्रम् / 187 कृत्याश्च / 188 करणाधिकरणयोर्युट् च / 186 सर्वादीनि सर्वनामानि / स्पष्टार्थेयं त्रिसूची। इति लिङ्गानुशासनं समाप्तम् / इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरण सिद्धान्तकौमुदी संपूर्णा // तथा चेति / इति पुनपुंसकाधिकारः / _ अविशिष्टलिङ्गम् / तत्तल्लिङ्गवाचकताप्रयुक्तकार्यविशेषशून्यम् / शिष्टा इति / पूर्वोक्तशब्दान्यतमत्वावच्छिन्नप्रतियोगिताकभेदवन्तः / परवदिति / विशेष्यवदित्यर्थः / गुणवचनं च / परवदित्यनुवर्तते / कृत्याश्च / कृत्यप्रत्ययान्ताः प्र्व्द्बोध्याः। सर्वादीनि स्र्व्नामानि। सर्वनामसंज्ञकानि सर्वादीनि परवद्बोध्यानि / स्पष्टार्थेति / लोकव्युत्पत्त्यैव तत्तल्लिङ्गाभिधानसिद्धत्वात् / अत एव लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भगवता भाष्यकृतोक्तम् / तेन यौगिकेषु शब्देषु लोकव्युत्प. त्तिरेव लिमाभिधाने प्रमाणमिति सिद्ध्म्। इति लिङ्गानुशासनविवरणम् / इति श्रीमदनन्तकल्याणसद्गुणनिधानाखिलपण्डितसार्वभौमभूमण्डल संचारिविमलतरानवद्यसद्यशःपार्वणपीयूषभान्वगस्त्यकुलवंशावतंसश्रीमद्भवदेवमिश्रात्मजभैरवमिश्रप्रणीतं लिङ्गानु. शासनव्याख्यानं संपूर्णम् / संपूर्णा चेयं सिद्धान्तकौमुदी / Page #640 -------------------------------------------------------------------------- ________________ shriiH| सिद्धान्तकौमुदीपरिशिष्टानि / अथ पाणिनीयशिक्षा 1 अथ शिक्षा प्रवक्ष्यामि पाणिनीयं मतं यथा / शास्त्रानुपूर्व तद्विद्याद्यथोक्तं लोक्वेद्योः॥1॥ प्रसिद्धमपि shbdaarthmvijnyaatmbuddhibhiH| पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् // 2 // त्रिषष्टिश्चतुःषष्टि वर्णाः शम्भुमते मताः / प्राकृते संस्कृते चापि स्वयं प्रोक्ताः वयंभुवा // 3 // स्वरा विंशतिरेकश्च स्पर्शानां pnycviNshtiH। यादयश्च स्मृती ह्यष्टी चत्वारश्च यमाः स्मृताः॥4॥ अनुस्वारो विसर्गश्व क पौ चापि praashrito। दुःस्पृष्टश्चेति विशेयो ऋकारः प्लुत एव च // 5 // 1 // आत्मा बुद्धया समेत्यार्थान्मनो युक्त विवक्षया / मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् // 6 // मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् / प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् // 7 // कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् / तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् // 8 // सोदीर्णो mUya'bhihato वक्त्रमापद्य मारुत्ः। वर्णाअनयते तेषां विभागः पञ्चधा स्मृत्ः॥6॥ स्वरतः कालतः स्थानात्प्र्य्त्नानुप्र्दान्त्ः। इति वर्णविदः प्राहुनिपुणं तन्निबोधत // 10 // 2 // उदात्तश्चानुदात्तश्च स्वरितश्च स्व्रात्र्य्ः। ह्रखो दीर्घः प्लुत इति कालतो नियमा अचि // 11 // उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ / Page #641 -------------------------------------------------------------------------- ________________ 638 ] सिद्धान्त्कौमुदी। खरितप्रभवा होते षड्जमध्यमपञ्चमाः // 12 // अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा / जिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु च / / 13 / / ओभावश्च विवृत्तिश्च शषसा रेफ एव c। जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः // 14 // यद्योभावप्रसंधानमुकारादिपरं पदम् / स्वरान्तं तादृशं विद्याद्यदन्यध्यक्तमूष्मणः // 15 // 3 // हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् / औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् // 16 // कण्ठ्यावहाविचुयशास्तालव्या ओस्स्त्थ्जावुपू। स्युर्मूर्धन्या ऋटुरषा दन्त्या लतुलसाः स्मृताः॥17॥ जिह्वामूले तु कु. प्रोक्तो दन्त्योष्टयो वः स्मृतो बुधैः / एऐ तु कण्ठयतालव्यौ ओऔ कण्ठोष्ठजौ स्मृतौ // 18 / / अर्धमात्रा तु कण्ठया स्यादेकारैकारयोर्भवेत् / प्रोकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् / / 16 / / संवृतं मात्रिकं क्षेयं विवृतं तु द्विमात्रिकम् / घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृता // 20 // 4 // स्वराणमूष्मणां चैव विवृतं करणं स्मृतम् / तेभ्योऽपि विवृतावेडी ताभ्यामैचौ तथैव च // 21 // अनुस्वारयमानां च नासिकास्थानमुच्यते / अयोगवाहा विशेया aashrysthaanbhaaginH|| 22 // अलाबुषीणानि?षो दन्त्यमूल्यवराननु / अनुखारस्तु कर्तव्यो नित्यं होः शषसेषु च / / 23 // अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये / द्विरोष्ठयौ तु विगृतीयाद्य्त्रोकार्व्कार्योः॥24॥ व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् / भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् // 25 // 5 // यथा सौराष्ट्रिका नारी त इत्य्भिभास्स्ते। एवं रङ्गाः प्रयोक्तव्याः खे अरा~ इव खेदया // 26 // रङ्गवर्ण प्रयुञ्जीरन्नो प्रसेत्पूर्वमक्षरम् / दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् // 27 // Page #642 -------------------------------------------------------------------------- ________________ पाणिनीयशिक्षा / हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि / नासिकायां तथाधं च रङ्गस्यैवं द्विमात्रता // 28 // हृदयादुत्करे तिष्ठन्कांस्येन समनुस्खरन् / मार्दवं च द्विमानं च जघन्वा~ इति निदर्शनम् // 26 // मध्ये तु कम्पयेत्कम्पमुभौ पाश्वौं समौ भवेत् / सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् // 30 // एवं वर्णाः प्रयोकव्या नाव्यक्ता न च पीद्दिताः। सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते // 31 // 6 // गीती शीघ्री शिरःकम्पी तथा लिखित्पात्थ्क्ः। अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः // 32 // माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः / धैर्य लयसमर्थं च षडेते पाठका गुणाः // 33 // शङ्कितं भीतमुघृष्टमव्यक्तमनुनासिकम् / काकखरं शिरसि गतं तथा स्थानविवर्जितम् // 34 // उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् / निष्पीडितं ग्रस्तपदाक्षरं च वदेन दीनं न तु सानुनास्यम् // 35 // प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन / मध्यंदिने कण्ठगतेन चैव चक्रावसंकूजितसन्निभेन // 36 // तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् / मयूरहंसान्यमृतवराणां तुल्येन नादेन शिरःस्थितेन // 37 // 7 // प्रचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः। शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्र्दान्त्ः॥ 38 // अमोनुनासिका नहो नादिनो हझषः स्मृताः। ईषन्नादा यणो जश्च श्वासिनस्तु ख्फाद्य्ः॥36॥ ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते / दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि // 40 // छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते / ज्योतिषामयनं चतुर्निरुक्तं श्रोत्रमुच्यते // 41 // शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् / तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते // 42 // 8 // उदातमाख्याति वृषोऽगुलीनां प्रदेशिनीमूलनिविष्टमूर्धा / Page #643 -------------------------------------------------------------------------- ________________ 640 सिद्धान्त्कौमुदी। उपान्तमध्ये खरितं धृतं च कनिष्ठिकायामनुदात्तमेव // 43 // उदात्तं प्रदेशिनी विद्यात्प्रचयं मध्यतोगुलिम् / निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् // 44 // अन्तोदात्तमायुदात्तमुदात्तमनुदात्तं नीचस्वरितम् / मध्योदात्तं खरितं यदात्तं ज्युदात्तमिति नवपदशय्या // 45 // अग्निः सोमः प्रवो वीर्य हविषां स्व्बृह्स्प्तिरिन्द्राबृह्स्प्ती। अग्निरित्यन्तोदात्तं सोम इत्याधुदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्य नीचस्वरितम् // 46 // हविषां मध्योदात्तं स्वरिति स्वरितम् / बृहस्पतिरिति धदात्तमिन्द्राबृहस्पती इति ज्युदात्तम् // 47 // अनुदात्तो हृदि शेयो मूर्युदात्त उदाहृत्ः। स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः / / 48 // 6 // चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः / शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् // 46 // कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् / न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् // 50 // सुतीर्थादागतं व्यक्तं स्वानाय्यं सुव्यवस्थितम् / सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते // 51 // मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह / स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्52 अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् / / अक्षताऽशस्त्ररूपण वज्रं पतति मस्तके / / 53 // हस्तहीनं तु योऽधीते स्व्र्व्र्न्न्विव्र्जित्म्। ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति // 54 / / हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् / ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते // 55 // 10 // शंकरः शांकरी प्रादादाक्षीपुत्राय धीम्ते। वाङमयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः // 56 / / येनाक्षरसमानायमधिगम्य महेश्वरात् / कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः // 57 / / Page #644 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [641 येन धौता गिरः पुंसां विमलैः शब्दवारिभिः / तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये न्म्ः॥58 / / अज्ञानान्धस्य लोकस्य shaanaaanshlaakyaa| चतुरुन्मीलितं येन तस्मै पाणिनये न्म्ः॥ 56 // त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विज्ः। स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति दिवीति / / 60 // 11 // अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा गीत्यचोस्पृष्टो. दात्तं चाषस्तु शंकर एकादश / इति पाणिनीयशिक्षा स्माप्ता॥ चोच्च्च्च्चो -- अथ ग्न्न्पात्थ्ः। प्र्थ्मोऽध्याय्ः। .. 213 सर्वादीनि सर्वनामानि / (1-1-27) सर्व विश्व उम उभय डतर डतम अन्य अन्यतर इतर त्वत्त्व नेम सम सिम / पूर्वपरावरदक्षिणोत्तरापराधराणि व्य्व्स्थायाम्स्ण्ज्ञ्यायाम्। स्वमज्ञातिधनाख्यायाम् / अन्तरं बहिर्योगोपसंख्यानयोः / त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् / इति स्र्वादिः॥1॥ 447 स्वरादिनिपातमव्ययम् / ( 1-1-37 ) स्वर् अन्तर् प्रातर् / अन्तोदात्ताः / पुनर् सनुतर् उच्चैस् नीचेस् शनैस् ऋधक् ऋते युगपत् भारात् [अन्तिकात् ] पृथक् / आधुदात्ताः। यस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [ शश्वत् ] जोषम् तूष्णीम् bahis [adhas ] avas समया निकषा स्वयम् मृषा नक्रम् नञ् हेतौ [हे है ] इद्धा श्रद्धा सामि। अन्तोदात्ताः। वत् [5 / 1 / 15] ब्राह्मणवत् क्षत्रियवत् सना सनत् सनात् उपधा तिरस् / आधुदात्ताः / अन्तरा / अन्तोदात्तः / अन्तरेण [ mak ] jyok [ yok nak ] kam zam सना सहसा [ श्रद्धा अलम् स्वधा वषट् विना नाना स्वस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिष्टया वृथा मिथ्या / क्त्वातोसुन्कसुनः / कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च / पुरा mitho mithas prAyas muhus प्रवाहुकम् प्रवाहिका आर्यहलम् अभीक्ष्णम् सायम् सार्थम् [ satram samam ] namas hiruk / Page #645 -------------------------------------------------------------------------- ________________ 642 ] सिद्धान्तकौमुदी परिशिष्टे तमिलादयस्तद्धित एधापर्यन्ताः [ 5 / 3 / 7 - 46 ] शस्तसी कृत्वसुच् सुच् नास्थालौ / व्यर्थाश्च / [ श्रथ ] अम् आम् प्रताम् प्रतान् प्रशान् / श्राकृतिगणोऽयम् / तेनान्येऽपि / तथाहि माङ् श्रम् कामम् [ प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मंक्षु संवत् अवश्यम् सपदि प्रादुस् विस् अनिशम् नित्यम् नित्यदा सदा अजस्रम सन्ततम् उषा ओम् भूर्भुवर् झटिति तरसा सुष्ठु कु असा मिथु मिथु ) विथक् भाजक् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् श्रस्तम् आनुषक् अनुषक् अनुषट् amnas ( ambhas ) anar ( ambhara ) स्थाने वरम् दुष्ठु बलात् शु श्रर्वाक् शुदि वदि इत्यादि / तसिलादयः प्राक्पाशपः [ 6 / 3 / 36 ] शस्त्रभृतयः प्राक्समासान्तेभ्यः [ 4 / 4 / 43 - 68 ] मान्तः कृत्वोर्थः / तसिवती / नानाञाविति // इति स्वरादिः // 2 // 20 चादयोऽसत्त्वे ( 1 - 4 - 57 ) / च वा ह अह एव एवम् नूनम् शश्वत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् कीम् माङ् नञ् तावत् यावत् त्वा स्वै द्वै वै रै [ रे ] श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्टु स्म अ इ उ ऋ ऌ ए ऐ ओ औ आदह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा ( वध्वा ) धिक् हाहा है है ( हहे ) पाट् प्याट् श्रहो उताहो हो हो नो (नौ) अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् वात् वन बत [ सम् वशम् शिकम् दिकम् ] सनुकं छंवट् ( छंबद्) शङ्के शुकम् खम् सनात् सनुतर् नहिकम् सत्यम् ऋतम् श्रद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे [ है ] आहोस्वित् शम् कम् खम् दिष्ट्या पशु नट् सह [ अनुषट् ] आनुषक् अङ्ग फट् ताजक् भाजक् श्रये श्ररे वाद ( चाटु ) kum kham ghum zram Im sIm sim sim si vai / upasargavibhaktisvara प्रतिरूपकाश्च निपाताः / श्राकृतिगणोऽयम् / इति चादयः // 3 // 1 21 प्रादयः (1-4-58 ) / परा apa sam anu va nis nir dus dur vizra nidhi api ati su ud abhi prati pari upa / iti प्रादयः ॥4॥ 762 ऊर्यादिच्विडाचश्च (1-4-61 ) / ऊरी उररी तन्थी ताली ताली वेताली धूली धूसी शकला संशकला ध्वंसकला भ्रंसकला गुलुगुधा सजूस् फल फली विक्की की आलोष्ठी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमा वश्मशा मस्मसा मसमसा श्रौषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा बन्धा प्रादुस् श्रत् अविस् / इत्यूर्यादयः ॥5॥ Page #646 -------------------------------------------------------------------------- ________________ गणपाठः / [643 775 साक्षात्प्रभृतीनि च (1-4-74) / साक्षात् मिथ्या चिन्ता भद्रा रोचना श्रास्था आउ अद्धी प्राजर्या प्राजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणमें उऐम् शीतम् उदकम् आर्द्रम् अग्नौ वशे विकसने प्रसहने प्रतपने प्रार्दुस् नमस् / आकृतिगणोऽयम् / इति / साक्षात्प्रभृतयः // 6 // इति प्र्थ्मोऽध्याय्ः। द्वितीयोऽध्याय्ः। 671 तिष्ठद्गुप्रभृतीनि च (2-1-17) तिठद्गु वहद्गु अआयतीगवम् खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संह्रियमाणयवम् संहृतबुसम् संहियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम निःषमम् अपसमम आयतीसमम् [प्रौढम् ] पापसमम् पुण्यसमम् प्राहम् प्ररथम् प्रमृगम् प्रदक्षिणम् [अपरदक्षिणम् ] संप्रति असंप्रति / इच्प्रत्ययः समासान्तः / [5 / 411:0 // 5 / 4 / 128] // इति तिष्ठद्गुप्रभृतयः // 7 // 717 सप्तमी शौण्डैः (2-1-40) / शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण / इति shoeddaadyH॥8॥ 725 पात्रेसमितादयश्च (2-1-48) पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः उदुम्बरकृमिः कूपकच्छपः अक्टकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूरः गेहेशुरः गेहेनर्दी गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेदृप्तः गेहेधृष्टः गर्भतृप्तः पाखनिकवकः गोष्टेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटु गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटिरिटिरा कर्णेचुरुचुरा / प्राकृतिगणोऽयम् / इति पात्रेस्मिताद्य्ः॥6॥ 735 उपमितं व्याघ्रादिभिः सामान्याप्र्योगे। (2-1-56) व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव / इति व्याघ्राद्य्ः॥10॥ आकृतिगणोऽयम् / तेन / मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्रः इत्यादि // 5 // 738 श्रेण्यादयः कृतादिभिः / (2-1-56) (1) श्रेणि एक पूग मुकुन्द राशि निचय विषय निधन पर इन्द्र देव मुण्डभूत श्रमण वदान्य अध्यापक अमिरूपक ब्राह्मण क्षत्रिय [ विशिष्ट ] पटु पण्डित कुशल चपल निपुण कृपण // इत्येते shrennyaadyH॥ 11 // (2) कृत मित मत भूत उक्त [ युक्त ] समाज्ञात Page #647 -------------------------------------------------------------------------- ________________ 644] सिद्धान्तकौमुदीपरिशिष्टे समानात समाख्यात संभावित [ संसेवित ] अवधारित अवकल्पित निराकृत उपकृत उपाकृत [ दृष्ट कलित दलित उदाहृत विश्रुत उदित ] / प्राकृतिगणोऽयम् / इति कृतादयः // 12 // 736 *शाकपार्थिवादीनामुपसंख्यानम् / (2-1-60) शाक. पार्थिव कुतुपसौश्रुत अजातौल्वलि / प्राकृतिगणोऽयम् / कृताकृत भुक्वविभुक्त पीतविपीत गतप्रत्यागत यातानुयात क्रयाकयिका पुटापुटिका फलाफलिका मानोन्मानिका / इति शाकपार्थिवादयः // 13 // 752 कुमारः श्रमणादिभिः / (3-1-70) श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी दासी बन्धकी अध्यापक अभिरूपक पण्डित पटु मृदु कुशल चपल निपुण // इति shrmnnaadyH॥14|| 754 मयूरव्यंसकादयश्च / (2-1-72) मयूरव्यंसक छात्रव्यंसक कम्बोजमुण्ड यवनमुण्ड / छन्दसि / हस्तेगृह्य ( हस्तगृह्य ) पादेय (पादगृह्य) लागूलेगृह्य ( लागूलगृह्य ) पुनर्दाय / एहीद्दाद्योऽन्य्प्दायें। एहीडम् एहियवं च एहिवाणिजा क्रिया अपेहिवाणिजा प्रेहिवाणिजा एहिस्वागता अपेहिस्वागता एहि. द्वितीया अपेहिद्वितीया प्रेहिद्वितीया एहिकटा अपेहिकटा प्रेहिकटा आहरकटा प्रेहिकर्दमा प्रोहकर्दमा विधमचूडा उद्धमचूडा (उद्धरचूडा) आहरचेला आहरवसना [A हरसेना ] आहरवनिता (आहरविनता ) कृन्तविचक्षणा उद्धरोत्सृजा उद्धरावसजा उद्धमविधमा उत्पचनिपचा उत्पतनिपता उच्चावचम् उच्चनीचम् चोपचम् आचपराचम् [ नखप्रचम् ] निश्चप्रचम् अकिंचन नात्वाकालक पीत्वास्थिरक भुक्त्वासुहित प्रोष्यपापीयान् उत्पत्यपाकला निपत्यरोहिणी निषण्णश्यामा अपेहिप्रघसा एहिविघसा इहपञ्चमी इहद्वितीया / जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिद्धाति। जहिजोडः / जहिजोडम् / jahistambam / jhistmbH| [ ujjahistambam ) / पाख्यातमाख्यातेन क्रियासातये / अनीतपिबता पचतमृज्जता खादतमोदता खाद्त्व्म्ता। खाद्ताच्म्ता। प्राहरनिवपा / प्राहरनिष्किरा / श्रावपनिष्किरा / उत्पचविपचा मिन्धिल्व्न्ना। कृन्धिविचक्षणा पचलवणा प्च्प्र्कूत्ता। प्राकृतिगणोऽयम् / तेन / अकुतोभयः / कान्दिशीकः / कान्देशीकः / आहोपुरुषिका अहमहमिका यदृच्छा एहिरेयाहिरा उन्मजावमृजा द्रव्यान्तरम् अवश्यकार्यम् / iti myuurvyNskaadyH||15|| 703 याजकादिभिश्च / / 2-2-6 ) याजक पूजक परिचारक परिवेषक परिषेचक नापक अध्यापक उत्साह उद्वर्तक होतृ भतृ रथगणक पत्तिगणक / इति याज्काद्य्ः॥16॥ Page #648 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [645 102 राजदन्तादिषु परम् / (2-2-31) राजदन्तः अप्रेवणम् लिप्तवासितम् नममुषितम् सिहसंमृष्टम् मृष्टलुशितम् अवलिमपक्वम् अर्पितोप्तम् उप्तगाढम् उलूखलमुसलम् तण्डुलकिण्वम् दृषदुपलम् पारड्वायनि / पारग्वायनबन्धकी / चित्ररथवाहीकम् / अवन्त्यश्मकम् शूदार्यम् स्नातकराजानी विष्वक्सेनार्जुनौ अक्षिश्रुवम् दारगवम् शब्दार्थों धर्मार्थों कामार्थों अर्थशब्दी अर्थधर्मों अर्थकामो वैकारिमतम् गाजवाजम् / गोजवाजम् / गोपालिधानपूलासम् / गोपालधानीपूलासम् / पूलासकारण्डम् / पूलासककुरण्डम् / स्थूलासम् / स्थूलपूलासम् / उशीरबीजम् / [जिज्ञास्थि ] सिआस्थम् / सिञ्जाश्वत्थम / चित्राखाती / चित्र्खाती। भार्यापती दंपती जंपती जायापती पुत्रपती पुत्रपशू केशरश्मश्रू शिरोबिजु / शिरोबीजम् / शिरोजानु सर्पिर्मधुनी मधुसर्पिषी (आद्यन्तौ ) अन्तादी गुणवृद्धी वृद्धिगुणौ / इति राजदन्तादयः // 17 // 600 वाहिताग्न्यादिषु / (2-2-37) आहितामि जातपुत्र जातदन्त जातश्मश्रु तैलपीत घृतपीत [ मद्यपीत ] ऊढभार्य गतार्थ / आकृतिगणोऽयम् / तेन गडुकण्ठ अस्युद्यत (अरमुद्यत) दण्डपाणिप्रभृतयोऽपि / इत्याहिताग्न्याद्य्ः॥18॥ 751 कडाराः कर्मधारये / (2-2-38) कडार गडुल खा खोड काण कुण्ठ खलति गौर वृद्ध भिक्षुक पि पिगुल ( पिल) तड तनु [ जठर ] बधिर मठर कञ्ज बर्बर / इति कडारादयः // 16 // 584 *नौकाकानशुकगालवर्जेषु* / (2-3-17 ) नौ काक अन शुक शृगाल / इति नावाद्य्ः॥20॥ - 561 प्रकृत्यादिभ्य उपसंख्यानम् / (2-3-18) प्रकृति प्राय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र / इति प्र्कृत्याद्य्ः॥21 // 15 गवाश्वप्रभृतीनि च / (2-4-11) गवाश्वम् गवाविकम् गडकम् अजाविकम् अजैडकम कुब्जवामनम् कुजकिरातम् पुत्रपौत्रम् श्वचण्डालम् बीकुमारम् दासीमाणवकम् शाटीपटीरम् शाटीपच्छदम् शाटीपट्टिकम् उष्ट्रखरम् उष्ट्रशशम् मूत्रशकृत् मूत्रपुरीषम यकृन्मेदः मांसशोणितम् दर्भशरम् दर्भपूतीकम् अर्जुनशिरीषम् अर्जुनपुरुषम् तृणोपलम् [ तृणोलपम् ] दासीदासम् कुटीकुटम् भागवतीभागवतम् / इति गवाश्वप्रभृतीनि // 22 // ___ -न दधिपयादीनि / (2-4-14) दधिपयसी सर्पिमधुनी मधुसर्पिषी ब्रह्मप्रजापती शिववैश्रवणौ स्कन्दविशाखौ परिव्राजककौशिकी (परिबाट Page #649 -------------------------------------------------------------------------- ________________ 646] सिद्धान्तकौमुदीपरिशिष्टे कौशिकी) प्रवर्योपसदी शुक्लकृष्णौ इध्माबहिषी दीक्षातपसी [श्रद्धातपसी मेधातपसी] अध्ययनतपसी उलूखलमुसले श्राद्यवसाने श्रद्धामेधे ऋक्सामे वाङ्मनसे / ... इति दधिपयादीनि / / 23 // 816 अर्धर्चाः पुंसि च / (2-4-31) अर्धर्च गोमय कषाय कार्षापण कुपत कुसप ( कुणप) कपाट शङ्ख गूथ यूथ ध्वज कबन्ध पद्म गृह सरक कंस दिवस यूष अन्धकार दण्ड कमण्डलु मण्ड भूत द्वीप द्यूत चक्र धर्म कर्मन् मोदक शतमान यान नख नखर चरण पुच्छ दाडिम हिम रजत सक्तु पिधान सार पात्र घृत सैन्धव औषध आढक चषक द्रोण खलीन पात्रीव षष्टिक वारबाण (वारवारण) प्रोथ कपित्य [ शुष्क ] शाल शील शुक्ल (शुल्क ) शीधु कवच रेणु [ ऋण ] कपट शीकर मुसल सुवर्ण वर्ण पूर्व चमस क्षीर कर्ष आकाश अष्टापद मङ्गल निधन निर्यास जृम्भ वृत्त पुस्त बुस्त दवेडित शृङ्ग निगड [ खल ] मूलक मधु मूल स्थूल शराव नाल वप्र विमान मुख प्रग्रीव शूल वज्र कटक कण्टक [ कर्पट ] शिखर कल्क ( वल्कल) नटमस्तक ( नाटमस्तक ) वलय कुसुम तृण पङ्क कुण्डल किरीट [ कुमुद ] अर्बुद अङ्कुश तिमिर श्राश्रय भूषण इक्कस (इष्वास ) मुकुल वसन्त तटाक (तडाग) पिटक विटङ्क विडा पिण्याक माष कोश फलक दिन दैवत पिनाक समर स्थाणु अनीक उपवास शाक कर्पास [विशाल ] चषाल (चखाल ) खण्ड दर विटप [रण बल मक] मृणाल हस्त AI हल [ सूत्र ] ताण्डव गाण्डीव मण्डप पटह सौध योध पार्श्व शरीर फल [छल ] पुर (पुरा) राष्ट्र अम्बर बिम्ब कुट्टिम मण्डल (कुक्कुट ) कुडप ककुद खण्डल तोमर तोरण मञ्चक पञ्चक पुल मध्य [बाल ] छाल वल्मीक वर्ष वन वसु देह उद्यान उद्योग स्नेह स्तन [ वन स्वर ] संगम निष्क क्षेम शूक क्षत्रपवित्र [ यौवन कलह ] मालक ( पालक ) मूषिक [ मण्डल वल्कल ] कुज (कुञ्ज ) विहार लोहित विषाण भवन अरण्य पुलिन दृढ श्रासन ऐरावत शुर्प तीर्थ लोमन (लोमश) तमाल लोह दराडक शपथ प्रतिसर दारु धनुस् मान वर्चस्क कूर्च तरडक मठ सहस्र ओदन प्रवाल शकट अपराह्न नीड शकल तण्डुल / इत्यधर्चादिः // 24 // 1084 पैलादिभ्यश्च / (2-4-56) पैल शालति सात्यकि सात्यकामि राहवि रावणि औदञ्चि औदवजि औदमेघि औदव्यज्रि (औदमज्जि औदमृज्जि) दैवस्थानि पैङ्गलोदायनि राहक्षति भौलिङ्गि राणि औदन्यि औद्गाहमानि औजिहानि औदशुद्धि तदाजाचाणः ( त्द्राज्)| प्राकृतिगणोऽयम् / इति पैलादिः // 25 // 1086 न तौल्वलिभ्यः / (2-4-61) तौल्वलि धारणि पारणि रावणि दैलीपि देवति वार्कलि नैवति (नैवकि) देवमित्रि (देवमति ) देवज्ञि Page #650 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [647 चाफट्टकि बैल्वकि वैकि ( वैकि) आनुहारति ( आनुराहति ) पौष्करसादि श्रानुरोहति. आनुति प्रादोहनि नैमिधि प्राडाहति बान्धकि वैशीति आसिनासि पाहिसि आसुरी नैमिषि श्रासिबन्धकि पौहिप कारणुपालि वैकणि वैरकि वेहति / इति तौल्व्ल्यादिः॥ 26 // 1146 यस्कादिभ्यो गोत्रे (2-4-63) यस्क लह्य द्रुह्य अयस्थूण (अयःस्थूण ) तृणकर्ण सदामत्त कम्बलहार बहिर्योग पर्णाढ क कर्णाटक पिण्डीजल वकसस्थ ( वकसक्थ ) वित्रि कुद्रि अजवस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथक ( मन्थक ) पुष्करट ( पुष्करसद् ) विषपुट उपरिमेखल क्रोष्टुकमान (कोष्टुमान ) कोष्टुपाद कोष्टुमाय शीर्षमाय खरप पदक वधूक भलन्दन भडिल भण्डिल भडित / एते यस्कादयः // 27 // 1146 न गोपवनादिभ्यः / (2-2-67) गोपवन शेयु ( शिप्र) बिन्दु भाजन अश्वावतान श्यामाक ( श्योनाक ) श्यामक श्यापर्ण / बिदाद्यन्तर्गणोऽयम् / (4-1-104) इति गोपवनादिः // 28 // 1150 तिककितवादिभ्यो द्वन्द्धे / (2-4-68) तिककितवाः वङ्करभण्डीरथाः उपकलमकाः पफकनरकाः बकनखगुदपरिणद्धाः उब्जककुभाः लङ्क. शान्तमुखाः उत्तरशलटाः कृष्णाजिनकृष्णसुन्दराः भ्रष्टककपिष्ठलाः अग्निवेशदशेरुकाः / एते तिककितवादयः // 26 // 1151 उपकादिभ्योऽन्यतरस्यामद्वन्द्व / (2-4-66 ) उपक लमक भ्राष्ट्रक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदङ्क सुधायुक अबन्धक पिङ्गलक पिष्टक सुपिष्ट ( सुपिष्ठ ) मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदाल कठेरणि कुषोतक कशकृत्स्न (काशकृत्स्न ) निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जटिरक बधिरक जन्तुक अनुलोम अनुपद प्रतिलोम अपजग्ध प्रतान अनभिहित कमक वराटक लेखात्र कमन्दक पिञ्जलक वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत्त दामकण्ठ / एते उपकादयः // 30 // इति द्वितीयोऽध्याय्ः। तृतीयोऽध्यायः / 2667 भृशादिभ्यो भुव्यच्वेर्लोपश्च ह्ल्ः। (3-1-12) भृश शीघ्र चपल मन्द पण्डित utsuka sumanas durmanas abhimanas unmanas rahas rohat rehat saMzcat tRpat zazvat bhramat vehat zucis zucivarcas aNDara varcas ojas surajas arajas / ete भृशादयः // 31 // Page #651 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी परिशिष्टे 2668 लोहितादिडाज्भ्यः क्यष् / ( 3-1-13 ) लोहित चरित नील फेन मद्र हरित दास मन्द / लोहितादिराकृतिगणः // 32 // 648 2674 सुखादिभ्यः कर्तृवेदनायाम् / ( 3-1-18) सुख दुःख तृप्त कृच्छ्र अस्त्र आत्र अलोक प्रतीप करुण कृपण सोढ / इत्येतानि सुखादीनि ॥33। 2678 कण्र्3अवादिभ्यो यक् / ( 3-1-27) कण्डूञ् mantu hRNID valgu asu [ manas ] mahIG loT leT iras iraj iraJ uvas uSas veT medhA kuSubha (namas) magadha tantas pampas ( papas ) sukha दुःख [ भिक्ष चरण चरम अवर ] सपर अरर ( अ ) भिषज् भिष्णुज् [ अपर आर ] इषुध वरण चुरण तुरण भुरण गद्गद एला केला. खेला. [ वेला शेला ] लिट् lATa_[ लेखा लेख ] रेखा dravas tiras agada uras तरण ( तरिण ) पयस् संभूयस् smbr। श्राकृतिगणोऽयम् / इति कण्ड्वादिः ॥ 34 // 1 2866 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः / ( 3-1-134 ) नन्दिवाशिम दिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् / नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः / सहितपिदमः संज्ञायाम् / सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसुदनः विभीषणः लवणः चित्तविनाशनः कुलदमन: [ शत्रुदमनः ] इति नन्द्यादिः // 35 // प्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्दी / रक्षश्रवपां नौ / निरक्षी निश्रावी निवापी निशायी / याचव्याहृ संव्याहृव्रजवदवसां प्रतिषिखानाम् / श्रयाची अव्याहारी असंव्याहारी अवाजी वादी प्रवासी / श्रचामचित्तकर्तृकाणाम् / अकारी अहारी विनायी [ विशायी विषायी ] विशयी विषयी देशे / विशयी विषयी देशः / अभिभावी भूते / अपराधी उपरोधी परिभवी परिभावी / इति ब्रह्मादिः ॥ 36 ॥ पच वच वप वद चल पत नदद् भषद् plavad carad garad sarad coraT gAhaT saraT devaT [ दोषट् ] जर ( रज ) मर (मद ) क्षम ( प ) सेव मेष कोप ( कोष ) मेध नर्त व्रण दर्श सर्प [ दम्भ दर्प ]जारभर श्वपच / पचादिराकृतिगणः // 37 // 2616 कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् / ( 3-2-5) मूलविभुज नखमुच काकगुह कुमुद महीध्र कुछ गिध्र / श्राकृतिगणोऽयम् / इति मूलविभुजादयः ॥ 38 // पार्श्वादिषूपसंख्यानम् / ( 3-2-15) पार्श्व उदर पृष्ठ उत्तान अवमूर्धन् / इति पार्श्वादिः // 36 // Page #652 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [646 3171 भविष्यति ग्म्याद्य्ः। ( 3-3-3) गमी आगमी भावी प्रस्थायी प्रतिरोधी प्रतियोधी प्रतिबोधी प्रतियायी प्र्तियोगी। एते ग्म्याद्य्ः॥40॥ 3281 षिद्भिदादिभ्योऽङ् / (3-3-104) भिदा विदार्न्ने। छिदा द्वैधीकरणे / विदा / क्षिपा / गुहा गिर्योस्स्ध्योः। श्रद्धा मेधा गोधा। आरा शस्त्र्याम् / हारा। कारा बन्धने / क्षिया / तारा ज्योतिस्सि। धारा प्रपातने / रेखा चूडा पीडा वपा वसा मृजा / पेः संप्रसारणं च / कृपा / इति भिदादिः॥41॥ 2233 संपदादिभ्यः क्वि / (वा) (3-3-108) संपद् विपद् आपद् प्रतिपद् परिषद् / एते संपदादयः // 42 // 3173 भीमादयोऽपादाने / (3-4-74) भीम भीष्म भयानक वहचर ( वहचरु ) प्रस्कन्दन प्रतपन (प्रपतन ) समुद्र स्रव स्रक् वृष्टि ( दृष्टि ) रक्षः संकमुक ( शङ्कसुक ) मूर्ख खलति / प्राकृतिगणोऽयम् / इति भीमादिः // 43 // इति तृतीयोऽध्याय्ः। च्तुर्थोऽध्याय्ः। 454 अजाद्यतष्टाप् / (4-1-4) अजा एडका कोकिला चटका अश्वा मूषिकी बाला होडा पाका वत्सा भन्दा विलाता पूर्वापिहाणा ( पूर्वापहाणा) अपरापहाणा / संभस्त्राजिनशणपिण्डेभ्यः फलात् / सदच्काण्डप्रान्तशतकेभ्यः पुष्पात् / शूदा चामहत्पूर्वा जातिः / क्रुश्चा उष्णिहा देवविशा ज्येष्ठा कनिष्ठा / मध्यमा पुंयोगेऽपि / मूलान्नमः / दंष्ट्रा / एतेऽजाद्य्ः॥44॥ ___308 न षट्स्वस्रादिभ्यः (4-1-10) स्वस दुहित ननान्द यात मातृ तिस चतसृ / इति स्व्स्रादिः॥45॥ 42 नित्यं स्प्त्न्यादिस्सु। (4-1-35) समान एक वीर पिण्ड श्व (शिरी) भ्रातृ भद्र पुत्र / दासाच्छन्दसि / इति स्मानादिः॥46 / / 458षिदौरादिभ्यश्च / (4-1-41) गौर मत्स्य मनुष्य ऋष पिआल हय गवय मुकय ऋष्य [पुट तूण ] द्रुण द्रोण हरिण कोकण ( काकण) पटर उणक [ आमल ] आमलक कुंबल बिम्ब बदर फर्करक (कर्करक ) तार शार पुष्कर शिखण्ड सलद शंष्कण्ड सनन्द सुषम सुषव अलिन्द गडुल पाण्डश आढक आनन्द प्राश्वत्थ सूपाट पाखक ( आपच्चिक ) शष्कुल सूर्य (सूर्म ) शूर्प सूप यूष (पूष) यूथ सूप मेथ वल्लक धातक सल्लक माल्लक मालत साल्वेक वेतस वृक्ष (स ) अतस [ उभय] भृग मह मठ छेद पेश मेद श्वन् तक्षन् अनडुही Page #653 -------------------------------------------------------------------------- ________________ 650 ] सिद्धान्तकौमुदीपरिशिष्टे अनड्वाही / एषणः क्र्न्ने। देह देहल काकादन गवादन तेजन रजन लवण श्रौद्गाहमानि श्राद्गाहमानि गौतम (गोतम ) [पारक ] अयस्थूण (श्रयःस्थूण) भौरिकि भौलिकि भौलिङ्गि यान मेध आलम्बि बालजि आलब्धि आलक्षि केवाल आपक आरट नट टोट नोट मूलाट शातन [पोतन] पातन पाठन (पानठ) पास्तरण अधिकरण अधिकार अग्रहायणी ( आग्रहायणी ) प्रत्यवरोहिणी [सेचन] सुमङ्गलात्संज्ञायाम् / अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड [ षण्ड ] उर्द गुर्द शम सूद औड (AI ) हृद ( ह्रद ) पाण्ड [भाण्डल] भाण्ड [ लोहाण्ड ] कदर कन्दर कदल तरुण तलुन कल्माष बृहत् महत् [ सोम ] सौधर्म / रोहिणी नक्षत्रे / रेवती न्क्स्स्त्रे। विकल निष्कल पुष्कल / कटाच्छोणिवचने / पिप्पल्यादयश्च / पिप्पली हरितकी (हरीतकी) कोशातकी शमी वरी शरी पृथिवी कोष्टु मातामह पितामह / इति गौरादिः॥47॥ 503 बबादिभ्यश्च (4-1-45) बहु पद्धति अञ्चति अङ्कति अंहति शकटि ( शकति ) / शक्तिः शस्त्रे / शारि वारि राति राधि [ शाधि ] अहि कपि यष्ठि मुनि / इतः प्राण्यङ्गात् / कृदिकारादक्विनः / सर्वतोऽक्तिमर्थादित्येके / चण्ड अराल कृपण कमल विकट विशाल विशङ्कट भरुज ध्वज चन्द्रभागा नद्याम् (चन्द्रभागा नद्याम् ) कल्याण उदार पुराण अहन् क्रोड नख खुर शिखा बाल शफ गुद / प्राकृतिगणोऽयम् / तेन भग गल राग इत्यादि / इति बहादयः // 48 // ' 527 शाङ्गरवाद्यञो छीन् / (4-1-73) शारव कापुटव गउग्गुलव ब्राह्मण बैद गौतम कामण्डलेय ब्राह्मणकृतेय [ आनिचेय ] आनिधेय आशोकेय वात्स्यायन मौजीयन ककस काप्य ( काव्य ) शैब्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड / भोगवद्गौरिमतोः संज्ञायां घादिषु [ 6-3-43 ] नित्यं ह्रस्वार्थम् / नृतरयोईद्धिश्च / इति shaarnggrvaadiH||46|| 1200 क्रौड्यादिभ्यश्च / (4-1-80) क्रौडि लाडि व्याडि प्रापि. शलि आपक्षिति चौपयत चैटयत (वैटयत) सैकयत बैल्वयत सौधातकि / सूत युवत्याम् / भोज क्षत्रिये / यौतकि कौटि भौरिकि भौलिकि [ शाल्मलि ] शालास्थलि कापिष्टलि गौकथय / इति क्रौद्द्यादिः॥50॥ 2074 अश्वपत्यादिभ्यश्च / (4-1-84) अश्वपति [ ज्ञानपति ] शतपति धनपति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशु. पति ] धान्यपति धन्वपति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति / ityshvptyaadiH||51|| Page #654 -------------------------------------------------------------------------- ________________ गणपाठः / [ 651 1078 उत्सादिभ्योऽञ् / (4-1-86 ) उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन / वष्कयासे / पृथिवी [ धेनु ] पङ्क्ति जगति त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण / उदस्थान देशे / पृषदंश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णिद्द् ककुभ् सुवर्ण देव प्रीष्मादच्छन्दसि / इत्युत्सादिः // 52 // 1066 बाह्रादिभ्यश्च / ( 4-1-66 ) बाहु उपबाहु उपवाकु निवाकु शिवाकु वटा उपनिन्दु [ उपबिन्दु ] वृषली वृकला चूडा बलाका मूषिका कुशला भगला (छगला ) ध्रुवका [ धुवका ] सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् [ भद्रशर्मन् ] सुशर्मन् कुनामन् (सुनामन्) पञ्चन् सप्तन् अष्टन् / अमितौ - जसः सलोपश्च / सुधावत् उदचु शिरस् माष शराविन् मरीचि क्षेमवृद्धिन् शृङ्खल तोदिन् खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम ( उदङ्क ) उदकः संज्ञायाम् / संभूयोम्भसोः सलोपश्च / श्राकृतिगणोऽयम् / तेन सात्त्वकिः जाङ्घिः ऐन्दशभिः श्राजधेनविः इत्यादि / इति बाह्रादयः ॥ 53 // 1066 गोत्रे कुञ्जादिभ्यश्च्फञ् / ( 4-1-68 ) कुञ्ज ब्रन शङ्ख भस्मन् गण लोमन शठ शाक शुण्डा शुभ विपाश स्कन्द स्कम्भ । इति कुञ्जादिः // 54 // 1101 नाडादिभ्यः फक् / ( 4-1-66 ) नड चर ( वर बक मुझ इतिक इतिश उपक ( एक ) लमक शलकु शलङ्कं च / सप्तल वाजप्य तिक / अग्निशर्मन्नृषगणे / प्राण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर किङ्कल ( कातर ) कातल काश्यप ( कुश्यप ) काश्य काल्य ( काव्य ) अजं श्रमुष्य ( श्रमुष्म) कृष्णरणौ ब्राह्मणवासिष्ठे / श्रमित्र लिगु चित्र कुमार क्रोष्टु कोष्टं च / लोह दुर्ग स्तम्भ शिशपा श्रम तृण शकट सुमनस् सुमत मिमत ऋच् जलंधर अध्वर युगंधर हंसक दण्डिन् हस्तिन् [ पिण्ड ] पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अत्र कामुक ब्रह्मदत्त उदुम्बर शोण लोह दण्डप / इति नडादिः // 55 // 1106 अनुष्यानन्तर्ये बिदादिभ्योऽस् / (4-1-104) बिद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात कन्दर्प ( किंदर्भ ) विश्वानर ऋषि (ॠष्टिषेण ) ऋतभाग हर्यश्व प्रियक आपस्तम्ब कूचवार शरद्वत् शुनक ( शुनक् ) धेनु गोपवन शिशु बिन्दु [ भोगक ] भाजन ( शमिक ) अश्वावतान श्यामाक Page #655 -------------------------------------------------------------------------- ________________ 652] सिद्धान्तकौमुदीपरिशिष्टे श्यामक (श्यावलि ) श्यापर्ण हरित किंदास बयस्क अजूष ( अर्कलूष ) बध्योग विष्णुवृद्ध प्रतिबोध रचित (रथीतर ) रथन्तर गविष्ठिर निषाद ( शबर अलस) मठर ( मृडाकु ) सृपाकु मृदु पुनर्भू पुत्र दुहित ननान्ह / परस्त्री परशुं च / इति बिदादिः / / 56 // 1107 गर्गादिभ्यो यञ् / (4-1-105) गर्ग वत्स / वाजासे / संकृति अज व्याघ्रपात् विदमृत् प्राचीनयोग ( अगस्ति ) पुलस्ति चमस रेभ अग्निवेश शङ्ख शट शक एक धूम अवट मनस् धनंजय वृक्ष विश्वावसु जरमाण लोहित शंसित बभ्र वल्गु मण्डु शङ्कु लिगु गुहलु भन्तु मनु अलिगु जिगीषु मनु तन्तु मनायीसूनु कथक कन्थक ऋक्ष तृक्ष (वृक्ष ) [ तनु ] तरुक्ष तलुक्ष तण्ड वतण्ड कपिकत ( कपि कत) कुरुकत अनड्डः कण्व शकल गोकक्ष अगस्त्य कण्डिनी यज्ञवल्क पर्णवल्क अभयजात विरोहित वृषगण रहूगण शण्डिल वर्णक ( चणक ) चुलुक मुद्गल मुसल जमदग्नि पराशर जतूकर्ण (जातूकर्ण) महित मन्त्रित अश्मरथ शर्कराक्ष पुतिमाष स्थूरा अदरक ( अररक ) एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषज (भिषज् ) [ मिष्णज] भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलु पिप्पलु बृहदमि [ सुलोहिन् ] सुलाभिन् उक्थ कुटीगु / इति गर्गादिः // 57 // 1113 अश्वादिभ्यः फञ् / (4-1-110) अश्व अश्मन् शङ्ख शूदक विद पुट रोहिण खजूर (खजूर )[ खजार वस्त ] पिजूर भडिल भण्डिल भडित भण्डित [प्रकृत रामोद ] क्षान्त [काश तीक्ष्ण गोलाङ्क अके स्वर स्फुट चक्र श्रविष्ठ ] पविन्द पवित्र गोमिन् श्याम धूम धूम्र वाग्मिन् विश्वानर कुट शप पात्रये / जन जड खड ग्रीष्म श्रह कित विशंप विशाल गिरि चपल चुप दासक वैल्य (बैल्व ) प्राच्य [धर्म्य ] श्रानडुह्य / पुंसि जाते। अर्जुन [ प्रहृत ] सुमनस् दुर्मनस् मन (मनन )[प्रान्त ] ध्वन / आत्रेय भ्र्द्वाजे। भरद्वाज आत्रेय / उत्स आतव कितव [ वद धन्य पाद ] शिव खदिर / ityshvaadiH॥58|| 1115 शिवादिभ्योऽण् / (4-1-112) शिव प्रोष्ठ प्रोष्ठिक चण्ड जम्भ भूरि दण्ड कुठार ककुभ् ( ककुभा) अनभिम्लान कोहित सुख संधि मुनि ककुत्स्थ कहोड कोहड कहूय कहय रोद कपिजल ( कुपिजल ) खञ्जन वतण्ड तृणकर्ण क्षीरहद जलहद परिल (पथिक ) पिष्ट हैहय [ पार्षिका ] गोपिका कपिलिका जटिलिका बधिरिका मञ्जीरक मजिरक वृष्णिक खजार खञ्जाल [ कार ] रेख लेख आलेखन विश्रवण रवण वर्तनाक्ष प्रीवाक्ष (पिटक विटप ) piTAka Page #656 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [653 तृक्षाक नमक ऊर्णनाभ चरत्कारु (पृथा उत्क्षेप ) पुरोहितिका सुरोहितिका सुरो. हिका आर्यश्वेत ( अर्यश्वेत ) सुपिष्ट मसुरकर्ण मयूरकर्ण [खर्जूरकर्ण] कदूरक तक्षन् ऋष्टिषण गङ्गा विपाश मस्क लह्य द्रुह्य श्रयस्थूण तृणकर्ण ( तृण कर्ण) पर्ण भलन्दन विरूपाक्ष भूमि इला सपत्नी / यचो नद्याः / त्रिवेणी त्रिवणं च / इति शिवादिः / प्राकृतिगणः // 56 // 2126 शुभ्रादिभ्यश्च / (4-1-123) शुभ्र विष्ट पुर ( विष्टपुर ) ब्रह्मकृत शतद्वार शलाथल शलाकाभ्र लेखाभ्र (लेखाभ्र ) विकसा (विकास) रोहिणी रुक्मिणी धर्मिणी दिश् शालक अजबस्ति शकंधि विमातृ विधवा शुक विश देवतर शकुनि शुक्र उप्र ज्ञातल (शतल ) बन्धकी सृकण्डु विनि अतिथि गोदन्त कुशाम्ब मकष्टु शाताहर पवष्टुरिक सुनामन् / लक्ष्मणश्यामयोर्वासिष्ठे / गोधा कृकलास अणीव प्रवाहण भरत ( भारत ) भरम मृकण्डु कपूर इतर अन्यतर आलीढ सुदन्त सुदक्ष सुवक्षस् सुदामन् कद्रु तुद अकशाय कुमारिका कुठारिका किशोरिका अम्बिका जिह्माशिन् परिधि वायुदत्त शकल शलाका खडूर कुबेरिका अशोका गन्धपिङ्गला खडोन्मत्ता अनुदृष्टिन् ( अनुदृष्टि ) जरतिन् बलीवर्दिन् विष वीज जीव श्वन् अश्मन् अश्व अजिर / इति शुभ्रादिः / प्राकृतिगणः // 6 // 1931 कल्याण्यादीनामिनङ् च / (4-1-126) कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसूति (अनुसृष्टि ) जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री / इति क्ल्यान्न्यादिः॥ 61 // 1143 गृष्टयादिभ्यश्च / (4-1-136) गृष्टि हृष्टि बलि हलि विधि कुदि अजबस्ति मित्रयु / इति गृस्स्त्त्यादिः॥ 12 // 1166 रेवत्यादिभ्यष्ठक् / (4-1-146) रेवती अश्वपाली मणिपाली द्वारपाली वृकवञ्चिन् वृकबन्धु वृकप्राह कर्णप्राह दण्डप्राह कुक्कुटाक्ष ( ककुदाक्ष ) चामरप्राह / इति रेव्त्यादिः॥ 63 // 1175 कुर्वादिभ्यो ण्यः / (4-1-151) कुरु गर्गर मङ्गुष अजमार रथकार वावदूक / सम्राजः क्षत्रिये / कवि मति ( विमति) कापिअलादि वाक् वामरथ पितृमत् इन्द्रजाला एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालाका (शलाका ) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी / वेनाच्छन्दसि / शूर्पणाय श्यावनाय श्यावरथ श्यावपुत्र सत्यकार वडभीकार पथिकार मूढ शकन्धु शकु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी तक्षन् / वामरथस्य करवादिवत्स्वरवर्जम् / इति कुर्वादिः // 64 // Page #657 -------------------------------------------------------------------------- ________________ 654] सिद्धान्तकौमुदीपरिशिष्टे 117- तिकादिभ्यः फिञ् / (4-1-154 ) तिक कितव संज्ञाबालशिख ( संज्ञा बाला शिखा ) उरस् शाठय सैन्धव यमुन्द रूप्य प्राम्य नील मित्र गोकक्ष्य (गौकक्ष्य ) कुरु देवरथ तेतल औरस कौरव्य भौरिकि भौलिकि चौपयत चैटयत शीकयत क्षतयत वाजवत् चन्द्रमस शुभ गङ्गा वरेण्य सुपामन् आरब्ध वाह्यक स्वल्पक वृष लोमक उद्न्य यज्ञ / इति तिकादिः॥65॥ 1182 वाकिनादीनां कुक्च / (4-1-158) वाकिन गौधेर कार्कश काक लंका / चर्मिवर्मिणोनलोपश्च / इति वाकिनादिः // 66 // 1164 कम्बोजाल्लुक् / (4-1-175 ) कम्बोज चोल केरल शक यवन / इति कम्बोजादिः / / 67 // 1167 न प्राच्यभर्गादियौधेयादिभ्यः / (4-1-178) भर्ग करूश केकय कश्मीर साल्व सुस्थाल उरस् कौरव्य / इति भ्र्गादिः॥6॥ यौधेय शौकेय शौत्रेय ज्यावाणेय धौर्तेय धार्तेय त्रिगत भरत उशीनर / इति यौधेयादिः॥ 66 / / 1244 भिक्षादिभ्योऽण् / (4-2-38) भिक्षागर्भिणी क्षेत्र करीष अङ्कार (अङ्गार ) चर्मिन् धर्मिन् .सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा भूत विषय श्रोत्र / इति भिक्षादिः // 70 // 1254 खण्डिकादिभ्यश्च / (4-2-45) खण्डिका वडवा / तुद्कडालवात् (क्षुद्रकमालवात् ) सेना। संज्ञायाम् / भिक्षुक शुक उलूक श्वन् अहन् युगवरत्रा (युगवरत्र) हलबन्धा (ह्ल्ब्न्ध्)| इति खण्डिकादिः // 7 // 1258 पाशादिभ्यो य्ः। (4-2-46) पाश तृण धूम वात अक्षार पाटल पोत गल पिटक पिटाक शकट हल नट वन / इति पाशादिः // 72 // 1260 * खलादिभ्य इनिर्वक्तव्यः / (4-2-51) खल डाक कुटुम्ब शाक कुण्डलिनी / इति खलादिराकृतिगणः // 7 // 1262 राजन्यादिभ्यो वुञ् / (4-2-53) राजन्य आनृत बाभ्रव्य शालङ्कायन दैवयातव (देवयात ) [अनीड वरत्रा ] जालंधरायण (राजायन ) तेलु प्रात्मकामेय अम्बरीषपुत्र वसाति बैल्ववन शैलूष उदुम्बर तीव्र बैल्वल आर्जुनायन संप्रिय दक्षि ऊर्णनाभ / इति राजन्यादिराकृतिगणः // 7 // 1263 भौरिक्याथैषुकार्यादिभ्यो विघल्भक्कली (4-2-54) भौरिकी भौलिकी चौपयत चउटयत (चैटयत ) काणेय वाणिजक वाणिकाज्य (वालिकाज्य) सैकयत वैकयत / इति भौरिक्यादिः // 7 // ऐषुकारि सारस्यायन Page #658 -------------------------------------------------------------------------- ________________ गणपाठः / [ 655 ( सारसायन ) चान्द्रायण व्याक्षायण व्याक्षायण डायन जउलायन खाडायन दासमित्रि दास मित्रायण शौद्रायण दाक्षायण शापण्डायन (शायरडायन) तादर्यायण शौभ्रायण सौवीर ( सौवीरायण ) शपराड ( शयराड ) शौण्ड शयारिड ( शयाण्ड ) वैश्वमानव वैश्वध्येनव ( वैश्वधेनव ) नड तुण्डदेव विश्वदेव ( सापिरिड ) इत्यैषुकार्यादिः // 76 // 1270 ऋतूक्थादिसूत्रान्ताट्ठक् / ( 4-2 - 60 ) उक्थ लोकायत न्यास न्याय पुनरुक्त निरुक्त निमित्त द्विपदा ज्योतिष अनुपद अनुकल्प यज्ञ धर्म चर्चा क्रमेतर श्वक्ष ( श्लक्ष्ण ) संहिता पदक्रम सघट ( संघट्ट) वृत्ति परिषद् संग्रह गा [ गुण ] श्रायुर्देव (आयुर्वेद ) / इत्युक्थादिः // 77 // 1271 क्रमादिभ्यो वुन् / ( 4-2-61 ) क्रम पद शिक्षा मीमांसा सामन् / इति क्रमादिः // 78 // 1273 वसन्तादिभ्यष्ठक् / ( 4-2 - 63 ) वसन्त पौष्म वर्षा शर शत् हेमन्त शिशिर प्रथम गुण चरम अनुगुण अथर्वन् श्रथर्वण इति वसन्तादिः // 76 // 1 1287 संकलादिभ्यश्च / ( 4-2-75 ) संकल पुष्कल उत्तम उडुप उद्वेप उत्पुट कुम्भ निधान सुदक्ष सुदत्त सुभूत सुनेत्र सुमङ्गल सुपिङ्गल सूत सिकत पूतिका ( पूतिक) पूलास कूलास पलाश निवेश ( गवेश) गम्भीर इतर आन् श्रहन् लोमन् वेमन् चरण (वरुण) बहुल सयोज अभिषिक्त गोभृत् राजभृत् भल्ल मल्ल माल / इति संकलादिः // 80 // 1286 सुवास्त्वादिभ्योऽण् / ( 4-2 - 77 ) सुवास्तु ( सुवस्तु ) वर्णु भण्ड्डु खण्डु सेवानिन् कर्पूरिन् शिखण्डिन् गर्त कर्कश शकटीकर्ण कृष्णकर्ण [ कर्क ] कर्कन्धुमती गोह हिसक्य / इति सुवास्त्वादिः // 81 // 1262 वुञ्छ कठ जिल से निरढयय्फक्फिञिकक्ठको डरीहेणकेशाश्व कुमुद के शर्ट प्रेक्षाश्म संखि सं के शव लपेक्षक सुतंगमगैदिन्वरा हे कुमुदादिभ्यः / ( 4-2-80 ) (1) अरीहण ( अहीरण ) दुध दुहण भलग ( भगल ) उलन्द किरण सांपरायण कौष्ट्रायन ( कौष्ट्रायण ) श्रौष्ट्राण त्रैगर्तायन मैत्रायण भास्त्रायण वैमतायण ( वैमतायन ) गौमतायन सौमतायन सोसायन धौमतायन सौमायन ऐन्द्रायण कौद्रायण ( कौन्द्रायण ) खाडायन शाण्डिल्यायन रायस्पोष विपथ विपाश उद्दण्ड उदचन खाण्डवीरण वीरण काशकृत्स्न ( कशकृत्स्न ) जाम्बवत् शिशपा रैवत ( रेवत ) बिल्व सुयज्ञ शिरीष Page #659 -------------------------------------------------------------------------- ________________ 656 ] सिद्धान्तकौमुदीपरिशिष्टे बधिर जम्बु खदिर सुशर्मन् ( सशर्मन् ) दलतृ भलन्दन खण्डु कलन ( कनल ) यज्ञदत्त / इत्यरीहणादिः / / 52 / / (2) कृशाश्व अरिष्ट पारिश्म वेश्मन् विशाल लोमश रोमश लोमक रोमक शबल कूट वर्चल सुवर्चल सुकर सुकर प्रातर (प्रतर) सदृश पुरग पुराग सुख धूम अजिन विनत अवनत कुविद्यास ( कुविट्यास ) पराशर अरुस् अयस् मौद्गल्याकर (मौद्गल्य युकर ) / इति kRshaashvaadiH॥ 53 // (3) ऋश्य (ऋष्य ) न्यग्रोध शर निलीन [ निवास निवात ] निधान निबन्धन (निबन्ध ) [ विबद्ध ] परिगूढ [ उपगूढ ] असनी सित मत् वेश्मन् उत्तराश्मन् अश्मन् स्थूल बाहु खदिर शर्करा अनडुह ( अनडुह ) अरडु परिवंश वेणु वीरण खण्ड दण्ड परिवृत्त कर्दम aNshu। ityshyaadiH||4||(4) कुमुद शर्करा न्यग्रोध इक्कट संकट कंकट गर्त बीज परिवाप निर्यास शकट कच मधु शिरीष अश्व अश्वत्थ बल्वज यवास कूप विकत दशग्राम / इति कुमुदादिः // 85 // (5) काश पाश अश्वत्थ पलाश पीयूता चरण वास नड वन कर्दम कच्छूल व.कट गुह बिस तृण कपूर बर्बर मधुर प्रह कपित्थ जतु सीपाल / इति काशादिः // 86 // (6) तृण नड मूल वन पर्ण वर्ण वराण बिल पुल फल अर्जुन अर्ण सुवर्ण बल चरण बुस / इति तृन्नादिः॥87॥ (7) प्रेक्षा फलका (हलका) बन्धुका ध्रुवका क्षिपका न्यग्रोध इक्कट कङ्कक संकट कट कूप बुक पुक पुट मह परिवाप यवाष ध्रुवका गर्ने कूपक हिरण्य / इति प्रेक्स्सादिः॥88 / / (6) अश्मन् यूथ ऊष मीन मद दर्भ वन्द गुद खण्ड नग शिखा कोट पाम कन्द कान्द कुल गह्व गुड कुण्डल पीन गुह इत्यश्मादिः / / 89 // (8) सखि अग्निदत्त वायुदत्त सखिदत्त [ गोपिल ] भल्लपाल (भल्ल पाल) चक्र चक्रवाक छगल अशोक करवीर वासव वीर पूर वज्र कुशीरक शीहर (सोहर) सरक सरस समर समल सुरस रोह तमाल कदल सप्तल / इति स्ख्यादिः॥10॥ संकाश कपिल कश्मीर [ समीर ] सूरसेन सरक सूर / सुपन्थिन्पन्थ च / यूप ( यूथ ) अंश अङ्ग नासा पलित अनु नाश अश्मन् कूट मलिन दश कुम्भ शीर्ष चिरन्त (विरत ) समल सौर पञ्जर मन्थ नल रोमन् लोमन् पुलिन सुपरि कटिप सकर्णक वृष्टि तीर्थ अगस्ति विकर नासिका। इति संकाशादिः // 11 // (11) बल चुल नल दल वट लकुल उरल पुख ( पुल ) मूल उलडुल (उल डुल ) वन कुल / इति बलादिः // 12 // (12) पक्ष तुक्ष तुष कुण्ड अण्ड कम्बलिका वलिक चित्र अस्ति / सुपथिन् पन्थ च / कुम्भ सीरक सरक सकल सरस समल अतिश्वन रोमन् लोमन् हस्तिन् मकर लोमक शीर्ष निवात पाक सहक ( सिंहक) अकुश सुवर्णक हंसक हिंसक कुत्स बिल खिल यमल हस्त कला सकर्णक / इति पक्षादिः // 63 // (13) कर्ण वसिष्ठ अर्क अर्कलूष द्रुपद Page #660 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [657 श्रानडुह्य पाञ्चजन्य स्फिग (स्फिज्) कुम्भी कुन्ती जित्वन जीवन्त कुलिश पाण्डीवत् (आरडीवत ) जव जैत्र आकन (अनक ) इति कर्णादिः // 14 // (14) सुतंगम मुनिचित विप्रचित्त महावित महापुत्र स्वन श्वेत गडिक ( खडिक ) शुक्र विन बीजावापिन् (बीजवापिन् ) अर्जुन श्वन अजिर जीव खण्डिन कर्ण विग्रह / इति सुतंगमादिः // 65 // (15) प्रगदिन् मगदिन् मददिन कविल खण्डित गदित चूडार मन्दार कोविदार / इति प्रगद्यादिः // 66 // (16) वराह पलाशा (पलाश ) शेरिष (शिरीष ) पिनद्ध निबद्ध बलाह स्थूल विदग्ध [ विजग्ध ] विभम [ निमम ] बाहु खदिर शर्करा / इति वराहादिः // 17 // (17) कुमुद गोमथ रथकार दशग्राम अश्वत्थ शाल्मलि [ शिरीष ] मुनिस्थल कुण्डल कूट मधुकर्ण घासकुन्द शुचिकर्ण / इति कुमुदादिः॥8॥ 1301 वरणादिभ्यश्च / (4-2-82) वरणा जी शाल्मलि शुण्डि शयाण्डी पी ताम्रपर्णी गोद आलिजयायन जालपदी (जानपदी) जम्बू पुष्कर चम्पा पम्पा वल्गु उज्जयिनी गया मथुरा तक्षशिला उरसा गोमती व्ल्भी। इति व्र्न्नादिः॥ 1305 मध्वादिभ्यश्च / (4-2-86) मधु बिस स्थाणु वेणु कर्कन्धु शमी करीर हिम किशरा शर्याण मरुत् वाली शर इष्टका आसुति शक्ति आसन्दी शकल शलाका आमिषी इक्षु रोमन् रुष्टि रुष्य तक्षशिला कड वट वेट / इति मध्वादिः // 10 // 1306 उत्करादिभ्यश्छः / (4-2-60) उत्कर संफल शफर पिप्पल पिप्पलीमूल अश्मन् सुवर्ण स्वलाजिन तिक कितव अणक त्रैवण पिचुक अश्वत्थ काश क्षुद भस्त्रा शाल जन्या अजिर चर्मन् उत्क्रोश क्षान्त खदिर शूर्पणाय श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा अनेक आतप फल संपर अर्क गर्त अग्नि वैराणक इडा अरण्य निशान्त पण नीचायक शंकर अवरोहित क्षार विशाल वेत्र अरोहण खण्ड वातागार मन्त्रणाई इन्द्रवृक्ष नितान्तक्ष (नितान्तावृक्ष) आवृक्ष / इत्युत्क्रादिः॥ 101 // 1310 नडादीनां कुक्च्। (4-2-61) नड प्लक्ष बिल्व येणु वेत्र वेतस इक्षु काष्ठ कपोत तृण / क्रुच्चा ह्रस्वत्वं च / तक्षन्नलोपश्च / इति नडादिः / / 102 // 1315 कठ्यादिभ्यो ढकञ् / (4-2-65) कत्रि उम्भि पुष्कर Page #661 -------------------------------------------------------------------------- ________________ 658] सिद्धान्तकौमुदीपरिशिष्टे पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या प्राम / कुडयाया यलोपश्च / इति कत्र्यादिः // 103 / / 1317 नद्यादिभ्यो ढक् / (4-2-67) नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकौशाम्बी (वनकोशाम्बी ) काशपरी काशफारी (काशफरी) खादिरी पूर्वनगरी पाठा माया शाल्वा दार्वा सेतकी / वडवाया वृषे / इति नद्यादिः // 104 // 1331 प्रस्थोत्तरपदपलद्यादिकोपधादण् / (4-2-110) पलदी परिषद् रोमक वाहीक कलकोट बहुकीट जालकीट कमलकीट कमलकीकर कमलभिदा गौष्ठी नैकती परिखा शूरसेन गोमती पटचर उदपान यकृल्लोम / इति पलद्यादिः / / 105 // 1340 काश्यादिभ्यष्ठामिठौ / (4-2-116) काशि चेदि ( वेदि) सोयाति संवाह अच्युत मोदमान शकुलाद हस्तिकर्पू कुनामन हिरण्या करण गोवासन भारशी अरिंदम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज मोदन सिन्धुमित्र दासमित्र सुधामित्र सोममित्र छागमित्र साधमित्र / ( सधमित्र) आपदादिपूर्वपदात्कालान्तात् / आपद् ऊर्ध्व तत् / इति काश्यादिः // 10 // 1356 धूमादिभ्यश्च / (4-2-127) धूम षडण्ड शशादन अर्जुनाव माहकस्थली धानकस्थली माहिषस्थली मानस्थली अदृस्थली मद्रुकस्थली समुद्रस्थली दाण्डायनस्थली राजस्थली विदेह राजगृह सानासाह शष्प मित्रवधं ( मित्रवर्ध) भक्षाली मद्रकूल आजीकूल द्याहव (घाहाव) व्यहव ( व्याहव ) संस्फाय बर्बर वज्र्य गर्त श्रानत माठर पाथेय घोष पल्ली श्राराज्ञी धार्तराज्ञी श्रावय तीर्थे / कूला. त्सौवीरेषु / समुदान्नावि मनुष्ये च / कुक्षि अन्तरीप द्वीप अरुण उज्जयनी पट्टार दक्षिणापथ साकेत / इति धूमादिः / / 107 // 1357 कच्छादिभ्यश्च / (4-2-133) कच्छ सिन्धु वर्गु गन्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अनुशण्ड द्वीप अनूप अजवाह विजापक कलूतर रकु / इति कच्छादिः // 108 / / 1362 गहादिभ्यश्च / (4-2-138) गह अन्तस्थ सम विषम मध्य / मध्यंदिन चरणे उत्तम श्रा व मगध पूर्वपक्ष अपरपक्ष अधमशाख उत्तम. शाख समानप्राम एकप्राम एकवृक्ष एकपलाश इष्वप्र इध्वनीक अवस्यन्दन कामप्रस्थ शाडिकाडायनि ( खाडायन ) काठरणि लावेरणि सौमित्रि शैशिरि आसुत देवशर्मि श्रौति आर्हिसि भामित्रि व्याडि वैजि श्राध्यश्वि पानृशसि (आनुशंसि) शौनि Page #662 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [656 श्राग्निर्मि भौजि वाराटकि वाल्मिकि (वाल्मीकि) क्षमवृद्धि प्राश्वत्यि औद्गाहमानि ऐकनिन्दवि दन्ताग्र हंस तत्वन ( तन्त्वन) उत्तर अन्तर (अनन्तर ) मुखपार्श्वतसोर्लोपः / जनपरयोः कुक्च देवस्य च / वेणु कादिभ्यश्छण् / इति गहादिः / प्राकृतिग्न्न्ः॥ 10 // 1387 संधिवेलाद्यतुनक्षत्रेभ्योऽण् / (4-3-16) संधिवेला संध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् / संवत्सरात्फलपर्वणोः / इति संधिवेलादिः // 110 // 1426 दिगादिभ्यो यत् / (4-3-54) दिश वर्ग पूग गण पक्ष धाय्य मित्र मेधा अन्तर पथिन् रहस् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेघ यूथ / उद्कात्स्ण्ज्ञ्यायाम्। ज्ञाय ( न्याय) वंश वेश काल आकाश / इति दिगादिः // 111 // * परिमुखादिभ्यश्च (4-3-56) परिमुख परिहनु पर्योष्ठ पर्युलूख न परिसीर उपसीर उपस्थूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुसीत अधुसाय अनुसीर अनुमाष अनुयव अनुयूप अनुवंश प्रतिशाख / इति परिमुखादिः // 112 // 1437 * अध्यात्मादिभ्यश्च / (4-3-60) अध्यात्म अधि. देव अधिभूत इहलोक परलोक / इत्य्ध्यात्मादिः। प्राकृतिगणः // 113 // 1452 अपगयनादिभ्यः / (4-3-73) ऋगयन पदव्याख्यान छन्दोमान छन्दोभाषा छन्दोविचिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या क्षत्रविद्या अनविद्या विद्या उत्पाद उत्पात उद्याव संवत्सर मुहूर्त उपनिषद् निमित्त शिक्षा भिक्षा / इत्य्ग्य्नादिः॥ 114 // 1455 शुण्डिकादिभ्योऽण् / (4-3-76) शुण्डिक कण कृपण स्थण्डिल उदपान उपल तीर्थ भूमि तृण पर्ण / इति shunnddikaadiH॥115 // 1472 शण्डिकादिभ्यो ज्यः / (4-3-62) शण्डिक सर्वसेन सर्वकेश शक शट रक शङ्ख बोध / इति shnnddikaadiH॥116|| 1473 सिन्धुतक्षशिलादिभ्योऽणी / (4-3-63) सिन्धु वर्गु मधुमत् कम्बोज साल्व कश्मीर गन्धार किष्किन्धा उरसा दरद ( दरद् ) गन्दिका इति सिन्ध्वादिः॥ 117 // तक्षशिला वत्सोद्धरण कैमेंदुर प्रामणी छगल क्रोष्टुकर्ण सिंहकर्ण संकुचित किनर काण्डधार पर्वत अवसान बर्बर कंस / इति तक्षशिलादिः // 118 // Page #663 -------------------------------------------------------------------------- ________________ 660 ] सिद्धान्तकौमुदी परिशिष्ठे 1486 शौनकादिभ्यश्छन्दसि / ( 4-3 - 106 ) शौनक वाजसनेय शार्ङ्गरव शापेय शाष्पेय खाडायन स्तम्भ स्कन्ध देवदर्शन रज्जुमार रज्जुकण्ठ कठशाठ कषाय सल दण्ड पुरुषांसक अश्वपेज / इति शौनकादिः // 116 // 1468 कुलालादिभ्यो वुञ् / ( 4-3 - 118 ) कुलाल वरुड चाण्डाल निषाद कर्मार सेना सिरिन्ध (सिरिधि ) सैरिन्ध्र देवराज पर्षत् ( परिषत् ) वधू मधु रुहू रुद्र अनडुद्द् ब्रह्मन् कुम्भकार श्वपाक / इति कुलालादिः // 120 // 1511 रैवतिकादिभ्यश्छः / (4-3-31 ) रैतिक स्वापिशिक्षमवृद्धि गौरीव ( गौरीवि ) श्रदमेघि श्रदवापि बैजवापि / इति रैवतिकादिः // 121 // 1516 बिल्वादिभ्यो ऽण् / ( 4-3 - 136 ) बिल्व व्रीहि काण्ड मुद्र मसूर गोधूम इक्षु वेणु गवेधुका कर्पासी पाटली कर्कन्धू कुटीर / इति बिल्वादिः / / 122 / 1521 पलाशादिभ्यो वा / ( 4-3 - 141 ) पलाश खदिर शिंशपा स्पन्दन पूलाक करीर शिरीष यवास विकङ्कत / इति पलाशादिः / / 123 / / 1524 नित्यं वृद्धशरादिभ्यः / (4-3-144) शर दर्भ मृद् (मृत्) कुटी तृण सोम बल्बज / इति शरादिः // 124 // 1530 तालादिभ्यो ऽण् / ( 4-3 - 152 ) तालाद्धनुषि / बार्हि इन्द्रालिश इन्द्रादृश इन्द्राशिष इन्द्रायुध चय श्यामाक पीयुक्षा / इति तालादिः / / 125 // 1532 प्राणिरजतादिभ्यो ऽञ् / ( 4-3 - 154 ) रजत सीस लोह उदुम्बर नीप दारु रोहितक बिभीतक पीतदारु तीव्रदारु त्रिकण्टक कण्टकार । इति रजतादिः / / 126 // 1542 प्रक्षादिभ्यो ऽण / ( 4-3 - 164 ) प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिघ्र रुरु कक्षेतु बृहती / इति प्रक्षादिः // 127 // 9 1546 हरीतक्यादिभ्यश्च / ( 4-3 - 167 ) हरीतकी कोशातकी नखरजनी शष्कराडी दाडां दोडी श्वेतपाकी अर्जुनपाकी द्राक्षा काला ध्वाक्षा गभीका कण्टकारिका पिप्पली चिम्पा ( चिवा ) शेफालिका / इति हरीतक्यादिः 128 1548 * माशब्दादिभ्य उपसंख्यानम् * / ( 4-4-1 ) माशब्दः नित्यशब्दः कार्यशब्दः / इति माशब्दादिः // 126 // 1549 * हौ प्रभूतादिभ्यः * ( 4-4-1 ) प्रभूत पर्याप्त / इति प्रभूतादिः // 130 // 1546 * पृच्छतौ सुनातादिभ्यः * (4-4-1) सुम्नात सुखरात्रि सुखशयन / इति सुनातादिः // 131 // Page #664 -------------------------------------------------------------------------- ________________ गणपाठः / [ 661 1546 * गच्छतो परदारादिभ्यः * (4-4-1) परदार गुरुत्ल्प्। इति परदारादिः // 132 // 1558 पर्यादिभ्यः ष्ठन् / (4-4-10) पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल / पादः पञ्च / इति पर्यादिः // 133 // 1562 वेतमादिभ्यो जीवति / (4-4-12) वेतन वाहन अर्धवाहन धनुर्दण्ड जाल वेश उपवेश प्रेषण उपवस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् (स्फिज ) पाद उपस्थ उपस्थान उपहस्त / इति वेतनादिभ्यः // 134 // 1565 हरत्युत्सङ्गादिभ्यः / (4-4-15) उत्सः उडुप उत्पत उत्पन उत्पुट पिटक पिटाक / इत्युत्स्न्ग्गादिः॥ 135 // 1566 भस्त्रादिभ्यः ष्ठन् / (4-4-16) मात्रा भरट भरण शीर्षमा शीर्षेभार अंसभार अंसेभार / इति भस्त्रादिः // 136 / / 1566 निर्वृत्तेऽत्द्यूतादिभ्य्ः। (4-4-16) अक्षात [जानुप्रहत] जलाप्रहृत जलाप्रहत पादखेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत / इत्यक्षद्यूतादिः // 137 // 1568 अपमहिष्यादिभ्यः / (4-4-48) महिषी प्रजापति प्रजावती प्रलेपिका विलेपिका अनुलेपिका पुरोहिता मणिपाली अनुवारक [ अनुचारक ] होत यजमान / इति महिण्यादिः / / 138 / 1603 किसरादिभ्यः ष्ठन् / (4-4-43) किसर नरद नलदं स्थागल नगर गुग्गुलु उशीर हरिद्रा हरिद्रु पर्गी (पर्णी ) / इति किसरादिः // 136 / / __ 1612 छत्रादिभ्यो णः / (4-4-62 ) छत्र शिक्षा प्ररोहस्था बुभुक्षा चरी तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपस सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र / इति छत्रादिः // 140 // 1651 प्रतिजनादिभ्यः खञ् / (4-4-66) प्रतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन / इति प्र्तिज्ञादिः॥141॥ 1654 क्थादिभ्य्स्स्त्थ्क्। (4-4-102) कथा विकथा विश्वकथा संकथा वितण्डा कु.विद् (कुष्ठविद्) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुणगण आयुर्वेद / इति क्थादिः॥ 142 // 1655 गुडादिभ्यष्ठम् / (4-4-103) गुड कुल्माष सक्तु अपूप Page #665 -------------------------------------------------------------------------- ________________ 662] सिद्धान्तकौमुदीपरिशिष्टे मासौदन इक्षु वेणु समाम संघात संकाम संवाह प्रवास निवास उपवास / इति गुणादिः // 143 // इति चतुर्थोऽध्यायः / प्न्य्च्मोऽध्याय्ः। 1652 उगवादिभ्यो यत् / (5-1-2) गो हविस् अक्षर विष बर्हिस् अष्टका स्वदा युग मेधा सच् / नाभि नभं च / शुनः संप्रसारणं वा च दीर्घत्वं, तत्संनियोगेन चान्तोदात्तत्वम् / ऊधसोऽनङ् च / कूप खद दर खर असुर अध्वन् (अध्वन ) क्षर वेद बीज दीस ( दीप्त ) / इति ग्वादिः॥144॥ 1664 विभाषा ह्विर्पूपादिभ्य्ः। (5-1-4) अपूप तण्डुल अभ्युष (अभ्यूष) अभयोष अवोष अभ्येष पृथुक श्रोदन सूप पूप किण्व प्रदीप मुसल कटक कर्णवेष्टक इर्गल अर्गल / अन्नविकारेभ्यश्च / यूप स्थूणा दीप अश्व पत्र / इत्य्पूपादिः॥ 145 / / 1682 असमासे निष्कादिभ्यः / (5-1-20) निष्क पण पाद माष वाह द्रोण षष्टि / इति निष्कादिः // 146 / / 1705 गोयचोऽसंख्यापरिमाणाश्वादेर्यत् / (5-1-36) अश्व अश्मन् गण ऊर्णा ( उर्म ) उमा भा (गङ्गा) वर्षा वसु / इत्यश्वादिः // 147 // 1716 तद्धरति वहत्यावहति भाराद्वंशादिभ्यः (5-1-50) वंश कुटज बल्वज मूल स्थूणा (स्थूण) अक्ष अश्मन् अश्व श्लक्ष्ण इतु खट्वा / इति वंशादिः / / 148 / / 1726 छेदादिभ्यो नित्यम् / (5-1-64) छेद भेद द्रोह दोह नति ( नर्त ) कर्ष तीर्थ संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संप्रश्न विप्रश्न विकर्ष प्रकर्ष / विराग विरङ्गं च / इति छेदादिः // 146 // 1731 दण्डादिभ्यो यत् / (5-1-66) दण्ड मुसल मधुपर्क कशा अर्ध मेघ मेधा सुवर्ण उदक वध युग गुहा भाग इभ भा / इति द्न्न्द्दादिः।150। 1758 * महानाम्न्यादिभ्यः षष्ठयन्तेभ्य उपसंख्यानम (5-1-14) महानाम्नी श्रादित्यव्रत गोदान / इति महानानयादिः // 151 / / 1761 * अवान्तरदीक्षादिभ्यो डेर्निवक्तव्य: / (5-1-64) भवान्तरदीक्षा तिलवत देवव्रत / इत्यवान्तरदीक्षादिः // 152 // 1761 व्युष्टादिभ्योऽण् / (5-1-67) व्युष्ट नित्य निष्क्रमण प्रवेशन उपसंक्रमण तीर्थ श्रास्तरण समाम संघात / इति व्युष्टादिः // 153 // Page #666 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [ 663 अग्निपदादिभ्य उपसंख्यानम् अग्निपद पौलुपद ( पीलुमूल ) प्रवास उपवास / इत्यग्निपदादिराकृतिगणः // 154 // 1765 तस्मै प्रभवति संतापादिभ्यः / (5-1-101) संताप संनाह संग्राम संयोग संपराय संवेशन संपेष निष्पेष सर्ग निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघास संवेष संवास समोदन सक्तु / मांसौदनाद्विगृहीतादपि / .. इति संतापादिः // 155 // 1766 ऋतोरण प्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् / (5-1-105) उपवस्तृ प्राशितृ चूडा श्रद्धा / इत्युपवस्त्रादिः // 15 // 1774 अनुप्रवचनादिभ्यश्छः / (5-1-122) अनुप्रवचन उत्था. पन उपस्थापन संवेशन प्रवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वा रोहण प्रारम्भण प्रारम्भण आरोहण / इत्यनुप्रवचनादिः // 157 // 1774 * स्वर्गादिभ्यो यद्वक्तव्यः * / (5-1-111) स्वर्ग यशस् आयुस् काम धन / इति स्वर्गादिः // 158 // 276 * पुण्याहवाचनादिभ्यो लुग्वक्तव्यः OM (5-1-111) पुण्याहवाचन स्वस्तिवाचन शान्तिवाचन / इति पुन्न्याह्वाच्नादिः॥ 156 / / 1784 पृथ्वादिभ्य इमनिज्वा / (5-1-122) पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द स्वादु ह्रस्व दीघ प्रिय वृष ऋजु क्षिप्र क्षुद अन्नु। इति पृथ्वादिः॥160॥ 1787 वर्णदृढादिभ्यः स्स्य्न्य्च्। (5-1-123 ) दृढ वृढ परिश्ढ "मृश कृश वक शुक चुक अआम्र कृष्ट लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक स्थिर / वेर्यातलातमतिर्मनःशारदानाम् समो मतिमनसोः / जवन / इति दृढादिः // 16 // 1788 गुणवचनब्राह्मणादिभ्यः कर्मणि c। (5-1-124) ब्राह्मण वाडव माणव / अर्हतो नुम्च / चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन् समस्थ विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ निश्न बालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात / सर्ववेदादिभ्यः स्वार्थे / चतुर्वेदस्योभयपदवृद्धिश्च / shauttor। आकृतिगणोऽयम् / इति ब्राह्मणादिः // 162 // . Page #667 -------------------------------------------------------------------------- ________________ 664] सिद्धान्तकौमुदीपरिशिष्टे 1663 * चतुर्वेदादिभ्य उभयपदवृद्धिश्च * (5-1-124) चतुर्वेद चतुर्वर्ण चतुराश्रम सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर संनिधि समीर उपमा सुख तदर्थ इतिह मणिक / इति चतुर्वेदादिः // 163 / 1763 पत्यन्तपुरोहितादिभ्यो यक् / (5-1-128) पुरोहित / राजासे / प्रामिक पिण्डिक सुहित वालमन्द (बालमन्द ) खण्डिक दण्डिक वर्मिक कर्मिक धर्मिक शितिक सूतिक मूलिक तिलक अञ्जलिक (अन्तलिक) रूपिक ऋषिक पुत्रिक अविक छत्रिक पर्षिक पथिक चर्मिक प्रतिक सारथि प्रास्थिक सूचिक संरक्ष सूचक ( संरक्षसूचक ) नास्तिक अजानिक शाकर नागर चूडिक / इति पुरोहितादिः // 164 // 1764 प्राणभृजातिक्योवचनोदात्रादिभ्योऽन् / (5-1-126) उद्गातृ उनेतृ प्रतिहत प्रशास्तृ होतृ पोत हत रथगणक पत्तिगणक सुष्ठ दुष्ठु अध्वर्यु वधू सुभग मन्त्रे / इत्युगात्रादिः॥ 165 // 1765 हायनान्तयुवादिभ्योऽण् / (5-1-130) युवन् स्थविर होत यजमान / पुरुषासे / भ्रातृ कुतुक श्रमण ( श्रवण ) कटुक कमण्डलु कुस्त्री सुस्त्री दुःस्त्री सुहृदय दुहृदय सुहृद् दुहृद् सुभ्रातृ दुर्धात वृषल परिव्राजक सब्रह्मचारिन् अनृशंस / हृदयासे / कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ / श्रोत्रियस्य यलोपश्च / इति युवादिः / / 166 // 1768 dvndvmnoshaadibhyshc| (5-1-133) मनोज्ञ प्रियरूप अभिरूप कल्याण मेधाविन् पाढय कुलपुत्र छान्दस छात्र श्रोत्रिय चोर धूर्त विश्वदेव युवन् कुपुत्र मामपुत्र प्रामकुलाल प्रामड (प्रामपण्ड ) प्रामकुमार सुकुमार बहुल अवश्यपुत्र अमुष्यपुत्र अमुष्यकुल सारपुत्र शतपुत्र / इति मनोज्ञादिः // 167 // तस्य पाकमूले पील्वादिकर्णादिभ्यः कुन्न्ब्जाह्चउ। (5-2-24) पीलु कर्कन्धू (कर्कन्धु ) शमी करीर बल ( कुवल ) बदर अश्वत्थ खदिर / इति पील्वादिः // 168 / / कर्ण अक्षि नख मुख केश पाद गुल्फ भ्र दन्त ओष्ठ पृष्ठ / इति कर्णादिः // 166 // 1837 तदस्य संजातं तारकादिभ्य इतच् / (5-2-36) तारका पुष्प कणेक मञ्जरी ऋजीष क्षण सूत्र मूत्र निष्क्रमण पुरीष उच्चार प्रचार विचार कुड्मल कण्टक मुसल मुकुल कुसुम कुतूहल स्तबक ( स्तवक ) किसलय पल्लव खण्ड वेग निद्रा मुद्रा बुभुक्षा धेनुष्या पिपासा श्रद्धा अभ्र पुलक अङ्गारक Page #668 -------------------------------------------------------------------------- ________________ गणपाठः / [ 665 वर्णक दोह दोह सुख दुःख उत्कण्ठा भर व्याधि वर्मन् व्रण गौरव शास्त्र तरस तिलक चन्द्रक अन्धकार गर्व कुमुर ( मुकुर ) हर्ष उत्कर्ष रण कुवलय गर्ध शुध सीमन्त ज्वर गर रोग रोमाञ्च पण्डा कज्जल तृष् कोरक कल्लोल स्ययुट फल कचुक शृङ्गार अकुर शैवल बकुल श्वभ्र पाराल कला कर्दम कन्दल मूर्छा प्रहार हस्तक प्रतिबिम्ब विघ्नतन्त्र प्रत्यय दीक्षा गर्न / गर्भादप्राणिनि / इति तार्कादिराकृतिग्न्न्ः॥170 // 1861 विमुक्तादिभ्योऽण / (5-2-61) विमुक्त देवासुर रक्षो. सुर उपसद् सुवर्ण परिसारक सदसत् वसु मरुत् पत्नीवत् वसुमत् महीयस् सत्वत् बर्हवत् दशार्ण दशाह वयस् हविर्धान पतत्रिन् महित्री अस्यहत्य सोमापूषन् इला अनाविष्णू उर्वशी वृत्रहन् / इति विमुक्तादिः॥17॥ 1862 गोषदादिभ्यो वुन् (5-2-62) गोषद ( गोषद् ) इषेत्वा मातरिश्वन् देवस्यत्वा देवीरापः / कृष्णोऽस्याखरेष्ठः देवींधिया (देवींधिय ) रक्षोहण युञ्जान अञ्जन प्रसूत प्रभूत प्रतूर्त कृशानु (कृशाकु) / इति गोषदादिः // 172 / / 1864 आकर्षादिभ्यः कन् / (5-2-64) आकर्ष (प्राकष) त्सरु पिशाच पिचण्ड अशनि अश्मन निचय चय विजय जय आचय नय पाद दीपहृद हाद हाद गद्गद शकुनि / इत्याकर्षादिः // 173 // 1888 इष्टादिभ्यश्च / (5-2-88) इष्ट पूर्त उपासादित निगदित परिगदित परिवादित निकथित निषादित निपठित सकलित परिकलित संरक्षित परिरक्षित अर्चित गणित अवकीर्ण आयुक्त गृहीत धानात श्रुत अधीत अवधान आसवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित / इतीष्टादिः // 174 // 1865 रसादिभ्यश्च / (5-2-65) रस रूप वणं गन्ध स्पर्श शब्द स्नेह भाव / गुणात् एकाचः / इति रसादिः // 175 // 1604 sidhmaadibhyshc| (5-2-67) सिध्म गड मणि नाभि बीज वीणा कृष्ण निष्पाव पासु पार्श्व पशु हनु सक्तु मास ( मांस) पाणिधमन्योदीर्घश्च / वातदन्तबलललाटानामूङ् च / जटाघटाकटाकाला क्षेपे / पर्ण उदक प्रजा सक्थि कर्ण स्नेह शीत श्याम पिङ्ग पित्त पुष्क पृथु मृदु मम्जु मण्ड पत्र चटु कपि गण्डु प्रन्थि श्री कुश धारा वर्मन् पक्ष्मन् श्लेष्मन् पेश निष्पाद् कुण्ड / क्षुदजन्तूपतापयोश्च / इति सिध्मादिः॥ 176 // 1907 लोमांदिपोमादिपिच्छादिभ्यः shnelcH। (5-2-100) लोमन् रोमन बभ्रु हरि गिरि ककै कपि मुनि तरु / इति लोमादिः // 177 / / Page #669 -------------------------------------------------------------------------- ________________ 666 ] सिद्धान्तकौमुदीपरिशिष्ट पामन् वामन् वेमन् हेमन् श्लेष्मन् कट्ठ (कद्दू) वलि सामन् ऊष्मन् कृमि / अक्षात्कल्याणे / शाकीपलालीददूणां हस्वत्वं च / विष्वगित्युत्तरपदलोपश्चाकृतसंधेः / लक्ष्म्या अञ्च / इति पामादिः // 178 // पिच्छा उरस धुवक ध्रुवक / जटाघटाकालाः क्षेप / वर्ण उदक पङ्क प्रज्ञा / इति पिच्छादिः // 17 // 1610 * ज्योत्स्नादिभ्य उपसंख्यानम् * (5-2-103) ज्योत्मा तमिस्रा कुण्डल कुतप विसर्प विपादिका / इति ज्योत्स्नादिः // 180 // 1923 व्रीह्यादिभ्यश्च / (5-2-116) व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा वडवा कुमारी नौ वीणा बलाका यवखदनौ कुमारी / शीर्षाननः / इति व्रीह्यादिः // 181 // 1624 तुन्दादिभ्य इलञ्च / (5-2-117 ) तुन्द उदर पिचण्ड यव व्रीहि / खाङ्गाद्विवृद्धौ / इति तुन्दादिः // 182 // 1933 अर्शआदिभ्योऽच् (5-2-127 ) अर्शस उरस् तुन्द चतुर कलित जटा घटा घाटा अभ्र अघ कर्दम अम्ल लवण / खानाद्धीनात् / वर्णात् / ___ इत्यर्शादिराकृतिगणः // 183 // 1937 सुखादिभ्यश्च / (5-2-131) सुख दुःख तृप्त ( तृप्र) कृच्छ्र अन (आश्र ) पात्र अलीक कठिण सोढ प्रतीप शील हल / माला क्षेपे / कृपण प्रणाय (प्रणय ) दल कन / इति सुखादिः // 184 // 1641 पुष्करादिभ्यो देश / (5-2-135) पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीष शिरीष यवास (प्रवास ) हिरण्य कैरव कल्लोल तट तरन पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अब्ज कमल कल्लोल पयस् / इति पुष्करादिः // 185 // 1942 बलादिभ्यो मतुबन्यतरस्याम् / (5-2-136) बल उत्साह उदास उद्वास उदास शिखा कुल चूडा सुल कूल आयाम व्यायाम उपयाम आरोह अवरोह परिणाह युद्ध / इति ब्लादिः॥ 186 // 1663 * दृशिग्रहणाद्भवदादियोग एव * / (5-3-14) भवान् दीर्घायुः देवानांप्रियः आयुष्मान् / इति भ्व्दादिः॥ 18 // 2055 देवपथादिभ्यश्च / (5-3-100 ) देवपथ ( हंसपथ वारिपथ रथपथ ) स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपय सिद्धगति उष्ट्रप्रीव वामरज्जु हस्त इन्द्र दण्ड पुष्प मत्स्य / इति देवपथादिराकृतिगणः188 2028 शाखादिभ्यो य्ः। (5-3-103) शाखा मुख जघन zRA Page #670 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [667 मंघ अभ्र चरण स्कन्ध स्कद (स्कन्द ) उरस् शिरस् अग्र (शाण ) शरण / इति shaakhaadiH॥186 // 2062 शर्करादिभ्योऽण् / (5-3-107) शर्करा कपालिका कपाटिका कपिष्ठिका ( कनिष्ठिका ) पुण्डरीक शतपत्र गोलोमन् लोमन् गोपुच्छ नराची नकुल सिकता / इति shrkraadiH॥ 160 // 2066 अगुल्यादिभ्यष्ठक् / (5-3-108) अडगुली भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनि रुह खल उदश्वित गोणी उरस् kulish। इत्यगुल्यादिः / / 161 // 2066 दामन्यादित्रिगर्तषष्ठाच्छः / (5-3-196 ) दामनी औलपि बेजवापि औदकि प्रौदङ्कि अच्युतन्ति (श्राच्युतन्ति ) अच्युतदन्ति (आच्युतदन्ति) शाकुन्तकि पाकिदन्ति ( आक्तिदन्ति ) औडवि काकदन्तकि शाव्रुतपि सार्वसेनि बिन्दु बैन्दवि तुलम मौजायन काकन्दि सावित्रीपुत्र / इति दाम्न्यादिः॥16॥ 2070 पर्खादियौधेयादिभ्योऽणौ / (5-3-117 ) पशु असुर रक्षस् वाह्रीक वयस् वसु मरुत् सत्त्वत् दशाह पिशाच अशनि कार्षापण / इति पादिः // 163 / यौधेय कौशेय शौकेय शौभ्रेय धार्तेय घातय ज्यावाणेय त्रिगर्त भरत उशीनर / इति यौधेयादिः / / 164 // 2075 स्थूलादिभ्यः प्रकारवचने कन् / (5-4-3) स्थूल अणु माषेषु ( माष इषु ) कृष्ण तिलेषु / यव व्रीहिषु / इक्षु तिल / पाद्यकालावदातसुरायाम् / गोमूत्र आच्छादने / सुराया अहौ / जीर्णशालिषु / पत्रमूल समस्तो व्यस्तव / कुमारीपुत्र कुमारीश्वशुर मणि / इति स्थूलादिः // 165 // 2017 यावादिभ्यः कन् / (5-4-26 ) याव मणि अस्थि तालु जानु सान्द्र पीत स्तम्ब / ऋता ussnnshiite। पशौ लूनविपाते / अणु निपुणे / पुत्र कृत्रिमे / स्नात वेदसमाप्तौ / शून्य रिके / दान कुत्सिते / तनु सूत्रे / ईयसश्च / ज्ञात अज्ञात / कुमारीकीडनकानि च ( कुमारकीडनकानि च ) / इति यावादिः // 16 // 2102 विन्यादिभ्य्स्स्त्थ्क्। (5-4-34) विनय समय / उपायो हखत्वं च / संप्रति संगति कथंचित् अकस्मात् समाचार उपचार समाय ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष प्रत्यय / इति विनयादिः // 167 // 2106 प्रज्ञादिभ्यश्च / (5-4-38) प्रज्ञ वणिज् उशिज् उष्णिज् प्रत्यक्ष विद्वस् विदन षोडन् विद्या मनस् / श्रोत्र शरीरे / जुह्वत् / कृष्ण मृगे। चिकीर्षत् / cora zatra yodha catus vasu [ enas ] marut kaJca sattvat dazAI vayas Page #671 -------------------------------------------------------------------------- ________________ 668 ] सिद्धान्तकौमुदीपरिशिष्टे [ व्याकृत ] असुर रक्षस् पिशाच अशनि कार्षापणा देवता बन्धु / इति प्रशादिः // 168 // 2111 * श्राद्यादिभ्य उपसंख्यानम् * (5-4-44) आदि मध्य अन्त पृष्ठ पार्श्व / इत्याधादिराकृतिगणः // 166 // 877 अव्ययीभावे शरत्प्रभृतिभ्यः / (5-4-107) शरद् विपाश् अनस् मनस् उपानः अनडुङ् div himavat hiruk vid sad diz दृश् विश् चतुर् स्यद् तद् यद् एतद् कियत् / जराया जरस् च / प्रतिपरसमनुभ्योऽक्ष्णः / पथिन् / इति shrdaadiH॥20॥ 867 द्विदण्डयादिभ्यश्च / (5-4-128) द्विदण्डि द्विमुसलि उभाजलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति भयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदी प्रोष्ठपदी श्राच्यपदी (आढयपदी) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासी। इति द्विदण्ड्यादिः 201 877 पादस्य लोपोऽह्स्त्यादिभ्य्ः। (5-4-107) हस्तिन् कुद्दाल {अश्व कशिक कुरुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महिला दासी गणिका कुसूल / इति हस्त्यादिः / / 202 / / 878 कुम्भपदीषु च / (5-4-136 ) कुम्भपदी एकपदी जालपदी शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितिपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुणिपदी कृष्णपदी शुचिपदी द्रोणीपदी (द्रोणपदी) दुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापदी अपदी सूचीपदी / इति कुम्भ्प्द्यादिः॥203 // 876 उरःप्रभृतिभ्यः कप् / (5-4-151) उरस् सर्पिस् उपानह पुमान् अनड्डान् पयः नौः लक्ष्मीः दधि मधु शाली शालिः अर्थानमः / इत्युर्ःप्र्भृत्य्ः॥204॥ षष्ठोऽध्यायः 76 * शकन्ध्वादिषु पररूपं वाच्यम् , (6-1-64) शकन्धुः कर्कन्धुः कुलटा / सीमन्तः केशवेशे / हलीषा मनीषा लागलीषा प्त्ज्लिः। सारशः पशुपक्षिणोः / इति शकन्ध्वादिः // 205 // 1071 पारस्करप्रभृतीनि च sNshaayaam। (6-1-157 ) पारस्करो देशः / कारस्करो वृक्षः / रथस्या ( रयस्था) नदी / किष्कुः प्रमाणम् / किष्किन्धा गुहा / तबृहतोः करपत्योश्चोरदवेतयोः सुट तलोपश्च / प्रात्तुम्पती गवि कर्तरि / इति पार्स्क्रादिः॥206॥ Page #672 -------------------------------------------------------------------------- ________________ गणपाठः / [ 666 3681 उच्छादीनां च / ( 6-1-160 ) उञ्छ म्लेच्छ जञ्ज तल्प ( जल्प ) जप वध / युग कालविशेषे रथाद्युपकरणे च / गरो दूष्ये ( गरो डूष्ये ) अनन्तः वेदवेगवेष्टबन्धाः करणे / स्तुथुद्रुवश्छन्दसि / वर्तनि स्तोत्रे / श्वभ्रे दरः / साम्बताप भावगर्हायाम् / उत्तमशश्वत्तमौ सर्वत्र / भक्षमन्थभोगमन्थाः देहाः / इत्युञ्छादिः // 207 // 3661 वृषादीनां च / ( 6-1-203 ) वृषः जनः ज्वरः प्रहः इयः मयः गयः तायः तयः चयः श्रमः वेदः सूदः श्रंशः गुहा / शमरणौ संज्ञायां संमतौ भावकर्मणोः / मन्त्रः शान्तिः कामः यामः श्रारा धारा कारा वहः कल्पः पादः / इति वृषादिराकृतिगणः / श्रविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् // 208 // 3758 विस्पष्टादीनि गुणवचनेषु / ( 6-2-24) विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण / इति विस्पष्टादिः // 206 // 3771 कार्तकौजपादयश्च / ( 6-2- 37 ) कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डुकेयौ ) अवन्त्यश्मकाः पैलश्यापद्र्याः कपिश्यापर्णेयाः शैतिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः श्रर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्त काम विद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्री कुमारम मौद्रपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये । इति कार्तकौजपादिः // 210 // 3776 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रः पण्यकम्बलोदासीभाराणां च / ( 6-2- 42 ) दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः / इति दासीभारादिराकृतिगणः / / 211 / / 3815 युक्तारोह्यादयश्च / ( 6-2-81 ) युक्तारोही श्रानतरोही श्रागतयोधी श्रागतवञ्च श्रागतनन्दी श्रागतप्रहारी श्रागतमत्स्यः क्षीरहोता भगिनीभर्ता प्रामगोधुक् श्रश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् / पात्रेसमितादयश्च / इति युक्तारोह्यादिराकृतिगणः // 212 // 3819 घोषादिषु च / ( 6-2-85 ) घोष घट ( कट ) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला ( TU ) कूट शाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षक ( प्रेक्षा ) / इति घोषादिः / / 213 / / 3820 छात्र्यादयः शालायाम् / ( 6-2-86 ) छात्रि पेलि भारिड व्याडि श्रखण्डि आदि गोमी / इति छात्र्यादिः ॥ 214 // Page #673 -------------------------------------------------------------------------- ________________ 670 ] सिद्धान्तकौमुदी परिशिष्टे 3829 प्रस्थेऽवृद्धमकर्यादीनाम् / ( 6-2-67 ) कर्कि ( क ) मनी मकरी कर्कन्धु शमी करीरि ( करीर ) कन्दुक कुवल ( कवल ) बदरी / इति कर्यादिः / / 215 / / 3822 मालादीनां च ( 6-2-88 ) / माला शाला शोणा ( शोण ) द्राक्षा खाता क्षामा काशी एक काम / इति मालादिः / / 216 / / 3852 ऋत्वादयश्च ( 6-2-118) / ऋतु दृशीक प्रतीक प्रतूर्ति हव्य भव्य मग / इति ऋत्वादिः // 217 / / 3856 प्रादिश्चिहणादीनाम् / ( 6-2-125 ) | चिहण मदुर मद्गुर बैतुल पटक्क वैडालिकक वैडालिकणि कुक्कुट चिकण चित्क इति चिहणादिः ॥ 218 // 3865 वर्ग्यादयश्च / ( 6-2-131 ) / दिगादिषु वर्ग्यादयस्त एव कृतयदन्ताः / इति वर्ग्यादयः // 216 // 3868 चूर्णादीन्यप्राणिषष्ठयाः / ( 6-2-134 ) चूर्णं करिष करीष शाकिन शाकट द्राक्षा तूम्त कुन्दम दलप चमसी चक्कून चौल्। इति चूर्णादिः // 220 // 3866 षट् च काण्डादीनि / ( 6-2-135 ) / काराड चीर पलल सूष शाक कूल / इति काण्डादिः // 229 // 3874 उभे वनस्पत्यादिषु युगपत् / ( 6-2-140 ) / वनस्पतिः बृहस्पतिः शचीपतिः तनूनपात् नराशंसः शुनःशेपः शरडाम तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः // इति वनस्पत्यादिः // 222 // 3880 संज्ञायामनाचितादीनाम् / ( 6-2-146 ) / श्राचित पर्याचित स्थापित परिगृहीत निरुक्क प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहितागवि / इत्याचितादिः // 223 // 3881 प्रवृद्धादीनां च / ( 6-2- 147 ) प्रवृद्धं यानम् / प्रवृद्धो वृषलः / प्रयुता सूष्णवः / श्राकर्षे श्रवहितः श्रवहितो भोगेषु / खटवारूढः / कवि - शस्तः / इति प्रवृद्धादिः // 224 // श्राकृतिगणोऽयम् / तेन / प्रवृद्धं यानम् / अप्रवृद्धो वृषकृतो रथ इत्यादि / 3864 कृत्योकेष्णुच्चार्वादयश्च / ( 6-2-160) चारु साधु यौधिक ( चौधकि ) अनमेजय वदान्य अकस्मात् वर्तमानवर्धमानत्वरमाणप्रियमाणक्रियमाण रोचमानशोभमानाः संज्ञायाम् / विकारसदृशे / व्यस्तसमस्ते / गृहपति गृहपतिक / राजाहोरछन्दसि / इति चार्वादिः // 225 // 3610 न गुणादयोऽवयवाः / ( 6-2-1976) गुण अक्षर अध्याय सूक्क छन्दोमान / इति गुणादिराकृतिगणः / / 226 / / Page #674 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [671 3618 निरुदकादीनि च / (6-2-184 ) निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक मिरजिन उदजिन उपाजिन्। परेर्हस्तपादकेशकर्षाः / इति निरुदकादिराकृतिगणः227 3627 प्रतेरंवादयस्तत्पुरुषे / (6-2-193) अंशु जन [राजन] उष्ट्र खेटक अजिर पार्दा श्रवण कृत्तिका अर्धपुर / इत्यंश्वादिः / / 228 / / 3628 उपाद्व्यजजिनमगौरादयः / (6-2-164) गौर तैष तैल लेट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद / इति गौरादिः / / 226 // 626 (r) त्रिचक्रादीनां छन्दस्युपसंख्यानम् * / (6-2-126) त्रिचक्र त्रिवृत् त्रिवङ्कर / इति त्रिच्क्रादिराकृतिग्न्न्ः॥230॥ 831 स्त्रियाःपुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु / (6-3-34 ) प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः साचवा स्वसा ( स्वा) कान्ता [क्षान्ता] समा चपला दुहिता वामा अबला त्न्या। इति प्रियादिः // 231 // 836 तसिलादिष्वाकृत्वसुचः (6-3-35) तसिल त्रत् तरप् तमप् चरट् जातीयर् कल्पप देशीयर् रूपप् पाशप् थल् थाल् दाहिल् तिल थ्यन् / इति तसिलादयः // 232 // 636 * कुक्कुटयादीनामण्डादिषु * / (6-3-42) कुक्कुटी मृगी काकी / अण्ड पद शाव भ्रकुंस भृकुटी / इति कुक्कुटयादिरण्डादिश्च / // 233 // 234 // 1034 पृषोदरादीनि यथोपदिष्टम् / (6-3-106) पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर / ___ इति पृस्सोद्रादिराकृतिग्न्न्ः॥ 235 // 1038 वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (6-3-117) कोटर मिश्रक सिध्रक पुरग सारिक (शारिक) इति कोत्त्रादिः॥ 236 // किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट / इति kiNshulukaadiH॥237|| 1041 मतौ बह्वचोऽनजिरादीनाम् / (6-3-116) अजिर खदिर पुलिन हंसक ( हंस ) कारण्ड (कारण्डव) चक्रवाक / इत्यजिरादिः // 238 // 1042 शरादीनां च / ( 6-3-120) शर वंश धूम अहि कपि मणि मुनि शुचि हनु / इति शरादिः // 236 // 1042 (r) अपील्वादीनामिति वक्तव्यम् * (6-3-121 ) पीलु दारु रुचि चारु गम् कम् / इति पील्वादिः // 240 // Page #675 -------------------------------------------------------------------------- ________________ .672 ] सिद्धान्तकौमुदीपरिशिष्टे 1311 बिल्वकादिभ्यश्छस्य लुक् / (6-4-153 ) बिल्वक वेणु वेत्र वेतस तृण इक्षु काष्ठ कपोत कुच्चा तक्षन् / नडाद्यन्तर्गणो बिल्वादिः / छविधानार्थ ये नडादयस्ते यदा छसंनियोगे कृतकुगागमास्ते बिल्वकादयः // 24 // इति स्स्स्स्त्थोऽध्याय्ः। स्प्त्मोऽध्याय्ः। स्नात्व्यादयश्च / (7-1-46) स्नात्वी पीत्वी। इति स्नात्व्यादिराकृतिगणः // 242 // 1386 द्वारादीनां च / (7-3-4) द्वार स्वर स्वग्राम स्वाध्याय व्यल्कश स्वस्ति स्वर् स्फ्यकृत् स्वादु मृदु श्वस् श्वन स्व / इति द्वारादिः // 243 // 1546 स्वागतादीनां c। (7-3-7) स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्यड व्यवहार स्वपति स्वपिति / इति स्वागतादिः // 244 // 1438 अनुशतिकादीनां च / (7-3-20) अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण) अनुसंवत्सर अङ्गारवेणु असिहत्य [ अस्यहत्य ] अस्यहेति वध्योग पुष्करसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग प्र्स्त्री। राजपुरुषात्ष्यनि / सूत्र्न्द्द्। इत्यनुशति. कादिराकृतिगणोऽयम् // 225 / / तेन / अभिगम अधिभूत अधिदेव चतुर्विया इत्यादयोऽप्यन्ये विज्ञ्य्याः। 464 * क्षिपकादीनां चोपसंख्यानम् * (7-3-45) क्षिपका ध्रुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका / इति क्षिपकादिराकृतिगणः // 14 // 1864 न्यङ्कवादीनां च / (7-3-53) न्यकु मद्गु भृगु दूरेपाक वलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलपाकु तक ( तत्र ) वक्र (चक) व्यतिषा अनुषा अवसर्ग उपसर्ग श्वपाक मांसपाक (मासपाक) मूलपाक कपोतपाक उलूकपाक / संज्ञायां मेघनिदाघावदाघार्घाः / न्यग्रोध वीरुत् / इति न्यक्वादिः // 147 // 1571, 1583 * काणादीनां चेति वक्तव्यम् / (7-4-3) कण रण भण श्रण लुप हेठ व्हायि वाणि ( चाणि ) लोटि ( लोठि ) लोपि / इति क्न्नादिः॥ 148 / / इति सप्तमोऽध्यायः / - - - Page #676 -------------------------------------------------------------------------- ________________ ग्न्न्पात्थ्ः। [673 अस्स्त्त्मोऽध्याय्ः। 3634 तिङो गोत्रादीनि कुत्स्नाभीद्न्न्य्योः। (8-1-27) गोत्र ब्रुव प्रवचन प्रहसन प्रकथन प्रत्ययन प्रपञ्च प्राय न्याय प्रचक्षण विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ ( भूयिष्ट ) वानाम // इति गोत्रादिः // 246 // 3674 पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः / (8-1-67) काष्ठ दारुण श्रमातापुत्र वेश अनाज्ञात अनुज्ञात अपुत्र अयुत अद्भुत अनुक्क भृश घोर सुख परम सु अति / इति कास्स्त्थादिः॥ 250 / / 1867 मादुपधायाश्च म्तोर्वोऽय्वादिभ्य्ः। (8-2-6) यव दल्मि ऊर्मि (उर्मि) भूमि कृमि कुना वशा द्राक्षा ध्राक्षा ghraji vraji dhvaji niji siji saji harit kakud marut garut इक्षुदु मधु / इति यवादिराकृतिगणः // 251 / / - 2350 * कपिलकादीनां संशाच्छन्दसोर्वेति वाच्यम् , (8-2-18) कपिलक निर्विलीक लोमानि पासुल कल्प शुक्ल कपिलिका तर्पिलिका तपिलि / प्राकृतिगणोऽयम् / इति कपिलकादिः // 252 / / 171 * अहरादीनां पत्यादिषु वा रेफः * (8-2-70) अहर गीर धुर / इत्यहरादिः // 253 // पति गण पुत्र / इति पत्यादिः / / 254 // 144 कस्कादिषु च / (8-3-48 ) कस्कः कौतस्कुतः भ्रातुष्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्कीः साद्यस्कः कांस्कान् सपिष्कुण्डिका धनुष्कपालम् बहिष्पलम् (बर्हिष्पलम् ) यजुष्पात्रम् अयस्कान्तः तमस्कापडः अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः / इति कस्कादिराकृतिगणः / / 255 / / 1022 सुषामादिषु c। (8-3-98) सुषामा निःषामा दुःस्सामा। सुषेधः निषेधः ( निषेधः ) दुःषेध सुषंधिः निःषंधिः दुःषंधिः सुष्ठु दुष्ठु / गौरिपक्थः संज्ञायाम् / प्रतिष्णिका जलाषाहम् (जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् (दुन्दुभिषेचनम् ) / एति संज्ञायामगात् / नक्षत्राद्वा / हरिषेणः / रोहिणीषणः / इति सुषामादिराकृतिगणः // 256 / / 3168 नरपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् / (8-3-110) सवने सवने / सूते सूते / सोमे सोमे / सवनमुखे सवनमुखे / किंसम् किंसम् / (किंसः किंसः ) अनुसवनमनुसवनम् / गोसनिं गोसनिम् / अश्वसनिमश्वसनिम् / पाठान्तरम् / सवने सवने / सवनमुखे स्व्न्मुखे। अनुसवनमनुसवनम् / संज्ञायां बृहस्पति. सवः / शकुनिसवनम् / सोमे सोमे / सुते सुते / संवत्सरे संवत्सरे / बिसम् बिसम् / किसम् किसम् / मुसलम् मुसलम् / गोसनिम् अश्वसनिम् / इति स्व्नादिना257॥ Page #677 -------------------------------------------------------------------------- ________________ 64] सिद्धान्तकौमुदीपरिशिष्टे ग्न्न्पात्थ्ः। - 1051 * इरिकादिभ्यः प्रतिषधो वक्तव्यः* (8-4-6) इरिका मिरिका तिमिरा / इतीरिकादिराकृतिगणः // 258 // 1056 * वाप्रकरणे गिरिनचादीनां वोपसंख्यानम् (8-1-10) गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान मापोन भार्गवन / इति गिरिनचादिराकृतिगणः // 256 // 1055 *युवादेन / युवन् पक्क महन् / इति युवादिः। आर्ययूना त्रिययुना प्रपकानि परिपक्कानि दीर्घाहो / प्राकृतिगणोऽयम् / 260 // ___761 सुन्नादिषु c|(-4-36)| तुना नृगमन नन्दिन् नन्दन न्ग्र्। एतान्युत्तरपदानि संज्ञायां प्र्योज्य्न्ति। हरिनन्दी हरिनन्दनः गिरिनगरम् / नृतिर्यकि प्रयोजयन्ति / नरीनृत्यत / नर्तन गहन नन्दन निवेश निवास अग्नि अनूप / एतान्युतरपदानि प्रयोजयन्ति / परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्मानूपः / 'प्राचार्यादणत्वं c'|आचार्य्भोगीन्ः / प्राकृतिगणोऽयम् / पाठान्तरम् / चुना तृप्नु नृनमन नरनगर नन्दन / यङ्मृती / गिरिनदी गृहगमन निवेश निवास अनि अनूप आचार्यभोगीन चतुर्हायन / 'इरिकादीनि वनोत्तरपदानि संज्ञायाम् / इरिका तिमिर समीर कुबेर हरि करि / इति तुघ्नादिः / 261 // इत्य्स्स्त्त्मोऽध्याय्ः। इति श्रीपाणिनिमुनिप्रणीतो गसपाठः समाप्तः / Page #678 -------------------------------------------------------------------------- ________________ अकाराद्यनुक्रमेण कृदन्तप्रभृति समाप्तिपर्यन्तायाः कौमुद्याः सूत्रसूचिका पृष्ठम् सूत्रम् । पृष्ठम् । 557 अणि नियुक्त / / 3 / 75 313 अकर्तरि च 3 / 3 / 16 311अण्कर्मणि च 3 / 3 / 12 572 अकर्मधारये 6 / 2 / 13. 322 अणिनुणः / / 4 / 15 156 के जीविकार्ये 6 / 2 / 73 565 अतेरकृत्पदे 6 / 3 / 161 327 अक्षेषु ग्लहः / / 3 / 0 108 भदो जग्घिल्ये 2 / 4 / 36 326 अगारैकदेशे 3 / 3 / 6 68 प्रदोऽनले 3 / 2 / 68 44. अनौत्प्रेषणे 8 / 2 / 11 406 अद्भिः स्ण्स्कृ4।4।134 81 अमौ चेः 3 / 2 / " 37. अधिकरणे 3 / 4 / " 28 अनौ परिचा 3 / 1 / 131 51 अधिकरणे sheteH3।2।15 4.2 अप्रायत् 4 / 4 / 16 565 अधेपरिस्थं / / 2 / 188 423 अस्तिश्च 6 / 4 / 103 347 अध्यायन्यायो 3 / 3 / 122 416 श्रा इत्यादौ 6 / 1 / 19 531 अध्वर्युकषाययो / 2 / 10 442 श्रायुतं तिग 8 / 2 / 66 445 अनन्स्यस्यापि 8 / 1 / 1.5 5.4 अहानि मैरेये / / 2 / 70 411अनसन्तानपुं 5 / 4 / 1.3 6.3 भाप्रातिलोम्ये 8 / 1 / 33 55. अनिगन्तोऽध 6 / 2 / 52 106 अच उपसर्गा 7 / 4 / 47 476 अनुदातं च 8 / 1 / 3 452 अचः कर्तृय 6 / 1 / 165 | 454 अनुदात्तं पद ॥158 अचो यत् 3 / 1 / 17 442 अनुदात्तं प्रश्ना 8 / 2 / 1.. 586 अटकावशक्ती / / 2 / 157 458 अनुदात्तस्य च 161 14 अजय सातं 3 / 1 / 105 478 अनुदात्ते च / / 110 23 अजिव्रज्योश्च 7 / 3 / 60 417 अनुदात्ते च 6 / 1 / 12. 13 अश्वेः पूजायाम् 7 / 2053 125 अनुदात्तेतच 3 / 2 / 14 12 अश्वेश्छन्द / / 170 508 अनुदात्तौ सुप्पि 3 / 1 / 4 87 अञ्चोऽनपादा / 2048 6. अनुपसर्गात्फुल्ल / / . Page #679 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदीपरिशिष्टे पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 38 अनुप्स्र्गाल्लि3।1।138 / 374 अपादाने परी 3 / 4 / 52 437 अनो नुट 8 / 2 / 16 63 अपे केशतमसोः 3 / 2 / 50 582 अनो भाव 6 / 2 / 150 124 अपे च लषः 3 / 2 / 144 565 अनारप्रधान 6 / 2 / 186 337 अप्रत्ययात् 3 / 3 / 102 82 अनी कर्मणि 3 / 2 / 10. 318 अभिनिसःस्तनः 8 / 3 / 86 561 अन्तः 6 / 2 / 12 322 अभिविधौ भाव 3 / 3 / 44 576 अन्तः 6 / 2 / 143 564 अभेर्मुखम् 6 / 2 / 185 563 अन्तः 6 / 2 / 16 102 अभेश्वाविदूर्ये 7 / 2 / 25 '7. अन्तः 8 / 4 / 20 477 अभ्यस्ताना 6 / 1 / 186 346 अन्तरदेशे 8 / 4 / 24 387 अभ्युत्सादयो 3 / 1 / 42 326 अन्तर्घनो देशे 3 / 3 / 78 64 अमनुष्यकर्तृके 3 / 2 / 53 563 अन्तश्च 6 / 2 / 10 56. श्रमहनवनगरे / 2 / 86 486 अन्तश्च तवै 6 / 1 / 200 21 श्रमावस्यद 3 / 1 / 122 62 अन्तात्यन्ताव 3 / 2 / 48 411 अमु च च्छन्द 5 / 4 / 12 511 अन्तोदात्तादु 6 / 1 / 166 426 अमो मश् 7 / / 4 / / 461 अन्तोऽवत्याः 6 / 1 / 12. 436 अनरूधरवरि 8 / 2 / . 556 अन्त्यात्पूर्व बह 6 / 2 / 83 47 अम्बाम्बगोभूमि 8 / 3 / 17 366 अन्ययेवंकथ 3 / 4 / 27 346 अयनं च 8 / 4 / 25 135 अन्येभ्योऽपि 3 / 2 / 178 382 अयस्मयादीनि 1 / 4 / 20 392 अन्येभ्योऽपि 3 / 3 / 130 563 अरिष्टगौडपू / 2 / 1.. 66 अन्येभ्योऽपि 3 / 2 / 75 55 अविषदजन्त / / 3 / 67 421 अन्येषामपि 6 / 3 / 137 137 अतिलूधूसू 3 / 2 / 154 82 अन्येष्वपि dR3।2।1." 546 अर्थे 6 / 2 / 4 30 अन्वच्यानुलो 3 / 4 / 64 1.1 अर्दैः संनिविभ्यः 7 / 2 / 24 374 अपगुरो णमुलि 6 / 1 / 53 560 अमें चावर्ण / 2 / 10 33. अपघनोअम् 3 / 3 / 1 13 भर्यः स्वामि 3 / 1 / 103 104 अपचितश्च 7 // 2 // 30 50 अर्हः 3 / 2 / 12 43. अपरिवृताय / 2 / 32 12. अर्हः प्रशंसा 3 / 2 / 133 413 अपस्मृधेयामा 6 / 1 / 36 121 अलंकृम्निरा 3 / 2 / 136 54 अपाच 6 / 2 / 186 | 31 भलंखल्वोः 4 / 3 / 10 Page #680 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [677 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 396 अवचक्षे च 3 / 4 / 15 541 श्राचार्योपसर्जन 6 / 2 / 36 12 अवधपण्यव 3 / 1 / 101 | 426 श्राज्जसेरसुक् 7 / 1 / 50 17 अवपथासि च 6 / / 12 / 65 आढयसुभगस्थू 3 / 2 / 56 31. अवया: श्वेतवाः 8 / 2 / 67 364 भात ai3|4 / 65 324 अवे ग्रहो वर्षप्रति 3 / 3 / 51 37 भातश्चोपसर्गे 3 / 1 / 136 347 अवे तस्त्रोघम् 3 / 3 / 120 336 पातश्चोपसर्गे 3 / 3 / 106 360 अवे यजः 3 / 2 / 72 446 आतोऽटि नित्यम् 8 / 3 / 3 314 श्रवोदैधौद्मप्रश्र 6 / 4 / 26 45 श्रातोऽनुपसर्ग कः 3 / 2 / 3. 318 अवोदोर्नियः 3 / 3 / 26 361 भातो मनिक 3 / 2 / 74 376 अव्ययेऽयथा 3 / 4 / 56 35. आतो युच् 3 / 3 / 128 415 अध्यादवद्या / / 116 75 आत्ममाने खश्च 3 / 2 / 83 434 अश्वाघस्यात् 7 / 4 / 37 538 श्रादिः प्रत्येनसि / 2 / 27 404 अश्विमानम् 4 / 4 / 126 524 श्रादिः सिचो 6 / 1 / 187 514 अष्टनो दीर्घा 6 / 1 / 172 65 आदिकर्मणि क्त: 3 / 4 / 71 4.4 असुरस्य स्वं 4 / 4 / 123 6. श्रादितश्च 72 / 16 58 असूर्यललाटयोः 3 / 2 / 36 553 श्रादिरुदात्तः 6 / 2 / 64 376 अस्यतितृषोः 3 / 4 / 57 474 श्रादिर्णमुल्य 6 / / 164 546 अहोने द्वितीया 6 / 2 / 47. 571 आदिश्चिहणा 6 / 3 / 125 614 अहेति विनियोगे 8 / 11 131 श्राहगमहन 352 / 11 6.1 अहो. च / / 40 566 श्रायुदातं / / 116 . 508 भायुदात्तश्च 3 / 1 / 3 586 श्राकोशे च 6 / 2 / 158 26 आनाय्योऽनि 3 / 1 / 127 344 आक्रोशे नस्य 3 / 3 / 112 116 श्राने मुक् 7 / 2 / 2 322 आकोशेऽवन्यो 3 / 3 / 45 416 आपो जुषाणो 6 / 1 / 118 120 श्रा केस्तच्छी 3 / 2 / 134 363 आभीक्ष्ण्ये णमु 3 / 4 / 22 50 आकि ताच्छो 3 / 2 / 11 611 श्राम एकान्तर 8 / 1 / 55 328 आठि युद्धे 3 / 3 / 71 460 आमन्त्रितस्य 6 / 118 417 प्राडोऽनुना / / 12 / / 46. आमन्त्रितस्य च 8 / 1 / 16 1. आगे यि 7 / 1 / 65 4. आमेडितं भर्त्स 8 / 2 / 4 564 प्राचार्योपसर्ज 6 / 2 / 104 552 पार्यो ब्राह्मण 6 / 2 / 58 Page #681 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी परिशिष्टे 678 ] पृष्ठम् सूत्रम् 350 आवश्यकाध 3 / 3 / 170 535 आशङ्काबाध 6 / 2 / 21 488 श्रशितः 6 / 1 / 207 61 आशिते भुवः 3 / 2 / 45 43 आशिषि च 3 / 1 / 150 63 आशिषि हनः 3 / 2 / 46 25 आसुयुवरि 3 / 1 / 126 606 आहो उताहो 8 / 1 / 46 इ 420 इकः सुमि 6 / 3 / 134 538 इगन्तकालक 6 / 2 / 26 37 इगुपधज्ञात्री 3 / 1 / 135 316 इब्थ 3 / 3 / 21 116 इब्धार्योः 3 / 2 / 130 76 इच एकाचो 6 / 3 / 68 336 इच्छा 3 / 3 101 7 इजादेः सनुमः 8 / 4 / 32 451 इडाया वा / 3 / 54 126 इरानशिजिसर्ति 3 / 2 / 163 63 इरिनष्ठायाम् 7 / 2 / 47 333 इतश्च लोपः 3 / 4 / 67 581 इत्थंभूतेन कृत 6 / 2 / 146 428 इदन्तो मसि 7 / 1 / 46 38.3 इन्धिभवतिभ्यां 1 / 2 / 6 422 इरयो रे 6 / 4 / 76 426 इष्ट्वीनमिति च 7 / 1 / 46 7* इस्मन्त्रकिषु 6 / 4 / 67 L 17 I च खनः 3 / 1 / 111 430 I च द्विवचने 7 / 1 / 77 पृष्ठम् सूत्रम् 486 ईडवन्दवृशंस 6 / 1 / 214 118 ईदासः 7 / 2 / 83 यति 6 / 4 / 65 46 1 ईवत्याः 6 / 1 / 221 338 ईश्वरे तोसुन्कसु 3 / 4 / 13 551 ईषदन्यतरस्यां 6 / 2 / 54 348 ईषदुःसुषु कृ 3 / 3 / 126 उ 58 उप्रपश्येरंमद 3 / 2 / 37 471 उच्चैस्तरां वा 1 / 2 / 35 483 उच्छादीनां च 6 / 1 / 160 307 उणादयो बहुलम् 3 / 3 / 1 565 उत्तरपदवृद्धौ 6 / 2 / 105 - 267 उत्तरपदादिः 6 / 2 / 111 562 उदकेऽकेवले 6 / 2 / 66 347 उदडोऽनुदके 3 / 3 / 123 565 उदराश्वेषुषु 6 / 2 / 107 5.15 उदात्तयो ह 6 / 1 / 174 474 उदात्तस्वरित 1 / 2 / 40 463 उदात्तस्वरितयो 6 / 2 / 4 467 उदात्तादनुदात्त 6 / 4 / 66 57 उदि कूले रुजि 3 / 2 / 31 316 उदि प्रहः 3 / 3 / 35. . 357 उदितो वा 7 / 2 / 56 323 उदि श्रयति 3 / 3 / 46 352 उदीचां मागे 3 / 4 / 16 66 उदुपधाद्भावादि 1 / 2 / 21 326 उद्धनोऽत्याधान 3 / 3 / 80 318 उन्न्योर्प्रः 3 / 3 / 26 330 उपघ्न आश्रये 3 / 3 / 64 Page #682 -------------------------------------------------------------------------- ________________ सूत्रसचिका . . . [ सूत्रम् । पृष्ठ सूत्रम् 371 उपदंशस्तृतीया 3 / 4 / 47 424 शूरव्यवा 6 / 4 / 175 557 उपमानं शब्दार्थ / / 1 / / 16 शूदुपधाचा 3 / / ". 36 उपमाने कर्मणि 3 / 4 / 45 444 उपरिस्विदासी 8 / 2 / 102 / 325 ऋदोरप् 3 / 3 / 57 364 उपसंवादाशक 3 / 4 / 8 604 उपसर्गव्यपेतं 8 / 1138 468 एकश्रुति दूरा 1 / 2 / 33 408 उपसर्गाच्छन्द 5 / 1 / 118 464 एकादेश उदात्ते 8 / 3 / / 345 उपसर्गात्सल्य 7 / 1 / 67 615 एकाम्याभ्यां 8 / 1 / 65 512 उपसर्गात्स्वा 6 / 3 / 17. 444 एचोऽप्रगृह्य / 3 / 107 312 उपसर्ग घोः किः 3 / 3 / 12 55 एजेः खश् 3 / 2 / 29 82 उपसर्गे च संज्ञा 3 / 2061 15 etistushaa3||18 326 उपसर्गेऽदः 3 / 3 / 56 | 324 एरच 3 / 3 / 56 318 उपसर्गे रुवः 3 / 3 / 22 | 607 एहिमन्ये प्रहास 8 / / 13 उपसर्या काल्य 3 / 1 / 04 11 उपात्प्रशंसायाम् 11166 24 ओक उचः 7 / 3 / 6" 566 उपावयजजिन 6 / 2 / 164 | 406 ओजसोऽहनि 4 / 4 / 11. 115 उपेयिवानना 3 / 2 / 1. 6 6 भोदितव 8 / 2 / 45. 526 उपोत्तमं रिति / 1 / 167 | 436 श्रीमभ्यादाने 8 / 2 / 87 48 उभयथर्बु / 3 / 25 ओरावश्यके 3 / 1 / 125 576 उभे वनस्पत्या 6 / 2 / 140 420 मोषधेश्च 6 / 3 / 131 543 उष्ट्रः सादियाम्यो / / 2 / 4. 45. कः करत्करति 8 / 3 / 5. 513 अडिदंपदाय / / 1 / 171 570 कंसमन्थशूर्प 6 / 2 / 122 335 उतियूतिजूति 3 / 3 / 17 . 567 कण्ठपृष्णीवा 6 / 1 / 114 183 जनार्थकलहं 6 / 2 / 153 552 कतरकतमौ 6 / 2 / 57 371 ऊचे शुषिपूरोः 3 / 4 / 4 40. कदुकमण्डल्वो 4 / 1 / 71 5.1 कन्था च 6 / 2 / 124 42. ऋचि तनुघ 6 / 3 / 133 . 561 कपि पूर्वम् 6 / 2 / 173 12 ऋणमाधमण्ये 8 / 3 / 60 1. कपिष्ठलो गोत्रे 8 / 3 / 11 41 ऋतश्छन्दसि 5 / 4 / 158 / 346 करणाधिकर 3 / 3 / 11. Page #683 -------------------------------------------------------------------------- ________________ 180] सिद्धान्तकौमुदीपरिशिष्टे पृष्ठम् सूत्रम् 78 करणे यजः 3 / 2 / 85 330 करणेऽयोविद्रुषु 3 / 3 / 12 366 करणे हनः 3 / 4 / 37 567 को वर्ण / / 2 / 112 ___4 कर्तरि कृत् 3 / 4 / 7 137 कर्तरि चर्षि 3 / 2 / 186 66 कर्तरि भुवः 3 / 2 / 57 75 कर्तयुपमाने / / 2 / 76 346 कर्तृकर्मणोश्च 3 / 3 / 127 371 कोर्जीवपुरुष 3 / 4 / 43 345 कर्मणि च 3 / 3 / 116 367 कर्मणि इशि 3 / 4 / 26 54 कर्मणि मृतौ 3 / 2 / 22 78 कमेणि हनः 3 / 2 / 86 1 कर्मणीनि विक्रि 3 / 2 / 63 81 कर्मण्यग्न्या 3 / 2 / 12 4 कर्मण्यण 3 / 2 / 1 332 कर्मण्यधिकरणे 3 / 3 / 63 . 365 कर्मण्याक्रोशे 3 / 4 / 25 546 कर्मधारयेऽनि 6 / 2046 321 कर्मव्यतिहारे 3 / 3 / 43 453 कर्षाऽऽत्व 6 / / 156 434 कव्यध्वरपृतन 7 / 4 / 36 386 कव्यपुरीष 3 / 2 / 65 371 कषादिषु यथा 3 / 4 / 46 58, कारकाद्दत्तश्रु 6 / 2 / 148 42 कातकोजपाद 6 / 2 / 37 31. कालसमय 3 / 3 / 167 5.6 कितः 6 / 1 / 165 6.6kiNkriyaaprshne|44, | पृष्ठम् सुत्रम् 608 किंवृत्तं च 8 / 1 / 48 573 कुण्डं वनम् 6 / 2 / 136 617 कुत्सने च सुप्य 8 / 1 / 66 64 कुमारशीषेयो 3 / 2 / 51 537 कुमारश्च 6 / 2 / 26 562 कुमार्या वयसि 6 / 2 / 65 542 कुरुगार्हपत 6 / 2 / 42 564 कुसूलकूप 6 / 2 / 102 57. कूलतीरतूल 6 / 2 / 121 572 कूलसूदस्थल 6 / 2 / 126 101 कृच्छ्रगहनयोः 7 / 2 / 22 136 कृमः श च 3 / 3 / 10. 52 कृमओ हेतुता3|2 / 20 कृत्यचः 8 / 4 / 26 8 कृत्यल्युटो बहु 3 / 3 / 113 4 कृत्याः 3 / / 65 368 कृत्यायें तवैके 3 / 4 / 14 350 कृत्याश्च 3 / 3 / 171 586 कृत्योकेष्णुचा 6 / 2 / 160 388 कृमृहरुहिभ्यः 3 / 1 / 56 435 कृषेश्छन्दसि / 4 / 64 316 कृ धान्ये / 3 / 3 / 30 ___83 तलवतू निष्ठा 1 / 1 / 26 351 लिच्की च 3 / 3 / 174 546 के च 6 / 2 / 45 553 के नित्यार्थे 6 / 2061 11.कोऽधिकरणे 3 / 4 / 76 424 क्वापि च्छन्द 7 / / 38 354 क्त्वि स्क्न्दि6।4।31 | 425 क्त्वो यक् // 1147 Page #684 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [681 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 131 क्याच्छन्दसि 3 / 2 / 170 | 106 गत्यर्याकर्मक 3 / 4 / 72 27 कतौ कुण्डपा 3 / 1 / 130 126 गत्वरश्च 3 / 2 / 164 566 क्रत्वादयश्च 6 / 2 / 118 11 गदमदचर 3 / 1 / 100 357 मश्व क्वि 6 / 4 / 18 533 गन्तव्यपरायं 6 / 2 / 13 68 कम्ये च 3 / 2 / 66 71 गमः को 6 / 4 / 4. 126 क्रुधमण्डार्थेभ्यः 3 / 2 / 151 62 गमश्च 3 / 2.47 14 क्विशः क्त्वानिष्ठ 7 / 3 / 50 43 गस्थकन् 3 / 1 / 146 326 कणो वीणायां च 3 / 3 / 65 526 गाधलवणयोः प्रमा 6 / 2 / 4 112 कसुश्च 3 / 2 / 107 46 गापोष्टक् 3 / 2 / / 66 किप्च 3 / 2 / 76 387 गुपेश्छन्दसि 3 / 1 / 51 487 क्षयो निवासे 6 / 1 / 201 338 गुरोश्च हलः 3 / 3 / 103 86 क्षायो मः 8 / 2 / 53 / 42 गेहे कः 3 / 1 / 144 363 क्षियः 6 / 4 / 56 426 गोः पादान्ते / / 57 444 क्षियाशीःश्रेषेषु / 2 / 104 346 गोचरसंचर 3 / 3 / 119 557 गोतन्तियव 6 / 2 / 78 : 84 क्षियो दीर्घात् 8 / 2 / 46 555 गोत्रान्तेवासि6।2।66 18 जुन्धस्वान्त 7 / 2 / 18 556 गोबिडालसिंह 6 / 2 / 72 543 क्षुल्लकश्च वैश्वदेवे 6 / 2 / 36 543 गौः सादसादि 6 / 2 / 41 565 क्षेप 6 / 2 / 108 430 प्रसितस्कमित 7 / 2 / 32 . 61 क्षेमप्रियमद्रेशराच 3 / 2 / 44 325 prhnishcigm| 3 / 3 / 58 406 खच 4 / 4 / 133 553 प्रामः शिल्पिनि 6 / 2 / 2 60 खचि हस्वः 6 / 4 / 64. 556 प्रामेऽनिवसन्त 6 / 2 / 24 348 खनो घ च 3 / 3 / 125 122 ग्लाजिस्थश्च 3 / 2 / 136 56 खित्यनव्यय 6 / 3 / 66 413 खिदेश्छन्दसि 6 / 1 / 52 401 घच्छौ च 4 / 4 / 117 326 घनपोश्च 2 / 4 / 30 / 574 गतिकारकोप 6 / 2 / 136 313 घनि च भाव 6 / 4 / 27 547 गतिरनन्तरः 6 / 2 / 46 422 घसिभसोर्हलि 6 / 4 / 100 618 गतिगतौ 8 / 1 / 7. 101 घुषिरिविशब्दने 7 / 2 / 23 6.6 गत्यर्थलोटा 8 / 1 / 51 432 घोर्लोपो लेटि 7 / 3 / 70 Page #685 -------------------------------------------------------------------------- ________________ 682] सिद्धान्तकौमुदीपरिशिष्टे पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् 556 घोषादिषु च 6 / 3 / 85 4 08 छन्दसि घस् 5 / / 106 408 छन्दसि च 5 / 1 / 67 488 यि च 6 / 1 / 212 411 छन्दसि च 5 / 4 / 142 518 ज्याच्छन्दसि 6 / / 178 416 छन्दसि च 6 / 3 / 126 401 छन्दसि ठञ् 4 / 3 / 16 482 चड्यन्यतर 6 / / 218 388 छन्दसि निष्ट 3 / 1 / 123 18 चजो कु घिएण्य 7 / 3 / 52 383 छन्दसि परेऽपि 1 / 4 / 1 .484 चतुरः शसि 6 / 1 / 167 380 छन्दसि पुनर्व 1 / 2 / 61 546 चतुर्थी तदर्थे 6 / 2 / 43 112 छन्दसि लिट् 3 / 2 / 105 384 चतुर्थ्य बहुलं 2 / 3 / 62 363 छन्दसि लुङ् 3 / 4 / 6 612 चनचिदिवगोत्रा 8 / / 57 | 386 छन्दसि वनसन 3 / 2 / 27 51 चरेष्टः 3 / 2 / 16 446 छन्दसि वाप्रा 8 / 3 / 46 368 चर्मोदरयोः पूरेः 3 / 4 / 31 394 छन्दसि शायज 3 / / 84 125 चलनशब्दार्या 3 / 2 / 148 386 छन्दसि सहः 3 / 2 / 63 611चवायोगे प्रथमा 811156 437 छन्दसीरः / 2 / 15 615 चादिलोपे विमा / / 63 603 छन्दस्यनेकम / 1 / 35 613 चादिषु च 8 / 1 / 58 42. बन्दस्यपि दृश्य / 6 / 4 / 73 412 चायः kii6।1।35 426 छन्दस्यपि दृश्य 7 / 1 / 76 114 चाहलोप एवे 8 / 1 62 421 छन्दस्युभयथा 3 / 4 / 117 50. चितः 6 / 1 / 161 367 छन्दस्युभयथा 6 / 4 / 5 28 चित्यामिचिस्ये 3 / 1 / 132 422 छन्दस्युभयथा 6 / 4 / 86 443 चिदिति चोप 8 / 2 / 101 453 chandasya'davaprahA 8 / 4 / 26 336 चिन्तिपूजि 3 / 3 / 105 316 छन्दोनाम्नि च 3 / 3 / 34 571 चीरमुपमान 6 / / 127 316 छन्दोनाम्नि च 8 / 3 / 64 573 चूर्णादीन्यप्रा 6 / 2 / 134 556 छात्र्यादयः 6 / 2 / 86 571 चेलखटकटु 6 / 1 / 126 346 छादेघेऽद्वयप 6 / 4 / 66 368 चेले कोपेः 3 / 4 / 33 456 चौ 6 / 1 / 222 31. जनसनखन 3 / 2 / 67 421 जनिता मन्त्रे 6 / 4 / 53 362 छन्दसि गत्यर्थे 3 / 3 / 126 487 जयः करणम् 6 / 1 / 202 Page #686 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [183 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 128 जल्पमिक्षकुट्ट 3 / 2 / 155 102 णेरध्ययने वृत्तम् / 2 / 26 358 जहातेश्व क्तिव // 4 / 43 __ 5 विभाषा 8 / 4 / 30 130 जागुरूकः 3 / 2 / 165 | 121 णेश्छन्दसि 3 / 2 / 137 268 जाग्रोऽविचिराण 7 / 3 / 85 24 एय आवश्यके 7 / 3 / 65 56. जातिकालसु 6 / 2 / 170 34. ण्यासश्रन्यो 3 / 3 / 107 6. जात्वपूर्वम् 8 / 1 / 47 43 रयुट् च 3 / 1 / 147 357 जान्तनशां 6 / 4 / 32 31 ण्वुल्तृचौ / / / / 133 - 347 जालमानायः 3 / 3 / 124 128 जिक्षिविश्री 3 / 2 / 157 527 तत्पुरुषे तुल्यार्थ 6 / 2 / 2 112 जीयेतरतुन् 3 / 2 / 104 570 तत्पुरुषे शाला 6 / 2 / 123 126 जुचक्रम्य 3 / 2 / 150 506 तद्धितस्य 6 / 1 / 164 489 जुष्टार्पिते च 6 / 1 / 2.6 4.4 तद्वानासामुप 4 / 4 / 125 357 जुवश्च्योः विस्व 7 / 2 / 55 422 तनिपत्योश्छन्द 6 / 4 / / 362 ज्यश्च 6 / / / 42 428 तप्तनप्तनथनाश्च // 1 // 45 40 ज्वलितिकस / / 1 / 14. 4 तयोरेव कृत्यक्त 3 / 4 / 7. 410 तयोदा हिलो c-5।3। 20 485 मल्युपोत्तमम् 6 / 1 / 180 446 तयोविचि 8 / 2 / 108 54तवे चान्तश्च 6 / 2 / " 111 मीतः कः 3 / 2 / 167 4 तव्यत्तव्यानीयरः / / 486 निस्यादिनित्यं 6 / 1 / 167 427 तस्य तात् / / 44 116 ताच्छील्यवयो 3 / 2 / 126 332 हितोऽथुच् 3 / 3 / 86 . 546 तादौ च निति 6 / 2 / 5. 308 ताभ्यामन्यत्रो 3 / 4 / 75 211 हितः वित्र्ः3।3।88 522 तास्यनुदात्त 6 6 6.तिङि चोदात्तव 8 / 11 481 ढश्छन्दसि 4 / 4 / 106 6.0 तिको गोत्रादीनि / / 27 601 तिङतिङः / / 1 / 28 321 णचः स्त्रियामम / 5 / 4 / 14 | 60 ति च 7 / 4 / 9 557 गिनि 6 / 2 76 36 तितुत्रतसि / / / Page #687 -------------------------------------------------------------------------- ________________ 684 ] पृष्ठम् 522 तित्स्वरितम् 6 / 1 / 185 376 तिर्यच्यपवर्गे 3 / 4 / 506 तिसृभ्यो जसः 6 / 1 / 166 402 तुप्राद्धन् 4 / 4 / 115 412 तुजादीनां दीर्घो 6 / 1 / 7 48 तुन्दशोकयोः 3 / 2 / 5 605 तुपश्य पश्यता है: 8 / 1 / 36 367 तुमर्थे सेसेनसे 3 / 4 / 6 308 तुमुनावुलौ क्रिया 3 / 3 / 10 378 तूष्णीमि भुवः 3 / 4 / 63 547 तृतीया कर्मणि 6 / 2 / 48 383 तृतीया च हो 2 / 3 / 3 . 221 तृन् 3 / 2 / 135 356 तृषिमृषिकृषेः 1 / 2 / 25 118 तौ सत् 3 / 2 / 127 460 त्याग रागद्दास 6 / 1 / 216 122 त्रसिगृधिघृषि 3 / 2 / 140 सिद्धान्तकौमुदी परिशिष्टे सूत्रम् O थ 406 थट् च छन्दसि 5 / 2 / 50 525 थलि च सेटि 6 / 1 / 166 576 थाथघक्ताज 6 / 2 / 144 410 था हेतौ च 5 / 3 / 26 द 36 ददातिदधात्यो 3 / 1 / 136 105 दधातेर्हिः 7 4 / 42 107 दस्ति 6 / 3 / 124 435 दाधर्तिदर्धर्ति 7 / 4 / 65 126 दासिशदस 3 / 2 / 156 136 दाम्नीशसयुयुज 3 / 2 / 182 पृष्ठम् सूत्रम् 526 दायाद्यं दायादे 6 / 2 / 5 308 दाशगोघ्नौ संप्र 3 । 4 | 73 448 दाश्वान्साहान्मी 6 / 1 / 12 564 दिवछब्दा ग्राम 6 / 2 / 103 52 दिवाविभानिशा 3 / 2 / 21 520 दिवो झल् 6 / 1 / 183 दिवोऽविजिगीषा 6 / 2 / 46 536 दिष्टिवितस्त्योश्च 6 / 2 / 31 276 दीर्घः किति 7 / 4 / 66 556 दीर्घकाशतुष 6 / 2 / 82 400 दीर्घजिह्वी च 4 / 1 / 53 446 दीर्घाटि समानपा 8 / 3 / 6 41 दुन्योरनुपसर्गे 3 / 1 / 142 433 दुरस्युर्दविणस्यु 7 / 4 / 36 G 66 दुहः कब्धश्च 3 / 2 / 70 402 दूतस्य भाग 4 / 4 / 120 430 दृक्स्ववस्वतत्र 7 / 1 / 8 100 दृढः स्थूलबलयोः 7 / 2 / 20 81 दृशेः क्वनिप् 3 / 2 / 64 368 दृशे विख्ये च / 4 / 11 578 देवताद्वन्द्वे च 6 / 2 / 141 474 देवब्रह्मणोरनुदा 1 / 2 / 38 434 देवसुम्नयोर्यजुषि 7 । 4 | 38 125 देविकुशोश्रोपस 3 / 2 / 147 106 दो दद्धोः 7 / 4 / 46 105 द्यतिस्यतिमास्था 7 / 4 / 40 86 द्रवमूर्तिस्पर्शयोः 6 । 1 | 24 563 द्विगौ क्रतौ 6 / 2 / 67 532 द्विगौ प्रमाणे 6 / 2 / 12 Page #688 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [65 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 384 द्वितीया ब्राह्मणे 2 / 3 / 6. | 111 नपुंसके भावे 3 / 3 / 114 374 द्वितीयायां च 3 / 4 / 53 / न भाभूपूकमि 8 / 4 / 34 567 द्वित्रिभ्यां पाद्द 6 / 2 / 167 | 560 न भूताधिकसं 6 / 2 / 11 56 द्विषत्परयोस्तापेः 3 / 2 / 36 534 न भूवाक्चिद्दिधि 6 / 2 / 16 12. द्विषोऽमित्र 3 / 2 / 131 | 130 नमिकम्पिस्म्य 3 / 2 / 167 4.1 घचश्छन्दसि 4 / 3 / 15. 126 न यः 3 / 2 / 152 420 घचोऽतस्तिकः 6 / 3 / 135 185 न यद्यनाकाङ्क्षे 3 / 4 / 23 364 न रपरसृपिस 8 / 3 / 11. 136 धः कर्मणि ष्ट्रन् 3 / 2 / 181 601 न लुट् 8 / 1 / 26 1 धातोः 3 / 1 / 65 360 न ल्यपि 6 / 4 / 66 476 धातोः 6 / 1 / 162 54 न शब्दश्लोक 3 / 2 / 23 EE धृषिशसी वैयात्ये 7 / 2 / 16 453 नश्च धातुस्थो 8 / 4 / 27 427 ध्वमो ध्वात् 7 / 1 / 42 348 नसत्तनिषत्ता 8 / 2 / 61 346 न सुदुआ 7 / 1 / 68 321 न कर्मव्यतिहारे 7 / 3 / 6 473 न सुब्रह्मण्यायो 1 / 2 / 30 351 न लिचि दीर्घश्व 6 / 4 / 36 602 नह प्रत्यारम्भे 8. / 1 / 31 355 न तवा सेट 1 / 2 / 19 564 न हास्तिनफ6 / 2 / 101 22 न क्कादेः 7 / 3 / 56 572 नाचार्यराज 6 / 2 / 133 407 नक्षत्राद्धः 4 / 4 / 141 57 नाडीमुष्टयोश्च 3 / 2 / 30 562 न गुणादयो 6 / 2 / 176 438 नाद्धस्य / 2 / 17 116 न गोश्वन्सावव 6 / 1 / 182 | 377 नाधार्थप्रत्यये 3 / 4 / 62 433 न च्छन्दस्यपुत्र 7 / 4 / 35 118 नामन्यतर 6 / .177 584 नमो गुणप्रति 6 / 21155 376 नाम्न्यादिशि 3 / 4 / 58 568 नमो जरमर 6 / 2 / 116 586 नाव्य्य्दिक्6|2 / 168 56. नसुभ्याम् 6 / 2 / 172 56 नासिकास्तनयोः 3 / 2 / 26 566 नदी बन्धुनि 6 / 2 / 106 441 निगृह्मानुयोगे 8 / 2 / 14 11 न ध्याख्यापृ 8 / 2 / 57 330 निघो निसितम् 3 / 3 / 27 563 न निविभ्याम् 6 / 2 / 181 | 40. नित्यं छन्दसि 4 / 1 / 46 .. 34 नन्दिप्रहिपचा 3 / 1 / 134 / | 433 नित्यं छन्दसि 7 / 4 / 8 606 नन्वित्यनुज्ञैषणा 8 / 1 / 43 / 327 नित्यं पणः 3 / 3 / 66 Page #689 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदीपरिशिष्टे 686 ] सूत्रम् पृष्ठम् 488 नित्यं मन्त्रे 6 / 1 / 210 106 निनदीभ्यां 8 / 3 / 66 124 निन्दहिंसनि 3 / 2 / 142 420 निपातस्य 6 / 3 / 136 601 निपातैर्ययदि 8 / 1 / 30 326 निपानमाहावः 3 / 3 / 74 366 निमूलसमूलयोः 3 / 4 / 34 318 निरभ्योः पूल्बोः 3 / 3 / 28 564 निरुदकादीनि 6 / 2 / 184 निर्वाणोऽवाते / 2 / 50 530 निवाते वातत्राणे 6 / 2 / 6 320 निवासचिति 3 / 3 / 41 452 निव्यभिभ्यो 8 / 3 / 116 83 निष्ठा 3 / 2 / 102 487 निष्ठा च 6 / 1 / 205 66 निष्ठायां सेटि 6 / 4 / 52 83 निष्ठायामण्यदर्थे 6 / 4 / 60 64 निष्ठा शीस्वि 1 / 1 / 16 286 निष्ठोपमाना 6 / 2 / 166 566 निष्ठोपसर्गपूर्व 6 / 2 / 110 e1 नुदविदोन्दत्रा 8 / 2 / 56 521 नृ चान्यतरस्यां 6 / 1 / 164 66 नेड्वशि कृति 7 / 2 / 6 . 424 नेतराच्छन्द 7 / 1 / 26 566 नेरनिधाने 3 / 2 / 162 516 नोबूधात्वोः 6 / 1 / 175 578 नोत्तरपदेऽनु 6 / 2 142 40 1 नोत्वद्वर्धबिल्वा 4 / 3 / 151 467 नोदात्तस्वरितो 8 / 4 / 67 सूत्रम् पृष्ठम् 387 नोनयतिध्वनय 3 / 1 / 51 355 नोपधात्थफान्ता 1 / 2 / 23 326 नौ गदनदपठ 3 / 3 / 64 326 नौ ण च 3 323 नौ वृ धान्ये 16 न्यक्कादीनां 551 न्यधी च 6 86 पचो वः 8 / 3 3 / 60 । 3 | 48 7 / 3 / 53 / 2 / 53 प / 2 / 52 / 166 450 पञ्चम्याः पराव 8 / 3 / 51 82 पञ्चम्यामजातौ 3 / 2 / 68 534 पत्यावैश्वर्ये 6 2 / 15 416 पथि च च्छ 6 / 3 / 108 486 पथिमयोः 6 / 312 पदरुजविश 3 / 3 / 16 21 पदास्वैरिया 3 / 1 / 116 530 पदेऽपदेश 6 / 2 / 7 268 परादिश्छ 6 / 2 / 166 320 परावनुपात्यय 3 / 3 / 38 353 परावरयोगे च 3 / 4 / 20 375 परिक्लिश्यमाने 3 / 4 / 55 316 परिन्योनणो 3 / 3 / 37 53 परिप्रत्युपापा 6 / 2 / 33 315 परिमाणा 3 / 3 / 20 58 परिमाणे पचः 3 / 2 / 33 88 परिस्कन्दः 8 / 3 / 75 563 परेरभितो 6 / 2 / 182 330. परेश्व घाङ्कयोः 8 / 2 / 22 33 परौ घः 3 / 3 / 84 Page #690 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [687. पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 324 परी भुवोऽव 3 / 3 / 55 4 51 पूर्वपदात् 8 / 3 / 106 323 परौ यज्ञे / / 1 / 40 52 पूर्वे कर्तरि 3 / 2 / 16 31. पर्याप्तिवचनेष्व 3 / 4 / 66.. 535 पूर्वे भूतपूर्व 6 / 2 / 22 343 पर्यायाईयो 3 / 3 / 111 4.6 पूर्वैः कृतमिन 4 / 4 / 133.. 572 पललसूप / / 2 / 128 1. पोरदुपधात् 3 / 1 / 41. पच पश्चा च 5 / 3 / 33 1.4 प्यायः पी 6 / 1 / 26 37 पाघ्रामाधेद् 3 / 1 / 117 415 प्रकृत्यान्ता paa6॥ 115 65 पाणिघताडौ / / 2 / 15 573 प्रकृया भगालं / 2 / 137 41. पातौ च 8 / 3 / 52 328 प्रजने सर्तेः 3 / 3 / 1 402 पायोनदी 4 / 4 / 11 128 प्रजोरिनिः 3 / 2 / 156 555 पापं च शिल्पि / 2 / 68 44. प्रणवष्टेः / / 2 / / 27 पाय्यसांना 3 / / 126 | 26 प्र्न्नाय्योऽस्ण्म्3॥128 418 पितरामातरा 6 / 3 / 33 53. प्रतिबन्धि चिर 6 / 2 / 6 346 पुसि संज्ञायां 3 / 3 / 11 - 441 प्रतिश्रवणे च 8 / 2 / 6E 572 पुत्रः पुम्भ्यः 6 / 2 / 132 ___ प्रतिस्तब्धनिस्त 8 / 3 / 114 605 पुरा च परी 8 / 1 / 42 566 प्रतेरंश्वादय 6 / 2 / 163 565 पुरुषश्चान्वा 6 / 2 / 16. ___87 प्रतेश्च / / 25 563 पुरे प्राचाम् / / 269 410 prshnpuurvvishv5|3|111 52 पुरोऽप्र्तोऽप्रेस्सु3।2।15 2. प्रत्यपिभ्यां 3 / 1 / 118 137 पुवः संज्ञा 3 / 185 316 प्रथने वावशब्दे 3 / 3 / 33 20 पुण्यसिद्धयौ 3 / 1 / 16 552 प्रथमोऽचिरोप 6 / 2 / 46 6. पू.सर्वयोरिस 3 / 2 / " 1.0 प्रभौ परिवढः 7 // 2 // 2 // 538 पूगेष्वन्यतर / 2 / 28 127 प्रमदसंमदी हर्षे 3 / 3 / 65 14 पूङः क्त्वा च / / 22 / 374 प्रमाणे च 3 / 4 / 1 14 पूरुश्च 7 / 2 / 51 23 प्रयाजानयाजी 7 / 3 / 12 / 116 पूड्यजोः 3 / 2 / 128 368 प्रयै रोहिष्य 3 / 4 / 10 6.6पूजनात्पूजितम 8 / 1 / 67 25 प्रयोज्यनियो 7 / 3 / 68 604 पूजायो नान / / 37,.. 58. प्रवृद्धादीनां च 6 / 2 / 147 442 पूर्व तु भाषा 8 / 2 / 18 4 7 प्रष्ठोऽप्रगामिनि 8 / 3 / 62 . Page #691 -------------------------------------------------------------------------- ________________ 688] सिद्धान्तकौमुदीपरिशिष्ट . पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 437 प्रसमुपोदः पादपू 8 / 1 / 6 432 बहुलं छन्दसि 7 / 3 / 17 6. प्रत्योऽन्यतर 8 / 2 / 54 4 37 बहुलं छन्दसि 7 / 4 / 78 560 प्रस्थेऽवृद्धमक 6 / 2 / 87 | 421 बहुलं छन्दस्य 6 / 4 / 75 556 प्राचां क्रीडायाम् 6 / 2 / 74 75 बहुलमाभीक्ष्ण्ये 3 / 2 / 81 563 प्रादस्वा 6 / 2 / 182 587 बहुव्रीहाविद 6 / 2 / 162 56 प्रियवशे वदः 3 / 2 / 38 526 बहुव्रीही प्रकृत्या 6 / 2 / 1 534 प्रीतौ च 6 / 2 / 16 5.65 बहुव्रीही विश्वं 6 / 2 / 106 43 प्रसृल्वः सम 3 / 1 / 146 5.62 बहोर्नवदुत्त 6 / 2 / 175 48 प्रे दाज्ञः 3 / 2 / 6 536 बन्यतरस्याम् 6 / 2 / 30 318 प्रेद्रुस्तुनुवः 3 / 3 / 27 78 ब्रह्मभ्रूणपत्रेषु 3 / 2 / 87 324 प्रे वणिजाम् 3 / 3 / 52 / / 440 ब्रूहिप्रेष्यश्रौष 8 / 2 / 61 124 प्रे लपत्रदमथ 3 / 2 / 145 323 प्रेलिप्सायाम् 3 / 3 / 46 556 भक्काख्यास्तद 6 / 2 / / 396 प्रेस्रोऽयज्ञे 3 / 3 / 32 68 भजो रिवः 3 / 2 / 62 445 प्लुतावैच इदु 8 / 2 / 106 126 भञ्जभासमिदो 3 / 2 / 161 415 भय्यप्रवय्ये च 6 / 1 / 83 55 फलेपहिरात्मं 3 / 2 / 26 308 भविष्यति गम्याद 3 / 3 / 3 402 भवे छन्दसि 4 / 4 / 11. 403 बर्हिषि दत्तम् 4 / 4 / 19 28 भव्यगेयप्रवच 3 / 4 / 68 411 बहुप्रजाश्छन्द 5 / 4 / 123 366 भावलक्षणे स्थे 3 / 4 / 16 384 बहुलं छन्दसि 2 / 4 / 36 311 भाववचनाश्च 3 / 3 / 11 385 बहुल छन्दसि 204 / 73 313 भावे 3 / 3 / 18 385 बहुलं छन्दसि 2 / 4 / 76 107 भावे च 4 / 4 / 144 361 बहुलं छन्दसि / / 2 / 88 326 भावेऽनुपसर्ग 3 / 3 / 75 406 बहुलं छन्दसि 5 / 2 / 122 114 भाषायां सद 3 / 2 / 108 412 बहुलं छन्दसि 6 / 1 / 34 / 51 भिक्षासनादाये 3 / 2 / 17 424 बहुलं छन्दसि / / 12 भित्तं शकलम् 8 / 2 / 56 424 बहुल छन्दसि 7 / 1 / 10 51भिद्योद्धयौ 3 / 1 / 115 430 बहुलं छन्दसि 7 / 5 / 1.3 / 133 भिया क्रुक्लुक 3 / 2 / 174 Page #692 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [686 म पृष्ठम् सूत्रम् । पृष्ठम् 30. भीमादयोऽपा 3 / 4 / 7. 352 मयतेरिदन्य 6 / 4 / 7. 478 भीहीमृहुमद 6 / / 262 407 मये च 4 / 4 / 118 23 भुजन्युब्जो पा 7 / 3 / 61 542 महान्त्रीह्य 6 / 2 / 38 135 भुवः संज्ञान्त 3 / 2 / 176 533 मात्रोपज्ञोपक्रम 6 / 2 / 14 122 भुवश्च 3 / 2 / 138 404 मायायामण 4 / 4 / 124 400 भुवश्च 4 / / 47 56. मालादीनां च 6 / 2 / 58 436 भुवश्च महाव्या 8 / 2 / 71 58 मितनखे च 3 / 2 / 34 15 भुवो भावे 3 / / 107 583 मिश्रं चानुपस 6 / 2 / 154 78 भूते 3 / 2 / 54 432 मीनातेनिगमे 7 / 3 / 8 // 307 भूतेऽपि दृश्यन्ते 3 / 3 / 2 586 मुखं स्वाङ्गम् 6 / 2 / 165 17 भृञोऽसंज्ञाया 3 / 1 / 112 326 मूर्ती घनः 3 / 3 / 77 25 भोज्यं भक्ष्य 7 / 3 / 66 18 मृजेर्विभाषा 3 / / 113 133 भ्राजभासधु 3 / 2 / 177 355 मृडमृदगुध 1 / 2 / 7 66 मृषस्तितिक्षायाम् 1 / 2 / 20 111 मतिवुद्धिपूजा 3 / 2 / 188 61 मेघर्तिभयेषु 3 / 2 / 43 448 मतुवसो रु 8 / 3 / / 460 मतोः पूर्वमा 6 / 1 / 216 130 यजजपदशां 3 / 2 / 166 406 मतौ च 4 / 4 / 136 427 यजध्वनमिति 7 / / 43 405 मत्वर्थे मासत 4 / 4 / 128 332 यजयाच यत / / 3 / 6. 327 मदोऽनुपसर्गे 3 / 3 / 67 24 यजयाचरुच 7 / 3 / 66 407 मधोः 4 / 4 / 136 4.6 यजुष्युरः 6 / / 17 406 मधोर्म च 4 / 4 / / 26 451 यजुष्येकेषाम् 8 / 3 / 104 75 मनः 3 / 2 / 2 384 यजेश्च करणे 2 / 3 / 63 582 मन्किन्व्या 6 / 2 / 151 468 यज्ञकर्मण्य 1 / 2 / 34 385 मन्त्रे घसहरण 2 / 4 / 80 316 यजे समि स्तुवः 3 / 3 / 31 362 मन्त्रे वृषेषपच 3 / 3 / 66 486 यतोऽनावः 6 / 1 / 213 361 मन्त्रे श्वेतवहो 3 / 2 / 71 367 यथातथयोरसू 3 / 4 / 28 423 मन्त्रेष्वाड्या 6 / 4 / 141 611 यद्धितुपरं छन्द / / 56 420 मन्त्र सोमाश्वे 6 / 3 / 131615 यवृत्तान्नित्यम् 8 / 1 / 66 Page #693 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदीपरिशिष्टे पृष्ठम् सूत्रम् । पृष्ठम् 129 यमः समुपनिवि 3 / 3 / 63 64 लक्षणे जाया 3 / 2 / 52 585 ययतोश्चातद 6 / 3 / 156 16 लटः शतृशा 3 / 2 / 124 133 यश्च यः 3 / 2 / 176 127 लषपतपद 3254 88 यस्य विभाषा 7 / 2 / 11 363 लिन्थें लेट् 3 / 4 / 7 44. याज्यान्तः 8 / 2 / 6. 363 लिब्याशिष्य 3 / / 86 368. यावति विन्दजी 3 / 4 / 30 12 लिटः कान 3 / 2 / 10 6.4 यावद्यथाभ्यां 8 / 1 / 36 478 लिति 6 / 1 / 163 155 युकारोह्यादय 6 / 2 / 1 14 लुभो विमोहने 7 / 2 / 54 554 युक्त च 6 / 2 / 66 118 लुटः सदा 3 / 3 / 14 21 युग्यं च पत्रे 3 / 1 / 121 363 लेटोऽडाटौ 3 / 4 / 64 42. युप्लुवोर्दीर्घश्च 6 / 4 / 58 610 लोद च 8 / / 52 45. युष्मत्तत्तता 8 / 3 / 103 427 लोपस्त आत्मने 7 / 1 / 41 486 युष्मदस्मदो 6 / 1 / 211 607 लोपे विमाषा ॥45 436 ये यज्ञकर्मणि 8 / 2 / 88 362 ल्यपि च 6 / / 361 ल्यपि लघुपूर्वात् 6 / 4 / 56 403 रक्षोयातूनां 4 / 4 / 121 345 ल्युट् च 3 / 3 / 15 84 रदाभ्यां निष्ठा 8 / 2 / 42 85 ल्वादिभ्य 8 / 2 / 44 324 रश्मौ च 3 / 3 / 53 8. राजनि युधिक 3 / 2 / 65 25 वचोऽशब्द 7 / 3 / 67 540 राजन्यबहुवच 6 / 2 / 34 355 वञ्चिलुम्च्यूत 1 / 2 / 24 16 राजसूयसूर्य 3 / / 114 24 वश्वेर्गतौ // 3 / 63 552 राजा च 6 / 2 / 56 408 वत्सरान्ता 5 / 1 / " 553 राजा च प्रशं 1 / 2 / 61 14 वदः सुपि 3 / 1 / 106 169 रात्रेश्चाजसौ 4 / / / 512 वनं समासे / 3 / 178 488 रिक्त विभाषा 6 / / / 208 50 वयसि च 3 / 2 / 1. 103 रुष्यमत्वर 7 / 2 / 28 405 वयस्यासु 4 / 4 / 127 4.3 रेवतीजगती 4 / 4 / 122 572 वर्यादयश्च 6 / 2 / 131 34. रोगाख्यायां 3 / 3 / 108 528 वर्णो वर्णेष्वनेते 6 / 2 / 3 368 वर्षप्रमाण 3 / 4 / 32 117 लक्षणहेत्वोः 3 / 2 / 126. / 63 vasatitudhoriT 7 / 2 / 52 Page #694 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [661 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 4. वसन्ताच 4 / 3 / 20 | 136 विप्रसंभ्यो 3 / 2 / 180 407 वसोः समूहे 4 / 4 / 140 423 विभावश्च 6 / 4 / 162 113 वस्वेकाजाद्ध 7 / 2 / 67 21विभाषा kR3।1।120 381 वहश्च 3 / 2064 343 विभाषाख्या 3 / 3 / 11. 57 वहात्रे लिहः 3 / 2 / 32 116 विभाषा गम 7 / 2 / 68 13 वयं करणं 3 1 / 102 41 विभाषा प्रहः 3 / 1 / 143 1. वाऽऽकोशदैन्य 6 / 4 / 61 364 विभाषाप्रेप्रथम 3 / 4 / 24 6. वाचंयमपुरन्द 6 / 3 / 66 324 विभाषालि रु 3 / 3 / 5. 6. वाचि यमो 3 / 2 / 40 471 विभाषा छन्द 1 / 2 / 36 423 वा छन्दसि 3 / 4 / 88 588 विभाषा छन्द 6 / 2 / 164 414 वा छन्दसि / / 1 / 106 434 विभाषा छन्द 7 / 4 / 4 16. वा जाते 6 . 2 / 171 587 विभाषा तृन 6 / 2 / 191 103 वा दान्तशा 7 / 2 / 27 554 विमाषाध्यचे 6 / 2 / 67 7 वा निसनिक्षनि 8 / 4 / 33 361 विभाषाऽऽपः 6 / 4 / 57 535 वा भुवनम् 6 / 2 / 20 362 विभाषा परे 6 / 1 / 44 346 वा यो 2 / 4 / 57 44. विभाषा पृष्टप्रति 8 / 2 / 13 356 वा ल्यपि 6 / 4 / 38 1. विभाषा भावा 7 / 3 / 1. 421 वा षपूर्वस्य 6 / 4 / / 485 विभाषा भाषा 6 / 1 / 11 2 वाऽसरूपोऽस्त्रि 3 / / 14 . विभाषाभ्यव 6 / 1 / 26 1.1 विकुशमिपरि / / 3 / 66 41. विभाषा वेरिव / / 215 442 विचार्यमाणा / 2 / 17 61. विभाषितं सोप / / 3 364 विजुपे छन्द 3 / 2 / 73 566 विभाषोत्पु 6 / 2 / 166 66 विनोरनुना 6 / 4 / 41 381 विशाखयोश्च 1 / 2 / 12 62 वित्तो भोगप्रत्य 8 / 2 / 58 375 विशिपतिपदि 3 / 4 / 56 126 विदिभिदि 3 / 2 / 162 536 विस्पष्टादीनि 6 / 2 / 24 118 विदेः शतुर्वसुः / / 36 566 वीरवीयौ~ 6 / 2 / 120 58 विध्वरुषोस्तुदः 3 / 2 / 35 / 411 वृकज्येष्ठाभ्यां 5 / 4 / 4 / 13. विन्दुरिच्छुः 3 / 2 / 166 325 वृक्षासनयोर्वि 8 / 3 / 13 20 विपूयविनी 3 / / 11 | 324 वृणोतेराच्छा 3 / 3 / / Page #695 -------------------------------------------------------------------------- ________________ 692] सिद्धान्तकौमुदीपरिशिष्टे पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 487 वृषादीनां च 6 / 1 / 203 . 4.7 शिवशमरि 4 / 4 / 143 402 वेशन्तहिम 4 / 4 / 112 414 शीर्षश्छन्दसि 6 / 1 / 60 406 वेशोयशादे 4 / 4 / 131 86 शुषः कः 8 / 2 / 51 364 वैतोऽन्यत्र 3 / 4 / 66 366 शुष्कचूर्णरुलेषु 3 / 4 / 35 615 वैवावेति च 8 / 1 / 64 488 शुष्कधृष्टौ 6 / 1 / 206 124 पौ कषलस 3 / 2 / 143 568 जमवस्था / / 2 / 115 318 वो तुश्रुवः 3 / 3 / 25 102 शृतं पाके 6 / 1 / 27 365 व्यत्ययो बहु 3 / / 85 132 शवन्योरारुः 3 / 2 / 173 326 व्यधजपोरनु 3 / 3 / 61 | 454 शेश्छन्दसि / / . 383 व्यवहिताश्च / / 4 / 82 605 शेषे विभाषा 8 / 11 41 588 व्यवायिनोड 6 / 2 / 166 608 शेष विभाषा 8 / 1 / 50 362 व्यश्च 6 / 1 / 43 40 श्यायधान 3 / 1 / 141 32. व्युपयोः शेतः 3 / 3 / 36 86 श्योऽस्पर्श 8 / 2 / 47 335 व्रजयजोवि 3 / 3 / 68 537 श्रज्यावमक 6 / 2 / 25 75 व्रते 3 / 2 / 80 318 श्रिणीभुवोऽनु 3 / 3 / 24 426 श्रीप्रामण्योश्छ / 1 / 56 423 श्रुशृणुपृथ6 / 4 / 102 31. शकधृषज्ञा 3 / 4 / 65 11 श्वीदितो निष्ठा 7 / 2 / 14 368 शकि णमुल्कमु 3 / 4 / 12 11 शकिसहोश्च 3 / / 64 शक्ती हस्ति 3 / 2 / 54 573 षट् च काण्डा 6 / 2 / 135 515 शतुरनुमो / / 1 / 173 518 षट्त्रिचतु 6 / 1 / 176 421 शमिता यज्ञे 6 / 4 / 54 356 षत्वतुकोरसिद्धः 6 / 1 / 86 122 शमित्यष्टाभ्यो 3 / 2 / 141 552 षष्ठी प्रत्येनसि 6 / 2 / 60 50 शमि धातोः 3 / 2 / 14 381 षष्ठीयुक्तश्छन्दसि 1 / 4 / / 1.5 शाच्छोरन्य 7 / 4 / 41 450 षष्ठयाः पतिपुत्र 8 / 3 / 53 531 शारदेऽनातवे 6 / 2 / / 350 षात्पदान्तात् 8 / 4 / 35 574 शितेनित्या 6 / 2 / 138 338 षिद्भिदादिभ्यो 3 / 3 / 104 557 शिल्पिनि चाकृषः 6 / 2 / 76 42 शिल्पिनि वुन् 3 / 1 / 145 / 364 स उत्तमस्य 3 / 4 / 68 Page #696 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [663 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 85 संयोगादेरातो 8 / 2 / 43 568 सक्थं चाका 6 / 2 / 168 617 सगतिरपि तिङ् 8 / 1 / 68 402 सगर्भसयूथ 4 / 4 / 114 541 संख्या 6 / 2 / 35 588 संख्यायाः स्त 6 / 2 / 163 321 संघ चानोत्तरा 3 / 3 / 42 33. संघोद्धौ गण 3 / 3 / 86 342 संज्ञायाम् 3 / 3 / 106 371 संज्ञायाम् 3 / 4 / 42 586 संज्ञायाम् 6 / 2 / 156 336 संज्ञायां समज 3 / 3 / 66 561 संज्ञायां गिरि 6 / 2 / 14 557 संज्ञायां च 6 / 2 / 77 580 संज्ञायामना / / 2 / 146 487 संज्ञायामुपमा 6 / 1 / 204 62 संज्ञायां भृतु 3 / 2 / 46 588 संज्ञायां मित्रा 6 / 2 / 165 566 संज्ञौपम्ययोश्च 6 / 2 / 113 603 सत्यं प्रश्ने / 1 / 32 67 सत्सूद्विषाहदुह 3 / 2 / " 532 सदृशप्रतिरूपयोः / / 2 / 11 416 सधमादस्थयो / 3 / 66 351 सनः क्विचि 6 / 4 / 45 130 सनाशंसभिक्ष 3 / 2 / 168 432 सनिससनिवां 7 / 2 / 66 452 सनोतेरनः 8 / 3 / 108 407 सप्तनोऽञ्छन्द 5 / 1 / 61 536 सप्तमी सिद्धशु 6 / 2 / 32 553 सप्तमीहारिणौ 6 / / 65 | 183 सप्तम्या: पुण्यं 6 / 2 / 152 373 सप्तम्यां चोपपी 3 / 4 / 46 82 सप्तम्यां जनेर्डः 3 / 2 / 17 563 सभायां नपुंसके 6 / 2 / 68 353 समानकर्तृकयोः 3 / 4 / 21 3.6 समानकर्तृकेषु 3 / 3 / 158 353 समासत्तौ 3 / 4 / 5. 526 समासस्य 6 / 1 / 223 358 समासेऽनपूर्वे 7 / 1 / 37 48 समि ख्यः 3 / 2 / 7 319 समि मुष्टौ 3 / 3 / 36 318 समियुद्दुवः 3 / 3 / 23 327 समुदोरजः पशुषु 3 / 3 / 66 403 समुदाघ्राद्धः 4 / 4 / 118 361 समूलाकृतजीवेषु 3 / 4 / 36 4.8 संपरिपूरिख च 5 / 1 / 62 | 123 संपृचानुरुषा 3 / 2 / 142 117 संबोधने च 3 / 2 / 125 61 सर्वकूलाभ्रकरी 3 / 2 / 42 561 सर्व गुणकात्स्न्ये 6 / 2 / 63 407 सर्वदेवात्ताति 4 / 4 / 142 485 सर्वस्य सुपि 6 / 1 / 161 535 सविधसनीड 6 / 2 / 23 437 ससूवेति निगमे / 4 / 74 4.6 सहस्रेण संमि 4 / 4 / 135 452 सहेः पृतना 8 / 3 / 106 ___82 सहे च 3 / 2 / 16 417 साठ्ये साढ्वा 6 / 3 / 113 Page #697 -------------------------------------------------------------------------- ________________ पृष्ठम् 664] सिदान्तकौमुदीपरिशिष्टे सूत्रम् । पृष्ठम् सूत्रम् 461 सामान्यवचनं / / 74 | 333 स्त्रियां किन् 3 / 3 / 14 510 सावेकाच्स्तृती॥1।168 72 स्थः क च 3 / 3 / 77 363 सिब्बहुलं लेटि 3 / 4 / 34 334 स्थागापाप्चो3।3।65 सुकर्मपापमन्त्र 3 / 2 / 86 133 स्थेशभासपिस 3 / 2 / 17 // 534 सुखप्रिययोहिते 6 / 2 / 15 426 स्नात्व्यादयश्च 7 / / 46 452 सुमः 8 / 3 / 107 37. स्नेहने पिषः 3 / 4 / 38 120 सुमो यज्ञसंयो 3 / 2 / 132 128 स्पृहिगृहिपति 3 / 2 / 158 43. सुधितवसुधित 7 / 4 / 45 63 स्फायः स्फी 6 / 1 / 22 125 सुपां सुलुक्पूर्व 7 / 1 / 36 565 स्फिगपूत 6 / 2 / 187 46 सुपि स्थ: 3 / 2 / 4 313 स्फुर्तिस्फुल्त्यो|6 47 3 सुप्यजातौ 3 / 2 / 70 . 314 स्यदो जवे 6 / 4 / 28 461 सुवामन्त्रिते परा 2 / 1 / 2 418 syshchndsi.6|1|133 112 सुयजोड्वनिप् 3 / 2 / 10 402 स्रोतसो विमा 4 / 4 / 13 1.5 सूत्रं प्रतिष्णातम् 8 / 3 / / 534 स्वं स्वामिनि 6 / 2 / 17 127 सूददीपदीक्षश्च 3 / 2 / 151 446 स्वतवान्पायौ 8 / 3 / 11 580 सूरमानात्तः / / 2 / 145 326 स्वनहसो 3 / 3 / 12 125 सूघस्यदः क्म 3 / 2 / 16. 477 स्वपादिहिंसा / / 366 सृपितृदोः कसुन् 3 / 4 / 17 132 स्वपितृषोर्नजि 3 / 2 / 171 312 स स्थिरे 3 / 3 / 17 332 स्वपो नन् 3 / 3 / 1 406 सोममहेति यः 4 / 4 / 137 444 स्वरितमामेडि 8 / 2 / 103 80 सोमे सुना3।2।1. 474 स्वरितात्संहिता 1 / 2 / 31 43. सोमे हरितः 7 / 2 / 33 465 स्वरितो वानुदात्त / 2 / 6 166 सोरवक्षेपणे / / 2 / 165 377 स्वा तत्प्रत्यये 3 / 4 / " 1 सोमेनसी अलो 6 / 2 / 117 374 स्वाऽध्रुवे 3 / 4 / 54 1. स्तम्बकर्णयोः 3 / 2 / 13 365 स्वादुमि णमुल 3 | 4 / 26 54 स्तम्बशकृतोरि 3 / 2 / 24 37. स्वे पुषः 3 / 4 / 4. 33. स्तम्बे क च 3 / 3 / 03 451 स्तुतस्तोमयोः / / 3 / 1.5 326 हनश्च वधः 3 / 3 / 76 86 स्त्यः प्रपूर्वस्य 6 / 1 / 23 15 हनस्त च 3 / / 108 Page #698 -------------------------------------------------------------------------- ________________ पार्तिकसूचिका [ 665 पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् 611 हन्त च / / 54 104 हृषेर्लोमसु 7 / 2 / 24 46 हरतेरनुगमनेऽच् 3 / 2 / 614 हेति क्षियायाम् 8 / / . 55 हरतेईतिनाथयोः 3 / 2 / 25 385 हेमन्तशिशिरा 2 / 4 / 28 647 हलच 3 / 3 / 121 401 हेमन्ताच्च 4 / 3 / 21 हलजुपधात् 8 / 4 / 3. 516 हस्वनुड्भ्यो 6 / 1 / 176 137 हलसूकरयोः 3 / 2 / 183 15 हस्वस्य पिति 6 / 1 / 71 389 हव्येऽनन्तःपादं 3 / 2166 408 हस्वाचन्द्रोत्तर 6 / 1 / 151 43 हश्व व्रीहि 3 / 1 / 148 561 हस्वान्तेऽन्या 6 / 2 / 174 32. हस्तादाने चेर 3 / 3 / 40 430 हू हरेश्छन्दसि 7 / 2 / 31 37. हस्ते वर्तिमहोः 3 / 4 / 36 1.5 लादो निष्टायाम् 6 / 4 / 65 373 हिंसानां च 3 / 4 / 48 328 हः संप्रसारणं च 3 / 3 / 72 6.3 हि च 8 / 1 / 34 45 हावामश्च 3 / 2 / 2 551 हिरण्यपरिमाणं 6 / 2 / 15 कृदन्तप्रभृति समाप्तिपर्यन्तायाः कौमुद्याः वार्तिकसूचिका धार्तिकम् सूत्राका वातिकम् सूत्राकाः अव्यये ना 3736 अक्षरसमूहे छन्दस 3486 असावित्यन्तः अप्रप्रामाभ्यां नयतेणों 2675 | असि अकेऽने च अजेः क्यपि वीभावो 3276 प्रा तद्धित इति 3652 आल्याजयारामुप 3561 अतेर्षातलोप इति 3625 आपूर्वस्या 3072 अनव्ययीभावस्य विष्य 3656 2058 अनुपसर्ग इति 375 श्रादिकर्मणि निष्ठा , 3052 अन्यत्रापि दृश्यत 2665 श्राद्युदात्त अपादाने स्त्रियामुप आमन्त्रिते छन्दसि अमुष्येत्यन्तः प्रविष्टयस्योप अवहाराधारा 3301 भाशासः को 2684 अव्ययानांच 3656 भव्ययीभावस्य " ! इक्कृष्यादिभ्यः 3285 आपदिक्षः 3895 Page #699 -------------------------------------------------------------------------- ________________ सूत्राहा वार्तिकम् इश्तिपौ धातुनिर्देशे इश्वपादिभ्यः इणजादिभ्यः इन्धेश्चन्दोविषयत्वा इयाडियाजीकाराणामुप इषेरनिच्छार्थस्य 2969 2615 2635 h सिद्धान्तकौमुदीपरिशिष्टे सूत्रावाः । वार्तिकम् 1285 | कर्मणि समि च कविधौ सर्वत्र किंयत्तद्बहुषु कमो 3363 कुत्सितप्रहणं । केलिमर उपसंख्यानम् 3284 क्रमेः कर्तर्यात्मनेपद किव्वचिप्रच्छयायतस्तु 2613 क्सोऽपि वाच्यः 3602 3525 खच्च डिद्वा वाच्यः खनेर्डडरेकेकबका 2626 ख्शामः शस्य 3561 2834 2065 3158 2674 ईक्षिक्षमिभ्यो इंद्रथिनः ISA अक्षादीनां ख 23 264. उत्तानादिषु उत्फुल्लसंफुल्ल उभयसंज्ञान्य उरसो लोपश्च 3360 2665 36.5 2686 2653 2686 ऊच गमादीनामिति ऊव्यपधाग्रहणं ऊओते*वद्भावो गतिग्रहणे गमादीनामिति गमेः सुपि वाच्यः गवादिषु विन्देः गिरौ डश्छन्दसि गुग्गुलुमधु . MMM. . . 3717 3015 2620 3446 ऋचि रुत्तरपदादि ऋल्वादिभ्यः ऋषिप्रतिषेधो 3272 3234 2645 3264 2866 एममादिषु छन्दसि एरजधिकारे 351. घमय कविधानम् घटीखारीखरी 3866 घट्टिवन्दिविदि घ्रः संज्ञायां न 3516 3416 चरिचलिपतिवदीनाम् चरेराङि चागुरी 2616 चायतेः क्लिनि 3308 | चारौ वा कप्रकरणे मूल कर्तृकर्मणोश्व्यर्थ 2036 2848 3272 2666 Page #700 -------------------------------------------------------------------------- ________________ वार्तिकम् चितः सप्रकृते चलराज्य पार्तिकसूचिका सूत्राङ्काः । वार्तिकम् 31. दारजारौ कर्तरि 3864 | दुग्वोर्दीर्घश्च दृशेश्व 3528 द्युतिगमिजुहो 2866 द्विगोर्यप् द्वित्वपकरण [667 सूत्राङ्काः 3160 3.15 3066 3158 छन्दसि स्त्रियाम् छन्दसीति वक्त छन्दसीवनिपौ छन्दस्यघशब्दा छन्दोविन्प्रकरणे 3234 3468 धात्वर्थनिर्देशे ध्यायतेः संप्रसा 3285 3158 न जसादिषु छन्दसि वा जागर्तेरकारो जुहोतेर्दीर्घश्व 3586 3278 च 3158 3386 33.5 2835 3025 भलादाविति * नभोऽगिरो मनुषो निमिमीलियां निर्विरणस्योपस निष्ठादेशः षत्व निष्ठायामनिट इति निष्टायां सेट इति नृतिखनिराइभ्यः नीलिम्पेर्वाच्यः n ंर्. ंम् 2863 डे च विहायसो 2665 3280 2607 26.. रयत्प्रकरणे त्यजे एयत्प्रकरणे लपि ण्यन्तभादीनामुप 2882 2885 2840 2843 2602 3548 तकिशसिचति तनोतरुपसंख्यानम् तन्वादीनां छन्दसि तमधीष्टो तितुत्रेष्वप्रहादीनाम् तेन तत्र न भवेद्विनियम्यम् त्यजेश्च s 8 परायकम्बलः परादिश्व परान्तश्च परिचर्यापरि परेर्वा पाटेर्णिलुक्चोक्च पाणौ सृजर्यद्वाच्यः पादिधूप पावकादीनां छन्दसि पिबतेः सुराशीध्वोरिति पूज एवेह 3280 2848 2882 3933 3278 3284 2866 2074 2626 3583 2622 284. दशेश्छन्दस्युप 3116 Page #701 -------------------------------------------------------------------------- ________________ 168] बार्तिकम् पूनो विनाशे प्रतिषानुबन्ध पूर्वाजपच्चेति प्रमाणे लो प्रशान्तामिपूजित सिद्धान्तकौमुदीपरिशिष्टे सूत्राकाः । वार्तिकम् सूचाङ्क 3.18 | वसिरण्योरुप 3234 361 वसेस्तव्यत्कर्तरि 2014 3656 वातशुनीतिल वा नामधेयस्य 3626 वा बर्थमनु वालमूललध्व ( u. सू.) 29 3586 विधीन्धिखिदि 26. विंशतेश्चेति विस्मितप्रति 2658 विहायसो विह 2653 3231 जेरिति वृषण्वस्वश्वयोः 3386 व्याधिमत्स्यवलेषु 313 36.2 | बीहिवत्सयोरिति 2938 बहुलं छन्दसीति ब्रह्मणि बदः भगे च दारे। भयादीनामुप भाषायां धाक भाषायो शासि भूरिदस्तुर मलोपत्र माझ्याकोशे मासश्चन्दसीति मितवादिभ्यः मुद्रलाच्छन्दसि 3674 | शहिलाला शविकरणेभ्यः 3564 शंसिदुहिगुहि 316. | शीमे वारयः शू वायुवर्ण श्रदन्तरोरुप 346 श्रूयजीषिस्तुभ्यः श्वेतवहादीनां 3510 2672 षष्ठयथै चतुर्थीति 3205 षठ्यामन्त्रित 2623 3056 2058 3138 3.61 3283 3272 युष्मदस्मदोः रयेमतो बहुलम् राजष उपस रादिफा व वन उपसंख्यानम् वर्णात्कारः 3626 संपदादिभ्यः 3284 | सति शिष्टस्वर 3271 365. Page #702 -------------------------------------------------------------------------- ________________ स्तने धेटो 3514 उणादिसूत्रसूचिका [6 // पातिकम सूत्राङ्करः / वार्तिकम् समवपूर्वाच्च 2074 1644 समश्च बहुलम् 2861 स्यान्तस्योपोत्तमंच समानान्ययोश्चेति 2174 स्ववास्वतवसो सर्वत्रपचयोरुप 2665 साधुकारिण्युप 1988 हनो वा यध 2943 सासहिबावहि 3151 हन्तेर्घत्वं च 2016 सिनतासकर्म 3.18 | हस्तिसूचकयोरिति 2127 सुदुरोरधिकरणे 2665 | हिरण्य इति 34.7 सूत्रे च धाऽयें 2123 / हहोमेश्छ सोपसर्गस्य न 3.72 | हृदय्या श्राप उप कृदन्तप्रभृति समाप्तिपर्यन्तायाः कौमुद्याः परिभाषासूचिका परिभाषा . सूत्राङ्काः । परिभाषा सूत्राकाः 44 अन्तरवानपि विधीन् 3334 8 नानुबन्धकृतमसारूप्यम् 1844 24 तदनुबन्धकमहणे 2861 अथ उणादिसूत्रसूचिका सत्राका सूत्रम् / सूत्राङ्काः सूत्रम् सूत्राकाः सूत्रम् 76 अगारे णिच 318 अजिआरीभ्यो नि 65 आदि भुवो इतन् 1 अनयादयक्ष 206 श्रजेरजच 1.5 प्रदिशदिभूशु 675 भातेरसिरिरु 570 अज्यतिभ्यां च 555 प्रदेघ च 414 प्रतिमदिमन्दि 501 अः को वा 645 अदम्धीच 41. मोनेलोपध 655 अम्च्यजियुजि 262 प्रदेर्मेन च 578 अच i. 366 अजिघृसिभ्यः 5.6 अदेखिनिश्च 7.1 अच् तस्य जा श्रणव 457 अनिहषिभ्या 341 अजियमिशोर 86 अणो डश्व 332 अनुनदेव 327 अजियुधूनीभ्यो 126 अण्डकृस्मृतम 15 अन्दूहुम्भजम्बू 53 अजिरशिशिरशि । 167 अत्यविचमितमि / (44 अनेच Page #703 -------------------------------------------------------------------------- ________________ 700 ] सूत्राङ्काः सूत्रम् 545 अन्येभ्योऽपि दृ 25 श्रपदुः सुषु स्थः 538 श्रब्दादयश्च 603 अमिचिमिदिश 1.75 प्रमितम्योर्दीर्घ 365 श्रमिनक्षियजिव 466 अमेरतिः 46 अमेर्दीर्घश्व 613 श्रमेषिति चित् 652 अमेक्च 738 अमेस्तुट् च 666 अमे सन् 466 अम्बरीषः 265 अर्चिशुचिहुसृ 27 प्रजिदृशिकम्यमि 468 अर्जेज च 338 अर्जेणिलुक् 412 श्रर्तिकमित्रमि 432 अर्तिगृभ्यां मन् 274 अर्तिपूपिय 256 श्रर्तिघृधम्य 137 श्रर्तिस्तुमुहु 206 श्रुतैः किदिच 665 अर्तेः क्युरुच 516 श्रर्तेररुः 634 अरुच 484 अर्तेरूच 245 अर्तेर्गुणः शुट् च 382 थर्तेर्निच सिद्धान्तकौमुदी परिशिष्टे सूत्राङ्काः सूत्रम् 165 अर्निरि 34 अश्व 685 अश्व 71 अर्तेश्च तुः 175 श्रदैर्दीर्घश्व 731 अक 465 अलीकादयश्च 136 श्रवतेष्टिलोपश्च 732 श्रवद्यावमाधमा 438 अवितृस्तृतन्त्रि 45 अविमह्योष्टिषच् 141 अविसिविसिशु 160 अवे भृञः 612 अशित्रादिभ्य 572 शिपणाप्यो 586 अशिशकिभ्यां 146 अप्रषिलटिक 350 अशेः सरः 233 अशरश च 52 अशेर्णित् 345 श्रर्देवने 630 अशेर्देवने यु 436 अशेणित् 337 अशेर्लशच 486 प्रश्नो रश्व 735 प्रश्नोतेराशु 707 अश्वादयश्व 434 सिमञ्जिभ्यां 42 असेरुन् सूत्राङ्काः सूत्रम् 447 आङित् 203 आदि पणिपनि 260 श्राङि शुषेः सन 577 विश्रिहनिभ्यां 33 आन्र्परयोः खनि 363 श्रणको लूघू 80 श्रातृकःवृद्धिश्व 362 मानकः शीङभि 647 आपः कर्माख्या 74 श्राप्नोतेर्हस्वश्च 217 श्रप्प्रातेर्हस्वश्च 6.14 श्राः समिरिनक 55 इगुपधात् कित् 637 इया आगसि 651 इण भागोऽपरा 661 इण आसिः 433 इणः कित् 426 इणस्तशन्तशसु 323 इभीकापाश 150 इराशीभ्यां वन 282 इरिसजिदीनुष्य 566 इन्देः कमिर्नलो 51 इषिमदिमु दिखि 142 इषियुधीन्धिदसि 437 इषेः क्सुः 428 इष्यशिभ्यां तक 13 ईषेः किश्च 461 ईषेः किद्धस्वश्व 167 उदकं च Page #704 -------------------------------------------------------------------------- ________________ सूत्राङ्काः सूत्रम् 643 उदके थुट् च 636 उदके नुट् च 646 उदके नुम्भौ च 660 उदि चेर्डे(स: 667 उदि दृणातेर 528 उद्यतैश्चित् 348 उन्दिगुधिकुषि 12 उन्देरिच्चादेः 234 उन्देर्नलोपश्च 366 उपसर्गे वसेः 631 उब्जेर्बले बलो 481 उलूकादयश्च 535 उल्बादयश्च 364 उल्मुकदर्विहोमि 673 उषः कित् 422 उषिकुटिदलिक 161 उषिकुषिगर्ति 601 उषिखनिभ्यां 718 ऊर्जिते 725 ऊर्णोतेर्डः 30 ऊर्णोतैर्नुलोपश्च 411 ऋच्छेररः 726 ऋजे की कन् 462 ऋजेश्व 186 ऋब्रेन्द्राप्रवज्र 244 ऋधिमन्दि 442 ऋतन्यञ्जिवन्य 62 ऋतेरम्च 403 ऋषिऋषिभ्यां उणादिसूत्रसूचिका सूत्राङ्काः सूत्रम् 347 ऋषेतौ 513 ऋहनिभ्यामूष 275 एतेर्णिच्च 130 एतेस्तुट् च 78 एधिवयोश्चतुः 417 कञ्जिमृजिभ्यो 357 कटिकुषिभ्यां 64 कठिचकिभ्यामो 103 कणेष्टः 523 कदे णित्पक्षिणि 154 कनिन्युषित 331 कन्युच्तिपेश्व 424 कपश्चाक्रवर्मण 66 कपिगडिगरिड 62 कबेरोतपश्च. 72 कमिमनिजनि 418 कमेः किदुश्चोप 55 कमेः पश्च 100 कमेरठः 445 कलंश्च 104 कलस्तृपश्च 524 कलिकयरमः 704 कलिगलिभ्यां 472 कशेर्मुट् च 456 कषिदूषिभ्यामी 84 कषेश्छश्च 567 कायतेर्डिभिः 50 किलेर्बुक् च 65 किशोरादयश्च [ 701 सूत्राङ्काः सूत्रम् 4 किंजरयोः श्रिणः 520 कुट: किच्च 583 कुडकम्प्योर्न 626 कुडिकुषिभ्यो 525 कुणिपुल्यो: कि 526 कुपेर्वा वश्च 5. कुम्बेर्नलोपश्च 307 कुयुभ्यां च 22 कुर्भश्च 413 कुवः क्ररन् 531 कुवश्चट् दीर्घश्व 627 कुषेश्व 546 कुरुम्भोदे 522 कृकदिकडिक 6 कृके वचः कश्च 24 कृप्रोरुच 473 कृञ उच्च 568 कृमः उदीचां 77 कृञः कतुः 723 कृञः पासः 713 कृञादिभ्यः सं 427 कृतिभिदिलति 16 कृतेराद्यन्तव 386 कृतेर्नुम् च 178 कृतेश्छः क्रूच 267 कृत्यशुभ्यां . 716 कृदरादयश्च 320 कृदाधाराचिक 353 कृधूमदिभ्यः Page #705 -------------------------------------------------------------------------- ________________ 702] सिद्धान्तकौमुदीपरिशिष्टे सूत्राकाः सूत्रम् । सूत्राङ्काः सूत्रम् सूत्राङ्काः सूत्रम् 1 कृवापाजिमिस्व 16. कशिल्पिसंज्ञ 346 गृधिपण्योर्दको 466 कृविधृपिछवि 743 क्षमेरुपधालोप 140 प्रसेरा च 81 कृषिचमितनि 264 क्षिपः किच 745 प्रहेरनिः 261 कृषेरादेश्व 335 तुधिपिशिभिथि 147 प्रीष्मः 284 रुषेणे 453 खजेराका 65 प्रो मुद् च 166 कृषद्विश्वोदी 576 खनिकष्यज्य 222 ग्लानुदिभ्यो डौः 566 कृतिश्छन्द 36 खरुशकुपीयु 146 धर्मः 310 कृहनिभ्यां 530 खजिपिजादिभ्यः 474 घसेः किच 158 कृढभ्यामेणुः 162 खलतिः 462 घृणिपृश्निपाणि 153 कगशृभ्यो वः 308 खष्पशिल्पशष्य 171 चकिरभ्योरुको 582 कगशपृकुटि 415 गडे: कह च 276 चक्षेः शिश्च 276 कगवतिभ्यः 386 गडेरादेव कः 672 चक्षेबहुलं शिव 624 कृतकृषिभ्यः 518 गडेश्व 458 चाणःकरणश्च 466 कृतभ्यामीषन् 124 गणशकुनौ 736 चतेरुरन् 236 कृपाजिमन्दि 666 गतिकारकोप 658 चन्देरादेश्च छः 260 कासिद्रुपन्य 120 गन्गभ्यद्योः 66. चन्द्रे मो डित् 35 kRAdAribhyaH 475 गभीरगम्भौरी 611चरेत 47. राकिटिपटि 608 गमेरा च 7 चरश्च 402 कृशशलिकलि 446 गमेरिनिः 73 चायः कि: 88 के श्र एर 235 गमेगश्च 636 चायतेरो हर 564 कोररन् 225 गमेडोंः 22. चिक् च 721 ऋमिगमिक्षमि 311 गमेः सन्वच 615 चितः कणः कश्च 561 क्रिमितमिशति 212 गारत उच्च 14 चीकयतेराय 202 किय इकन् 167 गश्चोदि 1.8 चुरचोपधायाः 11 विशेरन्लो लो । 266 गादाभ्यामिष्णु 304 च्युदः किच्च 734 क्लिशेरीच्चोप 565 गिर उडच् 223 विरव्ययम् 423 कणेः संप्रसारणं 6.6 गुधृवीपचिवचि 2छन्दसीणः 112 क्वादिभ्यः कित् 680 गुधरूमः । 243 छन्दस्यसान 215 किम्वचिपच्छि / 56 गुपादिभ्यः कित् 121 छापूखडिभ्यः Page #706 -------------------------------------------------------------------------- ________________ सूत्राङ्काः सूत्रम् 281 छित्वरछत्वरधी 110 छो गुग्घ्रस्त्रश्च 542 जग्वादयश्च 536 जनिघसिभ्यामि 544 जनिदाच्युम 588 जनिमृभ्यामि 716 जनेरर च 272 जनेरुसिः 550 जनेर्यक् 708 जनेष्टन् लोपश्च 724 जनेस्तु रश्च 231 जसिसढोरुरिन् 162 जहाते च 316 जहातेर्द्वे ऽन्तलो 136 जहातेः सन्वदा 727 जीर्य्ते। किनश्च 76 जीवेरातुः 406 जूविशिभ्यां झच् 163 जभ्यामूथन् *24 जास्त जागृभ्यः 371 जर्मूद चोदात्तः 181 जोरी च 111 अमन्ताडुः 668 डित्खनेर्मुद् स 85 णित्कसिपद्यतैः 368 तनिमृभ्यां 221 तनोतेरनश्च वः 730 तनोतेर्ड 355 तन्यृषिभ्यां c उणादिसूत्रसूचिका सूत्राङ्काः सूत्रम् 115 तमिविशिबि 744 तरते 117 तरत्यादिभ्यश्च 211 तलिपुलिभ्यां 48 तवेर्णिद्वा 68 तालुक्च 268 तिजर्दीर्घश्च 166 तिथपृष्टगूथ 416 तुषारादयश्च 336 तृणाख्यायां 250 तृन्तृचौ शंसि 22 तृषिशुषिरसि 686 सुहेः क्नो हलो 408 तृभूवहिवसि 126 त्यजित नियजि 86 श्रो दुर् च 5 त्रो रश्च लः 334 त्रो रश्च लो वा 726 दधातेर्यन्नु 674 दमेरुनसिः 227 दमेर्डोसिः 60 दरिद्रायलो 467 दल्मिः 686 दशेश्व 688 दंसेष्टटनी 736 दहोर्गो लोपो 606 दादिभ्यश्छ 312 दामाभ्यां नुः 377 दिधिषाय्यः [ 703 सूत्राङ्काः सूत्रम् 401 दिवः कित् 216 दिवेरृः 600 दिवेद्युच्च 465 दिवो द्वेदी 420 दीढो नुट् च 370 दुनियां 177 दुरीणो लोपश्च 128 दृणाते: 623 दृणातेर्हस्वश्व 3 दूसनिजनिच 431 dRilibhyAM भः 654 देश ह च 267 द्युतेरि सिन्नादेश्व 208 दक्षिभ्यामि 6 धान्ये नित् 286 धापवस्यज्य 240 धृषेर्धिषु च 261 पेट इच 314 घंट इच 163 ध्मो धम च 554 ध्याप्योः संप्र 255 नमि च नन्देः 156 नञि जहातेः 87 मा लम्बेर्न 46 नमि व्यथेः 663 नञि छन एह 367 नव्याप इट् 252 नष्ट 25.7 नयतेर्डिच . Page #707 -------------------------------------------------------------------------- ________________ 704] सूत्राङ्काः सूत्रम् 650 नहेर्दिवि भश्च 7.1 नहहलोपश्च 565 नहो भश्च 56. नामन्सीमन्ज्यो 17 नावचेः 174 निन्देनलोपश्च 483 नियो मिः 166 निशीथगोपीया 665 नुवो धुद च 11 नृतिशृध्योः 661 नौ दीर्घश्च 575 नौ व्यो यलो 527 नौ षञ्जर्घथिन् 325 नौ सदेर्डिच्च 280 नौ सदेः 324 नौ हः 7. पः किच 477 पच एलिमच् 188 पचिनशोक् 715 पचिमच्योरि 656 पचिवचिभ्यां 228 पणेरिज्यादश्च 452 पतस्थ च 58 पतिकठिकुठि 164 पतिचण्डिभ्या 116 पतेरङ्गपक्षिणि 506 पतेरत्रिन 354 पते रश्च लः 622 पदिप्रथिभ्या सिद्धान्तकौमुदीपरिशिष्टे । सूत्राङ्काः सूत्रम् । सूत्राङ्कः सूत्रम् । 366 पयसि च 134 प्रथः कित्संप्रसा 450 परमे कित् 148 प्रथः षिवन्संप्र 217 परौ व्रजेः षः 166 प्राङि पणिकषः 383 पर्जन्यः 737 प्राततेररन् 360 पर्देनित्संप्रसार 316 प्रीयुकणिभ्या 164 पातृतुदिवदि 446 प्रेस्थः 683 पातेरतिः 574 प्रे हरतेः कूपे 467 पातेर्डतिः 435 प्लुषिकुषिशुषि 317 pAteImsun 343 pluSeraccopadhAyA: 642 pAtele juna 46. फर्फरीकादयश्च 571 पादे च 18 फलिपाटिनमि 303 पानीविषिभ्यः 712 फलेरितजादेश्च 133 पारयतेरजिः 336 फलेक्च 455 पिनाकादयश्च 283 फेनमीनी 271 पिबतेस्थुक् 285 बन्धेर्बधिवुधी 375 पिशः किच्च 454 बलाकादयश्च 516 पीयरूषन् 180 बहुलमन्यत्रापि 514 पुरः कुषन् 165 बहुलमन्यत्रापि 670 पुरसि च 207 बहुलमन्यत्रापि 671 पुरूरवाः 236 बहुलमन्यत्रापि 604 पुवो हखश्च 251 बहुलमन्यत्रापि । 444 पुषः कित् 278 बहुलमन्यत्रापि 663 पूजो यराणुग्न 118 बिडादिभ्यः 361 पृषिरजिभ्या 266 बृहेर्नलोपश्च । 515. पूनहिकलिम्य 585 बुंहे!'च 23 पृभिदिव्यधि 410 भन्दै लोपश्च 556 प्र ईरंशदोस्तुट् 63 भातेर्डवतुः 28 प्रथिम्रदिभ्रस्जां 186 मियः कुकन् । 746 प्रथरमच । 135 भियः पुग्घ्रस्वश्च Page #708 -------------------------------------------------------------------------- ________________ सूत्राङ्का: सूत्रम् 145 भियः SumvA 3.1 भुजिमृड्भ्यां 581 भुजः किच्छ 448 भुवश्च 266 भुवः कित् 485 भुवः कित् 33. भुवो झिन् 656 भूरञ्जिभ्या कित् 61. भूवादिगृभ्यो 238 भूसूधूम्रस्जि 230 मृञ ऊच्च 122 भूत्रः किन्नुट च 364 bhRazcit 360 भृमृशियजिप 7 भृमृशीतृचरि 226 भ्रमेश्च DUH 56. भ्रमेः संप्रसारणं 566 भ्रस्जिगमिनमि 748 मझेरलच 41 भद्गुरादयश्च 562 मनेरुच्च 344 मनेर्दीर्घश्च 273 मनेर्धश्छन्दसि 451 मन्थः 38 मन्दिवाशिमथि 728 मन्यतेयलोपो 68. मसरूरन् 43 मसेश्च 517 मस्जेर्नुम् च उणादिसूत्रसूचिका / सूत्राङ्काः सूत्रम् 31 महति हखश्च 214 महेरिनराच 703 मा ऊखो मय् 546 माछाससिभ्यो 57 मिथिलादयश्च 561 मिथुने मनिः 662 मिथुनेऽसिः 541 मिपिभ्यां रुः 67 मीनातेफरन् / 40 मुकुरदर्दुरौ 125 मुदिनोर्गग्गी 200 मुषेदर्दीर्घश्च 277 मुहेः किच्च 700 मुहेः खो मूच 6. मूलेरादयः 548 मूशक्यविभ्यः 510 मृकणिभ्यामी 476 मृकणिभ्यामूको 37 मृगय्वादयश्च 64 मृगोरुतिः 82 मृजेर्गुणश्च 107 मृजेष्टिलोपश्च 464 मृडः कीकच्क 30. यजिमनिशुन्धि 255 यतेद्धिश्व 436 यापोः किडे च 143 युजिरुचितिजा 247 युधिबुधिशि । 136 युष्यसिभ्यां [705 सूत्राकाः सूत्रम् / 21 यो द्वे च 237 रजेः क्युन् 626 रपेरत एच 26 रपरिचोपधायाः 161 रमे रश्च लो वा 503 रमेनित् 1.1 रमेद्धिश्च 653 रमेश्च 264 रमेस्त च 380 राजेरन्यः 224 रातः 507 राशदिभ्यां 405 राशिवल्लिभ्यां च 265 रानासानास्थू 638 रिचेधने घिच्च 618 रुचिभुजिभ्या 625 रुचिवचिकुचि 365 रुदिविदिभ्यां 543 रुशातिभ्या क्रुन् 404 रुषेनिल्लुष च 407 सहिनन्दिजीवि 374 रुहे रश्च लो वा 47 रुहे वृद्धिश्च 213 रुहेश्च 648 रूपे जुट् च 176 रोदर्णिलुक् च 287 लक्षरट् च 44. लक्षेमुट् च 29 लाबिंगो लोप Page #709 -------------------------------------------------------------------------- ________________ 706 ] सूत्राङ्काः सूत्रम् 132 लङ्घर्नलोपश्च 733 ली कोर्हखः 372 लोष्टपलितौ 506 वक्रयादयश्च 717 वचिमनियां 313 वचेर्गश्च 384 वदेरान्यः 288 वनेरिचोप 40. वयश्च 668 वयसि धाञः 563 वर्णैर्बलिश्चा 241 वर्तमाने पृषद्व 536 वलिमलितनि 480 वलेरूकः 16 वलेर्गुक् च 678 वशेः कनसिः 226 वशेः कित् 471 वशेः कित् 564 वसिवपियजि 657 वसेर्णित् 351 वसेश्च 616 वसेस्तिः 75 वस्तु 268 वस्रौ रुचेः 366 वहियुभ्यां णित् 500 वहिवस्यर्तिभ्या 461 वहिधिथुयुदुग्ल 660 वहिहाघाञ्भ्यः 83 वहो धश्च सिद्धान्तकौमुदी परिशिष्टे सूत्राङ्काः सूत्रम् 441 वातप्रमीः 573 वातेर्डिश्च 684 वातेर्नित् 164 वाविन्धेः 425 विटपपिष्टपविशि 677 विदिभुजिभ्यां 664 विधालो वध च 476 विषाविहा 316 विषेः किञ्च 488 वीज्याज्वरिभ्यो 430 वीपतिभ्यां तनन् 640 वृड्शीभ्यां 205 वृजेः किच्च 378 वृञ एण्यः 387 वृञश्चित् 687 वृब्लुटितनि 356 वृद्धेश्च 263 श्रुतेश्च 580 वृतेश्छन्दसि 426 किन् 463 वृदृभ्यां विन् 185 वृधिवपिभ्यां रन् 168 वृश्चिकृष्योः कि 106 वषादिभ्यश्चित् 540 होः षुग्दुकौ च 342वतृवदिहनिक 586 वेञः सर्वत्र 368 वेञस्तुट् च 412 तेत्रो डिश्च सूत्राङ्काः सूत्रम् 210 वेपितुयोर्हस्व 172 वौ कसेः 621 वौ तसेः 36 व्यथेः संप्रसार 741 व्याडि प्रांतेश्च 635 व्याधौ शुद्ध च 20 शः कित्सन्वच्च 521 शकादिभ्योऽन् 106 शकिशम्योर्नित् 326 शकेरुनोन्तोन्त्यु 468 शकेरृतिन् 35 शते च 60 शदेस्त च 105 शपेर्बश्च 66 शमर्दः 534 शमेर्बन् 102 g2अमेः खः 482 शलिमण्डि भ्या 44 शावशेराप्तौ 537 शाशपिभ्यां 478 शीधे धुक्लक्क 702 शीको ह्रस्वश्च 553 शीकुशिरुद्दि 363 शीशपिरुग 322 शुक्रवल्कोल्काः 176 शुर्दश्च 183 शुखिचिमीनां 416 शृङ्गारभृङ्गारौ 123 शृणातेर्हस्वश्च Page #710 -------------------------------------------------------------------------- ________________ [707 सूत्राङ्काः सूत्रम् सूत्राङ्काः सूत्रम् 12 शुभसोऽदिः 46. शृपृभ्यां किच्च 456 शृपा द्वे 381 शृरम्योश्च 1. शस्थनिहित्र 152 शेवयहजिह्वा 706 श्मनि श्रयते 204 श्यास्त्याहम 443 श्रः करन् 567 श्रः शकुनी 633 श्रयतेः खाले 376 श्रुदक्षिस्पृहि 266 श्लिषेरच्चोप 32 श्लिषेः कश्च 105 श्वन्नुतन्पूषन् 511श्वयतेश्चित् 246 वितेर्दश्च 632 श्वेः संप्रसारणं 352 सपूर्वाच्चित् 155 सप्यशुभ्यां 5.6 समाने ख्या 187 समि कस उ 16% समीणः 532 समीणः 246 सम्यानच्स्तुवः 131 सतेरटिः 421 सतरपः षुक्च 676 सरप्पूर्वादसिः 302 सर्तेरयुः उणादिस्त्रसूचिका सूत्राकाः सूत्रम् 526 सतेणिच्च 162 सतर्णित 358 सतेंदुंक्च 463 सर्तेर्नुम्च 568 सर्वधातुभ्यः 557 सर्वधातुभ्य 584 सर्वधातुभ्यो 628 सर्वधातुभ्यो' 15. सर्वनिघृष्वरि 54 सलिकल्यनिम 258 सव्ये स्थश्छ 242 संश्चतृपद्वेत 270 सहो धश्च 562 सातिभ्यां म 574 सानसिवर्णसि 62. सावसः, 74. सिचेः संज्ञायाम् 4 सितनिगमिम 602 सिविमुच्योष्टे 513 सिवेष्टेरूच 286 सिवष्टेयूं च 23 सुमो दीर्घश्च 253 sudhyaseva'n 232 सुयुरुवृतो युच् 315 सुवः कित् 388 सुविदेः कत्रः 306 सुशृभ्यां निच्च 182 सुसूधागृधिभ्यः । 504 सूखः क्रिः 616 सूचेः स्मन् 15 सृजेरसुम्च 361 सयुवचिभ्यो 116 सृवृमोतिश्च 321 सृषभूशुषि 486 सृषिभ्या कित् 662 सौ रमे को 14 स्कन्देः सलोप 646 स्कन्देश्चस्वा 306 स्तनिहृषिपुषि 376 स्तुवः क्सेय्य 305 स्तुवो दीर्घश्च 605 स्त्यायते T 682 स्थः किच्च 536 स्थः स्तोऽम्बज 113 स्थाचतिमृजेरा 317 स्थो गुः 552 सामदिपद्यति 346 स्नुमरिचकृत्यृषि 705 स्पृशेः श्वएशुनौ 17. स्फायितचिव 68 स्यन्देः संप्रथा " स्यन्देः संप्रसा 326 स्यमेरीट् च 2.1 स्यमेः संप्रसार 664 संसः शि: कुट 641 सरीभ्यां तुट 221 वः कः / 156 हनिकुषिनीरमि Page #711 -------------------------------------------------------------------------- ________________ 708 ] सूत्राङ्काः सूत्रम् 563 हनिमशिभ्यां 164 हनो वध च 702 हन्तेरच् घुर च 502 हन्तेरह च 406 हन्तेर्मुट् हि च 720 इन्तेर्युन्नाद्य 144 हन्तेर्हि च सूत्राङ्काः सूत्रम् 35 अत्तस्याऽदेवनस्य 14 अजष्ठोदकबक 50 अथ द्वितीयं 24 श्रादिः प्राक्श 16 अर्जुनस्य तृणा 36 अर्धस्या सम 17 अर्यस्य स्वाम्या 18 आशाया अदिगा 46 इगन्तानां च 66 ईषन्तस्य हया 32 उनर्वशन्तानाम् 81 उपसर्गाचाभिव 67 उशीर दाशेरकेश 82 एवादीनामन्तः 73 कपिकेशहरि 56 कर्दमादीनां च 11 कृष्णस्यामृगाख्या 31 खय्युब कृत्रिमा सिद्धान्तकौमुदी परिशिष्टे सूत्राङ्काः सूत्रम् 710 हन्तेः शरीराव 34 हरिमितयोर्दुवः 722 हते कन्यन्हि 6 खान्तास्याश्मादेः 4 गुदस्य च 3. गेहार्थानामस्त्रिया 70 गोष्ठजस्य ब्राह्मण 366 हसिमृप्रिरावामि 666 हिंसरीरनीरचौ 607 हुयामाश्रमसि 248 हुछेंः नो लुक् अथ फिदसूत्रसूचिका सूत्राङ्काः सूत्रम् 38 प्रामादीनां च 21 घृतादीनां च 84 चादयोऽनुदात्ताः 10 छन्दसि च 58 छन्दसि च सूत्राङ्काः सूत्रम् 216 हुवः श्लुवच्च 558 हृपिषिरुहितृति 587 हृमृधृस्तृशृ 47 जनपदशब्दा 22 ज्येष्ठकनिष्ठयो 76 तिल्यशिक्यमर्त्य 27 तृणधान्यानां च 51 त्र्यच प्राङ्मक 78 त्वत्त्वसमसिमे 63 थान्तस्य च 8 दक्षिणस्य साधौ 46 धान्यानां च 373 हृश्याभ्यामितन् 66 हृषेरुलच् रुहियुषिभ्य 67 365 हियः कुप्रश्च 328 हियो रश्च लो सूत्राङ्काः सूत्रम् 72 धूम्रजानु 5 ध्यपूर्वस्य स्त्रीविष 20 न कुपूर्वस्य 16 नक्षत्राणामाविष 61 नपः फलान्तानां 62 नन्विषयस्यानिस 45 नर्तुप्राण्याख्यायां 40 न वृक्ष पर्वत 80 निपाता श्रायुदा 74 न्यखरौ स्वरि 75 न्यर्बुदव्यल्कश 28 त्रः संख्यायाः 2 पाटलापालका 55 पान्तानां गुर्वादी 71 पारावतस्योपो 37 पीतद्रथनाम् 15 पृष्ठस्य च 86 प्रकारादिद्विरुक्तौ Page #712 -------------------------------------------------------------------------- ________________ लिङ्गानुशासनसूत्रसूचिका [706 सूत्राङ्काः सूत्रम् । सूत्राङ्काः सूत्रम् । सूत्राङ्काः सूत्रम् 3. प्राणिनां कुपूर्वम् 41 राजविशेषस्य 87 शेषं सर्वमनुदा फिषोऽन्त उदात्तः 42 लधावन्ते द्व 65 सांकश्यकाम्पि 7 बंहिष्ठवत्सर 36 लुबन्तस्योपमे 76 सिमस्याथर्वणे 23 बिल्वतिष्ययोः 33 वर्णानां तणति 6. सुगन्धितेजनस्य 77 बिल्वभक्ष्यवीर्या 83 वावादीनामु 43 स्त्रीविषयवर्णा 57 मकरवरूढ 12 वा नामधेयस्य 26 खागशिटाम 68 महिण्याषाढयोः 66 शकटिशकट्यो 6 स्वाङ्गाख्यायाम् 13 मादीनां च 44 शकुनीनां च 52 स्वामानामकुर्वा 85 यति पादान्ते 54 शादीनां शाका 48 हयादीनामसंयु 62 यान्तस्यान्त्या 64 शिशुपारोदुम्बर 25 हखान्तस्य स्त्री 56 युतान्यण्यन्ता 16 शुक्रगौरयोरादि 34 ह्रखान्तस्य ह अथ लिङ्गानुशासनसूत्रसूचिका सूत्राङ्काः सूत्रम् 166 अक्षमिन्द्रिये 5 अशनिभरण्य. 14. अटवी स्त्रियाम् 151 असन्तो द्वयकः 126 अनकर्मधारयस्त. 16. श्राजिः स्त्रियामेव 127 अनल्पे छाया 28 आशीषूःपूर्गीरिः 4 भन्यूप्रत्ययान्तो धातुः 156 श्राहवसंग्रामौ पुंसि 153 अपत्यार्थस्तद्धिते 42 इषुधिः स्त्री च 131 अपथपुण्याहे नपुंसके 48 इषुबाहू स्त्रियां च 151 अप्सराः स्त्रियाम् 134 इसुसन्त 26 अप्सुमनस्समासि. 1. ईकारान्तश्च 125 अभाषायां हेमन्त. 51 उकारान्तः 1. अधं नपुंसकम् 16 उभावप्यन्यत्र पुंसि 135 अचिः स्त्रियां च 11ऊडाबन्तश्च 115 अर्वपथिमध्यभुक्षि 68 ऋणलवणतोरण. 182 अविशिष्टलिजम् 106 ऋषिराशिदति. 183 अव्ययं कतियुष्मद 63 कण्टकानीकसरक. सूत्राङ्काः सूत्रम् Page #713 -------------------------------------------------------------------------- ________________ 710] सिद्धान्तकौमुदीपरिशिष्टे सूत्राङ्काः सूत्रम् सूत्राङ्काः सूत्रम् 176 कबन्धौषधायुधान्ताः 136 छदिः स्त्रियामेव 188 करणाधिकरणयोयुट् च 75 जघनाजिनतुहिन. 122 कर्मणि च ब्राह्मणा. 82 जम्भं नपुंसके च EE कंस चाप्राणिनि 64 टोपधः 71 काष्ठपृष्ठसिक्यो 67 णोपधः 72 काष्ठा दिगा स्त्रियाम् 17 तलन्तः 66 कापणस्वर्णसुवर्ण 81 तलमं नपुंसकम् 65 किरीटमुकुटललाट. 33 ताराघाराज्योत्स्नादयश्च 87 किसलयहदयेन्द्रिय 25 तिथिनाडिरुचिवीचि. 66 कुटकूटमुकुट. 73 तीर्थप्रोययूथगाथा. 187 कृत्याश्च 142 तूलोपलताल. 61 कोपधः 31 त्रुटिसीमासंबध्याः किनन्तः 153 त्रान्तः 51 क्यन्तो घु: 44 त्रिविष्टपेत्रिभुवने नपुंसक 46 क्रतुपुरुषकपोल.. 12 // त्वष्यौ तद्धिती 105 खारीमानिके स्त्रियाम् 7. थोपधः 15 गुणवचनमुकारान्तं. 180 दण्डमण्डखण्डशव. 186 गुणवचनं च 24 दर्विविदिवेदिखनि. 181 गृहमेहदेहपट्टपटहा. 106 दाराक्षतलाजासूनां. 22 गृहशशाभ्यां क्लीबे 58 दारुकसेरुजतुवस्तु. 171 गोमणियष्टिमुष्टि. 1.2 दिनाहनी नपुंसके 88 गोमयकषाय. 1.1 दीधितिः स्त्रियाम् 36 घमवन्तः 14 दुन्दुभिरक्षेषु 37 घामन्तश्च 43 देवासुरात्मस्वर्गगिरि. 176 घृतमुस्तक्ष्वेलित. 166 देवं पुंसि च 62 चक्रवज्रान्धकार. 45. यौः स्त्रियाम् 18 चमसांसरसनि. 104 द्रोणाढको नपुंसके च 62 चिबुकशाळूक. 168 द्वन्द्वबई दुःखबडिश. 32 चुलिवेणिखार्यश्च । 124 द्वन्द्वैकत्वम् Page #714 -------------------------------------------------------------------------- ________________ सूत्राङ्काः सूत्रम् 60 द्वाराप्रस्फारतक्रत्रक0 133 द्विगुः स्त्रियां च 167 धान्याज्य सस्य0 52 धेनुरज्जुकुहुसर0 110 ध्वजगजमुजपुञ्जः 36 नदन्तः 118 नपुंसमम् 164 नवनीतावतानानृता 0 107 नाडयपजनो * 48 नान्तः 15 नाभिरक्षत्रिये 150 नामरोमणी नपुंसके 120 निष्ठा च 74 नोपधः लिङ्गानुशासन सूत्र सूचिका 156 पत्र पात्र पवित्र 0 158 पद्मकमलोत्पलानि 0 67 पनसबिसबुस साहसानि0 130 परवत् 116 पञ्जवपल्वल 0 78 पापरूपोडुपता * 35 पुमान् 175 पुंनपुंसकयोः 77 पोपधः 82 प्रतिपदापद्विपत्संप* 60 प्राप्रश्मेरकारान्तः 23 प्राहृद्विप्रस्ट् 161 फलजातिः 157 बलकुसुमशुल्य * 47 बाणकाण्डौ नपुंसके च सूत्राङ्काः सूत्रम् 146 ब्रह्मन् पुंसि च 38 भयलिङ्गभगपदानि 0 116 भावे ल्युडन्तः 20 भाग्द* 18 भूमिविद्युत्सरि0 155 भृत्राऽमित्र च्छात्त्र* 80 भोपधः 6 मद्मधुसीधुशीधुसानु * 108 मरुद्गरुत्तरदृत्विजम् 3 नप्तृदुहितृस्व 0 76 मानाभिधान * 103 मानाभिधानानि 6 मिन्यन्तः 137 मुखनयन लोहान 0 172 मृत्युसीधुकर्कन्धु0 83 मोपधः 123 यद्यढग्यगजरावुञ्छाश्च0 40 याच्या स्त्रियाम् 154 यात्रामाक्षामस्त्रा0 16 यादो नपुंसकम् 65 यूषकरीषमिषविष 0 86 योपधः 12 य्वन्तमेकाक्षरम् 100 रश्मिदिवसाभिधानानि 128 राजामनुष्यपुर्वा सभा 4 रुक्मसिध्मयुध्मेध्म0 57 रुत्वन्तः वह रोपधः 146 लक्षा कोटिः स्त्रियाम् [ 711 Page #715 -------------------------------------------------------------------------- ________________ 712 ] सिद्धान्तकौमुदीपरिशिष्टे लिङ्गानुशासनसूत्रसूचिका / सूत्राङ्काः सूत्रम् सूत्राङ्काः सूत्रम् 1 लिङ्गम् 165 श्राद्धकुलिश देवपीठ * श्रोणियोन्यूर्मयः पुंसि 136 वक्रनेत्रारण्य गाण्डीवानि 113 वंशांशपुरोडाशाः 55 वसु चार्थवाचि 112 षण्डमराडकर राड 0 7 वह्निष्यमयः पुंसि 163 वियज्जगत्सकृत् शकन् 0 13 विंशत्यादिरा नवतेः 162 वृक्षजातिः स्त्रियामेव 178 व्रज कुञ्जकुथकू 0 147 शकुः पुंसि 144 शतादिः संख्या 145 शतायुत प्रयुताः पुंसि च 34 शलाका स्त्रियां नित्यम् 26 शष्कुलिराजिकुटय * 64 शिरीषर्जीषाम्बरीष 0 185 शिष्टा परवत् 143 शीलमूलमङ्गल साल * 61 शुकमदेवतायाम् 76 शूर्प । ku0 177 शृङ्गार्धनिदाघोद्यम* 54 श्मश्रुजानुवसुस्वाद्वश्रु * 63 षोपधः 184 ष्णान्ता संख्या 56 सक्तुनपुंसके च 132 संख्यापूर्वा रात्रिः 85 संग्राम दाडिमकुसुम * 53 समासे रज्जुः पुंसि च 187 सर्वादीनि सर्वनामानि 117 सारथ्यतिथिकुक्षि * 138 सीरार्थोदनाः पुंसि च 126 सुरासेनाच्छायाशा 0 66 सोपधः 2 स्त्री 170 स्त्रीपुंसयोः 25 स्थूणो नपुंसके च 30 स्रक्षग्ज्यो ग्वा उ 111 हस्तकुन्तान्तत्रात 114 हृदकन्दकुन्द समाप्ता Page #716 -------------------------------------------------------------------------- ________________ बृहद् अनुवादचन्द्रिका le0 श्रीचक्रधर नौटियाल 'हंस', एम. e., एल. TI. 'अनुवादचन्द्रिका' के यशस्वी लेखक श्रीचक्रधर नौटियाल 'हंस' शास्त्री जी ने वस्तुतः उस अभाव की पूर्ति की है जिसका अनुभव संस्कृत-प्रेमी वर्षों से कर रहे थे। अनुवादचन्द्रिका में सुपाठ्य सामग्री का सम्पादन एवं संकलन निःसन्देह अतीव रोचक ढंग से किया गया था, किन्तु प्रौर्3ह छात्रों एवं उच्च कक्षाओं के छात्रों की आवश्यकता पूर्ति उससे नहीं हो पाती थी। उस अभाव की पूर्ति 'बृहद् अनुवादचन्द्रिका' ने की है। बृहद् अनुवादचन्द्रिका में व्याकरण के नियमों का आधार पाणिनीय सूत्रों पर रखा गया है और उपयुक्त व्याकरण जैसे --सन्धि-कारक-समास-क्रिया, कृदन्ततद्धित-स्त्रीप्रत्यय प्रकरणों के अतिरिक्त उसमें संस्कृत के मुहावरे, लोकोक्तिया~, पत्र-लेखन-प्रकार, संस्कृत व्यावहारिक शब्द-संग्रह, वत्त-परिचय, अशुद्धिप्रदर्शन, संस्कृत परीक्षाओं के अनुवादसम्बन्धी प्रश्न-पत्र और निबन्ध-रत्नमाला का समावेश किया गया है। इन विषयों के अतिरिक्त इसमें लगभग 125 शब्दों के सातों विभक्तियों के रूप, 200 धातुओं के दसों लकारों के रूप तथा 500 धातुओं के संक्षिप्त रूप दिये गये हैं / साथ ही साथ सोपसर्ग धातुओं के उदाहरण महाकवियों की सुप्रसिद्ध रचनाओं से उद्धत किये गये हैं। अनुवादार्थ गद्य-पद्य संग्रह में महाकवियों की अमर रचनाओं से उद्धरण दिये गये हैं, जिनके पारायण से सहृदय उन कवियों की कविताओं के रसास्वादन का आनन्द भी ले सकते हैं। इस प्रकार पुस्तक को परमोपयोगी बनाने का भरसक प्रयत्न किया गया है। पुस्तक की एक और विशेषता यह है कि इसमें व्याकरण तथा अनुवाद की प्रारम्भिक शृखला टूटने नहीं पाई है / इससे अल्प ज्ञान वाले तथा प्रौर्3ह ज्ञान वाले दोनों ही प्रकार के छात्र लाभान्वित हो सकते हैं। एक ओर इससे विद्यालयीन, उच्चतर माध्यमिक एवं महाविद्यालयीन त्रिवर्षीय परीक्षा के तथा प्राज्ञ, प्रथमा आदि कक्षाओं के छात्र लाभ उठा सकते हैं, तो दूसरी ओर एम. e., शास्त्री तथा आचार्य आदि कक्षाओं के छात्र भी लाभ उठा सकते हैं। अनुवाद के अभ्यासार्थ प्रदेशों के विभिन्न शिक्षा-संस्थानों-हाई स्कूल बोर्ड, महाविद्यालयों एवं विश्वविद्यालयों की परीक्षाओं-- के प्रश्न-पत्र भी सहायक टिप्पणियों के साथ दिये गये हैं और पुस्तक के अन्त में निबन्धरत्नमाला में उच्च कक्षाओं के लिए परमोपयोगी विषयों पर 16 निबन्ध दिये गये हैं। मूल्य : ru0 22 मोतीलाल बनारसीदास दिल्ली :: वाराणसी :: पटना