SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ गणपाठः। [६६७ मंघ अभ्र चरण स्कन्ध स्कद (स्कन्द ) उरस् शिरस् अग्र (शाण ) शरण । इति शाखादिः॥१८६ ॥ २०६२ शर्करादिभ्योऽण् । (५-३-१०७) शर्करा कपालिका कपाटिका कपिष्ठिका ( कनिष्ठिका ) पुण्डरीक शतपत्र गोलोमन् लोमन् गोपुच्छ नराची नकुल सिकता । इति शर्करादिः॥ १६०॥ २०६६ अगुल्यादिभ्यष्ठक् । (५-३-१०८) अडगुली भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनि रुह खल उदश्वित गोणी उरस् कुलिश। इत्यगुल्यादिः ।। १६१॥ २०६६ दामन्यादित्रिगर्तषष्ठाच्छः । (५-३-१९६ ) दामनी औलपि बेजवापि औदकि प्रौदङ्कि अच्युतन्ति (श्राच्युतन्ति ) अच्युतदन्ति (आच्युतदन्ति) शाकुन्तकि पाकिदन्ति ( आक्तिदन्ति ) औडवि काकदन्तकि शाव्रुतपि सार्वसेनि बिन्दु बैन्दवि तुलम मौजायन काकन्दि सावित्रीपुत्र । इति दामन्यादिः॥१६॥ २०७० पर्खादियौधेयादिभ्योऽणौ । (५-३-११७ ) पशु असुर रक्षस् वाह्रीक वयस् वसु मरुत् सत्त्वत् दशाह पिशाच अशनि कार्षापण । इति पादिः ॥ १६३ । यौधेय कौशेय शौकेय शौभ्रेय धार्तेय घातय ज्यावाणेय त्रिगर्त भरत उशीनर । इति यौधेयादिः ।। १६४॥ २०७५ स्थूलादिभ्यः प्रकारवचने कन् । (५-४-३) स्थूल अणु माषेषु ( माष इषु ) कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल । पाद्यकालावदातसुरायाम् । गोमूत्र आच्छादने । सुराया अहौ । जीर्णशालिषु । पत्रमूल समस्तो व्यस्तव । कुमारीपुत्र कुमारीश्वशुर मणि । इति स्थूलादिः ॥ १६५॥ २०१७ यावादिभ्यः कन् । (५-४-२६ ) याव मणि अस्थि तालु जानु सान्द्र पीत स्तम्ब । ऋता उष्णशीते। पशौ लूनविपाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिके । दान कुत्सिते । तनु सूत्रे । ईयसश्च । ज्ञात अज्ञात । कुमारीकीडनकानि च ( कुमारकीडनकानि च )। इति यावादिः ॥१६॥ २१०२ विनयादिभ्यष्ठक। (५-४-३४) विनय समय । उपायो हखत्वं च । संप्रति संगति कथंचित् अकस्मात् समाचार उपचार समाय ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष प्रत्यय । इति विनयादिः ॥ १६७॥ २१०६ प्रज्ञादिभ्यश्च । (५-४-३८) प्रज्ञ वणिज् उशिज् उष्णिज् प्रत्यक्ष विद्वस् विदन षोडन् विद्या मनस् । श्रोत्र शरीरे । जुह्वत् । कृष्ण मृगे। चिकीर्षत् । चोर शत्र योध चतुस् वसु [ एनस् ] मरुत् कञ्च सत्त्वत् दशाई वयस्
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy