SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ६६८ ] सिद्धान्तकौमुदीपरिशिष्टे [ व्याकृत ] असुर रक्षस् पिशाच अशनि कार्षापणा देवता बन्धु । इति प्रशादिः ॥ १६८॥ २१११ * श्राद्यादिभ्य उपसंख्यानम् * (५-४-४४) आदि मध्य अन्त पृष्ठ पार्श्व । इत्याधादिराकृतिगणः ॥ १६६ ॥ ८७७ अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७) शरद् विपाश् अनस् मनस् उपानह् अनडुङ् दिव् हिमवत् हिरुक् विद् सद् दिश् दृश् विश् चतुर् स्यद् तद् यद् एतद् कियत् । जराया जरस् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् । इति शरदादिः॥२०॥ ८६७ द्विदण्डयादिभ्यश्च । (५-४-१२८) द्विदण्डि द्विमुसलि उभाजलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति भयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदी प्रोष्ठपदी श्राच्यपदी (आढयपदी) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासी। इति द्विदण्ड्यादिः २०१ ८७७ पादस्य लोपोऽहस्त्यादिभ्यः। (५-४-१०७) हस्तिन् कुद्दाल {अश्व कशिक कुरुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महिला दासी गणिका कुसूल । इति हस्त्यादिः ।। २०२।। ८७८ कुम्भपदीषु च । (५-४-१३६ ) कुम्भपदी एकपदी जालपदी शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितिपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुणिपदी कृष्णपदी शुचिपदी द्रोणीपदी (द्रोणपदी) दुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापदी अपदी सूचीपदी । इति कुम्भपद्यादिः॥२०३ ॥ ८७६ उरःप्रभृतिभ्यः कप् । (५-४-१५१) उरस् सर्पिस् उपानह पुमान् अनड्डान् पयः नौः लक्ष्मीः दधि मधु शाली शालिः अर्थानमः । इत्युरःप्रभृतयः॥२०४॥ षष्ठोऽध्यायः ७६ * शकन्ध्वादिषु पररूपं वाच्यम् , (६-१-६४) शकन्धुः कर्कन्धुः कुलटा । सीमन्तः केशवेशे । हलीषा मनीषा लागलीषा पतजलिः। सारशः पशुपक्षिणोः । इति शकन्ध्वादिः ॥२०५॥ १०७१ पारस्करप्रभृतीनि च संशायाम्। (६-१-१५७ ) पारस्करो देशः । कारस्करो वृक्षः । रथस्या ( रयस्था) नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तबृहतोः करपत्योश्चोरदवेतयोः सुट तलोपश्च । प्रात्तुम्पती गवि कर्तरि । इति पारस्करादिः॥२०६॥
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy