SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ गणपाठः । [ ६६६ ३६८१ उच्छादीनां च । ( ६-१-१६० ) उञ्छ म्लेच्छ जञ्ज तल्प ( जल्प ) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये ( गरो डूष्ये ) अनन्तः वेदवेगवेष्टबन्धाः करणे । स्तुथुद्रुवश्छन्दसि । वर्तनि स्तोत्रे । श्वभ्रे दरः । साम्बताप भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगमन्थाः देहाः । इत्युञ्छादिः ॥ २०७ ॥ ३६६१ वृषादीनां च । ( ६-१-२०३ ) वृषः जनः ज्वरः प्रहः इयः मयः गयः तायः तयः चयः श्रमः वेदः सूदः श्रंशः गुहा । शमरणौ संज्ञायां संमतौ भावकर्मणोः । मन्त्रः शान्तिः कामः यामः श्रारा धारा कारा वहः कल्पः पादः । इति वृषादिराकृतिगणः । श्रविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ २०८ ॥ ३७५८ विस्पष्टादीनि गुणवचनेषु । ( ६-२-२४) विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण । इति विस्पष्टादिः ॥ २०६॥ ३७७१ कार्तकौजपादयश्च । ( ६-२- ३७ ) कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डुकेयौ ) अवन्त्यश्मकाः पैलश्यापद्र्याः कपिश्यापर्णेयाः शैतिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः श्रर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्त काम विद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्री कुमारम मौद्रपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये | इति कार्तकौजपादिः ॥ २१० ॥ ३७७६ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रः पण्यकम्बलोदासीभाराणां च । ( ६-२- ४२ ) दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः । इति दासीभारादिराकृतिगणः ।। २११ ।। ३८१५ युक्तारोह्यादयश्च । ( ६-२-८१ ) युक्तारोही श्रानतरोही श्रागतयोधी श्रागतवञ्च श्रागतनन्दी श्रागतप्रहारी श्रागतमत्स्यः क्षीरहोता भगिनीभर्ता प्रामगोधुक् श्रश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् । पात्रेसमितादयश्च । इति युक्तारोह्यादिराकृतिगणः ॥ २१२ ॥ ३८१९ घोषादिषु च । ( ६-२-८५ ) घोष घट ( कट ) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला ( टू ) कूट शाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षक ( प्रेक्षा ) । इति घोषादिः ।। २१३ ।। ३८२० छात्र्यादयः शालायाम् । ( ६-२-८६ ) छात्रि पेलि भारिड व्याडि श्रखण्डि आदि गोमी । इति छात्र्यादिः || २१४ ॥
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy