SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ६७० ] सिद्धान्तकौमुदी परिशिष्टे ३८२९ प्रस्थेऽवृद्धमकर्यादीनाम् । ( ६-२-६७ ) कर्कि ( क ) मनी मकरी कर्कन्धु शमी करीरि ( करीर ) कन्दुक कुवल ( कवल ) बदरी । इति कर्यादिः ।। २१५ ।। ३८२२ मालादीनां च ( ६-२-८८ ) । माला शाला शोणा ( शोण ) द्राक्षा खाता क्षामा काशी एक काम । इति मालादिः ।। २१६ ।। ३८५२ ऋत्वादयश्च ( ६-२-११८) । ऋतु दृशीक प्रतीक प्रतूर्ति हव्य भव्य मग । इति ऋत्वादिः ॥ २१७ ।। ३८५६ प्रादिश्चिहणादीनाम् । ( ६-२-१२५ ) | चिहण मदुर मद्गुर बैतुल पटक्क वैडालिकक वैडालिकणि कुक्कुट चिकण चित्क इति चिहणादिः || २१८ ॥ ३८६५ वर्ग्यादयश्च । ( ६-२-१३१ ) । दिगादिषु वर्ग्यादयस्त एव कृतयदन्ताः । इति वर्ग्यादयः ॥ २१६ ॥ ३८६८ चूर्णादीन्यप्राणिषष्ठयाः । ( ६-२-१३४ ) चूर्णं करिष करीष शाकिन शाकट द्राक्षा तूम्त कुन्दम दलप चमसी चक्कून चौल। इति चूर्णादिः ॥ २२०॥ ३८६६ षट् च काण्डादीनि । ( ६-२-१३५ ) । काराड चीर पलल सूष शाक कूल । इति काण्डादिः ॥ २२९ ॥ ३८७४ उभे वनस्पत्यादिषु युगपत् । ( ६-२-१४० ) । वनस्पतिः बृहस्पतिः शचीपतिः तनूनपात् नराशंसः शुनःशेपः शरडाम तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः ॥ इति वनस्पत्यादिः ॥ २२२ ॥ ३८८० संज्ञायामनाचितादीनाम् । ( ६-२-१४६ ) । श्राचित पर्याचित स्थापित परिगृहीत निरुक्क प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहितागवि । इत्याचितादिः ॥ २२३ ॥ ३८८१ प्रवृद्धादीनां च । ( ६-२- १४७ ) प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुता सूष्णवः । श्राकर्षे श्रवहितः श्रवहितो भोगेषु । खटवारूढः । कवि - शस्तः । इति प्रवृद्धादिः ॥ २२४ ॥ श्राकृतिगणोऽयम् । तेन । प्रवृद्धं यानम् । अप्रवृद्धो वृषकृतो रथ इत्यादि । ३८६४ कृत्योकेष्णुच्चार्वादयश्च । ( ६-२-१६०) चारु साधु यौधिक ( चौधकि ) अनमेजय वदान्य अकस्मात् वर्तमानवर्धमानत्वरमाणप्रियमाणक्रियमाण रोचमानशोभमानाः संज्ञायाम् । विकारसदृशे । व्यस्तसमस्ते । गृहपति गृहपतिक । राजाहोरछन्दसि । इति चार्वादिः ॥ २२५ ॥ ३६१० न गुणादयोऽवयवाः । ( ६-२-१९७६) गुण अक्षर अध्याय सूक्क छन्दोमान । इति गुणादिराकृतिगणः ।। २२६ ।।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy