SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ गणपाठः। [६७१ ३६१८ निरुदकादीनि च । (६-२-१८४ ) निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक मिरजिन उदजिन उपाजिन। परेर्हस्तपादकेशकर्षाः । इति निरुदकादिराकृतिगणः२२७ ३६२७ प्रतेरंवादयस्तत्पुरुषे । (६-२-१९३) अंशु जन [राजन] उष्ट्र खेटक अजिर पार्दा श्रवण कृत्तिका अर्धपुर । इत्यंश्वादिः ।। २२८ ।। ३६२८ उपाद्व्यजजिनमगौरादयः । (६-२-१६४) गौर तैष तैल लेट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद । इति गौरादिः ।। २२६ ॥ ६२६ ® त्रिचक्रादीनां छन्दस्युपसंख्यानम् * । (६-२-१२६) त्रिचक्र त्रिवृत् त्रिवङ्कर । इति त्रिचक्रादिराकृतिगणः॥२३०॥ ८३१ स्त्रियाःपुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु । (६-३-३४ ) प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः साचवा स्वसा ( स्वा) कान्ता [क्षान्ता] समा चपला दुहिता वामा अबला तनया। इति प्रियादिः ॥ २३१ ॥ ८३६ तसिलादिष्वाकृत्वसुचः (६-३-३५) तसिल त्रत् तरप् तमप् चरट् जातीयर् कल्पप देशीयर् रूपप् पाशप् थल् थाल् दाहिल् तिल थ्यन् । इति तसिलादयः ॥ २३२॥ ६३६ * कुक्कुटयादीनामण्डादिषु * । (६-३-४२) कुक्कुटी मृगी काकी । अण्ड पद शाव भ्रकुंस भृकुटी । इति कुक्कुटयादिरण्डादिश्च । ॥२३३ ॥ २३४॥ १०३४ पृषोदरादीनि यथोपदिष्टम् । (६-३-१०६) पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर । ___ इति पृषोदरादिराकृतिगणः॥ २३५॥ १०३८ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (६-३-११७) कोटर मिश्रक सिध्रक पुरग सारिक (शारिक) इति कोटरादिः॥ २३६ ॥ किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट । इति किंशुलुकादिः॥२३७।। १०४१ मतौ बह्वचोऽनजिरादीनाम् । (६-३-११६) अजिर खदिर पुलिन हंसक ( हंस ) कारण्ड (कारण्डव) चक्रवाक । इत्यजिरादिः ॥ २३८ ॥ १०४२ शरादीनां च । ( ६-३-१२०) शर वंश धूम अहि कपि मणि मुनि शुचि हनु । इति शरादिः ॥२३६ ॥ १०४२ ® अपील्वादीनामिति वक्तव्यम् * (६-३-१२१ ) पीलु दारु रुचि चारु गम् कम् । इति पील्वादिः ॥२४० ॥
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy