SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ .६७२ ] सिद्धान्तकौमुदीपरिशिष्टे १३११ बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३ ) बिल्वक वेणु वेत्र वेतस तृण इक्षु काष्ठ कपोत कुच्चा तक्षन् । नडाद्यन्तर्गणो बिल्वादिः । छविधानार्थ ये नडादयस्ते यदा छसंनियोगे कृतकुगागमास्ते बिल्वकादयः ॥२४॥ इति षष्ठोऽध्यायः। सप्तमोऽध्यायः। स्नात्व्यादयश्च । (७-१-४६) स्नात्वी पीत्वी। इति स्नात्व्यादिराकृतिगणः ॥ २४२॥ १३८६ द्वारादीनां च । (७-३-४) द्वार स्वर स्वग्राम स्वाध्याय व्यल्कश स्वस्ति स्वर् स्फ्यकृत् स्वादु मृदु श्वस् श्वन स्व । इति द्वारादिः ॥२४३॥ १५४६ स्वागतादीनां च। (७-३-७) स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्यड व्यवहार स्वपति स्वपिति । इति स्वागतादिः ॥२४४॥ १४३८ अनुशतिकादीनां च । (७-३-२०) अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण) अनुसंवत्सर अङ्गारवेणु असिहत्य [ अस्यहत्य ] अस्यहेति वध्योग पुष्करसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्री। राजपुरुषात्ष्यनि । सूत्रनड। इत्यनुशति. कादिराकृतिगणोऽयम् ॥२२५।। तेन । अभिगम अधिभूत अधिदेव चतुर्विया इत्यादयोऽप्यन्ये विज्ञयाः। ४६४ * क्षिपकादीनां चोपसंख्यानम् * (७-३-४५) क्षिपका ध्रुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका । इति क्षिपकादिराकृतिगणः ॥१४॥ १८६४ न्यङ्कवादीनां च । (७-३-५३) न्यकु मद्गु भृगु दूरेपाक वलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलपाकु तक ( तत्र ) वक्र (चक) व्यतिषा अनुषा अवसर्ग उपसर्ग श्वपाक मांसपाक (मासपाक) मूलपाक कपोतपाक उलूकपाक । संज्ञायां मेघनिदाघावदाघार्घाः । न्यग्रोध वीरुत् । इति न्यक्वादिः ॥ १४७॥ १५७१, १५८३ * काणादीनां चेति वक्तव्यम् । (७-४-३) कण रण भण श्रण लुप हेठ व्हायि वाणि ( चाणि ) लोटि ( लोठि ) लोपि । इति कणादिः॥ १४८ ।। इति सप्तमोऽध्यायः । - - -
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy