SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ ] सिद्धान्तकौमुदी । [ उणादि 1 कुश्च । युग्मम् । रुक्मम् । तिग्मम् । १४४ हन्तेर्हि च । हिमम् । १४५ भियः षुग्वा । भीमः । भीष्मः | १४६ घर्मः । घृधातोर्मग्गुणश्च निपात्यते । १४७ ग्रीष्मः । ग्रसतर्निपातोऽयम् । १४८ प्रथेः पिवन्संप्रसारणं च । पृथिवी । पवनित्येके । पृथवी । 'पृथ्वी पृथिवी पृथ्वी' इति शब्दार्णवः । १४६ अशुषिलटिकणिखटिविशिभ्यः क्कन् । अश्वः । प्रुष स्नेहनादौ । 'प्रध्वः स्यादृतु सूर्ययोः' । प्रध्वा जलकणिफा । लद्वा पचिभेदः फलं च । करावं मक्प्रत्ययः स्याद् अन्त्यस्य च कुत्वम् । हन्तेर्हि च । हन हिंसागत्योः, श्रस्माद्धातोर्मक्, धातोर्हिरादेशश्च । भियः पुग्वा । बिभी भये । अस्माद् धातोर्मक् स्यात् । धातोः षुगागमश्च वा स्यात् । भीम इति । षुगभावे रूपम् । भीष्म इति । कि रूपम् । धर्मः ! मकि धर्म इति निपात्यतः इत्यर्थः । प्रकृतिप्रत्ययविभागेन दर्शयति घृधातोर्भ गिति । घृ क्षरणदीप्त्योरित्यस्मादिति भावः । मकः कित्त्वेन क्ङिति चेति निषेधादाह गुणश्चेति । ग्रीष्मः । प्रभु अदने, अस्माद् मकि निपातोऽयम् । उपधाया ईत्त्वं निपात्यत इति भावः । प्रथेः पिवन् संप्रसारणं च । प्रथ प्रख्याने, अस्माद्धातोः षिवन्प्रत्ययः । धातोः संप्रसारणं चेत्यर्थः 1 षिवनः षित्त्वाद् ङीष् । पवन्नित्येक इति । प्रथधातोः षत्रन्प्रत्यय इत्यर्थः । तथात्वे तु पृथवी इति रूपम्। 'पृथिवी पृथवी पृथ्वी' इत्यमरः । अशुषिलटि । अशू व्याप्तौ पुष स्नेहनादौ, लट बाल्ये, कण निमीलने, खटि काङ्क्षायायाम्, विश प्रवेशने, एषां द्वन्द्वात् पञ्चमी । एभ्यः कन्स्यात् । अश्व इति । 'घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः' इत्यमरः । प्रष्व इति । प्रुषधातोः रूपम् । लद्वेति । ई गतौ। 'णोऽस्त्रियामीर्ममरुः क्लीबे' इत्यमरः । बाहुलकाज्जन जनन इत्यस्मादपि । जन्मम् । रुह बीजजन्मनीति निर्देशान्मनिनन्तोऽप्यस्ति स तु नान्तः । ' जनुर्जननजन्मानि' इत्यमरस्तु अकारान्तनकारान्तो भयसाधारणः । युजि । युजिर् योगे, रुच् दीप्तौ, तिज निशाने, एभ्यो मक् कवर्गश्चान्तादेशः । ' रुक्मं तु काञ्चने लोहे' इति विश्वमेदिन्यौ । तिग्मं तीदणम् । हन्तेः । हन हिंसागत्योरस्मान्मक् धातोर्हिरादे• शश्च । 'हिमं. तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गे' इति मेदिनी । भियः । त्रिभी भये । बिभेत्यस्मादिति विग्रहः । 'भीष्मो गाङ्गेयघोरयोः । भीमो • म्लवेतसे घोरे शम्भो मध्यमपाण्डवे' इति मेदिनी । धर्मः । घृ क्षरणदीप्योः । ग्रीष्मः । ग्रसु अदने । 'घर्मः स्यादातपे ग्रीष्मेऽप्युष्णखेदाम्भसोरपि' ‘ग्रीष्म ऊष्मर्तुभेदयोः' इति च मेदिनी । प्रथेः । प्रथ प्रख्याने । षित्त्वान्ङीप् । 'पृथवी पृथिवी पृथ्वी धरा सर्बसहा रसा' इति शब्दार्णवः । अशुप्रषि - । श्रशू व्याप्तौ, लट बाल्ये,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy