SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ५०२ ] सिद्धान्तकौमुदी । [ फिट्सूत्रेषु ४८ हयादीनाम संयुक्तलान्तानामन्तः पूर्व वा । हविति इल्संज्ञा । पललम् । शललम् । इयादीनां किम् - एकलः । चसंयुक्तेति किम् — मतः । ४६ इगन्तानां च द्वयषाम् । आदिरुदात्तः । कृषिः । इति फिट्सूत्रेषु द्वितीयः पादः । तृतीयः पादः । ५० अथ द्वितीयं प्रागीषात् । ईषान्तस्य हयादेरित्यतः प्राग् द्वितीयाधिकारः । ५१ त्र्यचां प्राङ्मकरात् । मकरवरूठेस्यतः प्राक् ध्यचामित्यधिकारः । ५२ स्वाङ्गानामकुर्वादीनाम् । कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना । इत्युदाहर्तव्यमिति वदन्ति । हयादीनाम् । इयादीनामसंयोगपूर्वो यो लशब्दस्तदन्तानामादिरुदात्तः । अन्त्यात्पूर्व वा । केचित्तु अत्र जनपदानामित्यनुवर्तयन्ति । पालाः कोसला इत्युदाहृत्य पलालमिति प्रत्युदाहरन्ति च । इग । अत्रापि जनपदानामित्यनुवर्त्य कुरवश्चेदय इत्युदाहृतं कृषिरिति प्रत्युदाहृतम् | 'अक्षेर्मा दीभ्यः कृषिमित् कृषस्व' इत्यत्र कृषिशब्दस्यान्तोदात्तत्वात् । इति द्वितीयः पादः । माकप्रहणार्थम् । अत एव श्यामां कायतीत्यर्थेऽपि श्यामाकशब्द प्रायुदात्त इत्याहुः । भाषा इत्यस्य 'तृणधान्यानाचे' त्यत्रोदाहृतत्वात् 'बालाक्षा' इत्युदाहरणमुचितम् । हलन्तानामसंभवेनाsकारविशिष्टस्य ग्रहणम् । धान्येति किम् ? श्रालोकः । वृद्धेति किम् ? चणकाः । क्षेति किम् ? गोधूमाः । जनपदश । 'अ'षित्यचः सञ्ज्ञा । केकय इति । यत्तु 'यान्तस्यान्त्यात्पूर्वं 'मित्यनेन परत्वादत्र भाव्यमिति, तन । बाध्यसामान्यचिन्तामाश्रित्य तस्याप्यनेन बाधादित्याहुः । श्रङ्गाः, वना इत्यप्युदाहरणम् । जेत्यादि किम् ? श्राम्रः । श्रशेो राजा । अजन्तानां किम् ? दरत् । हयादीनाम् । अत्र केचिज्जनपदशब्दानामित्यनुवर्तयन्ति । ' कुरुगार्हे 'ति सूत्रस्थहरदत्तस्वरसोऽप्येवम्, तन्मते पञ्चालाः कोसला इत्युदाहार्यम् । [ वाशब्देनादेरित्यस्याप्यनुवर्तनादादेरप्युदात्तत्वं भवतीत्येके ] । इगन्तानाञ्च द्य । अत्र वेत्यनुवर्तते । श्रत एव 'अर्मादीव्य कृषिमित्कृ षस्वे 'ति पठयमानमन्तोदात्तत्वं सङ्गच्छते, छान्दसत्वाद्वा । ये तु जनपदशब्दानामित्यनुवर्त्तयन्ति तेषां न कश्विद्दोषः । कुरवः, चेदय इति चोदाहार्यम् । यच किम् ? वसातयः । इगिति किम् ? अज्ञाः । इति द्वितीयः पादः । अथ तृतीयः । ललाटमिति । 'लघावन्ते-' इत्येतद्वाधित्वा परत्वादिदमेवोचितमित्यभिमानः । कपोल इति । यद्यप्यत्र 'लघावन्ते-' इति मध्योदात्तत्व 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy