SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ६१८ ] सिद्धान्तकौमुदी । [ तिङन्तस्वर 1 पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् - प्रपचति शोभनम् । सुपि किम् - पचति क्लिश्नाति । श्रगोत्रादौ किम् - पचति गोत्रम् । क्रियाकुत्सन इति वाच्यम् । कर्तुः कुत्सने मा भूत् । पचति पूतिर्देवदत्तः । * पूतिश्चानुबन्ध इति वाच्यम् । तेनायं चकारानुबन्धत्वादन्तोदात्तः । * वा बह्वर्थमनुदात्तमिति वाच्यम् । पचन्ति पूति । ३६७७ गतिर्गतौ । ( ८-१-७० ) श्रनुदात्तः । श्रभ्युद्धरति । गतिः किम् - दत्तः पचति । गतौ किम् - श्रामन्दैरिन्द्र तु द्वयोः सहैव भवति तिङ्ग्रहणं पूर्वयोगस्यातिविषयत्वज्ञापनार्थम् । कुत्सने । पदादिति निवृत्तम् । पचति क्लिश्नातीति । कथमत्र समानवाक्यत्वस्य सामर्थ्यस्य वाऽभावादेवाप्राप्तेः । सुपीति स्पष्टार्थम् । कर्तुः कुत्सने मा भूत् । पचति पूतिर्देवदत्त इति । कर्तृत्वमात्रं कुत्स्यते श्रस्येदमयुक्तमिति । क्रिया तु शोभनैव पूतिश्चानुबन्ध इत्यर्थः । तिबन्तपूतिशब्द श्रायुदात्तः । वस्तिति तिप् बाहुलकात्पुत्रो भवति तस्मादेव गुणाभावः । तस्य निघातनिमित्तस्यान्तोदात्तत्वं यथा स्यादिति चित्त्वमुपसंख्यायते । वा बह्वर्थमिति । बहुवचनान्तं तिङन्तं वानुदात्तं स्यात् । यदा तिङन्तस्य निघातस्तदा पूतिरन्तोदात्तः । अन्यदा त्वाद्युदात्तः । श्रमन्दैरिति । अत्र याहीत्येतत्प्रति कियायोगादाङित्येष इत्यर्थः । श्रयं विधिः परत्वात्प्रतिषधान् बाधते । यत्पचतः पूतीत्यादि । पूनीति क्रियाविशेषणत्वान्नपुंसत्वम् । पचति क्लिश्नातीति । पाकक्रियाकर्तृकक्लेश इत्यर्थः । पूञः पूयधातोर्वा बाहुलकादौणादिके तिपि तत एव गुणाऽभावे श्रायुदात्तत्वं पूतिशब्दस्य प्राप्नोतीत्यत श्राह पूतिश्चानुबन्ध इति । चकारानुबन्ध इत्यर्थः । इदच निघातसंनियोगशिष्टम् । तेन यदा निघातस्तदाऽन्तोदात्तम्, अन्यदा त्वाद्युदात्तमेवेति बोध्यम् । वा बह्वर्थमिति । बहुवचनान्तं तिङन्तमिन्यर्थः । गतिर्गतौ । अयम् ‘उपसर्गा' इत्याद्युदात्तत्वापवादः । गतौ परेऽनुपसर्गस्य गतेरनभिधानेन प्रयोगाभावादुपसर्ग इति वक्तव्ये गतिग्रहणं लाघवार्थमुत्तरार्थञ्च । यद्यप्ययमभौ सावकाशस्तथापि 'अभिर्गतौ' इति वक्तव्ये गतिप्रहणात्सर्वत्रापि प्रवर्त्तते, एतावतैव तदपवादत्वव्यवहार इत्याहुः । अभ्युद्धरतीति । अत्रोच्छशब्दे यणि अमेर्निघातेऽनिघाते वा विशेष भावेऽपि प्रवृत्तिमात्रेणोदाहृतम् । 'अभिसंहरति' इति मुख्यं फलम् । गतौ किमिति । गतः शुद्धे तिङन्ते प्रयोगः, गतियुक्ते वा, कृदन्ते वा । तत्र कृदन्तं सगतावगतौ च कृत्स्वर- याथादिस्वर- गतिस्वरेषु कृतेषु शेषनिघातेन गतेर्निघातस्याSभावात् 'तिङि चोदात्तवती'ति तिङयदात्तवत्येवेति नियमादनुदात्तवति तिङन्ते तदप्रसङ्गादुदात्तवति तेनैव सिद्धेश्च पारिशेष्याद्गतावेव भविष्यतीति प्रनरः । श्र
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy