SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४६२] सिद्धान्तकौमुदी। [फिदसूत्रेषु उझैः । २ पाटलाऽपालकाम्बासागरार्थानाम् । एतदर्थानामन्त उदात्तः । पाटला, फजेरुहा, सुरूपा, पाकलेति पर्यायाः । लघावन्त इति प्राप्त । पालक, ग्याधिघात, पारेवत, पारग्वधेति पर्यायाः। प्रम्बार्थः । माता। उनर्वचन्ता. नामित्याधुदात्तत्वे प्रा । सागरः । समुद्रः । ३ गेहाथीनामस्त्रियाम् । गेहम् । नविषयस्यति प्रति । स्त्रियों किम्-शाला । प्राद्यदात्तोऽयम् । इहैव पर्युदासा. ज्ज्ञापकात् । ४ गुदस्य च । अन्त उदात्तः स्याब तु स्त्रियाम् । गुदम् । अस्त्रियां किम्-मान्त्रेभ्यस्ते गुदाभ्यः । स्वाशिटामदन्तानामित्यन्तरङ्गमायुदात्तस्वम् । तत. प्रातिपदिकमुच्यते । तदाह प्रातिपदिकं फडिति । ननु कथमपाणिनीयानि सूत्राण्युपन्यस्यन्ते, पाणिनीयसूर्यः स्वर आयाति स एव प्रमाणम् , तथा च 'शताच ठन्यतावशते' इति सूत्रे कैयटः-'नियतकालाश्च स्मृतयो व्यवस्थाहतवः' इति मुनित्रयमतेनायत्वे 'साध्वसाधुप्रविभागः' इति । नैतत् । अपाणिनीयान्यपि फिटसूत्राणि पाणिनीयैराश्रीयन्ते भाष्याज्ज्ञापकात् । तथा च 'आयुदात्तश्च' इति सूत्रे भाष्यं 'प्रातिपदिकस्य चान्त इति प्रकृतेरन्तोदात्तत्वं शास्ति' इति । तथा तस्मिन्नेव सूत्रे प्रत्यया. शुदात्तत्वस्यावकाशः । यत्रानुदात्ता प्रकृतिः समत्वं सिमत्वमिति । नहि फिषोऽन्त उदात्तः त्वत्त्वसमसिमेत्यादिफिट्सूत्राश्रयणं विना प्रकृतेरन्तोदात्तं सर्वानुदात्तत्वं च संभवतीति दिक्। पाट । पाटलेल्यादय ओषधिविशेषस्य वाचकाः। लघावन्त इति प्राप्त इति । इदं पूर्वेण परेण च संबध्यते । पर्याया इति। वृक्षविशेषस्य वाचकाः सागरसमुदयोः 'लघावन्ते-' इति प्राप्ते । गेहा। गेहानामन्त उदात्तः स्यास्त्रियां 'घृतादीनाच'त्यनयोर्वैयर्थ्यापत्तः । मम तु भिन्नकर्तृकत्वान्न दोषः । फिषोऽन्तः । 'फिडि'ति प्रातिपदिकस्य पूर्वाचार्यसम्ज्ञा । उच्चैर्वृक्ष इति । नन्वत्रोदि चेडेसिः, वश्वेः सः किदिति व्युत्पादनात्प्रत्ययस्वरेणैवाऽन्तोदात्तत्वसिद्धिरिति चेन्न, अव्युत्पत्तिपक्षे आवश्यकत्वात् । पाटलापालङ्का । पाटलाऽपालको ओषधिविशेषस्य वाचकौ । लघावन्त इति प्राप्त इति। पूर्वपराऽन्वयीदम् । इदमुपलक्षणम्-कचिद् इस्वान्त. स्येत्यादीनामपि दुरित्वादित्याहुः । सागर इत्यादि । अत्रापि 'लघावन्ते, इति प्राप्तम् । आधुदात्तोऽयमिति । नन्वनेनाऽन्तोदात्तत्वाऽभावेऽपि नियमत आयु. दात्तत्वं केन स्यात् , विधायकाऽभावात् , अतोऽनियम इति वक्तुं युक्वमित्यत आह इहैवेति । एषा सूत्राणामाद्यसूत्रबाधकबाधनार्थत्वाद् अस्त्रियामित्येतदमावे स्त्रियामप्यनेन बाधकं बाध्येत । बाधकं चाऽनेनैवानुमीयते । तच्च मध्योदात्तत्वस्याऽत्रा:सम्भवात्सर्वानुदात्तविधायकस्य च फिट्स्चेष्वदर्शनादाद्युदात्तविधायकमेवेति भावः । स्त्रीविषयेति । श्राद्युदात्तत्वमित्यन्ये । गुदमिति । 'नविषयस्येति, 'स्वाक्ष
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy