SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता [२६५ गुणाभावश्च । उस्बो गर्भाशयः। शुरुवं ताम्रम् । बिस्वम् । निम्बः। बिम्बम् ५३६ स्थः स्तोऽम्बजबको। तिष्ठतेरम्बच् अबक एतौ स्तः, स्वादेशश्च । 'स्तम्बो गुच्छस्तृणादिनः' । स्तबकः पुष्पगुच्छः । ५३७ शाशपिभ्यां ददनौ। 'शादो जम्बालशष्पयोः' । शब्दः । ५३८ अब्दादयश्च । अवतीत्यन्दः । 'कौतेर्नुम् । (च)' (ग २०१)। कुन्दः । ५३६ वलिमलितनिभ्यः कयन् । अस्मादनि चकारस्य ल वं धातोर्गुणाभावश्च निपात्यत इत्यर्थः । 'गर्भाशयो जरायुः स्याद् उल्वं तु कललोऽस्त्रियाम्' इत्यमरः। शुल्बमिति । शुच शोके, अस्माद् बनि चकारस्य लत्वं गुणाभावश्च निपात्यते । 'शुल्वं वराटकं स्त्री तु' इत्यमरः । बिल्बमिति । बिल भेदने, अस्मादन् । वयोरभेदाद्विल्वमित्यपि । स्थः स्तोऽम्बजबकौ। ष्ठा गतिनिवृत्तौ, अस्माद् अम्बच् , अवक इति प्रत्ययौ स्तः । तत्संनियोगेन धातोः स्तादेशश्च । स्तादेशस्यानेकालत्वात् सर्वादेशः । स्तम्ब इति । अमरकोशमाह स्तम्बो गुच्छस्तृणादिन इति । शाशपिभ्यां ददनौ । शो तनूकरणे, शप आक्रोशे, श्राभ्यां द-दन्प्रत्ययौ यथाक्रमं स्याताम् । अमरकोशस्थमाह जम्बालशष्पयोरिति । शब्द इति । 'झलां जश् झशि' इति जश्त्वम् । अब्दादयश्च । एते दन्नन्ता निपात्यन्ते । अवतीत्यब्द इति । वकारस्य बकारो निपात्यते । कौतेर्नुम् । कु शन्दे, अस्माइन्प्रत्ययः नुमागमश्चेयर्थः । कुन्द इति । 'माध्यं कुन्दं रक्तकस्तु' इति वनौषधिवर्गेऽमरः। वलिमलित. शुभान्विते त्रिषु' इति विश्वमेदिन्यौ। उल्बा । उल्बमिति । 'गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम्' इत्यमरः । शुच शोके। चस्य लत्वं गुणाभावश्व प्राग्वत् । 'शुल्वं ताने यज्ञकर्मण्याचारे जलसंनिधौ' इति मेदिनीहेमचन्द्रौ । वी गतिप्रजनकान्यसनखादनेषु । अस्य नुमागमो ह्रस्वत्वं च । बवयोरभेदाद्विम्बम् । 'बिम्बस्तु प्रतिबिम्बे स्यान्मरोडले पुनपुंसकम् । बिम्बिकायः फले क्लीबं कलासे पुनः पुमान्' इति मेदिनी । स्थः । स्तः । ष्ठा गतिनिवृत्ती । 'स्तम्बो गुल्मे तृणादी. नामप्रकाण्डद्रुमेऽपि च' इति विश्वः । 'स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी। 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः । शाशपि । शो तनूकरणे, शप आक्रोशे । 'शादो जम्बालशष्पयोः' इत्यमरः । 'शष्पं बालतृणं घासः' इति च । 'शादः स्यात्कर्दमे शष्पे' इति मेदिनी । शब्दो निनादः । अब्दादय । एते दन्नन्ता निपात्यन्ते । अब रक्षणे । वस्य बः । 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्' इति मेदिनी । कौतेः । कु शब्दे, 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति च मेदिनी । वलिमलि । वल संवरणे संचरणे च, मल मल्ल धारणे,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy