SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ ] सिद्धान्तकौमुदी । [ उणादि तडित् । ६६ शमेर्टः । बाहुलकादित्संज्ञा एयादेश इद् च न । 'शगढः स्यात्पुंसि गोपतौ' । शण्ढः क्लीबः । १०० कमेरठः । कमठः । 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी । बाहुलकाज्जरठः । १०१ रमेर्वृद्धिश्च । राम ं हिङ्ग । १०२ शमेः खः । शङ्खः । १०३ कणेष्ठः । कण्ठः । १०४ कलस्तृपश्च । तृपतेः कलप्रत्ययः, चात्तृफतेः । तृपला लता । ' तृफला तु फल ७ ततश्च तिप्रत्यय एव विधीयतामिति वाच्यम्, तिप्रत्ययमात्रविधाने तितुत्रेति इरिनषेधप्रसङ्गात् । तस्माद्यथोक्तमेव रमणीयम् । शमेढेः । ननु ढ प्रत्यये 'चुटू' इत्यनेन इत्संज्ञा ढकारस्य दुर्वारा। किं च श्रायनेयीतिसूत्रेण एयादेशश्च दुर्वारः । किंच वलाथार्धधातुकत्वादिडागमश्च दुर्वारः । न च ढप्रत्ययस्य वशादिकृत्त्वाद् 'नेड्वशि कृति' इति निषेधो भविष्यतीति वाच्यम्, तस्मिन्सूत्रे नेड्वरमनादाविति परिगणितत्वात् । एवं च शण्ढ इति रूपमसाध्वेवेति शङ्कायामाह बाहुलकादिति । कमेरठः । कमुकान्तौ श्रस्माद् अठप्रत्ययः स्यात् । कमठ इति रूपम् । जरठशब्दायाह बाहुलकादिति । जू वयोहानावित्यस्मादठप्रत्ययः । 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति मेदिनी । रमेर्वृद्धिः । रमु क्रीडायामित्यस्मादठप्रत्ययः वृद्धिश्वेत्यर्थः । रामठमिति रूपम् । शमेः खः । शम उपशमे इत्यस्माद्धातोः खत्रत्ययः । बाहुलकादीनादेशाभावः । ' शङ्खो निधौ ललाटास्'ि इत्यमरः । कणेष्ठः । कण निमीलने इत्यस्मात् ठप्रत्ययो भवति । कण्ठः । ' कराठो गले संनिधाने ध्वनौ मदनपादपे ' इति मेदिनी । कलस्तृपश्च । तृप प्रीणन इत्यस्माद् धातोः कलप्रत्ययः । तृपलेति रूपम् । तृफलेति रूपं साधयति चादिति । चकारः तृफधातोः समुच्चायक ' तडित्सौदामनी विद्युत्' इत्यमरः । शमेः । शम उपशमे । बाहुलकादिति । यद्यपि 'नेडुशि कृति' इत्यनेनैव इडभावस्य सिद्धत्वादिट् च नेत्येतदयुक्तं तथापि नेडुरमनादाविति परिगणनाद्बहुलग्रहणमाश्रित्यैव इडभावोऽपि साधितः । ' शण्ढः स्यात्पुंसि गोपतौ । श्रकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि' इति मेदिनी । कमेः । कमु कान्तौ । 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी । जरठ इति । ज वयोहानौ । 'जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ । 'जरठः कठिने जीर्णे' इति वैजयन्ती । रमेः । रम क्रीडायाम् । शमेः । शम उपशमे । 'शङ्खो निधौ ललाटास्नि कम्बौ न स्त्री इत्यमरः । 'शङ्खः कम्बौ नयोषिन्ना भालास्थिनिधिभिन्नखे' इति मेदिनी । कणेः । 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमेदिन्यौ । कल । तृप प्रीणने । फलत्रिके इति । 'तृपला त्रिफला च सा' इति विश्वः । त्रिफलाशब्दसमानार्थस्तृपलाशब्द इति 'द्विगोः ' 1 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy