SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २६० ] सिद्धान्तकौमुदी । [ उणादि स्कन्देश्व स्वाङ्गे । स्कन्धः स्कन्धसी । ६४७ आपः कर्माख्यायाम् । कर्मारूपायां इस्वो नुट् च वा । भ्रमः । अपः । बाहुलकाद् आपः भापसी । ६४८ रूपे जुट् च । भन्जो रूपम् । ६४६ उदके नुम्भौ च । श्रम्भः । ६५० नहेदिचि भश्व । नभः । ६५१ इण आगोऽपराधे च । ' श्रागः पापापराधयोः' । ६५२ अमेहुक्च । संहः । ६५३ रमेश्च । रहः । ६५४ देशे ह च । रमन्तेस्त्री भक्तमन्धोऽन्नम्' इत्यमरः । स्कन्देश्व स्वाङ्गे । स्कन्दिर् गतिशोषणयोः, अस्मात्स्वाङ्गे वाच्येऽसुन्, धातोश्चान्तादेशः धः । स्कन्धः । आपः कर्माख्यायाम् । आप्लृ व्याप्तौ अस्मात्कर्माख्यायामसुन् धातोर्हस्वश्च । प्रत्ययस्य नुडागमस्तु वा भवतीत्यर्थः । बाहुलकादिति । धातोर्हखो नेत्यर्थः । रूपे जुट् च । रूपे वाच्ये श्राप्नोतेरसुन्, धातोर्हखः, प्रत्ययस्य जुडागमश्चेत्यर्थः । श्रब्ज इति । झल जश् झशीति बकारः । उदके नुम् भौ च । उदके वाच्ये श्राप्लृधातोरसुन् नुमागमो हखत्वं भकारश्चान्तादेश इत्यर्थः । नहेर्दिवि भश्च । राह बन्धने श्रस्माद् गमने वाच्येसुन भकारश्वान्तादेशः । नभ इति । हकारस्य भकारः । इण आगोऽपराधे च । इण् गतावित्यस्मादसुन् स्याद् अपराधे वाच्ये धातोरागादेशश्च । ‘पापापराधयोरागः इत्यमरः । श्रमेहुक्च । श्रम गत्यादिषु मन्धोऽनम्' इत्यमरः । 'द्विजातिशेषेण यदेतदन्धसा' इति भारविः । स्कन्देः । स्कन्दिर् गतिशोषणयोः । श्रस्मात्स्वाङ्गे वाच्येऽसुन्धश्वान्तादेशः । श्रपः । श्रप्लु व्याप्तौ । अस्मात्कर्माख्यायामसुन् हखश्च धातोः । प्रत्ययस्य नुडागमस्तु वा स्यात् । ‘अप्नस्वतीमश्विना' ‘अपांसि यस्मिन्नधि संदधुः' । बाहुलकादिति । उपलक्षणं हखनुटौ वा स्त इति व्याख्यानस्यापि संभवात् । तथा च 'ब्रुवते कतमेऽपि नपुंसक - माप' इति कोशमुदाहृत्य 'सर्वमापोमयं जगत्' इति प्रयोगो दुर्घटवृत्तौ समर्थितः । रूपे । रूपे वाच्ये नोतेरसुन् हखत्वं च धातोः प्रत्ययस्य जुडागमश्च स्यात् । अब्ज इति । 'झलां जश् झशि' इति पकारस्य वकारः । उदके । उदके वाच्ये श्राप्नोतेरसुन् ह्रस्वत्वं च नुमागमो भश्चन्तादेशः । नहः । ६ बन्धने अस्माद्गमने वाच्येऽसुन् भश्चान्तादेशः स्यात् । 'नभो व्योम्नि नभो मेघे श्रावणे च पतद्प्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्वः । ' नभः क्लीबं व्योम्नि पुमान्धने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्प्रहे' इति मेदिनी । 'नभः खं श्रावणो नभाः' इत्यमरः । ‘नभं तु नभसा सार्धम्' इति द्विरूपकोशादकारान्तोऽपि । इणः । इणोऽसुन स्यादपराधे वाच्ये धातोरागादेशश्च । विश्वोक्तिमाह आग इति । अमेः । अम गत्यादौ । श्रस्मादन् हुगागमश्च धातोः स्यात् । श्रमन्ति गच्छन्त्यनेनाधस्ता
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy