SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता [२६१ ऽस्मिन् रहः। ६५५ अञ्च्यअियुजिभृजिभ्यः कुश्च । एभ्योऽसुन्कवर्गान्तादेशः । प्रकश्चितशरीरयोः' । भङ्गः पक्षी। योगः समाधिः । भर्गस्तेजः । ६५६ भूरञ्जिभ्यां कित् । भुवः । रजः । ६५७ वर्णित् । वासो वस्त्रम् । ६५८ चन्देरादेश्च छः । छन्दः । ६५६ पचिवचिभ्यां सुद् च । 'पक्षसी तु स्मृती अस्मादमुन् हुगागमश्च धातोः स्यात् । 'अहो दुरितदुष्कृतम्' इत्यमरः । रमेश्च । रमु क्रीडादौ अस्मादसुन्प्रत्ययो हुगागमश्वेत्यर्थः । देशे ह च । रमेरित्येव । रमतेदेशे वाच्येऽसुन् हकारश्चान्तादेश इत्यर्थः । अञ्च्यजियुजि । अञ्चु गति पूजनयोः, अजु व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे, भृजि भर्जने, एभ्योऽसुन यात्कवर्गश्चान्तादेश इत्यर्थः । भूरञ्जिभ्यां कित् । भू सत्तायाम् , रज रागे, श्राभ्यामसुन्कित्स्यात् । भुव इति । कित्त्वान्न गुणः, उवङ् । रज इति । अनिदितामिति नलोपः । वर्णित । वस आच्छादने, अस्मादसुन् णित्स्यात् । वास इति । णित्त्वादुपधावृद्धिः। 'वस्त्रमाच्छादनं वासः' इत्यमरः । चन्देरादित्यंहो दुरितम् । रमेश्च । रमेरसुन् स्याद् हुगागमश्च धातोः। रहो वेगः। अहिरहिभ्यामसुना सिद्ध अधिरधिभ्यामसुनि श्रङ्घो रङ्घ इति माभूदिति सूत्रद्वयमिति गोवर्धनः । तथा च 'स्यान्मध्योष्मचतुर्थत्वमंहसो रहसस्तथा' इति द्विरूपकोशः। एवं च 'दत्तार्घाः सिद्धसङ्घर्विदधतु घृणयः शीघ्रमङ्घोविघातम्' इति 'रङ्घः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसनोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः' इत्यत्र अडो रङ्घ इति घकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति । देशे । देशे वाच्ये रमेरसुन् हकारश्चान्तादेशः स्यात् । 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी । अश्चि। अञ्चु गतिपूजनयोः, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे, युज समाधौ, भृजी भजने, अंङ्कः अङ्कसी अङ्कासि । अङ्गः अासी अजांसि । योग: योगसी योगांसि । भर्गस्तेज इति । 'हरः स्मरहरी भर्गः' इत्यत्र तु भर्गशब्दो घनन्तः पुंल्लिङ्ग इति बोध्यः । उच समवायेऽस्मादसुनि बाहुलकात्कुत्वम् । न्यङ्कादित्वाद्वा । 'श्रोक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्' इति मेदिनी। भूरजि । भू सत्तायाम् , रज रागे, आभ्यामसुन्कित्स्यात् । भुवः अन्तरिक्षम् । षष्ठयन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः ‘रजः क्लीबं गुणान्तरे। आर्तवे च परगि च रेणुमात्रेऽपि दृश्यते' इति मेदिनी। घगर्थे कप्रत्यये तु अकारान्तोऽप्ययम् । 'रजोऽयं रजसा सार्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः। वसेः। वस निवासेs. स्मादसुन् स्यात्स च पित् । णित्वाद् वृद्धिः। चन्देः। चदि आह्लादने अस्मादसुन् आदेः छकारश्च । 'छन्दः पद्यप्रभेदेऽपि खैराचाराभिलाषयोः' इति मेदिनी । अका.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy