SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४६६ ] सिद्धान्तकौमुदी। [फिसूत्रेषु वायुदात्ते प्रासे वचनम् । १८ प्राशाया अदिगाख्या चेत् । दिगाख्याज्यावृत्यर्थमिदम् । अत एव ज्ञापकादिक्पर्यायस्यायुदात्तता । इन्द्र पाशाभ्यस्परि' । १६ नक्षत्राणामाविषयाणाम् । अन्त उदात्तः स्यात् । श्राश्लेषाऽनुराधादीनां लघावन्त इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठबन्तस्वेनाद्युदात्तत्वे प्राप्ते वचनम् । २० न कुपूर्वस्य कृत्तिकाख्या चेत् । अन्त उदात्तो न। कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य प्राप् तद्विषयाणामिति व्याख्याय आर्थिक बहुलिका इस्य. त्राप्यन्तोदात्तो नेत्याहुः । २१ घृतादीनां च ! अन्त उदात्तः। घृतं मिमिक्षे । आकृतिगणोऽयम् । २२ ज्येष्ठकनिष्ठयोर्वयसि। अन्त उदात्तः स्यात् । ज्येष्ठ प्राह चमसा । कनिष्ठ प्राह चतुरः। वयसि किम्-ज्येष्ठः । श्रेष्ठः । कनिष्ठो. लिपकः । इह नित्वादाद्युहात्त एव । २३ बिल्वतिष्ययोः स्वरितो वा। इति निपातितोऽयमर्यशब्दः । प्राशाया। अदिगाख्यायामाशाशब्द आधुदात्त स्यात् । ज्येष्ठेत्यादि । 'प्रशस्यस्य श्रः' 'ज्य च' इति प्रशस्यशब्दादिष्ठनि धन वती । ज्यादेशः । श्रवणं श्रवः सोऽस्त्यस्याः सा श्रववती। धनं विद्यते अस्याः सा धनवती। अतिशयिता श्रववती विष्ठा । धनिष्ठा । इष्टनि विन्मतो क्' इति मतुपो लुक् । आधुदात्ते प्राप्त इति । 'नित्यादिः' इत्यनेन । कृत्तिकेति । 'लघा. वन्ते' इति आयुदात्तत्वम् । घृतमिति । नन्विषयस्येति प्राप्ते । ज्येष्ठ इति । उदाहरणे वृद्धशब्दस्य 'वृद्धस्य च' इतीनि ज्यादेशः। 'युवाल्पयोः कनन्यतरस्याम्' इति युवनशब्दस्य कनादेशः। प्रत्युदाहरणे 'प्रशस्य स्य श्रः' 'ज्य व' इति प्रशस्य. शब्दस्य ज्यादेशः। अल्पस्य कन् । नित्त्वादिति । तथा च नित्स्वरादिति तत् । अर्यस्य स्वाम्या । वैश्य त्वायुदात्त एव । अत एव ज्ञापकादिति। 'स्त्रीविषयवर्णेति द्वितीयपादस्थसूत्रेणेत्यन्ये । नक्षत्राणामाविषयाणाम् । नित्याऽऽवन्तानामित्यर्थः । नक्षत्राणां किम् ? खट्वा । आबित्यादि किम् ? । अश्विनी । श्रविष्ठत्यादि । श्रववतीधनवतीशब्दाभ्यामिष्ठनि 'विन्मतोरिति लुक । विषयग्रहणं चिन्त्यम् । आबन्ताऽनाबन्तस्य नक्षत्रवाचकस्याऽसत्वात् । न कुपू । कवर्गपूर्वस्याऽऽविषयस्य नक्षत्रस्याऽन्त उदात्तो नेत्यर्थः । कुपूर्वस्येति किम् ? बहुला। श्राख्येति किम् ? कृत्तिकासु जाता माणविका कृत्तिका। अत्रापीति । अपिना कृत्तिका । 'आर्यिका बहुलिकति कृत्तिकापर्यायौ। अत्र पक्षे कृत्तिकेत्यादेः प्रयोजनं मघा विशाखेत्यादि । आकृतीति । 'वराह इन्द्र एमुष'मित्यादावन्तोदात्तदर्शनाद्वराहशब्दोऽप्यत्र बोध्यः । ज्येष्ठकनिष्ठयोः । वृद्धयुक्शन्दयोज्य-कनादेशौ। प्रश
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy