SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१५ क्नः । कृत्वम् । अषणमखएउम् । २६८ तिजेर्दीर्घश्च । तीक्ष्णम् । २६६ श्लिषेरचोपधाया। श्लषणम् । ३०० यजिमनिशुन्धिदसिजनिभ्यो युच् । यज्युरध्वयुः । 'मन्युर्दैन्ये ऋतौ क्रुधि' । शुन्ध्युरग्निः। दस्युखस्करः । जन्युः शरीरी । ३०१ भुजिमृङ्भ्यां युक्त्युको। भुज्युर्भाजनम् । मृत्युः । ३०२ सर्तेरयुः। सरयुनंदी । अयूरिति पाठान्तरम् । सरयूः । ३०३ पानीविषिभ्यः पः। पाति रक्षत्यस्मादारमानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद् गुणाभावे नीपो वृत्तविशेषः, वेष्पः पानीयम् । ३०४ च्युवः किश्च । गेष्णुरिति । आद्गुण रूपम् । कृत्यशूभ्यां नः । कृती छेदने, अशू व्याप्ती, आभ्यां कनप्रत्यय इत्यर्थः । कृत्स्नमिति । कित्त्वानोपधागुणः । अदणमिति । वश्चेति षत्वे, षढोरिति कत्वे, कवर्गात्परत्वात्षत्वे, रषाभ्यामिति णत्वे च रूपम् । तिजेर्दीर्घश्च । तिज निशाने, अस्मात् कनप्रत्ययः, धातोर्दीर्घश्चेत्यर्थः । श्लिषेर च्चोपधायाः। श्लिष आलिङ्गने अस्मात् कन प्रत्ययः, धातोरुपधाया आकारश्चेत्यर्थः । यजिमनि । यज देवपूजनादौ, मन ज्ञाने, शुन्ध शुद्धौ, दसु उपक्षये, जनी प्रादुर्भावे, एभ्यो युच्प्रत्यय इत्यर्थः । यज्युरिति । 'युवोरनाको' इत्यनादेशस्तु न, तत्र यु वु इति उकारेत्संज्ञकयोरेव ग्रहणात् । मन्युरिति । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । भुजिमृङ्भ्याम् । भुज पालनाभ्यवहरणयोः, मृङ् प्राणत्यागे, आभ्या क्रमात् युक्त्युको प्रत्ययौ स्तः। भुज्युरिति । युकः कित्त्वान गुणः । एवं मृत्युरित्यपि । सर्तेरयुः। सृ गतो, अस्माद् अयुप्रत्यय इत्यर्थः । युरिति । अयुप्रत्यये गुण इति भावः । पानीविषिभ्यः पः।पा पाने, णीञ् प्रापणे, विष्ल व्याप्ती, एभ्यः पप्रत्यय इत्यर्थः। नीप इति सिद्धयर्थमाह बाहुलकादिति । 'तूलं च नीपप्रियककदम्बास्तु हलिप्रिये' इत्यमरः। च्युवः किञ्च । च्युङ् गतो, अस्मात् पः स्यात्स च कित्स्यात्, च । 'वीणा विद्युति वल्लक्याम्' इति मेदिनी।गादाभ्याम् । गै शब्दे, डुदान दाने । 'गेष्णुनटे गायके च देष्णुतरि दुर्दमे' इति विश्वः । कृत्यशू । कृती वेष्टने, अश व्याप्तौ । 'कृत्स्नं सर्वाम्बुकुक्षिषु' इति मेदिनी । तिजेः। तिज निशाने, अस्मात्क्तः, धातोर्दीर्घश्च । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीवं यवाप्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' इति मेदिनी। यजि । यज देवपूजादौ, मन ज्ञाने, शुन्ध शुद्धौ, दसु उपक्षये, जनी प्रादुर्भावे । 'दस्युश्चौरे रिपौ पुंसि' इति मेदिनी । 'अथ जन्युः स्यात्पुंसि प्राण्यमिधातृषु' इति च । भुजिः। भुज पालनादौ, मृङ् प्राणत्यागे. प्रास्यां यथासंख्यं युक्त्युको स्तः । 'मृत्युनर्ना मरणे यमे' इति मेदिनी। सः। स गतौ । पानी । पा रक्षणे, णीञ् प्रापणे, विष्ल व्याप्तौ । 'नीपः कदम्बबन्धूक
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy