SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ ] सिद्धान्तकौमुदी। [ पूर्वकृदन्तअनुरोधी। प्रआयामी । प्रायासी। परिसारी। संसर्गी। परिदेवी । संज्वारी । परिक्षपी। परिराटी । परिवादी । परिदाही । परिमोही। दोषी । द्वेषी। द्रोही। दोही। योगी। प्राक्रीडी। विवेकी । त्यागी । रागी। भागी। अतिचारी । अपचारी। श्रामोषी । अभ्याघाती। ३१२३ वी कषलसकत्थरम्भः। (३-२-१४३) विकाषी । विलासी । विकस्थी। विस्रम्भी। ३१२४ अपेच लषः। (३-२-१४४) चाद्वौ , अपलाषी । विलाषी । ३१२५ प्रे लपमृद्रमथवदवसः। (३-२-१४५) प्रलापी । प्रसारी । प्रद्रावी।प्रमाथी । प्रवादी। प्रवासी । ३१२६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् । (३-२-१४६) पञ्चम्यर्थे प्रथमा । एभ्यो वुम्स्यात् । उपधाद्धिः । परिदेवीति । 'देव देवने' भ्वादिः। दीव्यतेस्तु ण्यन्तस्य न ग्रहणम् , लाक्षणिकत्वात् , अण्यन्तैः साहचर्याच्च । अभ्याघातीति । 'हनस्तोऽचिराणलोः' इति तत्वम् । 'हो हन्तेः-' इति कुत्वम् । वौ कषलस । कष, लस, कत्थ, सम्भ एषां द्वन्द्वात्पञ्चमी । एभ्यो घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः । अपेच लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः। अपे वौ च उपपदे लषो घिनुण इत्यर्थः । ताच्छील्यादिष्वेव । प्रेलप । लप, सू, द्र, मथ, वद, वस् , एषां षण्णां द्वन्द्वात्पञ्चमी। प्रे उपपदे एभ्यो घिनुण स्यात् ताच्छील्यादिष्वित्यर्थः। निन्दहिस । निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशाना द्वन्द्वः । पञ्चम्यथै प्रथमेति । सौत्रं पुंस्त्वमेकवचनं वेति भवः । विनाशेति विपूर्वस्य नशेपर्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्थः । केचित्तु विनाशीति ण्यन्तमेव पठन्ति । परिवादीति तु ण्यन्तमेव । असूयेति कण्ड्वादियगन्तः । परिदेवीति । देव देवने भ्वादिः, ण्यन्तस्य दीव्यतेस्तु नेह ग्रहणं लाक्षणिकत्वात् । अण्यन्तैः साहचर्याच्च । अभ्याघातीति । अभ्यापर्वाद्धन्तेर्हस्य कुत्वेन घः । 'हनस्तोऽचिराणलोः' इति नस्य तः। 'अत उपधायाः' इति वृद्धिः । वो कष । कष हिंसार्थः । लस श्लषणक्रीडनयोः, कत्थ श्लाघायाम् , सम्भु विश्वासे । अपेच लषः। लष कान्तौ । प्रे लपः। रप लप व्यक्तायां वाचि । प्रमाथीति । मथे विलोडने । निन्दहिस । इह सूत्रे विनाशेति विपूर्वस्य नशेय॑न्तस्य भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः । केचित्तु विनाशीति गयन्तमेव पठन्ति परिवादीति तु वदेर्यन्तस्य पाठो निर्विवाद एव । असूयतिः कण्ड्वादिर्यगन्तः । निन्दादीनामसू. यान्तानां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । स्यादेतत्-असूयतेरेव वुन विधेयो नेतरेभ्यः, निन्दादीनां रावुलैव सिद्धेः । न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति उभयथाप्या
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy